SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ४०७ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ५, उद्देशकः१ "चत्तारि देविया भागा, दो य भागायमाणुसा । आसुरा य दुवे भागा, मझे वत्थस्स रक्खसो। विएसुत्तमो लाभो, माणुसेसु अमज्झिमो । आसुरेसुअगेलन्नं, मरणं जाण रक्खसे ।। स्थापना चेयम् ।। किञ्च-“लक्खणहीणो उवही उवहणई नाणदंसणचरित्तं इत्यादि, तदेवंभूतमप्रायोग्यं रोच्यमानं' प्रशस्यमानं दीयमानमपि वा दात्रा न रोचते, साधवे न कल्पत इत्यर्थ ।। एतेषां चानलादीनां चतुर्णां पदानां षोडश भङ्गा भवन्ति, तत्राद्याः पञ्चदशाशुद्धाः, शुद्धस्त्वेकः षोडशस्तमधिकृत्य सूत्रमाह-सभिक्षुर्यत्पुनरेवंभूतं वस्त्रं चतुष्पदविशुद्धंजानीयात्तच्च लाभे सति गृह्णीयादिति पिण्डार्थः ।। किच्च-सभिक्षु 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततः ‘बहुदेश्येन’ ईषद्बहुना 'स्नानादिकेन' सुगन्धिद्रव्येणाघृष्यप्रघृष्यवानो शोभनत्वमापादयेदिति ।। तथा-स भिक्षु 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततस्तस्यैव 'नो' नैवशीतोदकेन बहुशोनधावनादि कुर्यादिति । अपि च-स भिक्षुर्यद्यपि मलोपचितत्वादुर्गन्धि वस्त्रं स्यात् तथाऽपि तदपनयनार्थं सुगन्धिद्रव्योदकादिना नोधावनादि कुर्याद् गच्छनिर्गतः, तदन्तर्गतस्तु यतनया प्रासुकोदकादिना लोकोपघातसंसक्तिभयात् मलापनयनार्थं कुर्यादपीति॥धौतस्य प्रतापनविधिमधिकृत्याह मू. (४८२) से भिक्खू वा० अभिकंखिज्ज वत्थं आयावित्तए वा प०, तहप्पगारं वत्थं नो अनंतरहियाए जाव पुढवीए संताणए आयाविज वा प० ।। से भि० अभि० वत्थं आ० प० त० वत्थंथूणंसिवा गिहेलुगंसिवा उसुयालंसि वा कामजलंसिवा अन्नयरे तहप्पगारे अंतलिक्खजाए दुब्बद्धे दुनिक्खित्ते अनिकंपे चलाचले नो आ० नो प० । सेभिक्खू वा० अभि० आयावित्तए वा तह० वत्थं कुकियंसि वा भित्तंसि वा सिलंसि वा लेलुंसि वा अन्नयरे वा तह० अंतलि० जाव नो आयाविज वा प०॥से भि० वत्थं आया०प० तह० वत्थं खंधंसि वा मं० मा पासा० ह० अन्नयरे वा तह० अंतलि० नो आयाविज्ज व०प० । से० तमायाए एगंतमवक्कमिजा २ अहे झामथंडिल्लंसिवाजावअन्नयरंसिवातहप्पगारंसि थंडिल्लंसि पडिले हिय २ पमज्जिय २ तओ सं० वत्थं आयाविज वा पया०, एयं खलु० सया जइजासित्तिबेमि॥ वृ. स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातायपेदिति ॥ किञ्च-स भिक्षुर्यद्यभिकाझ्येद्वस्त्रमातापयितुंततः स्थूणादौ चलाचलेस्थूणादिवस्त्रपतनभयानातापयेत्, तत्र गिहेलुकः-उम्बरः 'उसूयालं' उदूखलं ‘कामजलं' स्नानपीठमिति ।। स भिक्षुर्भित्तिशिलादौ पतनादिभयाद्वस्त्रं नातापयेदिति। सभिक्षु स्कन्धमञ्चकप्रासादादवन्तरिक्षजाते वस्त्रपतनादिभयादेवनातापयेदिति।।यथा चातापयेत्तथा चाह-स भिक्षुस्तद्वस्त्रमादायस्थण्डिलादिप्रत्युपेक्ष्य चक्षुषा प्रमृज्य चरजोहरणादिना तत आतापनादिकं कुर्यादिति, एतत्तस्य भिक्षोः सामग्यमिति॥ चूडा-१ अध्ययनं-५ उद्देशकः-१ समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy