SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३७२ आचाराङ्ग सूत्रम् २/१/२/१/४०३ मू. (४०३) आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावई अप्पणो सयट्ठाए अगनिकायं उज्जालिजा वा पजालिज्ज वा विज्झविज वा, अह भिक्खू उच्चावयं मणं नियंछिज्जा, एए खलु अगणिकायं उ० वा २ मा वा उ० पज्जा लिंतु वामावा प०, विज्झविंतु वा मा वा वि०, अह भिक्खूणं पु० जंतहप्पगारे उ० नो ठाणं वा ३ चेइज्जा॥ वृ. एतदपि गृहपत्यादिभि स्वार्थमग्निसमारम्भे क्रियमाणे भिक्षोरुञ्चावचमनःसम्भवप्रतिपादकं सूत्रं सुगमम् ।।अपिच मू. (४०४) आयाणमेयंभिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावइस्स कुंडले वा गुणे वा मणी वा मुत्तिए वा हिरण्णेसु वा सुवण्णेसु वा कडगाणि वा तुडियाणि वा तिसराणि वा पालंवाणि वा हारे वा अद्धहारे वा एगावली वा कणगावली वा मुत्तावली वा रयणावली वा तरुणीयं वा कुमारिं अलंकियविभूसियं पेहाए, अह भिक्खूउञ्चाव० एरिसिया वा सानो वा एरिसिया इय वाणं बूया इय वा णं मणं साइजा, अह भिक्खूणं पु०४ जंतहप्पगारे उवस्सए नो० ठा०॥ वृ. गृहस्थैः सह संवसतो भिक्षोरेते च वक्ष्यमाणा दोषाः, तद्यथा-अलङ्कारजातं दृष्टवा कन्यकां वाऽलङ्घ तां समुपलभ्यईद्दशी ताद्दशी वा शोभनाऽशोभना वा मद्भार्यासशी वा तथाऽलङ्कारोवा शोभनोऽशोभन इत्यादिकां वाचं ब्रूयात, तथोच्चावचं शोभनाशोभनादौ मनः कुर्यादिति समुदायार्थ, तत्रगुणो-रसनाहिरण्यं-दीनारादिद्रव्यजातंत्रुटितानिमृणालिकाः प्रालम्बःआप्रदीपन आभरणविशेषः, शेषं सुगमम् ॥ किञ्च मू. (४०५) आयाणमेवंभिक्खुस्स गाहावईहिंसद्धिं संवसमाणस्स, इहखलुगाहावइणीओ वागाहावइधूयाओ वा गा० सुहाओवागा० धाईओवा गा० दासीओवा गा० कम्मकरीओवा तासिंचणं एवं वुत्तपुव्वं भवइ जे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसिंकप्पि मेहुणधम्मपरियारणाए आउट्टित्तए, जायखलु एएहिं सद्धिं मेहुणधम्मपरियारणाएआउट्टाविजा पुत्तंखलु सालभिज्जा उयस्सिं तेयस्सिं वच्चस्सिं संपराइयंआलोयणदरसणिज्जं, एयप्पगारंनिग्धोसं सुच्चा निसम्म तासिंचणं अन्नयरी सड्ढीतंतवस्सं भिक्खुं मेहुणधम्मपडियारणाए आउट्टाविजा, अह भिक्खूणंपु० जंतहप्पगारे सा० उ० नोठा ३ चेइज्जा एयं खलु तस्स०॥ वृ.पूर्वोक्ते गृहे वसतो भिक्षोरमीदीषाः, तद्यथा-गृहपतिभार्यादयएवमालोचयेयुः-यथैते श्रमणा मैथुनादुपरताः, तदेतेभ्यो यदिपुत्रो भवेत्ततोऽसौ ओजस्वी' बलवान् ‘तेजस्वी' दीप्तिमान् 'वर्चस्वी' रूपवान् ‘यशस्वी' कीर्तिमान्, इत्येवं संप्रधार्य तासां च मध्ये एवंभूतं शब्दं काचित्पुत्रश्रद्धालुः श्रुत्वा तं साधुं मैथुनधर्म पडियारणाए'त्ति आसेवनार्थम् ‘आउट्टावेजत्ति अभिमुखं कुर्यात्, अतएतद्दोषभयात्साधूनांपूर्वोपदिष्टमेतत्प्रतिज्ञादिकंयत्तथाभूतेप्रतिश्रयेस्थानादि न कार्यमिति, एतत्तस्य भिक्षोभिक्षुण्या वा सामण्यं' सम्पूर्णो भिक्षुभाव इति॥ चूडा-२ अध्ययनं-२ उद्देशक :१- समाप्तः -चूडा-२ अध्ययनं-२ उद्देशक-२:वृ. उक्तः प्रथमोद्देशकः अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धःJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy