SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३९२ आचाराङ्ग सूत्रम् २/१/३/३/४६१ वा गहणाणि वा गहणविदुग्गाणि वणाणि वा वणवि० पव्वयाणि वा पव्वयदि० अगडाणि वा तलागाणिवा दहाणि वानईयो वा वावीओ वा पुस्खरिणीओवादीहियाओ वागुंजालियाओवा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा नो वाहाओ पगिज्झिय २ जाव निज्झाइजा, केवली०, जे तत्थ मिगा वा पसू वापंखी वा सरीसिवा वासीहा वा जलचरा वा थलचरा वा खहरा वा सत्ता ते उत्तसिज्ज वा वित्तसिज्ज वा वाडं वा सरणं वा कंखिजा, चारित्ति मे अयं समणे, अह भिक्खू णं पु० जं नो बाहाओ पगिज्झिय २ निज्झाइज्जा, तओ संजयामेव आयरिउवज्झाएहिं सद्धिं गामाणुगामं दूइजिज्जा ॥ वृ. स भिक्षुर्दामाद्यामान्तरं गच्छन् यद्यन्तराले एतत्पश्येत्, तद्यथा-परिखाः प्राकारान् 'कूटागारान्' पर्वतोपरि गृहाणि, 'नूमगृहाणि' भीमीगृहाणि, वृक्षप्रधानानि तदुपरि वा गृहाणि वृक्षगृहाणि, पर्वतगृहाणि-पर्वतगुहाः, 'रुक्खं वा चेइअकडं'ति वृक्षस्याधो व्यन्तरादिस्थलकं 'स्तूपं वा' व्यन्तरादिकृतं, तदेवमादिकं साधुना भृशं बाहुं प्रगृह्य' उत्क्षिप्य तथाऽङ्गुलीः प्रसार्य तथा कायमवनम्योन्नम्य वा न दर्शनीयं नाप्यवलोकनीयं, दोषाश्चात्र दग्धमुषितादौ साधुराश येताजितेन्द्रियोवासंभाव्येत तत्स्थः पक्षिगणो वा संत्रासंगच्छेत्, एतद्दोषभयात्संयत एव ‘दूयेत्' गच्छेदिति ॥तथा-स भिक्षुामान्तरं गच्छेत्, तस्य च गच्छतो यद्येतानि भवेयुः, तद्यथा। 'कच्छाः' नद्यासन्ननिम्नप्रदेशामूलकवालुङ्कादिवाटिकावा ‘दवियाणि तिअटव्यांघासार्थं राजकुलावरुद्धभूमयः 'निम्नानि' गर्तादीनि 'वलयानि' नद्यादिवेष्टितभूमिभागाः 'गहनं' निर्जलप्रदेशोऽरण्यक्षेत्रं वा 'गुजालिकाः'दीर्घा गम्भीराः कुटिलाः श्लक्ष्णाः जलाशयाः ‘सरःपङ्कतयः' प्रतीताः ‘सरःसरःपङ्कतयः' परस्परसंलग्नानि बहूनिसरांसीति, एवमादीनि बाह्यादिनानप्रदर्शयेद् अवलोकयेद्वा, यतः केवली ब्रूयात्कर्मोपादानमेतत्, किमिति ?, यतो ये तत्स्थाः पक्षिमृगसरीसृपादयस्ते त्रासं गच्छेयुः, तदावासितानां वा साधुविषयाऽऽशङ्का समुत्पद्येत, अथ साधूनां पूर्वोपदिष्टमेतप्रतिज्ञादिकं यत्तथा न कुर्यात्, आचार्योपाध्यायादिभिश्च गीतार्थे सह विहरेदिति साम्प्रतमाचार्यादिना सह गच्छतः साधोर्विधिमाह मू. (४६२) से भिक्खू वा २ आयरिउवज्झा० गामा० नो आयरियउवज्झायस्स हत्येण वा हत्थं जाव अणासायमाणे तओ संजयामेव आयरिउ० सद्धिं जाव दूइजिज्जा ।। से भिक्खू वा आय० सद्धिं दूइज्जमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, तेणं पा०एवं वइजा-आउसंतो! समणा! के तुभे? कओ वा एह ? कहिं वा गच्छिहिह ?, जे तत्थ आयरिए वा उवज्झाए वा से भासिज्ज वा वियागरिज्ज वा, आयरिउवज्झायस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं करिज्जा, तओ० सं० अहाराईणिए वा० दूइजिज्जा । से भिक्खू वा अहाराइणियंगामा० दू० नो राईणियस्स हत्थेण हत्थं जाव अणासायमाणे तओ सं० अहाराइणियं गामा० दू० । से भिक्खू वा २ अहाराइणिअंगामाणुगामंदूइज्जमाणेअंतरासे पाडिवहिया उवागच्छिज्जा, तेणं पाडिपहिया एवं वइज्जा-आउसंतो! समणा ! के तुभे?, जे तत्थ सव्वराइणिए से भासिज्ज वा वागरिज वा, राइणियस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं भासिज्जा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy