SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२६ आचाराङ्ग सूत्रम् १/-/५/४/१७२ ग्रामानुग्राममपि विहरेत्, निष्कारणे विहारो निषिद्धो मोहोपशमनार्थं तु कुर्यात्, किंबहुना?, येन येनोपायेन विषयेच्छा निवर्तते तत्तत्कुर्यात्, पर्यन्ते आहारमपि व्यवच्छिन्द्याद्, अपि पातं विदध्यात् अप्युबन्धनं कुर्यात् न च स्त्रीषुमनः कुर्यादित्याह च-अपिः समुच्चये, स्त्रीषु यन्मनः प्रवृत्तं तत् परित्यजेत्, तत्परित्यागे हि कामा द्विरूपा अपि दूरत एव परित्यक्ता भवन्तीति, उक्त ॥१॥ “काम ! जानामि ते रूपं, संकल्पात्किल जायसे। न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि" किंपुनः कारणंस्त्रीषुमनोन विधेयमित्याह-स्त्रीसङ्गप्रवृत्तानामपरमार्थध्शां पूर्व प्रथममेव तत्सङ्गाविच्छेदार्थमर्थोपार्जनप्रवृत्तस्य कृषिवाणिज्यादिक्रियाः कुर्वतोऽगणितक्षुत्पिपासाशीतोष्णादिपरीषहस्यैहिकदुःखरूपादण्डाः, तेचस्त्रीसम्भोगाप्रथममेव क्रियन्त इतिपूर्वमित्युक्तं, पश्चाच्च विषयनिमित्तजनितकर्मविपाकापादितनरकादिदुःखविशेषाः स्पर्शा भवन्ति, यदिवा स्त्र्यायकार्यप्रवृत्तस्य पूर्वंदण्डपाताः पश्चाद्धस्तपादच्छेदादिकाः स्पर्शाभवन्ति, यदिवा पूर्व स्पर्शाः पश्चाद्दण्डपाता इति,अथवापूर्वं दण्डाः-ताडनादिकाः पश्चात्स्पर्शाः-सम्बाधनालिङ्गनचुम्बनादिकाः, तद्यथा-बन्धानीतावरुद्धराजकुमारीगवाक्षक्षिप्तपतदावीलग्रहणाद्राजपुरुषावलोकनताडनेन मूर्छितराजकुमारीतद्दर्शनतो वणिगिन्द्रदत्तस्याग्रतोदण्डाः पश्चास्पर्शाइति, पूर्ववासुखादिस्पर्शाः पश्चादण्डा ललिताङ्गकस्येवान्येषांचोपपतीनामिति। किं च-इत्येते स्त्रीसम्बन्धाः कलहः-सङग्रामस्तत्रासङ्गः-संबन्धस्तत्करा भवन्ति, यदिवा कलह:-क्रोध आसङ्गो-राग इत्यतो रागद्वेषकारिणो भवन्ति, यद्येवं ततः किं कुर्यादित्याहऐहिकामुष्मिकापा-यत; स्त्रीसङ्गप्रत्युपेक्षया आगमेत्त'त्ति ज्ञात्वाआज्ञापयेदात्मानमनासेवनयेति, इतिरधिकारपरिस-माप्तौ, ब्रवीम्यहं तीर्थकरवचनानुसारेण-दुःखंचताः परिहर्तुमिति । पुनरपि तत्परिहरणोपायमाह-'स' स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यकथां श्रृङ्गारकथांवा नो कुर्यात्, एवं च तास्त्यक्ता भवन्ति, तथा-तासां नरकवीथीनां स्वर्गापवर्गमार्गार्गलानामङ्गप्रत्यङ्गादिकं न पश्येत्, यतस्तन्निरीक्ष्यमाणं महतेऽनय भवतीति, उक्तंच॥१॥ “सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदिधृतिमुषो दृष्टिबाणाः पतन्ति" तथा-ताभिर्नरकविसम्मभूमिभिःसार्द्धन सम्प्रसारणं-पर्यालोचनमेकान्ते निजस्वादिभिरपि कुर्यादिति, उक्तंच॥१॥ मात्रास्वाना दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति" इत्येवमादि, तथा-नतासुस्वार्थपरासुममत्वं कुर्यात्, तथा-कृता-अनुष्ठितातदुपकारिणी मण्डनादिका क्रिया येन स कृतक्रिय इत्येवम्भूतो न भूयात्, न स्त्रीणां वैयावृत्त्यं कुर्यात, काययोगनिरोध इति भावः, तथा तथैताः शुभानुष्ठानपरिपन्थिनीन वाङमात्रेणाप्यालपेदिति वाग्योगनिरोधः, तथा-आत्मन्यधिअध्यात्म-मनस्तेन संवृत्तोऽध्यात्मसंवृत्तः-स्त्रीभोगादत्तमनाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy