SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४१० आचाराङ्ग सूत्रम् २/१/६/१/४८६ -चूडा-१ अध्ययन-६ उद्देशकः-१:मू. (४८६) से भिक्खू वा अभिकंखिज्जा पायं एसित्तए, से जंपुण पादंजाणिज्जा, तंजहाअलाउयपायंवा दारुपायंवा मट्टियापायंवा, तहप्पगारं पायंजे निग्गंथे तरुणे जाव थिरसंघयणे से एगं पायं धारिजा नो बिइयं । से भि० परं अद्धजोयणमेराए पायपडियाए नो अभिसंधारिजा गमणाए। से भि० से जं० अस्सिं पडियाए एगं साहम्मियं समुद्दिस्स पाणाई ४ जहा पिंडेसणाए चत्तारिआलावगा, पंचमेबहवे समण० पगणियर तहेव॥सेभिक्खूवा० अस्संजएभिक्खुपडियाए बहवे समणमाहणे० वत्थेसणाऽऽलावओ ॥ से भिक्खू वा० से जाइं पुण पायाइं जाणिज्जा विरूवरूवाइंमहद्धणमुल्लाई, तं० ____ अयपायाणिवातउपाया० तंबपाया० सीसगपा० हिरण्णपा० सुवण्णपा० रीरिअपाया० हारपुडपा० मणिकायकंसपाया० संखसिंगपा० दंतपा० चेलपा० सेलपा० चम्मपा० अन्नयराइं० वा तह० विरूवरूवाइंमहध्धणमुल्लाइं पायाइं अफासुयाइं नो० ॥ से भि० से जाइंपुण पाया० विरूव० महद्धणबंधणाई, तं०-अयबंधणाणि वा जाव चम्मबंधणाणि वा, अन्नयराइं तहप्प० महद्धणबंधणाईअफा० नोप० ॥इच्चेयाइंआयतणाइंउवाइकम्मअह भिक्खू जाणिज्जा चउहिं पडिमाहिं पायं एसित्तए, तत्थ खलु इमा पढमा पडिमा। से भिक्खू० उदिसिय २ पायजाएज्जा, तंजहा-अलाउयपायं वा ३ तह पायं सयं वाणं जाइजा जाव पडि० पढमा पडिमा। अहावरा० से० पेहाए पायंजाइज्जा, तं०-गाहावइंवाकम्मकरी वासेपुवामेवआलोइज्जा, आउ० भ० ! दाहिसि मे इत्तो अन्नयरं पादं तं०-लाउयपायं वा ३, तह० पायं सयं वा जाव पडि, दुच्चा पडिमा। अहा० से भि० से जं पुण पायंजाणिज्जा संगइयं वा वेइयंतियं वा तहप्प० पायं सयं वा जाव पडि०, तच्चा पडिमा। अहावरा चउत्था पडिमा-से भि० उज्झियधम्मियं जाएजा जावऽन्ने बहवे समणा जाव नावकंखंति तह० जाएजा जाव पडि०, चउत्था पडिमा । इच्छेइयाणं चउण्हं पडिमाणं अन्नयरं पडिमं जहा पिंडेसणाए ॥ से णं एयाए एसणाए एसमाणं पासित्ता परो वइजा, आउ० स० ! मुहुत्तगं २ जाव अच्छाहि ताव अम्हे असणं वा उवकरेसु वा उवक्खुडेंसु वा, तो ते वयं आउसो०! सपाणं सभोयणं पडिग्गहं दाहामो, तुच्छए पडिग्गहे दिन्ने समणस्स नो सुटु साहु भवइ, से पुव्वामेव आलोइजा-आउ भइ ! नो खलु मे कप्पइ आहाकम्मिए असणे वा ४ भुत्तए वा०, मा उवकरेहि मा उवक्खडेहि, अभिकंखसि मे दाउंएमेव दलयाहि, से सेवं वयंतस्स परो असणं वा ४ उवकरित्ता उवक्खडित्ता सपाणं सभोयणं पडिग्गहगं दलइज्जा तह० पडिग्गहगं अफासुयं जाव नो पडिगाहिज्जा। सिया से परो उवणित्ता पडिग्गहगं निसिरिज्जा, से पुव्वामे० आउ० भ० ! तुमं चेवणं संतियं पडिग्गहगंअंतोअंतेणं पडिलेहिस्सामि, केवली आयाण०, अंतो पडिग्गहगंसि पाणाणि वा बीया० हरि०, अह भिक्खूणं पु० जंपुव्वामेव पडिग्गहगं अंतोअंतेणं पडि० सअंडाइं सब्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy