SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३६८ आचाराङ्ग सूत्रम् २/१/२/-/- [नि. ३०३] यदा तदाऽयमस्माकंपल्लिविनाशाय भविष्यत्यतो निद्धाट्यते, ततस्ताभ्यांतद्वचनान्निर्झटितः, स तस्यां प्रद्वेषमापन्नः प्रतिज्ञामग्रहीद्, यथा नाहं गौतमो भवामि यदि वल्गुमत्युदरं विदार्य तत्र न स्वपिमीति, अन्ये तु भणन्ति-सैव वल्गुमत्यपत्यानां लघुत्वात्पल्लिस्वामिनी, उत्कलकलिङ्गौ नैमित्तिकौ, सा तयोर्भक्त्या गौतमं पूर्वनैमित्तिकं निर्धाटितवती, अतस्तद्वेषाप्रतिज्ञामादाय सर्षपान् वपन्निर्गतः, सर्षपाश्च वर्षाकालेन जाताः, ततस्तदनुसारेणान्यं राजानं प्रवेश्य सा पल्ली समस्ता लुण्टिता दग्धा च, गौतमेनापि वल्गुमत्या उदरं पाटयित्वा सावशेषजीवितदेहाया उपरि सुप्तमित्येषा वासचित्ता द्रव्यशय्येति ॥भावशय्याप्रतिपादनार्थमाहनि. [३०४] दुविहाय भावसिज्जा कायगए छविहे य भावंमि । भावे जो जत्थ जया सुहदुहगष्पाइसिज्जासु॥ वृ. द्वे विधे-प्रकारावस्याः सा द्विविधा, तद्यथा-कायविषया षङ्भावविषया च, तत्र यो जीवः 'यत्र' औदयिकादौ भावे यदा' यस्मिन् काले वर्ततेसा तस्यषङ्माभावरूपा भावशय्या, शयनंशय्या स्थितिरितिकृत्वा, तथा स्यादिकायगतोगर्भत्वेन स्थितोयोजीवस्तस्य स्त्र्यादिकाय एव भावशय्या, यतः स्त्र्यादिकाये सुखिते दुःखिते सुप्ते उत्थिते वा तागवस्थ एव तदन्तर्वर्ती जीवो भवति, अतः कायविषया भावशय्या द्वितीयेति । अध्ययनार्थाधिकारः सर्वोऽपि शय्याविषयः, उद्देशार्थाधिकारप्रतिपादनाय नियुक्तिकृदाहनि. [३०५] सव्वेविय सिज्जविसोहिकारगा तहवि अस्थि उ विसेसो। उद्देसे वुच्छामि समासओ किंचि ॥ वृ. 'सर्वेऽपि' त्रयोऽप्युद्देशका यद्यपि शय्याविशुद्धिकारकास्तथाऽपि प्रत्येकमस्ति विशेषस्तमहं लेशतो वक्ष्य इति ॥ एतदेवाहनि. [३०६] उग्गमदोसा पढमिल्लुयंमि संपत्तपच्चवाया य १ । बीयंमि सोअवाई बहुविहसिज्जाविवेगो २ य॥ वृ. तत्र प्रथमोद्देशकेवसतेरुद्गमदोषाः-आधाकर्मादयस्तथा गृहस्थादिसंसक्तप्रत्यपायश्च चिन्त्यन्ते?, तथा द्वितीयोद्देशके शौचवादिदोषा बहुप्रकारः शय्याविवेकश्च-त्यागश्च प्रतिपाद्यत इत्ययमर्थाधिकारः२॥ नि. [३०७] तइए जयंतछलणा सज्झायस्सऽणुवरोहि जइयव्वं । समविसमाईएसु यसमणेणं निज्जरठ्ठाए ३ ॥ वृ. तृतीयोद्देशके यतमानस्य-उद्गमादिदोषपरिहारिणः साधोर्या छलना स्यात्तत्परिहारे यतितव्यं, तथा स्वाध्यायानुपरोधिनि समविषमादौ प्रतिश्रये साधुना निर्जरार्थिना स्थातव्यमित्यमर्थाधिकारः ३॥गतो नियुक्त्यनुगमः, अधुना सूत्रानुगमे सूत्रमुचारयितव्यं, तच्चेदम् -चूडा-१, अध्ययनं-२, उद्देशकः१:मू. (३९८) से भिक्खू वा० अभिकंखिज्जा उवस्मयं एसित्तए अणुपविसित्ता गामं वा जाव रायहाणिं वा, सेजंपुण उवस्सयं जाणिज्जा सअंडं जाव असंताणयं तहप्पगारे उवस्सए नो ठाणं वा सिज्जं वा निसीहियं वाचेइजा॥से भिक्खू वा० सेजंपुण उवस्सयं जाणिज्जा अप्पंडंजाव अप्पसंताण्यं तहप्पगारे उवस्सए पडितोहिता पमज्जित्ता तओ संजयामेव ठाणं वा३ चेइज्जा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy