________________
-
२६०
आचारागसूत्रम् १/३/४/२०५ वृ.अर्थोऽस्यास्तीत्यर्थी, अधर्मोणार्थी अधार्थी, यतोनामत्वमेवम्भूतोऽतोऽनुशास्यसे, कुतोऽधार्थी ? यतो 'बालः' अज्ञः, कुतो बालो?, यत 'आरम्भार्थी' सावद्यारम्भप्रवृत्तः, कुतःआरम्भार्थी ?, यतःप्राण्युपमर्दवादाननुवदनैतब्रूषे, तद्यथा-जहिप्राणिनोऽपरैरेवं घातयन् नतश्चापिसमनुजानासिगौरवत्रिकानुबद्धः पचनापाचनादिक्रियाप्रवृत्तांस्तत्पिण्डतीतत्समक्षं ताननुवदसि-कोऽत्र दोषो?, न ह्यशरीरैर्द्धर्मः कर्तु पार्य्यते, अतो धम्माधारं शरीरं यत्नतः पालनीयमिति, उक्तंच॥१॥
"शरीरं धर्मसंयुक्तं, रक्षणीयंप्रयत्नतः।
शरीराज्जायते धर्मो, यथा बीजात्सदङ्कुरः" इति, किं चैवं ब्रवीषि त्वं, तद्यथा-'घोरः' भयानको धर्मः सर्वानवनिरोधात् दुरनुचरः उत्-प्राबल्येनेरितः कथितः प्रतिपादितस्तीर्थकरणगणधरातिभिरित्येवमध्यवसायी भवांस्तमनुष्ठानत् उपेक्षते' उपेक्षांविधत्ते, ‘णम्' इतिवाक्यालारे, अनाज्ञया' तीर्थकरगणधरानुपदेशेन स्वेच्छया प्रवृत्त इति, क एवम्भूत इति दर्शयति
__ "एष' इत्यनन्तरोक्तोऽधार्थी बालआरम्भार्थी प्राणिनांहन्ताघातयितानतोऽनुमन्ता धर्मोपेक्षकइति, विषण्णः कामभोगेषु, विविधंतर्दतीतिवितर्दो हिंसकः तर्दहिंसाया' मित्यस्मात् कर्तरि पचाद्यच्, संयमे वा प्रतिकूलो वितर्दः इत्येवरूपस्त्वमेष व्याख्यात इत्यतोऽहं ब्रवीमि त्वं मेधावीधर्मं जानीया इता॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्यत आह
मू (२०६) किमनेन भो! जनेन करिस्सामित्ति मन्त्रमाणे एवं एगे वइत्ता मायरं पियरं हिचा नायओ य परिग्गहं वीरायमाणा समुट्ठाए अविहिंसा सुब्बया दंता पस्स दीणे उप्पइए पडिवयमाणे वसट्टा कायरा जणा लूसगा भवंति, अहगमेगेसिं सिलोए पावए भवइ, से समणो भवित्ताविब्भंते २ पासहेगेसमन्त्रागएहिंसह असमन्त्रागएनममाणेहिं अनममाणे विरएहिं अविरए दविएहिं अदविए अभिसमिच्चापंडिएमेहावी निट्ठियढेवीरे आगमेणंसयापरक्कमिजासि-त्तिबेमि।
वृ.केचन-विदितवेद्या वीरायमाणाः सम्यगुत्थानेनोत्थाय पुनःप्राण्युपमर्दका भवन्तीति, कथमुत्थाय ?- किमहमनेन ‘भोः' इत्यामन्त्रणे ‘जनेन' मातापितुपुत्रकलत्रादिना स्वार्थपरेण परमार्थतोऽनर्थरूपेणकरिष्यामीति, नममायंकस्यचिदपिकार्यस्य रोगापनयनादेरलमित्यतोऽनेन किमहंकरिष्ये?,यदिवाप्रविव्रजिषुः केनचिदभिहितः किमनयासिकताकवलसन्निभयाप्रवज्यया करिष्यति भवान्?,अष्टवशायातंतावद्भोजनादिकं मुजवेत्यभिहितोविरागतामापनो ब्रवीति
किमहमनेन भोजनादिनाकरिष्ये?,मुक्तंमयाऽनेकशःसंसारेपर्यटतातथापितृप्ति भूत, तत्किमिदानीमनेन जन्मना भविष्यतीत्येवं मन्यमाना एके विदितसंसारस्वभावा उदित्वाऽप्येवं ततो मातरं जननीं 'पितरं जनयितारं हित्वा त्यकत्वा'ज्ञातयः पूर्वापरसम्बन्धिनःस्वजनास्तान् परिगृह्यतइतिपरिग्रहः-धनधान्यहिरण्यद्विपदचतुष्पदादिःतं, किम्भूताः?-वीरमिवात्मानमाचरन्तो वीरायमाणाः,सम्यक्संयमानुष्ठानेनोत्थायसमुत्थाय विविधैरुपायैहिँसाविहिंसान विद्यते विहिंसा येषां तेऽविहिंसाः, तथा शोभनं व्रतं येषां ते सुव्रताः, तथेन्द्रियदमाद्दान्ताः, इत्येवं समुत्थाय, नागार्जुनीयास्तु पठन्ति___“समणा भविस्सामो अनगारा अकिंचना अपुत्ता अपसूया अविहिंसगा सुव्वया दंता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org