SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३४२ आचारागसूत्रम् २/9/9/४/३१६ मू. (३५६) से भिक्खूवा (२) जाव समाणे से जंपुण जाणेजा मंसाइयंवा मच्छाइयंवा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए अंतरा से मग्गाबहुपाणा बहुवीया बहुहरियाबहुओसा बहुउदया बहुउत्तिंगपणगदगमट्टीयमक्कडासंताणया बहवे तत्थ समणमाहणअतिहिकिवणवणीमगा उवागया उवागमिस्संति तत्थाइन्ना वित्ती नो पत्रस्स निक्खमणपवेसाए नो पन्नस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, से एवं नचा तहप्पगारंपुरेसंखडिंवा पच्छासंखडिंवा संखडिंसंखडिपडिआएनोअभिसंधारिजागमणाए॥ से भिक्खू वा (२) से जंपुण जाणिजा मंसाइयं वा मच्छाइयंवा जाव हीरमाणवा पेहाए अंतरासे मग्गा अप्पा पाणा जावसंताणगानो जत्थ बहवेसमण जाव उवागमिस्संतिअप्पाइन्ना वित्ती पन्नस्स निक्खमणपसेवाए पन्नस्स वायणपुच्छणपरियट्टणुप्पेहधम्मानुओगचिंताए, सेवं नश्चातहप्पगारंपुरेसंखडिं वा अभिसंधारिज गमणाए॥ वृ.सभिक्षुक्वचिद्ग्रामादौ भिक्षार्थप्रविष्टःसन्यद्येवंभूतासङ्घडिंजानीयात्तप्रतिज्ञया नाभिसंधारयेद् दमनायेत्यन्ते क्रिया, याद्दगभूतां च सङ्घडिं न गन्तव्यं तां दर्शयति-मांसमादौ प्रधानंयस्यांसामांसादिकातामिति,इदमुक्तं भवति-मांसनिवृत्तिं कर्तुकामाः पूर्णायांवा निवृत्ती मांसप्रचुरांसङ्घडिं कुर्युः तत्र कश्चित्स्वजनादिस्तदनुरूपमेव किञ्चिन्नयेत, तञ्चनीयमानं दृष्ट्वान तत्रगन्तव्यं, तत्रदोषान्वक्ष्यतीति, तथामस्याआदौप्रधानंयस्यांसा तथायएवंमांसखलमिति, यत्र सङ्खडिनिमित्तं मांसं छित्त्वा छित्त्वा शोष्यते शुष्कंवा पुञ्जीकृतमास्ते तत्तथा, क्रिया पूर्ववत्, एवंमत्स्यखलमपीति, तथा आहेणं तियद्विवारोत्तरकालवधूप्रवेशेवरगृहे भोजनंक्रिते, पहेणंति वध्वानीयमानाया यत्पितृगृहभोजन समिति, हिंगोलं'तिमृतकभक्तंयक्षादियात्राभोजनंवा, संमेलं तिपरिजनसन्मानभक्तं गोष्ठीभक्तं वा,तदेवंभूतांसङ्घडिं ज्ञात्वातत्रचकेनचित्स्वजनादिनातन्निमित्तमेव किञ्चिद् हियमाणं' नीयमानं प्रेक्ष्य तत्र भिक्षार्थं न गच्छेद, यतस्तत्र गच्छतो गतस्य च दोषाः संभवन्ति, तांश्च दर्शयतिगच्छतस्तावदन्तरा-अन्तराले 'तस्य भिक्षोः 'मार्गा पन्थानोबहवःप्राणाः-प्राणिनः-पतङ्गादयो येषु ते तथा, तथा बहुबीजा बहुहरिता बह्नवश्याय बहूदका बहूत्तिङ्गपनकोदकमृत्तिकामकटसन्तानकाः,प्राप्तस्यचतत्रसङ्खतिस्थानेबहवः श्रमणब्राह्मणातिथिकृपणवणीमगा उपागता उपागमिमष्यन्त तथोपागच्छन्ति च, तत्राकीर्णा चरकादिभिः। _ 'वृत्ति वर्तनम् अतो न तत्र प्राज्ञस्य निष्क्रमण प्रवेशाय वृत्ति कल्पते, नापि प्राज्ञस्य वाचनाप्रच्छनापरिवर्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायैवृत्ति कल्पते, नतत्रजनाकीर्णेगीतवादित्रसम्भवातस्वाध्यायादिक्रियाः प्रवर्तन्त इतिभावः,भिक्षुरेवंगच्छगतापेक्षयाबहुदोषातथा प्रकारां मांसप्रधानादिकां पुरःसङ्खडिं पश्चात्सङ्घडिं वा ज्ञात्वा तत्प्रतिज्ञया नाभिसन्धारयेद्गमनयेति॥ साम्प्रतमपवादमाहस भिक्षुरध्वानक्षीणो ग्लानोत्थितस्तपश्चरणकर्षितो वाऽवमौदर्यवा प्रेक्ष्य दुर्लभद्रव्यार्थीवासयदि पुनरेवंजानीयात्-मांसादिकमित्यादिपूर्ववदालापकायावदन्तराअन्तराले ‘से' तस्य भिक्षोर्गच्छतो मार्गा अल्पप्राणा अल्पबीजा अल्पहरिता इत्यादि व्यत्ययेन पूर्ववदालापकः, तदेवमल्पदोषां सङ्घडिं ज्ञात्वा मांसादिदोषपरिहरण समर्थ सति कारणे तप्रतिज्ञयाऽभिसंधारयेद्गमनायेति॥पिण्डाधिकारेऽनुवर्तमानेभिक्षागोचरविशेषमधिकृत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy