SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३७५ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-२, उद्देशक:२ मू. (४१४) इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति, तंजहा-गाहावई वा जाव कम्मकरीओ वा, तेसिं च णं आयारगोयरे नो सुनिसंते भवइ, तं सद्दहमाणेहिं पत्तियमाणेहिं रोयमाणेहिं बहवे समण माहण अतिहिकिवणवणीमए समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाइंभवंति, तंजहा आसणाणि वा आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुहाकम्मंताणि वा भवणगिहाणि वा, वध्धकं० वक्कयकं० इंमालकम्म० कट्ठक० सुसाणक० सुन्नागायीगीरकंदरसंतिसेलेवट्ठाण कम्मंताणि वा जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव गिहाणि वा तेहिं उवयमाणेहिं उवयंति अयमा- उसो ! अभिक्कंतकिरिया यावि भवइ ३॥ वृ. इह प्रज्ञापकाद्यपेक्षय प्राच्यादिषु दिक्षु श्रवविकाः प्रकृतिभद्रका वा गृहपत्यादयो भवेयुः, तेषां च साध्वाचारगोचरः 'नोसुणिसंतो भवइत्तिन सुष्छु निशान्तः श्रुतोऽवगतो भवति, साधूना- मेवंभूतः प्रतिश्रयः कल्पते नैवंभूत इत्येवं न ज्ञातं भवतीत्यर्थ, प्रतिश्रयदानफलं च स्वर्गादिकं तैः कुतश्चिदवगतं, तच्छ्रद्दधानः प्रतीयमानै रोयद्भिरित्येकार्था एते किञ्चिद्भेदाद्वा भेदः, तदेवंभूतैः ‘अगारिभि' गृहरथैर्बहून् श्रमणादीन् उद्दिश्य तत्र तत्रारामाद यानशालादीनि स्वार्थं कुर्वद्भिःश्रमणाधवकाशार्थं चेइयाइं महान्ति कृतानि भवन्ति, तानिचागाराणिस्वनामग्राहं दर्शयति, तद्यथा ___ 'आदेशनानिलोहकारादिशालाःआयतनानि देवकुलपाश्रापवरकाः देवकुलानि प्रतीतानि 'सभाः' चातुर्वैद्यादिशालाः ‘प्रपाः' उदकदानस्थानानि ‘पण्यगृहाणिवा' पण्यापणाः ‘पण्यशालाः' घवशालाः ‘यानगृहाणि' रथादीनि यत्र यानानि तिष्ठन्ति ‘यानशालाः' यत्र यानानि निष्पाद्यन्ते 'सुधाकर्मान्तानि' यत्र सुधापरिकर्म क्रियते, एवं दर्भवर्धवल्कजाङ्गारकाष्ठकर्म काष्ठगहाणि द्रष्टव्यानि, 'श्मशानगृहं' प्रतीतं शून्यागारं-विविक्तगृह शान्तिकर्मगृहं-यत्र शान्तिकर्म क्रियते गिरिगृह-पर्वतोपरिगृहंकन्दरं-गिरिगुहा संस्कृताशैलोपस्थापन-पाषाणमण्डपः,तदेवंभूतानिगृहाणि तैश्चरकब्राह्मणादिभिरभिक्रान्तानि पूर्वं पश्चाद् ‘भगवन्तः' साधवः 'अवपतन्ति' अवतरन्ति, इयमायुष्मन् ! विनेयामन्त्रणम्, अभिक्रान्तक्रिया वसतिर्भवति, अल्पदोषा चेयम् ३ ॥ मू. (४१५) इह खलु पाईणं वा जाव रोयमाणेहिं बहवेसमणमाहणअतिहिकिवणवणिमए समुद्दिस्स तत्थ तत्थ अगारिहंअगाराइं चेइयाइंभवंति, तं०--आएसणाणि वाजावभवणगिहाणि वा, जे भयंतारो तहप्प आएसणाणि जाव गिहाणि वा तेहिं अणोवयमाणेहिं उवयंति अयमाउसो! अनभिक्कंतकिरिया यावि भवइ । वृ. सुगमं, नवरं चरकादिभिरनवसेवितपूर्वा अनभिक्रान्तक्रिया वसतिर्भवति, इयं चानभिक्रान्तत्वादेवाकल्पनीयेति ४ ॥ साम्प्रतं वाभिधानां वसतिमाह मू. (४१६) इह खलु पाईणं वा ४ जाव कम्मकरीओ वा, तेसिंच णं एवं वुत्तपुव्वं भवइजे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसिं भयंताराणं कप्पइ आहाकम्मिए उवस्सए वत्थए, से जाणिमाणि अम्हं अप्पणो सयट्ठाए चेइयाइंभवंति, तं०। आएसणाणि वा जाव गिहाणि वा, सव्वाणि ताणि समणाणं निसिरामो, अवियाइं वयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy