________________
११२
आचाराङ्ग सूत्रम् १/-/२/१/६५
नियए पच्छा परिवएज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा, से न हासाय न किड्डाए न रतीए न विभूसाए
वृ वाशब्दः पक्षान्तरद्योतकः, आस्तां तावदपरो लोको 'यैः' पुत्रकलत्रादिभिः ‘सार्द्ध' सहसंवसति,तएव भार्यापुत्रादयोणमितिवाक्यालङ्कारे एकदे'तिवृद्धवस्थायां नियगा' आत्मीया ये तेन समर्थावस्थां पूर्वमेव पोषिताः ते तं 'परिवदंति' परि-समन्ताद्वदन्ति-यथाऽयं न म्रियते नापि मञ्चकं ददाति, यदिवा परिवदन्ति-परिभवन्तीत्युक्तं भवति, अथवा किमनेन वृद्धेनेत्येवं परिवदन्ति, न केवलमेषां, तस्यात्मापितस्यामवस्थायामवगीतो भवतीति, आह च॥१॥ “वलिसन्ततमस्थिशेषितं, शिथिलस्नायुधृतं कडेवरम् ।
स्वयमेव पुमान् जुगुप्सते, किमुकान्ता कमनीयविग्रहा?" गोपालबालाङ्गनादीनांचदृष्टान्तद्वारेणोपन्यस्तोऽर्थोबुद्धिमधितिष्ठतीत्यतस्तदाविर्भावनाय कथानकम्-कौशाम्ब्यांनगर्यांअर्थवान्बहुपुत्रोधनोनामसार्थवाहः, तेन चैकाकिनानानाविधैरूपाये स्वापतेयमुपार्जितं, तच्चाशेषदुःखितबन्धुजनस्वजनमित्रकलत्रपुत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरिपाकवशादवृद्धभावमुपगतः सन् पुत्रेषु सम्यक्पालनोपचितकलाकुशलेषु समस्तकार्यचिन्ताभारंनिचिक्षेप।तेऽपिवयमनेनेदशीमवस्थांनीताः सर्वजनाग्रेसरा विहिताइतिकृतोपकाराः सन्त कुलपुत्रतामवलम्बमानाः स्वतः क्वचित् कार्यव्यासङ्गात् स्वभार्याभिस्तमकल्पं वृद्धं प्रत्यजजागरन्, ता अप्युद्वर्तनस्नानभोजनादिना यथाकालमक्षुण्णं विहितवत्यः । ततो गच्छत्सु दिवसेषुवर्द्धमानेषुपुत्रभाण्डेषुप्रौढीभवत्सुभर्तृषुजरवृद्धेचविवशकरणपरिचारेसर्वाङ्गकम्पिनि गलदशेषश्रोतसि सति शनैः शनैरुचितमुपचारं शिथिलतां निन्युः,
___असावपि मन्दप्रतिजागरणतया चित्ताभिमानेन विश्रसया च सुतरां दुःखसागरावगाढः सन् पुत्रेभ्यः स्नुषाक्षुण्णान्याचचक्षे, ताश्च स्वभर्तृभिश्चेखिद्यमानाः सुतरामुपचारं परिहृतवत्यः, सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तृनभिहितवत्यः-क्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीतबुद्धितयाऽपाते, यदिभवतामप्यस्माकमुपर्यविम्मस्ततोऽन्येन विश्वसनीयेन निरुपयत, तेऽपि तथैव चक्रुः, तास्तु तस्मिनवसरे सर्वा अपि सर्वाणि कार्याणि यथाऽवसरं विहितवत्यः, असावपि पुत्रैः पृष्टः पूर्वविरुक्षितचेतास्तथैव ता अपवदति, नैता मम किञ्चित्सम्यक् कुर्वन्ति, तैस्तु प्रत्ययिकवचनादवगततत्त्वैर्यथाऽयमुपचर्यमाणोऽपि वार्धक्याद्रोरुद्यते, ततस्तैरप्यवधीरितोऽन्येषामपियथावसरेतमण्डनस्वभाववतामाचचक्षिरे।ततोऽसौपुत्रैरवधीरितः स्नुषाभिः परिभूतः परिजनेनावगीतोवामात्रेणापि केनचिदप्यननुवत्यमानः सुखितेषुदुःखितः कष्टतरामायुः शेषामवस्थामनुभवतीति । एवमन्योऽपि जराभिभूतविग्रहस्तृणकुब्जीकरणेऽप्यसमर्थः सन् कार्यैकनिष्ठलोकात्परिभवमाप्नोतीति, आह॥१॥ "गात्रं सङ्कुचितं गतिविंगहलिता दन्ताश्च नाशं गता,
दृष्टिभ्रंश्यति रूपमेव हसते वक्र चलालायते। वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते,
धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते" इत्यादि । तदेवं जराभिभूतं निजाः परिवदन्ति, असावपि परिभूयमानस्तद्विरक्तचेता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org