SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं-१, उद्देशक:१० ३६३ . बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्युपकारकत्वात्फलवीष्टं, भुजिश्चात्र बहिपरिभोगार्थेनाभ्यवहारार्थे पदातिभोगवदिति ।। एवं गृहस्थामन्त्रणादिविधिपुद्गलसूत्रमपि सुगममिति, तदेवमादिना छेदसूत्राभिप्रायेण ग्रहणे सत्यपि कण्टकादिप्रतिष्ठापनविधिरपि सुगम इति ॥ मू. (३९३) से भिक्खू० सिया से परो अभिहट्ट अंतो पडिग्गहे बिलं वा लोणं उब्भियंवा लोणं परिभाइत्ता नीहट्ट दलइज्जा, तहप्पगारंपडिग्गहं परहत्थंसि वा २ अफासुयं नो पडि०, से आहञ्च पडिगाहिए सिया तं च नाइदूरगए जाणिज्जा, से तमायाए तत्थ गच्छिज्जा २ पुव्वामेव आलोइज्जा-आउसोत्ति वा २ इमं किं ते जाणया दिन्नं उयाहु अजाणया?, से य भणिज्जा- नो खलु मे जाणया दिन्नं, अजाणया दिन्नं, कामं खलु आउसो! इयाणिं निसिरामि, तंभुंजह वाणं परिभाएह वा णं तं परेहिं समणुन्नायं समणुसटुंतओ संजयामेव भुंजिज्ज वा पीइज्ज वा, जंच नो संचाएइ भोत्तए वा पायए वा साहम्मिया तत्थ वसंति संभोइया समणुना अपरिहारिया अदूरगया, तेसिं अणुप्पयायव्वं सिया, नो जत्थ साहम्मिया जहेव बहुपरियावन कीरइ तहेव कायव्वं सिया, एवं खलु ०॥ वृ.स भिक्षुर्गृहादौ प्रविष्टः, तस्य च स्यात्-कदाचित् ‘परः' गृहस्थः ‘अभिहट्ट अंतो' इति अन्तः प्रविश्य पतद्गहे-काष्ठच्छब्बकादौ ग्लानाद्यर्थ खण्डादियाचने सति 'बिडं वा लवणं' खनिविशेषोत्पन्नम् ‘उद्भिज्जं वा' वणाकराद्युत्पन्नं 'परिभाएत्त'त्ति दातव्यं विभज्य दातव्यद्रव्यात्कञ्चिदंशंगृहीत्वेत्यर्थ, ततोनिसृत्य दद्यात्, तथाप्रकारंपरहस्तादिगतमेव प्रतिषेधयेत्, तच्च आहच्चेति सहसा प्रतिगृहीतं भवेत,तंचदातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च पूर्वमेव तल्लवणादिकम् 'आलोकयेत्' दर्शयेद्, एतच्च ब्रूयाद् । अमुक ! इति वा भगिनि ! इति वा, एतञ्च लवणादिकं किं त्वया जानता दत्तमुताजनता?, एवमुक्तः सन् पर एवं वदेद्-यथा पूर्वं मयाऽजानता दत्तं साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तम्, एतत्परिभोगं कुरुध्वं, तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यञ्च न शक्नोति भोक्तुं पातुं वा तत्साधार्मिकादिभ्यो दद्यात्, तदभावे बहुपर्यापन्नविधिं प्राक्तनं विदध्यात्, एतत्तस्य भिक्षोः सामग्यमिति ।। चूडा-१ अध्ययनं-१ उद्देशकः-१० समाप्तः -चूडा-१ अध्ययनं-१ उद्देशकः-११:उक्तो दशमः अघुनैकादशः समारम्यते अस्य चायमभिसम्बन्ध : इहानन्तरोद्देशके लब्धस्य पिण्ऽस्य विधुिरुक्तः, तदिहापिविशेषतः स एवोच्यते मू. (३९४)भिक्खागा नामेगेएवमाहंसुसमाणे वा वसमाणे वा गामाणुगामंवादूइज्जमाणे मणुनंभोयणजायलभित्ता से भिक्खूगिलाइ, सेहंदहणंतस्साहरह, सेय भिक्खू नो भुंजिजा तुमं चेवणं भुंजिज्जासि, से एगइओ भोक्खामित्तिकट्ठ पलिउंचिय २ आलोइजा, तंजहा। इमे पिंडे इमे लोए इमे तित्ते इमे कडुयए इमे कसाए इमे अंबिले इमे महुरे, नो खलु इत्तो किंचि गिलाणस्स सयइत्ति माइट्ठाणं संफासे, नो एवं करिज्जा, तहाठियं आलोइज्जा जहाठियं गिलाणस्स सयइत्ति, तं तित्तयं तित्तएति वा कडुयं कडुयं कसायं कसायं अंबिलं अंबिलं महुरं महुरं०॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy