________________
आचाराङ्ग सूत्रम् १/-/२/१/६६
भूयादिति, सम्प्रेक्ष्येत्यत्र अनुस्वारलोपश्छान्दसत्वादिति, अन्यदप्यलाक्षणिकमेवंजातीयमस्मादेव हेतोरवगन्तव्यमिति, आन्तर्मौहूर्त्तिकत्वाच्च छाद्मस्थिकोपयोगस्य मुहूर्त्तमित्युक्तम्, अन्यथा समयमप्येकं न प्रमादयेदिति वाच्यं, तदुक्तम्
11911
११४
॥२॥
सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय । हे जीव ! किं प्रमादान्न चेष्टसे शान्तये सततम् ? ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् "
इत्यादि, किमर्थं च नो प्रमादयेदित्याह - 'वयो अच्चेइ' त्ति, वयः कुमारादि अत्येति-अतीव एति-यादि अत्येति, अन्यच्च - 'जोव्वणं वत्ति अत्येत्यनुवर्तते, यौवनं वाऽत्येति- अतिक्रामति, वयोग्रहणेनैव यौवनस्य गतत्वात्तदुपादानं प्राधान्यख्यापनार्थं, धर्म्मार्थकामानां तन्निबन्धनत्वात्सर्ववयसां यौवनं साधीयः, तदपि त्वरितं यातीति, उक्तं च
11911
“नइवेगसमं चवलं च जीवियं जोव्वणं च कुसुमसमं । सोक्खं च जं अणिचं तिण्णिवि तुरमाणभोजाई "
तदेवं मत्वा अहोविहारायोत्थानं श्रेय इति ।। ये पुनः संसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहु मन्यन्ते ते किंभूता भवतीत्याह
मू (६७) जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुंपित्ता विलुंपित्ता उद्दवित्ता उत्तासइत्ता, अकडं करिस्सामित्ति मण्णमाणे, जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा तं पुव्वि पोसेंति, सो वा ते नियगे पच्छा पोसिज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा
सरणाए वा ।
वृ ये तु वयोऽतिक्रमणं नावगच्छन्ति, ते 'इहे' त्यस्मिन्नसंयमजीविते 'प्रमत्ताः' अध्युपपन्ना विषयकषायेषु प्रमाद्यन्ति,प्रमत्ताश्चहर्निशं परितप्यमानाः कालाकालसमुत्थायिनः सन्तः सत्त्वोपघातकारिणीः क्रियाः समारम्भत इति, आह च-' से हंता' इत्यादि, 'से' इत्यप्रशस्तगुण- मूलस्थानवान्विषयाभिलाषी प्रमत्तः सन् स्थावरजङ्गमानामसुमतां हन्ता भवतीति, अत्र च बहुवचनप्रक्रमेऽपि जात्यपेक्षयैकवचननिर्द्देश इति, तथा छेत्ता कर्णनासिकादीनां भेत्ता शिरोनयनोदरादीनां लुम्पयिता ग्रन्थिच्छेदादिभिः विलुम्पयिता ग्रामघातादिभिः अपद्रावयिता प्राणव्यपरोपको विषशस्त्रादिभिः अवद्रापयिता वा, उत्रासको लोष्टप्रक्षेपादिभिः । स किमर्थं हननादिकाः क्रियाः करोतीत्याह'अकडं' इत्यादि, अकृतमिति, यदन्येन नानुष्ठितं तदहं करिष्यामीत्येवं मन्यमानोऽर्थोपार्जनाय हननादिषु प्रवर्त्तते । स एवं क्रूरकर्म्मातिशयकारी समुद्रलङ्घनादिकाः क्रियाः कुर्वन्नप्यलाभोदयादपगतसर्व्वस्वः किंभूतो भवतीत्याह
“जेहिं वा' इत्यादि, वाशब्दो भिन्नक्रमः पक्षान्तरद्योतकः 'यैः ' मातापितृस्वजनादिभिः सार्द्ध संवसत्यसौ त एव वा'ण' मिति वाक्यालङ्कारे 'एकदे' त्यर्थनाशाद्यापदि शैशवे वा 'निजाः ' आत्मीया बान्धवाः सुह्यदो वा 'पुव्वि' पूर्वमेव 'तं' सर्वोपायक्षीणं पोषयन्ति स वा प्राप्तेष्टमनो रथलाभः संस्तान्निजान् पश्चात् 'पोषयेद्' अर्थदानादिना सन्मानयेदिति । ते च पोषकाः पोष्या वा तव आपद्गतस्य न त्राणाय भवन्तीत्याह - 'नालं' इत्यादि, 'ते' निजा मातापित्रादयः,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International