SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक:६ १५३ तथातच्चनिकोपासकोनन्दबलात्बुद्धोत्पत्तिकथानकामागवतोवा भल्लिगृहोपाख्यानाद्रौद्रौ वा पेठालपुत्रसत्यक्युमाव्यतिकराकर्णनात् प्रद्वेषमुपगच्छेत्, द्रमककाणकुण्टादि कश्चित्तमेवोद्दिश्योद्दिश्यधर्मफलोपदर्शनेनेति।एवमविधिकथनेनेहैवतावद्बाधा,आमुष्णिकोऽपि नकश्चिद्गुणोऽस्तीत्याहच-'एत्थंपि' इत्यादि, मुमुक्षोः परहितार्थधर्मकथांकथयतस्तावत्पुन्यमस्ति, परिषदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने 'अत्रापि' धर्मकथायामपि 'श्रेयः' पुन्यमित्येतनास्तीत्येवंजानीहि, यदिवाऽसौ राजादिरनाद्रियमाणस्तंसाधुंधर्मकथिकमपिहन्यात्। कथमित्याह-“एत्थपी'त्यादि, यद्यदसौ पशुवधतर्पणादिकं धर्मकारणमुपन्यस्यति तत्तदसौ धर्कथिकोऽत्रापि श्रेयोन विद्यतेइत्येवंप्रतिहन्ति, यदिवा यद्यदविधिकथनंतत्रतत्रेदमुपतिष्ठतेअत्रापि श्रेयो नास्तीति, तथाहि-अक्षरकोविदपरिषदि पक्षहेतुष्टान्ताननाध्त्य प्राकृतभाषया कथनमविधिरितरस्यांचान्यथेति । एवं च प्रवचनस्य हीलनैव केवलं कर्मबन्धश्च, नपुनःश्रेयो, विधिमजानानस्य मौनमेव श्रेय इति, उक्तंच॥१॥ “सावजणवज्जाणं वयणाणं जो न याणइ विसेसं । वुत्तुंपि तस्स न खमं किमंग पुण देसणं काउं?" स्यादेतत्-कथं तर्हि धर्मकथा कार्येत्युच्यते-कोऽयं' इत्यादि, यो हि वश्येन्द्रियो विषयविषपरामुखः संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्मं पृच्छति, तेनाचार्यादिना धर्मकथिकेनासौ पर्यालोचनीयः-कोऽयं पुरुषो?,मिथ्याष्टिरुत भद्रकः, केन वाऽऽशयेनायं पृच्छति, कंच देवताविशेषं नतः, किमनेन दर्शनमाश्रितमित्येवमालोच्य यथायोग्यमुत्तरकालं कथनीयं, एतदुक्तंभवति-धर्मकथाविधिज्ञोह्यात्मनापरिपूर्णःश्रोतारमालोचयतिद्रव्यतः-क्षेत्रतः किमिदं क्षेत्रंतच्चनिकैर्भागवतैरन्यैर्वातजातीयैः पार्श्वस्थादिभिर्वोत्सर्गरुचिभिर्वाभावितं, कालतो दुष्षमादिकं कालं दुर्लभद्रव्यकालं वा, भावतोऽरक्तद्विष्टमध्यस्थभावापन्नमेवं पर्यालोच्य यथायथाऽसौ बुध्यते तथा तथा धर्मकथा कार्या, एवमसौधर्मकथायोग्यः, अपरस्य त्वधिकार एव नास्तीति, उक्तं च॥१॥ “जो हेउवायपक्खंमि हेउओ आगमम्मि आगमिओ। सो ससमयपन्नवओ सिद्धंतविराहओ अन्नो " य एवं धर्मकथाविधिज्ञः स एव प्रशस्त इत्याह च-'एस' इत्यादि, यो हि पुण्यापुण्यवतोधर्मकथासमष्टिविधिज्ञःश्रोतृविवेचकः एषः' अनन्तरोक्तो वीरःकर्मविदारकः 'प्रशंसितः' श्लाधितः । किंभूतश्च यो भवतीत्याह-'जे बद्धे' इत्यादि, यो ह्यष्टप्रकारेण कर्मणा स्नेहनिगडादिनावाबद्धानांजन्तूनांप्रतिमोचकःधर्मकथोपदेशदानादिना, सचतीर्थकृद्गणघर आचार्यादिर्वा यथोक्तधर्मकथाविधिज्ञ इति । क्व पुनर्व्यवस्थितान् जन्तून् मोचयतीत्याह'उड्ढं' इत्यादि, ऊर्द्धज्योतिष्कादीन् अधो भवनपत्यादीन् तिर्यक्षु मनुष्यादीनिति । किं च-'से सव्वओ' इत्यादि, 'स' इतिवीरोबद्धप्रतिमोचकः सर्वतः' सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुंशीलमस्येति सर्वपरिज्ञाचारी-विशिष्टज्ञानान्वितःसर्वसंवरचारित्रोपेतोवा, स एवंभूतः कं गुणमवाप्नोतीत्याह-'नलिप्पई त्यादि, नलिप्यते;' नावगुण्ठयते, केन?-'क्षणपदेन' हिंसास्पदेन प्राण्युपमर्दजनितेन, 'क्षणु हिंसायामि'त्यस्यैतद्रूपं। कोऽसौ?,वीर इति।किमेतावदेव वीरलक्षण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy