SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३३५ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशकार णातिथिकृपणवणीमगानेकस्मापिठरकाद्गृहीत्वाकूरादिकं परिएसिज्जमाणे'त्ति तद्दीयमानाहारेण भोज्यमानान् प्रेक्ष्य' दृष्ट्वा, एवं द्विकादिकादपि पिठरकाद् गृहीत्वेत्यायोजनीयमिति, पिठरक एव सङ्कटमुखः। कुम्भी, 'कलोवाइओ वत्ति पिच्छी पिटकं वा तस्माद्वैकस्मादिति, सन्निधैः-गोरसादेः संनिचयस्तस्माद्वेति, 'तओ एवंविहं जावंतियं पिंडं समणादीणं परिएसिज्जमाणं पेहाए' त्ति, एवंभूतं पिण्डं दीयमानं ष्ट्वा अपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो लाभेसतिनप्रतिगृह्णीयादिति। एतदेवसविशेषणंग्राह्यमाह अथपुनः स भिक्षुरेवंभूतंजानीयात्तत्तो गृह्णीयादिति सम्बन्धः, तद्यथा-पुरुषान्तरकृतमित्यादि ।। साम्प्रतं येषु कुलेषु भिक्षार्थं प्रवेष्टव्यं तान्यधिकृत्याह मू. (३४५) सेभिक्खूवार जाव समाणे सेजाइंपुण कुलाइंजाणिज्जा, तंजहा-उग्गकुलाणि वा भोगकुलाणि वा राइनकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकुलाणि वा गंडागकुलाणिवाकोट्टागकुलाणिवा गामरक्खकुलाणि वा बुक्कासकुलाणि वा अन्नयरेसु वा तहप्पगारेसु कुलेसु अदुगुंछिएसु अगरहिएसु असणं वा ४ फासुयं जाव पडिग्गाहिज्जा ॥ वृ स भिक्षुर्भिक्षार्थं प्रवेष्टुकामो यानि पुनरेवंभूतानि कुलानि जानीयात्तेषु प्रविशेदिति सम्बन्धः, तद्यथा-उग्रा-आक्षिकाः, भोगा-राज्ञपूज्यस्थानीयाः, राजन्याः सखिस्थानीयाः, क्षत्रियाः राष्ट्रकूटादयः, इक्ष्वाकवः-ऋषभस्वामिवंशिकाः, हरिवंशाः-हरिवंशजाःअरिष्टनेमिवंशस्थानीयाः, ‘एसिअ'त्ति गोष्ठाः, वैश्या-वणिजः, गण्डको-नापितः, यो हि ग्राम उदघोषयति। कोट्टागाः-काष्ठतक्षका वर्द्धकिन इत्यर्थ, बोकशालियाः-तन्तुवायाः, कियन्तो वावक्ष्यन्ते इत्युपसंहरति-अन्यतरेषु वा तथा प्रकारेष्वजुगुप्सितेषु कुलेषु, नानादेशविनेयसुखप्रतिपत्त्यर्थं पर्यायान्तरेण दर्शयति-अगषेषु, यदिवाजुगुप्सितानि चर्मकारकुलादीनि गाणि-दास्यादिकुलानि तद्विपर्यभूतेषु कुलेषुलभ्यमानमाहारादिकंप्रासुकमेषणीयमितिमन्यमानो गृह्णीयादिति॥तथा मू. (३४६) से भिक्खू वा २ जाव समाणे से जंपुण जाणिज्जा-असणं वा ४ समवाएसुवा पिंडनिरेसुवा इंदमहेसु वा खंदमहेसु वा एवं रुद्दमहेसुवा मुगुंदमहेसु वा भूयमहेसु वाजक्खमहेसु वानागमहेसुवाथूभमहेसुवा चेइयमहेसुवा रुक्खमहेसुवागिरिमहेसुवादरिमहेसुवाअगडमहेसु वा तलागमहेसुवा दहमहेसु वा नइमहेसु सरमहेसुवा सागरमहेसु वा आगरमहेसु वा अन्नयरेसु वातहफपगारेसुविरूवरेसुमहाहमेसु वट्टमाणेसुबहवे समणमाहणअतिहि-किणवणीमगेएगाओ उक्खाओपरिएसिज्जमाणे पेहाए दोहिंजाव संनिहिसंनिचयाओवा परिएसिजमाणे पेहाएतहप्पगारं असणं वा ४ अपरिसंतरकडं जाव नो पडिग्गाहिज्जा। अह पुण एवं जाणिज्जा दिन्नं जंतेसिं दायव्वं, अह तत्थ भुंजमाणे पेहाए गाहावइभारियं वा गाहावइभगिणिं वा गाहावइपुत्तं वा धूयं वा सुण्हं वा धाइं वा दासं वा दासिं वा कम्मकरं वा कम्मकरि वा से पुव्वामेव आलोइजा-आउसित्ति वा भगिणित्ति वा दाहिसि मे इत्तो अन्नयर भोयणजायं, से सेवं वयंतस्स परो असणं वा ४ आहटु दलइज्जा तहप्पगारं असणं वा ४ सयंवा पुण जाइजा परो वा से दिज्जा फासुयं जाव पडिग्गाहिज्जा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy