________________
श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:४
१३५
॥२॥ उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् ।
धावत्याक्रमितुमसौ, पुरोऽपराह्ने निजच्छायाम्" तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति
मू. (८७) एयंपस्समुणी! महब्भयं, नाइवाइज कंचणं, एसवीरे पसंसिए, जे ननिविजइ आयाणाए, न मे देइ न कुप्पिज्जा थोवं लद्धं न खिसए, पडिसेहिओ परिणमिजा, एयं मोणं समणुवासिज्जासि-त्तिबेमि ॥
वृ. एतत् प्रत्यक्षमेवभोगाशामहाज्वरगृहीतानांकामदशावस्थात्मकंमहद्मयं भयहेतुत्वात् दुःखमेव महाभयं, तच्च मरणकारणमिति महदित्युच्यते, एतत् मुने! ‘पश्य' सम्यगैहिकामुष्मिकापायापादकत्वेन जानीहीत्युक्तं भवति । यद्येवंतत्किं कुर्यादित्याह-'नाइवाएज' इत्यादि, यतो भोगाभिलषणं महमयमतस्तदर्थं 'नातिपातयेत्' न व्यथेत 'कञ्चन' कमपिजीवमिति, अस्य च शेषव्रतोपलक्षणार्थत्वान्न प्रतारयेत् कञ्चनेत्याद्यप्यायोज्यं । भोगनिरीहः प्राणातिपातादिव्रतारूढश्च कंगुणमवाप्नोतीत्याह-'एस' इत्यादि, 'एष' इतिभोगाशाच्छन्दविवेचकोऽप्रमादीपञ्चमहाव्रतभारारोहणोन्नामितस्कन्धो वीरः कर्मविदारणात् 'प्रशंसितः स्तुतो देवराजादिभिः, क एष वीरो नाम? योऽभिष्ट्रयत इत्यत आह-'जे' इत्यादि, यो 'ननिर्विद्यते; न खिद्यतेन जुगुप्सते, कस्मै ? - 'आदानाय' आदीयते गृह्यतेऽवाप्यते आत्मस्वतत्वमशेषावारककर्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञाना (ना)बाधसुखरूपं येन तदादानं-संयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कुर्वन् सिकताकवलचर्वणदेशीयं क्वचिदलाभादौ न खेदमुपयातीति,
आह-'न मे' इत्यादि, ममायं गृहस्थः सम्भृतसंभारोऽप्युपस्थितेऽपि दानावसरे न ददातीतिकृत्वा ‘न कुप्येत्' न क्रोधवशगो भूयाद्, भावनीयं च-ममैवैषा कर्मपरिणतिरित्यलाभोदयोऽयम्, अनेनचालाभेन कर्मक्षयायोद्यतस्यमेतत्क्षपणसमर्थतपोभावीतिनकिञ्चिसूयते, अथापि कथञ्चित् स्तोकंप्रान्तंवा लभेत तदपि न निन्देदित्याह-'थोवं' इत्यादि, 'स्तोकम्' अपर्याप्त 'लटुं लहध्वान निन्देदातारंदत्तंवा, तथाहि-कतिचित्सिक्थानयनेब्रवीति-सिद्ध ओदनोभिक्षामानय लवणाहारोवाअस्माकंनास्तीत्यनंददस्वेत्येवंअत्युद्वृत्तच्छात्रवन्न विदध्यात्। किंच-पडिसेहिओ इत्यादि, प्रतिषिद्धः' अदित्सितस्तस्मादेवप्रदेशात् परिणमेत् निवर्तेत, क्षणमपिनतिष्ठेन्न दौर्मनस्यं विदध्यान्न रुण्टन्नपगच्छेत् न तां सीमन्तिनीपवदेद्-धिरक्ते गृहवासमिति, उक्तंच॥१॥ "दिट्ठाऽसि कसेरुमई! अणुभूयासि कसेरुमइ !
पीयं चिय ते पाणिययं वरि तुह नाम न दंसणं" इत्यादि । पठ्यते च-'पडिलाभिओ परिणमेजा" प्रतिलाभितः-प्राप्तभिक्षादिलाभः सन् परिणमेत्, नोच्चावचालापैः तत्रैवसंस्तवंविदध्याद्, वैतालिकवद्दातारंनोप्रासयेदिति । उपसंहरन्नाह“एयं' इत्यादि, एतत् प्रव्रज्यानिर्वेदरूपं अदानाकोपनस्तोकाजुगुप्सनं प्रतिषिद्धनिवर्त्तनं मुनेरिदं मोनं-मुनिभिर्मुमुक्षुभिराचरितं त्वमप्यवाप्तानेकभवकोटिदुरापसंयमः सन् ‘समनुवासयेः' सम्यग् विधत्स्वानुपालयेति विनेयोपदेश आत्मानुशासनं वा । इतिः परिसमाप्तौ, ब्रवीमि पूर्ववत् ॥
अध्ययनं-२, उद्देशकः-४ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org