________________
श्रुतस्कन्धः - १, अध्ययनं - ९, उपोद्घातः
वृ. यो यदा तीर्थकृदुत्पद्यते स तदाऽऽत्मीये तीर्थे आचारार्थप्रणयनावसानाध्ययने स्वतपःकर्म्म व्यावर्णयतीत्ययं सर्वतीर्थकृतां कल्पः, इह पुनरुपधानश्रुताख्यं चरममध्ययनमभूत् अत उपधानश्रुतमित्युक्तमिति ॥ किमेकाकारं केवलज्ञानवत्सर्वतीर्थकृतां तपः कर्म्मोतान्यथेत्यारेका- व्युदासार्थमाह
नि. [२७८ ]
नि. [२७७] सव्वेसिं तवोकम्मं निरुवसग्गं तु वण्णिय जिणाणं । नवरं तु वद्धमाणस्स सोवसग्गं मुणेयव्वं ॥ तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वय धुवम्मि । अणिगूहियबलविरिओ तवोविहाणंमि उज्जमइ ।। किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइन उज्जमियव्वं सपञ्चवायंमि माणुस्से ? ॥
नि. [२७९]
वृ. गाथात्रयमप्युत्तानार्थम् । अध्ययनार्थाधिकारं प्रतिपाद्योद्देशार्थाधिकारं प्रतिपादयन्नाह
नि. [ २८० ] चरिया १ सिज्जा य २ परीसहा य ३ आयंकिया (ए) चिगिच्छा ४ य । तवचरणेणऽहिगारो चउसुद्देसेसु नायव्वो ।
३०३
वृ. चरणं चर्यत इति वा चर्या - श्रीवीरवर्द्धमानस्वामिनो विहारः, अयं प्रथमोद्देशकेऽर्थाधिकारः १, द्वितीयोद्देशके त्ययमर्थाधिकारः, तद्यथा - शय्या - वसतिः सा च या ग्भगवत आसीत् ताग्वक्ष्यते २ तृतीये त्वयमर्थाधिकारः - मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः, उपलक्षणार्थत्वा-दुपसर्गाश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन्तेऽत्र प्रतिपाद्यन्ते ३, चतुर्थे त्वयमर्थाधिकारः, तद्यथा - 'आतङ्किते' क्षुत्पीडायामातङ्गोत्पत्तौ विशिष्टाभिग्रहावाप्ताहारेण चिकित्सेदिति ४, तपश्चरणाधिकारस्तु चतुष्वप्युद्देशकेष्वनुयायीति गाथार्थः । निक्षेपस्त्रिधाओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाक्रमं निक्षेपः कर्तव्य इति न्यायादुपधाननिक्षेपचिकीर्षयाऽऽह
नि. [ २८१]
नामंठवणुवहाणं दव्वे भावे य होइ नायव्वं । एमेव य सुत्तरसवि निक्खेवो चउव्विहो होइ ॥
वृ. नामोपधानं स्थापनोपधानं द्रव्योपधानं भावोपधानंच, श्रुतस्याप्येवमेव चतुर्द्धा निक्षेपः, तत्र द्रव्यश्रुतमनुपयुक्तस्ययत् श्रुतं द्रव्यार्थं वा यत् श्रुतं कुप्रावचनिकश्रुतानि चेति द्रव्यश्रुतम्, भावश्रुतं त्वङ्गानङ्गप्रविष्टश्रुतविषयोपयोगः । तत्र सुगमनामस्थापनाव्युदासेनद्रव्याद्युपधानप्रतिपादनायाह
नि. [२८२ ] दव्वहाणं सयणे भावुवहाणं तवो चरित्तस्स । तम्हा उ नाणदंसणतवचरणेहिं इहाहिगयं ॥
वृ. उप-सामीप्येन धीयते - व्यवस्थाप्यत इत्युपधानं द्रव्यभूतमुपधानं द्रव्योपधानं, तत्पुनः शय्यादौ सुखशयनार्थं शिरोऽवष्टम्भनवस्तु, 'भावोपधानमिति भावस्योपधानं भावोपधानं, तत्पुनर्ज्ञानदर्शनचारित्राणि तपो वा सबाह्याभ्यन्तरं, तेन हि चारित्रपरिणत भावस्योपष्टम्मनं क्रियते, यत एवं तस्मात् ज्ञानदर्शनतपश्चरणैरिहाधिकृतमितिगाथार्थः । किं पुनः कारणं चारित्रोपष्टम्भकतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org