SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३३६ आचारागसूत्रम् २/१/१/२/३४६ . वृ. स भिक्षुर्यत्पुनरेवंभूतमाहारादिकं जानीयात्तदपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो नो गृह्णीयादिति सम्बन्धः, तत्र समवायो-मेलकः शङ्खच्छेदश्रेण्यादेः पिण्डनिकरः-पितृपिण्डोमृतकभक्तमित्यर्थ, इन्द्रोत्सवः-प्रतीतः स्कन्दः-स्वामिकार्तिकेयस्तस्य महिमा-पूजाविशिष्टेकालेक्रियते, रुद्रादयः-प्रतीताःनवरंमुकुन्दो बलदेवः, तदेवंभूतेषुनानाप्रकारेषु प्रकरणेषुसत्सुतेषुचयदि यः कश्चिच्छ्रमणब्राह्मणातिथिकृपणवणीमगादिरापततितस्मैसर्वस्मै दीयतइति मन्यमानोऽपुरुषान्तरकृतादिविशेषणविशिष्टमाहारादिकंन गृह्णीयात, अथापि सर्वस्मै न दीयते तथाऽपि जनाकीर्णमिति मन्यमान एवंभूते सङ्घडिविशेषे न प्रविशेदिति ॥ एतदेव सविशेषणं ग्राह्यमाह अथ पुनरेवंभूतमाहारादिकं जानीयात्, तद्यथा-दत्तं यत्तेभ्यः श्रमणादिभ्यो दातव्यम्, 'अथ' अनन्तरं तत्र स्वत एव तान् गृहस्थान भुआनान 'प्रेक्ष्य' दृष्ट्वाऽऽहारार्थी तत्र यायात्, तान् गृहस्थान्स्वनामग्राहमाह, तद्यथा-गृहपतिमार्यादिकं भुनानं पूर्वमेव 'आलोकयेत्' पश्येत् प्रमुंप्रभुसंदिष्टं वाब्रूयात्, तद्यथा-आयुष्मति! भगिनि! इत्यादि, दास्यसि मह्यमन्यतरभोजनजातमिति, एवं वदते साधवे परो-गृहस्थ आहृत्याशनादिकं दद्यात्, तत्र चजनसङ्खलत्वात्सति वाऽन्यस्मिन् कारणे स्वतएव साधुर्याचेत्, अयाचितो वागृहस्थोदद्यात्, तत्प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ॥अन्यग्रामचिन्तामधिकृत्याह मू. (३४७) से भिक्खू वा २ परं अद्धजोयणमेराए संखडिं नचा संखडिपडियाए नो अभिसंधारिज्जा गमणाए ॥से भिक्खू वा २ पाईणं संखडिं नचा पडीणं गच्छे अणाढायमाणे, पडीणं संखडिंनचापाईणंगच्छेअणाढायमाणे, दाहिणं संखडिं नञ्चाउदीणंगछे अणाढायमाणे, उईणं संखडिं नञ्चा दाहिणं गच्छे अणाढायमाणे, जत्येव सा संखडि सिया, तंजहा। -गामंसि वा नगरंसि वा खेडंसि वा कव्वडंसि वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसिवानेगमंसिवा आसमंसिवासंनिवेसंसिवाजावरायहाणिसिवा संखडिंसंखडिपडियाए नो अभिसंधारिजा गमणाए केवली बूया-आयाणमेयं संखडिं संखडिपडियाए अभिधारेमाणे आहाकम्मियं वा उद्देसियं वा मीसजायं वा कीयगडं वा पामिञ्चं वा अच्छिज्जं वा अनिसिटुं वा अभिहडंवा आहढदिजमाणं मुंजिज्जा ॥ अस्संजए भिक्खुपडियाए खुडियदुवारियाओ महल्लियदुवारियाओ कुजा, महल्लियदुवारियाओखुड्डियदुवारियाओ कुजा, समाओ सिजाओ विसमाओ कुजा, विसमाओ सिजाओ समाओ कुज्जा, पवायाओसिज्जाओनिवायाओ कुजा, निवायाओसिजाओ पवायाओ कुजा, अंतोवा बहिं वा उवस्सयस्सहरियाणि छिंदिय छिंदिय दालियदालिय संथारगंसंथारिजा, एस विलुंगयामो सिज्जाए, तम्हा से संजएनियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए, एवं खलु तस्स भिक्खुस्स जाव सया जए। वृ.स भिक्षु 'परं' प्रकर्षेणार्द्धयोजनमात्रे क्षेत्रे संखण्डयन्ते-विराध्यन्ते प्राणिनो यत्र सा सङ्खडिस्तां ज्ञात्वा तत्प्रतिज्ञया 'नाभिसंधारयेत्' न पर्यालोचयेत्तत्र गमनमिति, न तत्र गच्छेदितियावत्।यदि पुनमिषुपरिपाट्या पूर्वप्रवृत्तं गमनें तत्रच सङ्घडिं परिज्ञाय यद्विधेयं तद्दर्शयितुमाह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy