SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १८० आचाराङ्ग सूत्रम् 9/1३/४/१३६ सनंकुमारमाहिंदाणं देवाणं, अट्ठमासपरियाए बंभलोगलंतगाणं देवाणं, नवमासपरिआए महा सुक्कसहस्साराणंदेवाणं, दसमासपरियाए आणयपाणयआरणच्चुआणंदेवाणं, एगारसमासपरियाए गेवेजाणं, बारसमासे समणे निग्गंथे अनुत्तरोववाइयाणं देवाणं तेयलेसंवीयवयइ,तेण परंसुक्के सुक्काभिजाईभवित्तातओपच्छासिज्झइ।" यश्चानन्तानुबन्ध्यादिक्षपणोद्यतःस किमेकक्षयादेव प्रवर्तते उत नेत्याह मू. (१३७) एगं विगिंचमाणे पुढो विगिंचइ, पुढोवि, सड्ढी आणाए मेहावी लोगं च आणाए अभिसमिच्चा अकुओभयं, अस्थि सत्यं परेण परं, नस्थि असत्थं परेण परं। वृ. 'एकम् अनन्तानुबन्धिनंक्रोधंक्षपकश्रेण्यारूढःक्षपयन् पृथग्' अन्यदपिदर्शनादिकं क्षपयति,बद्धायुष्कोऽपिदर्शनसप्तकमयावत्क्षपयति, पृथगन्यदपिक्षपयन्नवश्यमनन्तानुबन्धिनामकंक्षपयतिपृथग्-अन्य क्षयान्यथानुपपत्तेः, किंगुणःक्षपकश्रेणियोग्योभवतीत्याह-'सड्ढी' इत्यादि,श्रद्धा-मोक्षमार्गाद्यमेच्छाविद्यतेयस्यासौश्रद्धावान् 'आज्ञाया तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी मेधावी' अप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्यों नापर इति । किं च'लोगंच' इत्यादि, चःसमुच्चये लोकं षङ्जीवनिकायात्मकंकषायलोकंवा 'आज्ञाया' मौनीन्द्रागमोपदेशेन 'अभिसमेत्य' ज्ञात्वा षड्जीवनिकायलोकस्य यथा न कुतश्चिनिमित्ताभयं भवति तथा विधेयं, कषायलोकप्रत्याख्यानपरिज्ञानाच तस्यैव परिहतुर्न कुतश्चिद्भयमुपजायत इति, लोकं वा चराचरमाज्ञया-आगमाभिप्रायेणाभिसमेत्य न कुतश्चिदैहिकामुष्मिकापायसन्दर्शनतो भयंभवति। तच्च भयंशस्त्रामवति, तस्यचशस्त्रस्य प्रकर्षगतिरस्त्युतनेति?,अस्तीतिदर्शयति 'अत्थि' इत्यादि, तत्र द्रव्यशस्त्रंकृपाणादितत्परेणापिपरमस्ति-तीक्ष्णादपितीक्ष्णतरमस्ति, लोहकर्तृसंस्कारविशेषात्, यदिवा शस्त्रमित्युपघातकारि तत एकस्मात्पीडाकारिणोऽन्यत् पीडाकार्युत्पद्यते ततोऽप्यपरमिति, तद्यथा-कृपाणाभिघाताद्वातोत्कोपः ततः शिरोऽतिः तस्या ज्वरः ततोऽपि मुखशोषमूर्छादय इति, भावशस्त्रपारम्पर्य त्वेकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति, यथाचशस्त्रस्य प्रकर्षगतिरस्ति पारम्पर्यंवा विद्यते अशस्त्रस्य तथा नास्तीतिदर्शयितुमाह-'नत्थि' इत्यादि, 'नास्ति' न विद्यते, किंतद्?- 'शस्त्रं' संयमः तत् 'परेण पर'मिति प्रकर्षगत्यापन्नमिति, तथाहि-पृथिव्यादीनां सर्व तुल्यता कार्या न मन्दतीव्रभेदोऽस्तीति, पृथिव्यादिषुसमभावत्वात् सामायिकस्य,अथवाशैलेश्यवस्थासंयमादपि परः संयमो नास्ति, तदूर्वंगुणस्थानाभावादिति भावः ।योहि क्रोधमुपादानतो बन्धतः स्थिति विपाकतोऽनन्तानुबन्धिलक्षणतः क्षयमाश्रित्य प्रत्याख्यानपरिज्ञया जानाति सोऽपरमानादिदर्शापीत्येतदेव प्रतिसूत्रं लगयितव्यमित्याह मू. (१३८)जे कोहदंसी से माणदंसी, जेमाणदंसीसेमायादंसी, जे मायादंसी से लोभदंसी, जे लोभदंसी से पिज्जदंसी, जे पिज्जदंसी से दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी से गब्भदंसी, जे गब्भदेसीजम्मदंसीसेजे जम्मदंसी से मारदंसी, जेमारदंसी से नरयदंसी, जे नरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी। से मेहावी अभिनिवट्टिजा कोहंचमाणं निचमायंच लोभंच पिजंच दोसंच मोहंचगब्भ चजम्मंचमारंच नरयंचतिरियंचदुक्खंचाएयंपासगस्सदसणंउवरयसत्थस्स पलियंतकरस्स, आयाणं निसिद्धा सगडब्भि, किमत्थि ओवाही पासगस्स? न विजइ?, नत्थि-त्तिबेमि॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy