SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६२ आचाराङ्ग सूत्रम् १/-19/४/३९ प्रत्याख्यानपरिज्ञयाचपरिहताभवन्तिसएवमुनिः परमार्थतः परिज्ञातकम्मेतिब्रवीमीतिपूर्ववत् अध्ययनं-१; उद्देशकः-४ समाप्त : ___-अध्ययनं-१ उद्देशकः५:वृ. उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके तेजस्कायःप्रतिपादितः,तदनन्तरमविकलसुसाधुगुणप्रतिपत्तयेक्रमायातवायुकायप्रतिपादनावसरे वनस्पतिकायजीवस्वरूपमाविर्भाव्यते, किं पुनः क्रमोल्लङ्घनकारणमिति, उच्यते, एषहिवायुरचाक्षुषत्वाहुःश्रद्धानः,अतःसमधिगताशेषपृथिव्यायेकेन्द्रियप्राणिगणस्वरूपः शिष्यः" सुखमेव वायुजीवस्वरूपं प्रतिपत्स्यते, स एव च क्रमो येन शिष्याः जीवादितत्त्वंप्रति प्रोत्सहन्ते यथावप्रतिपत्तुमिति, वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकलापोपेतः, अतः स एव तावप्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्नेनिक्षेपेवनस्पत्युद्देशकः, तत्रवनस्पतेः स्वभेदकलापप्रतिपादनायपूर्वप्रसिद्धार्थातिदेशद्वारेण नियुक्तिकृदाहनि. [१२६] पुढवीएजे दारा वणसइकाएऽवि हुंति ते चेव। नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य॥ वृ. यानिपृथवीकायसमधिगतयेद्वाराण्युक्तानितान्येववनस्पतौ द्रष्टव्यानि, नानात्वंतु प्ररूपणापरिमाणोपभोगशस्त्रेषु चशब्दालक्षणे च द्रष्टव्यमिति ॥ तत्रादौ प्ररूपणास्वरूपनिपिनायाहनि. [१२७] दुविह वणस्सइजीवा सुहुमा तह वायरा य लोगंमि। सुहुमा य सव्वक्रोए दो चेव य बायरविहाणा ।। वृ. वनस्पतयो द्विविधाः-सूक्ष्माबादरश्च, सूक्ष्माः सर्वलोकापन्नाश्चक्षुर्णाह्याश्चन भवन्त्येरकाकारा एव, बादराणां पुनर्ते विधाने॥के पुनस्ते बादरविधाने इत्यत आहनि. [१२८] पत्तेया साहारण बायरजीवा समासओ दुविहा । बारसविहऽणेगविहा समासओ छव्विहा हुंति॥ वृ.बादराः समासतः द्विविधाः-प्रत्येकाःसाधारणाश्च, तत्र पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां तेप्रत्येकजीवाः, साधारणास्तुपरस्परानुविद्धानन्तजीवसङ्घातरूपशरीरावस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः, साधारणास्त्वनेकभेदाः, सर्वेऽप्येते समासतः षोढा प्रत्येतत्याः ।।तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाहनि. [१२९] रुक्खा गुच्छा गुम्मा लया य वल्ली य पव्वगा चेव। तणवलयहरियओसहिजलरुहकहणा यवोद्धव्वा ।। वृ. वृश्चयन्त इति वृक्षाः, ते द्विविधाः- एकास्थिका बहुवीजकाच, तत्रैकास्थिकाःपिचुमन्दाकोशम्वशालाङ्कोल्लपीलुशल्लक्यादयः, बहुबीजकास्तु-उदुम्बरकपित्यास्तिकतिन्दुकबिल्वामलकपनसदाडिममातुलिङ्गादयः, गुच्छास्तु-वृन्ताकीकपासीजपाआढकीतुलसी-- कुसुम्भरीपिष्पलीनील्यादयः, गुल्मानि तु-नवमालिकासेरियककोरण्टकबन्धुजीवकबाण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy