SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -२, चूडा-१, अध्ययनं-२, उद्देशक:२ ३७३ इहानन्तरोद्देशके सागारिकप्रतिबद्धवसतिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोषविशेषप्रतिपादनायाह मू. (४०६) गाहावई नामेगे सुइसमायारा भवंति, सेभिक्खूयअसिणाणए मोयसमायारे तेतग्गंधेदुग्गंधेपडिकूले पडिलोमे यावि भवइ, जंपुव्वं कम्मतंपच्छ कम्मंपच्छा कम्मंतं पुरे कम्मंतंभिक्खुपडियाए वट्टमाणा करिजा वा नो करिजावा, अह भिक्खूणंपु० जंतहप्पगारे उ० नो ठाणं० वृ. 'एके केचन गृहपतयः शुचि समाचारो येषां ते तथा, तेच भागवतादिभक्ता भवन्ति भोगिनो वा-चन्दनागुरुकुङ्कुमकर्पूरादिसेविनः, भिक्षुश्चास्नानतया तथाकार्यवशात् 'मोया'त्ति कायिका तत्समाचरणात्स भिक्षुस्तद्गन्धो भवति, तथा च दुर्गन्धः, एवंभूतश्च तेषां गृहस्थानां 'प्रतिकूलः' नानुकूलोऽनभिमतः, तथा 'प्रतिलोभः' तद्गन्धाद्विपरीतगन्धो भवति, एकार्थिको वैतावतिशयानभिमतत्वख्यापनार्थावुपात्ताविति, तथा तेगृहस्थाः साधुप्रतिज्ञयायत्तत्रभोजनस्वाध्यायभूमौ स्नानादिकं पूर्वं कृतवन्तस्तत्तेषामुपरोधात्पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्वं कुर्वन्ति। एवमवसर्पणोत्सर्पणक्रियया साधूनामधिकरणसम्भवः, यदिवा ते गृहस्थाः साधूपरोधाप्राप्तकालमपि भोजनादिकं न कुर्यु, ततश्चान्तरायमनः पीडादिदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधाद्यत्पूर्वं कर्म-प्रत्युपेक्षणादिकं तत्पश्चात्कुर्युर्विपरीतं वा कालातिक्रमेण कुर्युर्न कुर्युर्वा, अथ भिक्षूणां पूर्वोपदिष्टमेत प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यम् इति ।। किञ्च मू. (४०७) आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं सं०, इह खलु गाहावइस्स अप्पणो सयट्ठाए विरुवरुवे भोयणजाए उवक्खडिए सिया, अह पच्छा भिक्खुपडियाए असणं वा ४ उवक्खडिज्ज वा उवकरिज वा, तंच भिक्खू अभिकंखिज्जा भुत्तए वा पायए वा वियट्टित्तए वा, अह भि० जंनो तह०॥ वृ. कर्मोपादानमेतद्भिक्षोर्यद्गृहस्थावबद्ध प्रतिश्रये स्थानमति, तद्यथा-'गाहावइस्स अप्पणो'त्ति, तृतीयार्थेषष्ठी, गृहपतिना आत्मनास्वार्थं 'विरूपरूपः' नानाप्रकार आहारः संस्कृतः स्यात्, ‘अथ' अनन्तरं पश्चात्साधूनुद्दिश्याशनादिपाकंवा कुर्यात्, तदुपकरणादिवा ढौकयेत्, तं चतथाभूतमाहारंसाधु क्तुंपातुंवाऽभिकाङ्केत्, विअट्टित्तएव'त्ति तत्रैवाहारगृद्धया विवर्तितुम्आसितुमाकाङ्केत्, शेषं पूर्ववदिति । मू. (१०८) आयाणमेयं भिक्खुस्स गाहावइणा सद्धिं संव० इह खलु गाहावइस्स अप्पणो सयट्ठाए विरूवरूवाइं दारूयाइं भिन्नपुव्वाइं भवंति, अह पच्छा भिक्खुपडियाए विरूवरूवाई दारूयाइं भिंदिज्ज वा किणिज्ज वा पामिच्चेज वा दारूणा वा दारूपरिणामं कटु अगनिकायं उ० प०, तत्थ भिक्खू अभिकंखिज्जा आयावित्तए वा पयावित्तए वा वियट्टित्तए वा, अह भिक्खू० जं नो तहप्पगारे०॥ वृ. एवं काष्ठाग्निप्रज्वालनसूत्रमपि नेयमिति ॥ किञ्चमू. (४०९) से भिक्खू वा० उच्चारपासवणेण उव्वाहिज्जमाणे राओ वा वियाले वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy