SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २३० आचारागसूत्रम् १/-14/५/१७५ आराहए भवति" किं चान्यत् ? ॥१॥ “वीतरागा हि सर्वज्ञा, मिथ्या नब्रुवते क्वचित् । यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम् " इत्यादि।सापुनर्विचिकित्साप्रविव्रजिषोर्भवत्यागमापरिकर्मितमतेः, तत्राप्येतत्पूर्वोक्तं भावयितव्यमित्याह मू. (१७६) सड्ढिस्सणंसमणुनस्ससंपव्वयमाणस्स समियंतिमन्त्रमाणस्सएगयासमिया होइ १, समियंति मन्नमाणस्स एगया असमिया होइ २, असमियंति मन्नमाणस्स एगया समिया होइ ३, असमियंति मन्नमाणस्स एगया असमिया होइ ४, समियंति मन्नमाणस्स समिया वा असमिया वा समिआ होइ उवेहाए ५__असमियंतिमन्नमाणस्स समियावाअसमिया वा असमिया होइ उवेहाए ६, उवेहमाणो अनुवेहमाणं बूया-उवेहाहि समियाए, इच्चेवंतत्थ संधी झोसिओ भवइ, से उठ्ठियस्स ठियस्स गई समणुपासह, इत्थवि बालभावे अप्पाणं नो उवदंसिज्जा वृ. श्रद्धा-धर्मेच्छा सा विद्यते यस्यासौ श्रद्धावांस्तस्य ‘समनुज्ञस्य संविग्नविहारिभिर्भावितस्यसंविग्नादिभिर्वागुणैःप्रव्रज्याहस्य संप्रव्रजतः' सम्यक्प्रव्रज्यामभ्युपगच्छतोविचिकित्साशङ्का भवेत् तत्रैतस्यसम्यग्जीवादिपदार्थावधारणाशक्तस्येदमुपदेष्टव्यम्, यथा-तदेव सत्यंनिःशङ्क यज्जिनैः प्रवेदितमिति, तदेवं प्रव्रज्यावसरे तदेव निःशङ्कं यज्जिनैः प्रवेदितमित्येवं यथोपदेशं प्रवर्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्यूनता तदभावो वा स्यादित्येवंरूपां विधित्रपरिणामतांदयितुमाह-तस्य श्रद्धावतः समनुज्ञस्य संप्रव्रजतस्तदेव निःशङ्क यज्जिनैः प्रवेदितमित्येतत्सम्यगित्येवं मन्यमानस्य “एकदा' इत्युत्तरकालमपि शङ्काकासविचिकित्सादिरहिततया सम्यगेव भवति-न तीर्थकरभाषिते शङ्काधुत्पद्यत इति? -कस्यचित्तु प्रव्रज्यावसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालमधीतान्वीक्षिकीकस्य दुर्गृहीतहेतुष्टान्तलेशस्य ज्ञेयगहनताव्याकुलितमतेः “एकदेति मिथ्यात्वांशोदयेऽसम्यगितिभवति, तथाहि-असौसर्वनयसमूहाभिप्रायतयाअनन्तधमाध्यासितवस्तुप्रसाधने सतिमोहादेकनयाभिप्रायेणैकांशसाधनायप्रक्रमते, यदि नित्यं कथमनित्यमनित्यंचेत्कथंनित्यमिति, परस्परिहारलक्षणतयाऽनयोरवस्थानात्, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावं हि नित्यम् अतोऽन्यप्रतिक्षणविशरारुरूपमनित्यमित्येव-मादिकमसम्यग्भावमुपयाति, न पुनर्विवेचयति, यथा अनन्तधर्माध्यासितं वस्तु सर्वनयसमूहात्मकं च दर्शनमतिगहनं मन्दधियां श्रद्धागम्यमेव न हेतुक्षोभ्यमिति, उक्तंच॥१॥ “सर्वैर्नयैर्नियतनैगमसङग्रहाद्यैरेकैकशी विहिततीर्थिकशासनैर्यत् । निष्ठां गतं बहुविधैर्गमपर्ययैस्तेः, श्रद्धेयमेव वचनं न तुहेतुगम्यम्" इत्यादि, यतो हेतुः प्रवर्तमानः एकनयाभिप्रायेण प्रवर्तते, एकं च धर्म साधयेत्, सर्वधर्मप्रसाधकस्य हेतोरसम्भवादितिशपुनरपि विचित्रभावनामाह-कस्यचित्मिथ्यात्वलेशानुविद्धस्य कथंपौद्गलिकःशब्दइत्यादिकमसम्यगितिमन्यामानस्य एकदे'तिमिथ्यात्वपरमाणूपशमतया शङ्काविचिकित्साद्यभावे गुर्वाधुपदेशतः सम्यगिति भवति, यदि हि पौद्गलिकः शब्दो न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy