SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३८० आचाराङ्ग सूत्रम् २/१/२/३/४२७ मू. (१२७) सेभिक्खू वा० से जं०, इह खलु गाहावई वा० कम्मकरीओ वा अन्नमन्नं अक्कोसंति वा जाव उद्दवंति वा नो पन्नस्स०, सेवं नचा तहप्पगारे उ० नो ठा०॥ मू. (२८) से भिक्खूवा० सेजंपुण० इह खलु गाहावईवा कम्मअरीओवा अनमनस्स गायं तिल्लेण वा नव० घ० वसाए वा अब्भंगेति वा मक्खेति वा नो पन्नस्स जाव तहप्प उव० नो ठा० मू. (४२९) से भिक्खूवा० सेजंपुण० इह खलुगाहावईवाजाव कम्मकरीओअन्नमनस्स गायं सिणाणेण वा क० लु० चु० प० आघंसंति वा पघंसंति वा उव्वलंति वा उव्वहिति वा नो पन्नस्स० मू. (३०) से भिक्खू० से जं पुण उवस्सयं जाणिज्जा, इह खलु गाहावती वा जाव कम्मकरी वा अन्नमन्नस्स गायंसीओदग० उसिणो० उच्छो० पहोयंति सिंचंति सिणावंती वा नो पन्नस्स जाव नो ठाणं०॥ वृ.सुगम, नवरंयत्रप्रातिवेशिकाःप्रत्यहंकलहायमानास्तिष्ठन्तितत्रस्वाध्यायाधुपरोधान्न स्थेयमिति । एवं तैलाद्यभ्यङ्गकल्काधुद्वर्त्तनोदकप्रक्षालनसूत्रमपि नेयमिति ।। किञ्च मू. (४३१) से भिक्खू वा० से जं० इह खलु गाहावई वा जाव कम्मकरीओ वा निगिणा ठिया निगिणा उल्लीणा मेहुणधम्मं विन्नविंति रहस्सियं वा मंतं मंतंति नो पन्नस्स जावनो ठाणं वा ३ चेइज्जा। वृ.यत्र प्रातिवेशिकस्त्रियः निगिणाउ'त्तिमुक्तपरिधाना आसते, तथा उपलीनाः'प्रच्छन्ना मैथुनधर्मविषयं किञ्चदरहस्यं रात्रिसम्भोगंपरस्परं कथयन्ति, अपरंवा रहस्यमकार्यसंबद्धं मन्त्रं मन्त्रन्यते, तथाभूते प्रतिश्रये न स्थानादि विधेयं, यतस्तत्र स्वाध्यायक्षितिचित्तविप्लुत्यादयो दोषाः समुपजायन्त इति ॥अपिच. मू. (४३२) से भिक्खू वा से जंपुण उ० आइन्नसंलिक्खं नो पन्नस्स०॥ वृ. कण्ठयं, नवरं, तत्रायं दोषः-चित्रमित्तिदर्शनात्स्वाध्यायक्षिति, तथाविधचित्रस्थस्त्र्यादिदर्शनात्पूर्वक्रीडिताक्रीडितस्मरणकौतुकादिसम्भव इति। - साम्प्रतं फलहकादिसंस्तार-कमधिकत्याह मू. (४३३) से भिक्खू वा० अभिकंखिज्जा संथारगं एसित्तए, से जं० संथारगंजाणिज्जा सअंडंजाव ससंताणयं, तहप्पगारं संथारं लाभे संते नो पडि०।। - से भिक्खू वा से जं० अप्पंडं जाव संताणगरुयं तहप्पगारं नो प०। -से भिक्खू वा० अप्पंडं लहुयं अपाडिहारियंतह० नोप०। -से भिक्खू वा० अप्पंडं जाव अप्पसंताणगं लहुअंपाडिहारियं नो अहावद्धं तहप्पगारं लाभे संते नो पडिगाहिज्जा। -से भिक्खू वा २ से जंपुण संथारगंजाणिज्जा अप्पंडंजाव संताणगं लहुअंपाडिहारिअं अहाबद्धं, तहप्पगारं संथारगं लाभे संते पडिगाहिज्जा। वृ.सभिक्षुर्यदिफलहकादिसंस्तारकमेषितुमभिकाङ्क्षायेत्, तच्चेवंभूतंजानीयात्तद्यथाप्रथमसूत्रे साण्डादित्वात्संयमविराधनादोषः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy