SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३८२ आचाराङ्ग सूत्रम् २/१/२/३/४३६ मू. (४३६) अहावरा चउत्था पडिमा-से भिक्खू वा अहासंथडमेव संथारगंजाइजा, तंजहा-पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव, तस्स लाभे संते संवसिज्जा, तस्स अलाभे उक्कडुए वा २ विहरिजा, चउत्था पडिमा ॥४॥ वृ. एतदपिसुगम, केवलमस्यामयं विशेषः-यदि शिलादिसंस्तारकंयथासंस्तृतंशयनयोग्यं लभ्यते ततः शेते नान्यथेति॥ किञ्च मू. (४३७) इञ्चेयाणं चउण्हं पडिमाणं अन्नयरं पडिमं पडिवजमाणे तं चैव जाव अन्नोऽनसमाहीए एवं चणं विहरंति ।। वृ. आसा चतसृणां प्रतिमानामन्यतरां प्रतिपद्यमानोऽन्यमपरप्रतिमाप्रतिपन्नं साधुं न हीलयेद्, यस्मात्ते सर्वेऽपि जिनाज्ञामाश्रित्य समाधिना वर्तन्त इति॥ साम्प्रतं प्रातिहारकसंस्तारकप्रत्यर्पणे विधिमाह मू. (४३८) से भिक्खू वा० अभिकंखिज्जा संथारगं पञ्चप्पिणित्तए, से जंपुण संथारगं जाणिज्जा सअंडं जाव असंताणयं तहप्प० संथारगंनो पञ्चप्पिणिज्जा । वृ.स भिक्षुःप्रातिहारिकं संस्तारकं यदि प्रत्यर्पयितुमभिकाङ्क्षदेवंभूतंजानीयात् तद्यथागृहकोकिलकाधण्डकसंबद्धमप्रत्युपेक्षणयोग्यं ततो न प्रत्यर्पयेदिति।किञ्च मू. (४३९) से भिक्खू० अभिकंखिजा सं० से जं० अप्पंडं० तहप्पगारं० संथारगं पडिलेहिय २ प०२ आयाविय २ विहुणिय २ तओ संजयामेव पञ्चप्पिणिजा।। वृ. सुगमम् । साम्प्रतं वसतौ वसतां विधिमधिकृत्याह मू. (४४०) से भिक्खूवा० समाणे वा वसमाणे वागामाणुगामंदूइज्जमाणे वापुव्वामेव पन्नस्स उच्चारपासवणभूमिं पडिलेहिज्जा, केवली बूया आयाणमेय--अपडिलेहियाए उच्चारपासवणभूमीए से भिक्खू वा० राओ वा वियाले वा उच्चारपासवणं परिट्टवेमाणे पयलिज्ज वा २, से तत्थ पयलमाणे वा २ हत्यं वा पायं वा जाव लूसेज्ज वा पाणाणि वा ४ ववरोविज्जा, अह भिक्खूणं पु० जंपुव्वामेव पन्नस्स उ० भूमिं पडिलेहिज्जा ॥ वृ. सुगम, नवरं साधूनां सामाचार्येषा, यदुत-विकाले प्रश्रवणादिभूमयः प्रत्युपेक्षणीया इति । साम्प्रतं संस्तारकभूमिमधिकृत्याह मू. (४४१)से भिक्खूवार अभिकंखिज्जासिज्जासंथारगभूमिपडिलेहित्तएनन्नत्थआयरिएण वा उ० जाव गणावच्छेएण वा वालेण वावुड्ढेण वा सेहेण वा गिलाणेण वा आएसेण वाअंतेण वा मज्झेण वा समेण वा विसमेण वा पवाएण वा निवाणए वा, तओ संजयामेव पडिलेहिय २ पमज्जिय २ तओ संजयामेव बहुफासुयं सिज्जासंथारगं संथरिजा । वृ.स भिक्षुराचार्योपाध्यायादिभि स्वीकृतां भूमि मुक्त्वाऽन्यां स्वसंस्तरणाय प्रत्युपेक्षेत, शेषं सुगम, नवरमादेशः- प्राघूर्णक इति, तथाऽन्तेन वेत्यादीनां पदानां तृतीया सप्तम्यर्थ इति ॥ इदाननीं शयनविधिमधिकृत्याह मू. (४४२) से भिक्खू वा० बहु संथरित्ता अभिकंखिज्जा बहुफासुए सिञ्जासंथारए दुरूहित्तए।सेभिक्खू० बहु० दुरूहमाणे पुवामेव ससीसोवरियंकायं पाए यपमज्जिय २ तओ संजयामेव बहु० दुरूहित्ता तओ संजयामेव बहु० सइजा॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy