SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् २/१/७/२/४९३ पूर्वप्रक्रमेणावग्रहं याचेत, तस्मिंश्चावगृहीतेऽवग्रहे यत्तत्र श्रमणब्राह्मणादनां छत्राद्युपकरणजातं भवेत्तन्नैवाभ्यन्तरतो बहिर्निष्क्राभयेत् नापि ततोऽभ्यन्तरं प्रवेशयेत् नापि ब्राह्मणादिकं सुप्तं प्रतिबोधयेत् न च तेषाम् 'अप्पत्तियं' ति मनसः पीडां कुर्यात् तथा 'प्रत्यनीकतां' प्रतिकूलतां न विदध्यादिति ॥ ४१६ मू. (४९४) से भि० अभिकंखिज्जा अंबवणं उवागच्छित्तए जे तत्थ ईसरे २ उग्गहं अणुजाणाविज्जा- कामं खलु जाव विहरिस्सामो, से किं पुण० एवोग्गहियंसि अह भिक्खू इच्छिज्जा अंब भुत्तए वा से जं पुण अंबं जाणिज्जा सअंडं ससंताणं तह० अंब अफा० नो प० । से भि० से जं० अप्पंडं अप्पसंताणगं अतिरिच्छछिन्नं अव्वोच्छिन्नं अफासुयं जाव नो पडिगाहिज्जा ।। से भि० से जं० अप्पंडं वा जाव संताणगं तिरिच्छछिन्नं वुच्छिन्नं फा० पडि० ॥ से भि० अंबभित्तगं वा अंबपेसियं वा अंबचोयगं वा अंबसालगं वा अंबडालगं वा भुत्तए वा पायए वा, से जं० अंबभित्तगं वा ५ सअंडं अफा० नो पडि० । सेभिक्खू वा २ से जं० अंब वा अंबभित्तगं वा अप्पंडं० अतिरिच्छछिन्नं २ अफा० नो प० ।। से जं० अंबडालगं वा अप्पंडं ५ तिरिच्छच्छिन्नं वुच्छिन्नं फासूयं पडि० । से भि० अभिकंखिज्जा उच्छुवणं उवागच्छित्तए, जे तत्थ ईसरे जाव उग्गहंसि || अह भिक्खू इच्छिज्जा उच्छृं भुत्तए वा पा०, से जं० उच्छृं जाणिज्जा सअंडं जाव नो प०, अतिरिच्छछिन्नं तहेव, तिरिच्छछिन्नेऽवि तहेव । से भि० अभिकंखि० अंतरुच्छुयं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुसा० उच्छुडा० भुत्तए वा पाय०, से जं पु० अंतरुच्छ्रयं वा जाव डालगं वा सअंडं० नो प० । से भि० से जं० अंतरुच्छ्रयं वा० अप्पंडं वा० जाव पडि०, अतिरिच्छच्छिन्नं तहेव ॥ से भि० ल्हसणवणं उवागच्छित्तए, तहेव तिन्निवि आलावगा, नवरं ल्हसुणं । से भि० ल्हसुणं वा ल्हसुणकंदं वा ल्ह० चोयगं वा ल्हसुणनालगं वा भुत्तए वा २ से जं० लसुणं वा जाव लसुणबीयं वा सअंडं जाव नो प०, एवं अतिरिच्छच्छिन्नेऽ वि तिरिच्छछिन्ने जाव प० । वृ. स भिक्षु कदाचिदाम्रवनेऽवग्रहमीश्वरादिकं याचेत, तत्रस्तश्च सति कारणे आनं भोक्तुमिच्छेत्, पच्चानं साण्डं ससन्तानकमप्रासुकमिति च मत्वा न प्रतिगृह्णीयादिति । किञ्च स भिक्षुर्यत्पुनराम्रमल्पाण्डमल्पसन्तानकं वा जानीयात् किन्तु 'अतिरश्चीनच्छिन्नं' तिरश्चीनमपाटितं तथा 'अव्यवच्छिन्नम्' अखण्डितं यावदप्रासुकं न प्रतिगृह्णीयादिति ।। तथा-स भिक्षुरल्पाण्डमल्पसन्तानकं तिरश्चीनच्छिन्नं तथा व्यवच्छिन्नं यावत्प्रासुकं कारणे सति गृह्णीयदिति ।। एवमाम्रावयवसम्बन्धि सूत्रत्रयमपिनेयमिति, नवरम्- 'अंबभित्तयं'ति आम्रार्द्धम् ‘अंबपेसी' आम्रफाली 'अंबचोयगं 'ति आम्रछल्ली सालगं-रसं 'डालगं 'ति आम्र श्लक्ष्णखण्डानीति । एवभिक्षुसूत्रत्रयमप्याम्रसूत्रवत्रेयमिति, नवरम् ' अंतरुच्छ्रयं ति पर्वमध्यमिति ॥ एवं लशुनसूत्रत्रयमपि नेयमिति, आम्रादिसूत्राणामवकाशो नीशीथषोडशोद्देशकादवगन्तव्य इति । साम्प्रतमवग्राहभिग्रहविशेषानधिकृत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy