SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशक:४ २५९ द्वितीया बालता न भवत्येव, न पुनर्वदन्ति-एवंभूत एवाचारो योऽस्माभिरनुष्ठीयते, साम्प्रतं दुष्षमानुभावेन बलाद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी नोत्सर्गावसर इति, उक्तं हि "नात्ययतं न शिथिलं, यथा युञ्जीत सारथिः। तथा भद्रं वहन्त्यश्वा, योगः सर्वत्र पूजितः" ॥२॥ (अपि च)-जो जत्थ होइ भग्गो, ओवासं सो परं अविंदंतो। गंतुंतत्थऽचयंतो, इमं पहाणंति घोसेति" इत्यादि। किम्भूताःपुनरेतदेवंसमर्थयेयुरित्याह-सदसद्विवेकोज्ञानंतस्माद्मष्टा ज्ञानभ्रष्टाः, तथा 'दसणलूसिणो त्तिसम्यग्दर्शनविध्वंसिनोऽसदनुष्ठानेनस्वतोविनष्टाअपरानपिशङ्कोत्पादनेन सन्मार्गाच्चायवयन्ति ॥अपरे पुनर्बाह्यक्रियोपपेता अप्यात्मानं नाशयन्तीत्याह मू. (२०४) नममाणावेगेजीवियंविपरिणामंतिपुट्ठा वेगेनियट्टतिजीवियस्सेवकारणा, निखंतपितेसिंदुनिखंतंभवइ, बालवयणिज्जाहुतेनरा, पुणोपुणोजाईपकपिति अहे संभवंता विद्दायमाणा अहमंसीति विउक्कसे उदासीणे फरुसंवयंति, पलियंपकथेअदुवा पकथे अतहेहिं, तंवा मेहावी जाणिज्जा धम्म। वृ.नमन्तोऽप्याचादिव्यतः श्रुतज्ञानार्थं ज्ञानादिभावविनयाभावात् कर्मोदयाद् एके नसर्वेसंयमजीवितं 'विपरिणामयन्ति' अपनयन्ति, सच्चरितादात्मानंध्वंसयन्तीत्यर्थः । किंचापरमित्याह-एके अपरिकर्मितमतयो गौरवत्रिक प्रतिबद्धाःस्पृथाःपरीषहैर्निवर्तन्तेसंयमालिङ्गाद्वेति, किमर्थं ? -जीवितस्यैव-असंयमाख्यस्य कारणात्-निमित्तात् सुखेन वयंजीविष्याम इतिकृत्वा सावद्यानुष्ठानतया संयमानिवर्तन्ते । तथाभूतानां च यत्स्यात्तदाह-तेषा गृहवासानिष्क्रान्तमपि ज्ञानदर्शनचारित्रमूलोत्तरगुणान्यतरोपघाता(निष्क्रान्तं भवति।तद्धर्मणांचयत्स्यात्तदाह-हुर्हेती यस्मादसम्यगनुष्ठानात् दुनिष्क्रान्तस्तस्माद्बालानां-प्राकृतपुरुषाणामपि वचनीयाः-गाबालवचनीयास्ते नरा इति । किं च पौनःपुन्येनारहट्टघटीयन्त्रन्यायेन जातिः-उत्पत्तिस्तां कल्पयन्ति, किम्भूतास्ते इत्याह-अधःसंयमस्थानेषु सम्भवन्तोवर्तमानाअविद्यया वर्तमानाः सन्तो विद्वांसो वयमित्येवंमन्यमाना लघुतयाऽऽत्मानं व्युत्कर्षयेयुरिति-आत्मनः श्लाघां कुर्वते, यत्किञ्चिजानानोऽपि मानोन्नतत्वाद्रससातागौरवबहुलोऽहमेवात्रबहुश्रुतो यदाचार्योजानाति तन्मयाऽल्पेनैव कालेनाधीतमित्येवमात्मानं व्युत्कर्शयेदिति । नात्मश्लाघतयैवासते, अपरानप्यपवदेयुरित्याह ___'उदासीनाः' रागद्वेषरहिता मध्यस्थाबहुश्रुतत्वेसत्युपशान्तास्तान्स्खलितचोदनोद्यतान् परुषं वदन्ति, तद्यथा-स्वयमेव तावत्कृत्यमकृत्यं वाजानीहिततोऽन्येषामुपदेक्ष्यसीति । यथाच परुषंवदन्ति तथा सूत्रेणैवदर्शयितुमाह-'पलिय'तिअनुष्ठानंतेनपूर्वाचरितेनानुष्ठानेन तृणहारादिना प्रकथयेद्-एवम्भूतस्त्वमिति, अन्यथा वा कुण्टमण्टादिभिर्गुणैर्मुखविकारादिभिर्वा प्रकथयेदिति किम्भूतैः ? - 'अतथ्यैः' अविद्यमानैरिति । उपसंहरन्नाह-'तद्' वाच्यमवाच्यं वा 'तं' वा धर्म श्रुतचारित्राख्यं मेधावी' मर्यादाव्यवस्थितो 'जानीयात् सम्यक् परिच्छिन्द्यादिति ॥ सोऽसभ्यवादप्रवृत्तो दालो गुर्वादिना यथाऽनुशास्यते तथा दर्शयितुमाह मू. (२०५) अहम्मट्ठीतुमंसी नामबाले आरंभट्ठीअनुवयमाणे हण पाणेघायमाणे हणओ याविसमणुजाणमाणे, धोरे धम्मे, उदीरिए उवेहइणंअणाणाए, एस विसन्ने वियद्दे वियाहिएत्तिबेमि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy