SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३७४ आचाराङ्ग सूत्रम् २/१/२/२/४०९ गाहावईकुलस्स दुवारबाहं अवंगुणिज्जा, तेणेय तस्संधिचारी अणुपविसिज्जा, तस्स भिक्खुस्स नो कप्पइ एवं वइत्तए-अयं तेणो पविसइ वा नो वा पविसइ उवल्लियइ वा नो वा० आवयइ वा नो वा० वयइ वा नो वा० तेण हडं अन्नेण हडं तस्स हडं अनस्स हडं अयं तेणे अयं उवचरए अयं हंता अयं इत्थमकासीतंतवस्सिं भिक्खु अतेणं तेणंति संकइ, अह भिक्खूणंपु० जाव नो ठा०॥ वृ. स भिक्षुस्तत्र गृहस्थसंसक्ते प्रतिश्रये वसन्नुञ्चारादिना बाध्यमानो विकालादौ प्रतिश्रयद्वारभागमुदघाटयेत्, तत्र च 'स्तेनः' चौरः 'तत्सन्धिचारी' छिन्द्रान्वेषी अनुप्रविशेत्, तं च दृष्ट्वा तस्य भिक्षोर्नीवं वक्तुं कल्पते-यथाऽयं चौरः प्रविशति न वेति, तथोपलीयते नवेति, तथाऽयमतिपतति न वेति, तथा वदति वा न वदति वा, तेनामुकेनापहृतम् अन्येन वा,तस्यापहृतमन्यस्य वा, अयं स स्तेनस्तदुपचारको वा। __ अयं गृहीतायुधोऽयं हन्ता अयमत्राकार्षीदित्यादि न वदनीयं, यत एवं तस्य चौरस्य व्यापत्तिस्यात्, सवा प्रद्विष्टस्तंसाधुंव्यापादयेदित्यादिदोषाः, अभणनेचतमेवतपस्विनंभिक्षुमस्तेनं स्तेनमित्याशङ्केतेति, शेषं पूर्ववदिति ।। पुनरपि वसतिदोषाभिधित्सयाऽऽह मू. (४१०) से भिक्खू वा से जं० तणपुंजेसु वा पलालपुंजेसु वा सअंडे जाव ससंताणए तहप्पगारे उ० नो ठाणं वा० ॥३॥से भिक्खू वा० से जं० तणपुं० पलाल० अप्पंडे जाव चेइज्जा। वृ. सुगमम्, एतद्विपरीतसूत्रमपि सुगम, नवरमल्पशब्दोऽभाववाची ।। साम्प्रतं वसतिपरित्यागमुद्देशकार्थाधिकारनिर्दिष्टमधिकृत्याह मू. (४११) सेआगंतारेसुआरामागारेसुवागाहावइकुलेसुवा परियावसहेसुवाअभिक्खणं साहम्मिएहिं उवयमाणेहिं नो उवइजा ॥ . वृ. यत्र ग्रामादेर्बहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि, तथाऽऽराममध्यगृहाण्यारामगाराणि, पर्यावसथा-मठाः, इत्यादिषु प्रतिश्रयेषु 'अभीक्ष्णम्' अनवरतं 'साधर्मिकैः' अपरसाधुभि 'अवपतद्भि' आगच्छद्भिर्मासादिविहारिभिच्छर्दितेषु 'नावपतेत्' नागच्छेत्-तेषु मासकल्पादि न कुर्यादिति ॥ साम्प्रतं कालातिक्रान्तवसतिदोषमाह मू. (४१२) सेआगंतारेसुवा४ जेभयंतारोउडुवद्धियंवा वासावासियंवा कप्पंउवाइणित्ता तत्थेव भुञ्जो संवसंति, अयमाउसो! कालाइक्वंतकिरियावि भवति १॥ वृ.तेष्वागन्तागारादिषुये भगवन्तः 'ऋतुबद्धम्' इतिशीतोष्णकालयोसिकल्पम् ‘उपनीय' अतिबाह्य वर्षासु वा चतुरो मासानतिबाह्य तत्रैव पुनः कारणमन्तरेणासते, अयमायुष्मन् ! कालातिक्रमदोषः संभवति, तथा च स्त्र्यादिप्रतिबन्धः स्नेहादुद्गमादिदोषसम्भवो वेत्यतस्तथा स्थानं न कल्पत इति १॥ इदानीमुपस्थानदोषमभिधित्सुराह मू. (४१३) से आगंतारेसु वा ४ से भयंतारो उडु० वासा० कप्पं उवाइणावित्ता तंदुगुणा दु(ति)गुणेण वा अपरिहरित्ता तत्थेव भुजो० अयमाउसो! उवट्ठाणकि०२॥ वृ. ये 'भगवन्तः' साधव आगन्तागारादिषु ऋतुबद्धं वर्षा वाऽतिबाह्यान्यत्र मासमेकं स्थित्वा “द्विगुणत्रिगुणादिना' मास कल्पेन अपरिहत्य-द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वसन्ति, अयमेवंभूतः प्रतिश्रय उपस्थानक्रियादोषदुष्टो भवत्यतस्तत्रावस्थातुंन कल्पत इति २ इदानीमभिक्रान्तवसतिप्रतिपादनायाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy