SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - १, उपोद्घातः ११ वृ. यस्मादाचाराध्ययनात् क्षान्त्यादिकश्चरणकरणात्मको वा श्रमणधर्म्मः परिज्ञातो भवति, तस्मात्सर्वेषां गणित्वकारणानामाचारधरत्वं प्रथमम् आद्यं प्रधानं वा गणिस्थानमिति इदानीं परिमाणं-किं पुनरस्याध्ययनतः पदतश्च परिमाणमित्यत आहनि. [११] नवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ । हवइ यस पंचचूलो बहुबहुतरओ पयग्गेणं वृ. तत्राध्ययनतो नवब्रह्मचर्य्याभिधानाध्ययनात्मकोऽयं पदतोऽष्टादशपदसहात्मको, 'वेद' इति विदन्त्यस्माद्धेयोपादेयपदार्थानिति वेदः- क्षायोपशमिकभाववर्त्ययमाचारइति । सह पञ्च भिचूडाभिर्वर्त्तत इति सपञ्चचूडश्च भवति, उक्तशेषानुवादिनी चूडा, तत्र प्रथमा 'पिंडेसण सेजिरियाभासज्जाया य वत्थपाएसा उग्गहपडिमत्ति' सप्ताध्ययनात्मिका, द्वितीया सत्तसत्तिक्कया, तृतीया भावना, चतुर्थी विमुक्तिः, पञ्चमी निशीथाध्ययनं, 'बहुबहुरओ पदग्गेणं' ति तत्र चतुश्चूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाद्बहुः, निशीथाख्यपञ्चमचूलिकाप्रक्षेपाद्बहुतरोऽनन्तगमपर्यायात्माकतया बहुतमश्च पदाग्रेण - पदपरिमाणेन भवतीति इदानीमुपक्रमान्तर्गतं समवतारद्वारं, तत्रैताश्चूडा नवसु ब्रह्मचर्याध्ययनेष्ववतरन्तीति दर्शयितुमाह - नि. [१२] नि. [१३] आयारग्गाणत्थो बंभघेरेसु सो समोयरइ । सोऽवि य सत्यपरिण्णाएपिंडिअत्थो समोयरइ सत्यपरिण्णाअत्थो छस्सुवि कासु सो समोयरइ । छज्जीवणियाअत्थो पंचसुवि वएस ओयरइ पंच य महव्वयाइं समोयरंते च सव्वदव्वेसुं । सव्वेसिं पजवाणं अनंतभागम्मि ओयरइ नि. [१४] वृ. उत्तानार्थाः, नवरम् 'आचाराग्राणि' चूलिकाः द्रव्याणि-धर्मास्तिकायादीनि पर्याया अगुरुलघ्वादयः तेषामनन्तभागे व्रतानामवतार इति नि. [१५] -कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतार इति ?, तदाह'छज्जीवणिया पढमे बीए चरिमे य सव्वदव्वाइं । सेसा महव्वया खलु तदेक्क देसेण दव्वाणं 'छज्जीवणिया' इत्यादिस्पष्टा । कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतारो न सर्वपर्यायाष्विति उच्यते, येनाभिप्रायेण चोदितवांस्तमाविष्कर्तुमाह 11911 ॥२॥ ॥३॥ Jain Education International Ple · ननु सव्वणभपएसाणंतगुणं पढमसंजमट्ठाणं छव्विहपरिवुड्ढीए छट्टाणासंखया सेढी अन्ने के पजाया ? जेणुवत्ता चरित्तविसयम्मि तत्तोऽतगुणा जेसिं तमणंकभागम्मि केवलगम्मत्त ते मई ते य के तदब्भहिया ? एवंपि होज तुल्ला नाणंतगुणत्तणं जुत्तं For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy