SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४१८ - आचाराङ्ग सूत्रम् २/१/७/२/४९५ अथापरा सप्तमी-एषैवपूर्वोक्ता, नवरंयथासंस्तृतमेव शिलादिकं ग्रहीष्यामिनेतरदिति, शेषमात्मोत्कर्षवर्जनादि पिण्डैषणावन्नेयमिति ।। किञ्च मू. (४९६) सुयं मे आउसंतेणं भगवयाएवमक्खायं-इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे प० तं०-देविंदउग्गहे १ राय उग्गहे २ गाहावइउग्गहे ३ सागारियउग्गहे ४ साहम्मिय०५, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं । वृ.श्रुतंमयाऽऽयुष्मताभगवतैवमाख्यातम्-इह खलुस्थविरैर्भगवद्मिः पञ्चविधोऽवग्रहो व्याख्यातः, तद्यथा-देवेन्द्रावग्रह इत्यादि सुखोन्नैयं यावदुद्देशकसमाप्तिरिति । चूडा-१ अध्ययन-७ उद्देशकः-२ समाप्तः अध्ययनं-७ समाप्तम् चूडा-१ समाप्त मुनि दीपरत्न सागरेण संशोधिता सम्पादिता-द्वितीय श्रुतस्कन्धस्य सप्तमं अधययन एवं प्रथम चुडायाः टीकापरिसमाप्त। (चूडा-२-सप्तसप्तिका) वृ. उक्तं सप्तममध्ययनं, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानीं द्वितीया समारभ्यते, अस्याश्चायमभिसम्बन्धः-इहानन्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदशे स्थाने कायोत्सर्गस्वाध्यायोचारप्रश्रवणादि विधेयमित्येत प्रतिपादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिकेति नियुक्तिकृद्दर्शयितुमाहनि. [३२३] सत्तिक्कगाणि इक्कस्सरगाणि पुव्व भणियं तहिं ठाणं । उद्धट्ठाणे पगयं निसीहियाए तहिं छक्कं ।। 'सप्तककान्येकसराणी ति सप्ताध्ययनान्युद्देशकरहितानिभवन्तीत्यर्थ, तत्रापि 'पूर्व प्रथम स्थानाख्यमध्ययनमभिहितमित्यतस्तद्व्याख्यायते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्। किंभूतं साधुना स्थानमाश्रयितव्यमिति, नामनिष्पनेतु निक्षेपे स्थानमिति नाम, तस्यच नामादिश्चतुर्धानिक्षेपः, तत्रेह द्रव्यमाश्रित्योर्द्धस्थानेनाधिकारः, तदाह नियुक्तिकारः-उध्वस्थाने 'प्रकृतं' प्रस्ताव इति, द्वितीयमध्ययनं निशीथिका, तस्याश्च षट्को निक्षेपः,तंच स्वस्थान एव करिष्यामीति । साम्प्रतं सूत्रमुञ्चारणीयं, तञ्चेदम् -घूडा-२ :सप्तकः१-"स्थान":मू. (४९७) से भिक्खू वा० अभिकंखेजा ठाणं ठाइत्तए, से अनुपविसिज्जा गामंवा जाव रायहाणिं वा, से जं पुण ठाणं जाणिज्जा- असंडं जाव मक्कडासंताणयं तं तह० ठाणं अफासुयं अणेस० लाभे संते नो प०, एवं सिञ्जागमेण नेयव्वं जाव उदयपसुयाइंति ॥इचेयाइं आयतणाई उवाइकम्म २ अह भिक्खू इच्छिज्जा चउहि पडिमाहिं ठाणं ठाइत्तए, तस्थिमा पढमा पडिमाअचित्तं खलु उवसजिज्जा अवलंबिज्जा काएण विप्परिकम्माइ सवियारं ठाणं ठाइस्सामि पढमा पडिमा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy