SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः- १, अध्ययनं-१,उद्देशक: तयोरुपरितनस्यचत्वारःप्रदेशागोस्तनाकारसंस्थानाअधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽटाकाशप्रदेशात्मकश्चतुरो रुचको दिशामनुदिशांच, प्रभव-उत्पत्तिस्थानमिति । स्थापना (३)। -आसामभिधानान्याहनि. [४३] इंदग्गेई जम्मा य नेरुति वारुणीय वायव्वा । सोमाईसाणावि य विमला य तमा य बोद्धव्वा॥ वृ.आसामाझुन्द्री विजयद्वारानुसारेणशेषाःप्रदक्षिणतः सप्तावसेयाः, ऊर्ध्वं विमला तमा बोद्धव्या इति ।। आसामेव स्वरूपनिरूपणायाह - नि. [४४] दुपएसाइ दुरुत्तर एगपएसा अनुत्तरा चेव । चउरो चउरो य दिसा चउराइ अनुत्तरा दुण्णि ।। वृ. चतस्रोमहादिशोद्विप्रदेशाद्या द्विद्विप्रदेशोत्तरवृद्धाः, विदिशश्चत एकप्रदेशरचनात्मिकाः अनुत्तरा' वृद्धिरहिताः, ऊ धोदिग्द्वयं त्वनुत्तरमेव चतुष्प्रदेशादिरचनात्मकम् ।। किञ्च नि. [४५] अंतो साईआओ बाहिर पासे अपज्जवसिआओ। सव्वानंतपएसा सव्वा य भवंति कडजुम्मा।। सर्वाऽप्यन्तः-मध्ये सादिका रुचकाद्या इतिकृत्वा बहिश्च अलोकाकाशाश्रयणादपर्यवसिताः, ‘सर्वाश्च' दशाप्यन्तप्रदेशात्मिका भवन्ति, 'सव्वा य हवंति कडजुम्म'त्ति सर्वासां दिशांप्रत्येकंये प्रदेशास्तेचतुष्ककेनापहियमाणाश्चतुष्कावशेषा भवन्तीतिकृत्वा, तत्प्रदेशात्मिकाश्च दिश आगमसंज्ञया कडजुम्मत्तिशब्देनाभिधीयन्ते, तथा चागमः-“कइ णं भंते ! जुम्मा पन्नत्ता?, गोयमा ! चत्तारि जुम्मा पन्नत्ता, तंजहा-कजजुम्मे तेउए दावरजुम्मे कलिओए । से केणद्वेणं भंते ! एवं वुच्चइ ?, गोयमा! जेणं रासी चउ क्वगावहारेण अवहीरमाणे अवहीरमाणे चउपज्जवसिएसिया, सेणंकडजुम्मे, एवं तिपज्जवसिएतेउए, दुपज्जवसिएदावरजुम्मे, एगपज्जवसिए कलिओए"त्ति॥ पुनरप्यासां संस्थानमाह-- नि. [४६] सगड्डदीसंठिआओ महादिसाओ हवंति चत्तारि। मुत्तावली यचउरी दो चेव हवंति रुयगनिभा॥ वृ. महादिशश्चतम्रोऽपिशकटोर्द्धिसंस्थानाः, विदिशश्चमुक्तावलिनिभाः, उर्धाधोदिग्द्वयं रुचकाकारमिति॥ तापदिशमाह - नि. [४७] जस्स जओ आइच्चो उदेइ सा तस्स होइ पुव्वदिसा। __ जत्तो अअत्थमेइ उं अवरदिसा सा उ नायव्वा ॥ नि. [४८] दाहिणपासंमिय दाहिणा दिसा उत्तरा उ वामेणं । एया चत्तारि दिसा तावखित्ते उ अक्खाया।। १. तापयतीति तापः-आदित्यः, तदाश्रिता दिक् तापदिक् शेषं सुगमं, केवलं दक्षिणपादिव्यपदेशः पूर्वाभिमुखस्येति । द्रष्टव्यः॥ तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गत आह - नि. [४९] जे मंदरस्स पुव्वेण मणुस्सा दाहिणेण अवरेण । जे आवि उत्तरेणं सव्वेसिं उत्तरो मेरू । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy