Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003325/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmala दंसणस्स आगमसुतामि (सटीकं) भागः - 21 जुल्द संशोधक सम्पादकश्च : मनि w Page #2 -------------------------------------------------------------------------- ________________ | - RE बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित सुशील सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) भाग : 21 व्यवहार-छेदसूत्रम्-(1) पीठिका एवं उद्देशकः 1...3 __ -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर । ता. 14/4/2000 रविवार 2056 चैत्र सुद 11 / म्म् ऋ 45- आगम सुत्ताणि-सटीकं मूल्य रू.11000/ ए मदे न्द्म्म्म्म्मरोलेम्म्म्म्चते Wan आगम श्रुत प्रकाशन ॥ - संपर्क स्थल :"आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-1, फ्लेट नं-13, 4-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) SEARCH SAR Page #3 -------------------------------------------------------------------------- ________________ मूलाङ्कः मूलाङ्कः 1-35 व्यवहार छेद सूत्रस्य विषयानुक्रमः भागः 21, पीठिका एवं उद्देशकः 1... 3 विषयः पीठिका मङ्गलं प्रस्तावना व्यवहार - शब्दाथः प्रायश्चित-द्वारं नय व्यवहारः आलोचना, प्रति क्रमण, आदि प्रायश्चितानि विनय प्ररूपणा प्रायश्चित्दानविधिः विषयः उद्देशकः-1 आलोचना प्रायश्चित् परिहार कल्पस्थितस्य विधिः गण प्रवेश विषयक विधानानि पुनः प्रवज्या विधानं आलोचना करणे विधिः पृष्टाङ्कः मूलाङ्कः 3 36-65 पृष्ठाङ्कः मूलाङ्कः 66 66-94 व्यवहार छेदसूत्रम् (1) विषयः उद्देशकः-2 प्रायश्चितकालं किञ्चित्. वक्तव्यता - गणावच्छेदकरणे निषेधः गणावच्छेदक पद आचार्य उपाध्याय पद परिहार कल्पस्य आहार व्यवहार आदिः स्थविर- वैयावृत्त्यम् विषयः उद्देशक:- 3 गण- अधिपति विधिः उपाध्याय पद विधानं आचार्य उपाध्याय पदं उद्देशक :- 4.....10 आगामी भागे वर्तते आचार्य-उपाध्याय गणावच्छेदक पदं मैथुनसेवी एवं मृषावादी पृष्ठाङ्कः 304 पृष्ठाङ्कः 392 Page #4 -------------------------------------------------------------------------- ________________ पीठिका - [भा. . ] नमो नमो निम्मलदसणस्स पञ्चम गणधर श्रीसुधर्मास्वामिने नमः - 36/1 व्यवहार-छेदसूत्रं-1 -- (सटीक) तृतीयं-छेदसूत्रं [भद्रबाहु स्वामिरचितं मूलम् + [स्वोपयज्ञ नियुक्ति युक्तं] संघदास गणिविरचितंभाष्यं +मलयगिरि आचार्यविरचिताटीका) व्यवहारसूत्र-पीठिका) / / 1 / / प्रणमत nemijineshvr-म्खिल्प्र्त्यूह्तिमिर्र्विबिण्ब्म्। दर्शनपथमवतीर्णं, शशीवदष्टेः प्रसत्तिकरम् । / ॥2 / / नत्वा गुरुपदकमलं, व्यवहारमहं विचित्रनिपुणार्थम् । विवृणोमि यथाशक्ति,प्रबोधहेतोडमतीनाम् । / विषमपदविवरणेन, व्यवहर्त्तव्योव्यध्यायि साधूनाम् । येनायं व्यवहारः,श्रीचूर्णिकृते नमस्तस्मै । / / / 4 / / भाष्यं क्वचेदं विषमार्थगर्भ, क्व चाहमेषोऽल्पमतिप्रकर्षः । .. तथापि सम्यग्गुरुपर्युपास्ति-प्रसादतो जातद्धप्रतिज्ञः । / वृ- उक्तंकल्पाध्ययनम्, इदानीं व्यवहाराध्ययनमुच्यते, तस्य चायमभिसंबंधः, कल्पाध्यायने आभवत् प्रायश्चित्तमुक्तं, न तु दान प्रायश्चित्त दानं, व्यवहारे तु दानप्रायश्चितमालोचनाविधिश्चाभिधास्यते.तदनेन संबंधेनायातस्याऽस्यव्यवहाराध्ययनस्यव्याख्या प्रस्तूयते । अस्यचमहापुरस्येव चत्वारि अनुयोगद्वाराणि भवन्ति । तथाहि यथा नगरमकृतद्वारमनगरं, कृतैकद्वारमपि च दुरधिगमं, कृतचतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगममेवं व्यवहाराध्ययनपुरमप्यर्थाधिगमोपायशून्यम. शक्याधिगममेकद्वारानुगतमपि च दुरधिगम, सप्रभेदचतुर्दारानुगतं तु सुखाधिगममिति फलयान् द्वारोपन्यासः, अनुयोगद्वाराणि नाम अध्ययनार्थप्रवेशमुखानि, तानि च अमूनि-उपक्रमो, निक्षेपोऽनुगमो, नयाइतिः तत्रौपक्रमणमुपक्रमः,शास्त्रस्यसमीपीकरणं, निक्षेपणंनिक्षेपोनामादिन्यासः अनुगमनमनुगमः सूत्रस्यानुरुपमर्थाख्यानं, नया नैगमादयो वस्तुनः पर्यायाणाम् यथासंभवमधिगमकारिणः, तत्रोपक्रमो द्विविधः शास्त्रीयैतरश्च, इतरः षट्प्रकारः नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्,तत्रनामस्थापनेसुप्रतीते; द्रव्योपक्रमोद्विविधः,आगमतोनोआगमतच,आगमत उपक्रमशब्दार्थस्यज्ञाता तत्रचानुपयुक्तोऽनुपयोगोद्रव्यमितिवचनात् । नोआगमतस्त्रिविधो,ज्ञशरीर भव्यशरीर तद्व्यतिरिक्तभेदात् । तत्र यद् उपक्रम शब्दार्थज्ञस्य शरीरं जीवविप्रमुक्तं सिद्धिशिलातलादिगंत, तद्भूतभावित्वात् ज्ञशरीरद्रव्योपक्रमः, यस्तुबालकोनेदानी-मुपक्रमशब्दार्थ Page #5 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम्-1मवबुध्यते, अथचाऽवश्यमायत्यांभोत्स्यते,संभावनाभाविनिबंधनत्वाद्, भव्यशरीद्रव्योपक्रमःज्ञशरीर भव्यशरीर व्यतिरिक्त स्त्रिविधः सचित्ताचित्तमिश्रभेदात् । / तत्र सचित्तद्रव्योपक्रमो द्विपद चतुः पदापदोपाधिभेदभिन्नः पुनरेकैको द्विविधः परिकर्मणि वस्तुविनाशेच, तत्रद्रव्यस्यगुणविशेषपरिणामकरणंपरिकर्मा,तस्मिन्सचित्रद्विपदद्रव्योपक्रमोयथा पुरुषस्यवर्णादिकरण,सचित्रचतुष्पदद्रव्योपक्रमोयथाहम्त्यादेः शिक्षाद्यापादनं,सचित्तापदद्रव्योपक्रमोयथा वृक्षादे वृक्षायुर्वेदोपदेशाद् वृद्धादि गुणकरणं वस्तुविनाशे पुरुषादीनां खङ्गादिभिर्विनाशकरणं, अचितद्रव्योपक्रमः परिकर्मणि यथा पद्मरागमणेकः क्षारमृत्पुटकादिना नैर्मल्यापादनं; वस्तुविनाशे विनाशकरणं. मिश्रद्रव्योपक्रमः परिकर्मणि कटकादिभूषितपुरुषादि द्रव्यस्यगुणविशेषकरणं, वस्तुविनाशे विवक्षितपर्यायोच्छेदः क्षेत्रमाकाशंतच्चामूर्त, नित्यंचेतिनतस्यपरिकर्मलक्षणोवाउपक्रमो घटते, तत उपचारात् तदाश्रितस्येक्षक्षेत्रादेस्तौ द्रष्टव्यौ; कालस्योपक्रमः परिकर्मणि चन्द्रोपरागादेयथावस्थितमर्वागेवपरिज्ञानकरणं, वस्तुविनाशेविवज्ञितेकालेतदुचितप्रयोजनस्यासंपादनं,तदसंपादने हिसकालो विनाशितोभवति; भावोपक्रमोद्विधा आगमतोनोआगमतश्च,तत्रागमतौपक्रमशब्दार्थस्य ज्ञाता तत्र चोपयुक्त उपयोगो भावनिक्षेप इति वचनात्, नोआगमतो द्विधा, प्रशस्ताऽप्रशस्तश्च तत्राऽप्रशस्तो गणिकादीनां, गणिकाद्यप्रशस्तेन संसाराभिवर्द्धिना व्यवसायेन परभावमुपक्रामन्ति, प्रशस्तंश्रुतादिनिमित्तमाचार्यभावोपक्रमः अनेनेहाधिकारः । / अथ व्याख्यांगप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमव्याख्यांगत्वात्तदसम्यक्, तस्यापि व्याख्यांगत्वात् उक्तंच-गुर्वायत्ता यस्मात् शास्त्रारंभा भवंति, सर्वेपि तस्माद् गुर्वाराधनपरेण हितकांक्षिणाभाव्यं । aavshykbhaassykaarennaapybhydhaayi| / / 1 / / गुरुचितायत्ताईवक्खाणंगाईंजेन सव्वाई । / जेनपुनसुप्पसन्नं,होइतयंतंतहा कजं । / / / 2 / / आगारिंगियकुसलं, जैसेयं वायसंवए पुज्जा । तह वियसिंन विकूडे विरहमियकारणंपुच्छे । / वृ- आह यद्येवं गुरुभावोपक्रम एव भणनीयो. न शेषा निःप्रयोजनत्वात् न गुरुचित्तप्रसादनार्थं तेषामप्युपयोगित्वात्तथाच देशकालावपेक्ष्यपरिकर्मविनाशौ द्रव्याणमुदकौदनादीनामाहारादिकार्येषु कुवनंतेवासी हरति गुरुणां चेतः, अथवा उपक्रमसामान्यात् ये केचन संभविन उपक्रमभेदास्ते सर्वेप्युक्ताः; येनानुपयोगिव्युदासेनोपयोगिनिष्प्रतिपज्ञाप्रतिपत्तिरुपजायतेतथाचाप्रस्तुतार्थापाकरणं प्रस्तुतार्थव्याकरणंच,नामादिन्यासव्याख्यायाः फलमुपवर्णयन्तिमहाधियः; अप्रस्तुतार्थापाकरणात प्रस्तुतार्थव्याकरणाच्चनिक्षेपःसमवतारैतितत्रानुपूर्वीनामस्थापनाद्रव्यज्ञेत्रकालगणनोत्कर्तिनसंस्थान सामाचारीभावभेदभिन्ना दशप्रकारा तस्यां यथा संभवमवतारणीयमिदमध्ययनं, विशेषतस्तूत्कीर्तनानुपुर्त्यां गणानुपूर्व्या च, उत्कीर्तना नाम संशब्दना यथा कल्पाध्ययनं व्यवहारध्ययनमिति, गणनं परिसंख्यानमेकं द्वे त्रीणि इत्यादि, साच गणनानुपूर्वी त्रिप्रकारा पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वीच तत्रपूर्वानुपूर्व्यामिदंद्वितीयंपश्चादानुपूव्यां प्रथम,dvayostva'nAnupUrvInAsti, अपरेतुदशभिर्दशाध्ययनैः सहेदंगणयंति, तत्रपूर्वानुपूर्व्यामिदंद्वादशं, पश्चादानुपू.प्रथममनानुपूमिकादयोद्वादशपर्यंताअंकाः श्रेण्यांव्यवस्थाप्यन्ते, तेषामू च परस्परमभ्यासे यावान् राशिः संपद्यते तावंतो द्विरुपोना भंगकाः तेच Page #6 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ] कोटिसंख्याकास्तेषु च क्वचित्प्रथमं क्वचित् द्वितीयमित्यादि, नाम एक नामादि दश नामपर्यतं यथानुयोगद्वारेषु षट् नाम्नि त्ववतारः तत्र षट् भावा औदयिकादयो निरूप्यन्ते, तत्रास्य ज्ञायोपशमिके भावे अवतारः सर्वश्रुतस्य ज्ञायोपशमिकत्वात्; प्रमाणं चतुर्द्धा द्रव्यप्रमाणं क्षेत्रर्पमाणं काल प्रमाणं भावप्रमाणं च तंत्र व्यवहाराध्ययनं भाव आत्मकत्वाद् भावप्रमाणविषयं, तदपि भावप्रमाणं त्रिधा तद्यथा गुणप्रमाणं नयप्रमाणं संख्याप्रमाणं च, गुणप्रमाणमपि द्विधा । jIvaguNapramANama'jIvaguNamANaM, तत्र जीवादपृथग्भूतव्यवहाराध्ययनस्य ज्ञानगुणप्रमाणे समवतारः तदपि जीवगुणप्रमाणं त्रिधा ज्ञानदर्शनचारित्रभेदात्, तत्र बोधात्मकत्वात् व्यवहाराध्ययनस्य ज्ञानगुणप्रमाणे समवतारः तत्र ज्ञानगुणप्रमाणं प्रत्युज्ञानुमानागमोपमानभेदात् चतुष्प्रकारं, तत्र व्यवहाराध्ययनस्य प्रायः परोपदेशसव्यापेक्षत्वादागमे समवतारः, आगमोऽपि लौकिकलोकोत्तरमेदात् द्विधा तत्रेदं व्यवहाराध्ययनं परमर्षिप्रणीतत्वात् लोकोत्तरे समवतरति, सोपि द्विधा आवश्यकमावश्यकव्यतिरिक्तश्च तत्रेदमावश्यकव्यतिरिक्तआवश्यकव्यतिरिक्तोपि द्विधा अंग प्रविष्टो अनंगप्रविष्टश्च तत्रेदमनंगप्रविष्टः सोपि द्विधा कालिकोत्कालिकभेदात् तत्रेदं कालिके, सोपि सूत्रार्थोभयात्मानंतरपरंपरभेदभिन्नः, तत्रेदं सूत्रार्थ रुपत्वात्तदुभये, तथेदं गणभृतां गौतमादीनां सूत्रत्र आत्मागमस्तच्छिष्याणाम् जंबूस्वामि प्रभृतीनामनंतरागमः प्रशिष्याणाम् तु प्रभवादीनां परंपरागमः अर्थतो भगवतामर्हतामात्मागमो गणधराणामनंतरागमः तच्छिष्याणां परंपरागमः । नयप्रमाणे तु नास्य संप्रत्यवतारो मूढनयत्वात् उक्तं च मूढनैयं सुयंकालियं च इत्यादि, संख्यानामस्थापनाद्रव्यज्ञेत्रकालोपमपरिमाणभावभेदात् अष्ट प्रकाश यथानुयोगद्वारेषु तथा वक्तव्या, तत्र कालिक श्रुतपरिमाण संख्याऽपि द्विधा सूत्रतोऽर्थतश्च तत्रार्थतोऽनंतपर्यायत्वादपरिमितपरिमाणं सूत्रतः परिमितप्रमाणं अक्षरपदपादश्लोकगाथादीनां संख्यातत्वात्, संप्रति वक्तव्यता साच त्रिधा स्वसमयवक्तव्यता परसमयवक्तव्यता उभयसमयवक्तव्यताच, स्वसमय स्वसिद्धांतवक्तव्यता पदार्थविचारः तत्र प्रायेण सर्वाण्यपि अध्ययनानि स्वसमयवक्तव्यतायां समवतरंतीत्यस्यापि स्वसमयवक्तव्यतायां समवतारः । / इदानीमर्थाधिकारः सचेहदान प्रायश्चित्तमाभवत् प्रायश्चित्तमालोचना विधिश्च; संप्रति समवतारः, स च लाधवार्थं प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव, उक्तः उपक्रमः, इदानीं निक्षेपः स च त्रिधा ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्र तत्रौघोनाम यत्सामान्यशास्त्राभिधानं तच्च चतुर्द्धा अध्ययनमक्षीणमायः क्षपणा च, एकैकं नाम स्थापना द्रव्यभावभेदेन चतुर्भेदमनुयोगद्वारतः प्रपंचेनाभिधाय भावाध्ययनभावक्षीणभावाय भावक्षपणास्वैतदध्ययनमायोज्यं, नामनिष्पन्ने निक्षेपे व्यवहारः इति, व्यवह्नियते यत् यस्य प्रायश्चित्तमाभवति स तद्दानविषयीक्रियतेऽनेनेति व्यवहारः; नृस्त्रोभावात् समश्च हल इति करणे घञ्प्रत्ययः तत्र व्यवहारग्रहणेन व्यवहारी व्यवहर्तव्यं चेति द्वितयसूचितमेव तद्व्यतिरेकेण व्यवहारस्यासंभवात् न खलु करणं सकर्म्मकक्रियासाधकतमरुपं कर्म्मकर्त्तारं च विना क्वचित्संभवदुपलब्धमिति, ततो यथा व्यवहारस्य प्ररूपणा कर्त्तव्या तथा व्यवहारी व्यवहर्त्तव्ययोरपीति, त्रयाणामपि प्ररूपणां चिकीर्षुर्भाष्यकृदेतदाह. ववहारो ववहारी ववहरियव्वा य जे जहा पुरिसा । [ भा. 1] Page #7 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम्-1एएसिंतुपयाणं, पत्तेयंपरुवणंवोच्छं । / वृ-व्यवहार उक्तशब्दार्थः,व्यवहरतीत्येवंशीलोव्यवहारीव्यवहारक्रियाप्रवर्तकः,प्रायश्चित्तदायीति यावत्, तथा ये पुरुषा पुरुषग्रहणं पुरुषोत्तमो धर्म इति ख्यापनार्थमन्यथास्त्रियोपिदृष्टव्यास्तासामपि प्रायश्चित्तदानविषयतया प्रतिपादयिष्यमाणत्वात्, यथा येन वक्ष्यमाणेन प्रकारेण व्यवहर्तव्या व्यवहारक्रियाविषयीकर्तव्यः, पाठांतरं जे जहा काले अस्यायमर्थः, ये यथा यस्मिन् काले व्यवहर्तव्यास्तद्यथा यदा आगम व्यवहारिणः संति, तदा तदुपदेशेनैव व्यवहर्त्तव्यास्तेषु व्यविच्छिन्नेषु श्रुतज्ञानव्यवहार्युपदेशेन तदेवचाज्ञयापि तदेव धारणया तदेवतु जीतव्यवहारेणापि व्यवहर्त्तव्या इति, एतेषां व्यवहारव्यवहारिव्यवहर्तव्यरुपाणां त्रयाणां पदानां तु विशेषणे स चैतद्विशिनष्टि, संक्षेपप्ररुपणार्थमिदमाह । / [भा.2] ववहारी खलुकत्ताववहारो होइकरणभूतो उ । ववहरियव्व कज्जकुंभादितियस्सजह सिद्धी । / वृ-ववहारी खलुकत्ततिव्यवहारस्य कर्ताव्यवहारस्यछेत्ताभिधीयतेइतिशेषः,व्यवहारः पुनर्भवति करणभूतः व्यवहार च्छेदक्रिया प्रतिकरणंत्व प्राप्तः, तु शब्दः पुनरर्थे व्यवहरितसंबंधश्च, स च यथा स्थानयोजित एव स च व्यवहारः करणभूतः पंचधा 1 आगमः 2 श्रुतमा 3 धारणा 5 जीतश्च आह चूर्णिकृत्, पंचविधो व्यवहारः करणमिति, तेन च पंचविधेन व्यवहारेण करणभूतेन व्यवहरन् कर्ता यन्निष्पादयति कार्य, तद् व्यवहर्त्तव्यमित्सुच्यते, तथा चाह ववहरियव्वाय जे जहा पुरिसा इति, अथ कथं व्यवहारग्रहणेन व्यवहारी व्यवहर्त्तव्यश्च सूच्यते, नखलु देवदत्तग्रहणेन यज्ञदत्तस्य सूचा भवतीति तत आहकुंभादितियस्य जह सिद्धि कुंभ आदिरेषामिति कुंभादयस्तेषां त्रिकं कुंभादित्रिकं, तस्य यथा सिद्धिःकुंभग्रहणेनतथाकुंभैत्युक्तेसकृतकैतितस्यकर्ताकुलालः करणंमृच्चक्रादिसामर्थ्यात्तन्यते, कृतकस्यासतः कर्तृकरण व्यतिरेकणासंभवात् एवमत्रापि, व्यवहार इत्युक्तेव्यवहारि व्यवहर्त्तव्यश्च सूच्यते करणस्यापि सकर्मकक्रिया साधकतमरुपस्य कर्मकर्तृव्यतिरेकेणासंभवादिति त्रितयसिद्धिः तदेवमेकग्रहणे सामर्थ्यादितरस्य द्वयस्य ग्रहणं भवत्येतत् सामान्येन सनिदर्शनमुक्तं, संप्रतिकरणग्रहणेऽवश्यकर्तुकर्मग्रहणंभवतीत्यर्थे निदर्शनमाह । / [भा.3] नाणंनाणीनेयं, अन्ना वामग्गणा भवेतितए । विविहंवा विहिणा वा, ववणहरणंचववहारो । / वृ- मार्गणा भवति तामेवाह, नाणीनाणं नेयमिति, तत्र ज्ञायते वस्तु परिच्छिद्यते अनेनेति ज्ञानं, तत्रयथाज्ञानमित्सुक्तेज्ञानिनोज्ञानक्रियाकर्तुज्ञेयस्य चज्ञानक्रियाविषयस्य परिच्छेदस्यसिद्धिर्भवति, तद्वितयसिद्धिमंतरेण ज्ञानस्य ज्ञानत्वस्यैवासंभवादेवमत्रापिव्यवहार ग्रहणेन व्यवहारी व्यवहव्यश्च सूच्यते इति भवति त्रितयस्याप्युपज्ञेपः एका तावन्मार्गणा त्रितयविषया कुंभादित्रिकसिद्धिदृष्टांते प्रागभिहिता, वा शब्द प्रकारांतरे अथवा इयमन्या त्रितया विषया तदेव संज्ञेपतो व्यवहारादिपदत्रयस्य प्ररुपणा कृता,संप्रति यथाक्रमविस्तरेणतांचिकीर्षुः प्रथमतोव्यवहारपदस्य निरुक्तंवक्तुकाम इदमाह विविहं वा इत्यादि विविधं तद्योग्यतानुसारेण विचित्र विधिना वा सर्वज्ञोक्तेन प्रकारेण वपनं तपः प्रभृत्यनुष्टानविशेषस्य दानंटुवबीजतंतुसंताने इति वचनात् हरणमतीचारदोषजातस्य अथवा संभूय द्वित्र्यादिसाधुनांक्वचित्प्रयोजनेप्रवृत्तीयत् यस्मिन्वा भवति तस्य तस्मिन् वपनमितरस्माच्चहरणमिति Page #8 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 3] व्यवहारः किमुक्तं भवति? विविधो विधिना वा हारो व्यवहारः, पृषोदरादय इति विवापशब्दयोर्व्यव आदेशः; संप्रतिवपनहरणशब्दयोरर्थ वक्तुकामस्तदेकार्थिकान्याह । / [भा.4] ववणंति रोवणंतिय, पकिरण परिसाडणाय एगटुं । हारोत्तियहरणं, तिय एगठंहीरएवति । / वृ-टुवप्बीजतंतुसंताने उप्यते इति वपनं, इतिशब्दः शब्दस्वरुपपरिसमाप्तिद्योतकः एवमुत्तरेपि, रोपणमितिरुहजन्मनिरोहति कश्चित्तमन्यः प्रयुक्त प्रयोक्तृव्यापारेनिवहेः पोवाइतिहकारस्यपकारः रोप्यते इति परिमाडणा इति, शट रुजायां परिपूर्व परिशटति परिभ्रश्यति तमन्यः प्रयुक्ते पूर्ववत् णिच् परिशाटयते इति परिशाटनानि वेत्यादि अनट् प्रत्य यः आप चसमुच्चये, एगठमिति एतत् शब्दचतुष्ययमेकार्थ एकार्थप्रवृत्ताः परस्परमेते पर्याया इति भावस्तेन यदुक्तं भवति रोपणमिति प्रकरणमिति परिशाटनेति वा तदुक्तं भवति वपनमिति एतावता वपनशब्दस्य प्रदानलक्षणोऽर्थः समर्थितः; हारोति चेत्यादिग्रहणं हार इहर्हरणं ह्रियते इति वा एकार्थं त्रयोप्येते शब्दा एकार्थिका इत्यर्थः तदेव वापशब्दस्य हारशब्दस्य च प्रत्येकमर्थोऽमिहितः,संप्रति तयोरेव समुदितयोरर्थं जिज्ञापयिषुरिदमाह । / [भा.5] अत्थीपञ्चत्थीणंहाउं एकस्सववैवीयस्स । एएणउववहारो अहिगारो एत्थ उविहीए । / वृ-अर्थी याचको यः परस्मात्ममेदंलभ्यमितियाचते, प्रत्यर्थी अर्थिनः प्रतिकुलः, किमुक्तंभवति, यः परस्य गृहीत्वा न किमपि तस्मै प्रयच्छति तयोरर्थिप्रत्यर्थिनो विवदमानयोर्व्यवहारार्थस्थेयपुरुषमुपस्थितयोः स व्यवहारपरिच्छेदकुशलो व्यवहारविधापनसमर्थश्च स्थेयो यस्मात् हाउं एकस्सत्तिसूत्रेषष्टी पंचम्यर्थे प्राकृते हि विभक्तिव्यत्ययोऽपिभवति, यदाह, पाणिनिःस्वप्राकृतलक्षणे व्यत्ययोप्यासामिति, यस्य यन्नाभवति, तस्मात् तत् हृत्वा आदाय यस्या भवति तस्मै द्वितीयाय वपति प्रयच्छति, एएणउववहारो इतिएतेन अनंतरोदितेन कारणेनसस्थेयव्यापारो व्यवहारः, किमुक्तंभवति यस्मादेषस्थेयपुरुषो विवादनिर्णयाय एकस्माद्धरति, अन्यस्मै प्रयच्छति, तस्मात्त्व्यापारो वपनहरणात्मकत्वात्व्यवहारैतिएतावतासमुदायार्थकथनंकृतं,सचव्यवहारोविधिव्यवहारोअविधि व्यवहारश्चाधिकारः प्रयोजनंव्यवहारेण विधिनैव विधिपूर्वकणैव तुशब्द एवकारार्थे भिन्नक्रमश्च, ना विधिना, अविधिर्मोक्ष प्रतिपंथित्वात् तदेवमुक्तं, व्यवहारशब्दस्य निर्वचनं तच्च क्रियामात्रमपेक्षयोक्तमधिकृतग्रंथयोजनायांतुकरणव्युत्पत्तिराश्रयणीया, विधिना ह्रियतेचयेनसव्यवहार इति, संप्रतिव्यवहारस्य नामादिभेददर्शनार्थमाह । / [भा.6] ववहारंमि चउक्कंदव्वे पत्ताइलोइयादी वा । नोआगमतो पनगं, भावे एगठिया तस्स । / वृ- व्यवहारे व्यवहारविषये चतुष्कं, किमुक्तं भवति चतुर्द्धा व्यवहारस्तद्यथा-नामव्यवहारः स्थापनाव्यवहारोद्रव्यव्यवहारोभावव्यवहारश्चतत्रनामस्थापनेसुप्रतीते,द्रव्यव्यवहारोद्विधा, आगमतो नोआगमतश्च, आगमतो व्यवहारपदज्ञाता तत्र चानुपयुक्तो, नोआगमत स्त्रिधा-ज्ञशरीरभव्यशरीर तद्व्यतिरिक्तभेदात्तत्रज्ञशरीरभव्यशरीव्यवहारोगतौ,ज्ञशरीरभव्यशरीरयोरन्यत्रानेकशोभिहितत्वात् तद्व्यतिरिक्तमाह; दव्वेपत्ताइ लोइयादीवा द्रव्ये द्रव्यविषये व्यवहारो नोआगमतो Page #9 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम्-1ज्ञशरीरभव्यशरीख्यतिरिक्तः पत्रादिराधाराधेययोरभेदविवज्ञणादयंनिर्देशस्ततोयमर्थःज्ञशरीरभव्यशरीर व्यतिरिक्तो द्रव्यव्यवहारः खल्वेष एव ग्रंथः पुस्तक पत्रलिखित आदि शब्दात् काष्टसंपुटफलकपट्टिकादिपरिग्रहः, तत्राप्ये तद्ग्रंथस्य लेखनसंभवात्, लौकिकादि वेति, यदि वा ज्ञशरीरभव्यशरीरयोर्व्यतिरिक्तोद्रव्यव्यवहारस्त्रिविधस्तद्यथा, लौकिकःकुप्रावचनिकोलोकोचरिकश्चतत्रलौकिको यथा आनंदपुरे खड्गादावुहीनुरुपकाणामशीति सहस्त्र दंडो मारितेपि तावानेव, प्रहारे तु पतिते यदि कथमपिनमृतस्तर्हिरुपकपंचकंदंडः, उत्कुष्टेतुकलहेप्रवृत्तेअर्द्धत्रयोदशरुपकोदंडः; कुप्रावचनिको यथा यत्कर्भयोन करोति, न ततः कर्मणस्तस्य किंचिदिति; लोकोत्तरिको यथा एते पांडुरपटप्रावरणा जिनानामनाज्ञयास्वच्छंदंव्यवहरंतः परस्परमशनपानादिप्रदानरुपव्यवहारंकुर्वति,भावव्यवहारोद्विधा आगमतोनोआगमतश्च,आगमतोव्यवहारपदार्थज्ञातातत्रचोपयुक्तःउपयोगोभावनिक्षेपैतिवचनात् नोआगमतःपंचविधोव्यवहारस्तथाचाह; नोआगमतो पणगंभावे इति, भावे विचार्यमाणेनोआगमतो व्यवहारोव्यवहारपंचकंआगमः श्रुतमाज्ञाधारणाजितमितिनोशब्दोदेशवचनात्तस्यपंचविधस्यापि नोआगमतोभावव्यवहारस्यसामान्येन एकार्थिकान्यमनितान्येवाह । / [भा.7] सुत्तेअत्थेजीएक्प्पेम्गेथेव्नाएय्। तत्तोय इच्छियव्वे आयरिए चेव ववहारो । / वृ-तत्तदर्थसूचनात् सूत्रं, ऊणादिकी शब्दव्युत्पत्तिः, तच्च पूर्वाणिच्छेदसूत्राणि वा, तथा अर्थ्यते मोक्षमभिलषद्भिः इत्यर्थःसूत्रस्याभिधेयं,तथाजीतनामप्रभूतानेकगीतार्थकृतमर्यादा; तत्प्रतिपादको ग्रंथोप्युपचारात्जीतं, तथाकल्पतेसमर्थाभवंतिसंयमाध्वनिप्रवर्त्तमानाअनेनेति कल्पःमृजूषशुद्धौ मृजंतिशुद्धिभवत्यनेनातिचारकल्पषप्रज्ञालनादितिमार्गः उभयत्रव्यंजनात्धजितिधप्रत्ययः तथा iN gatau, निपूर्वः नितरामीयते गम्यते मोज्ञाऽनेनेति न्यायः तथा सर्वैरपि मुमुक्षुभिरीष्यते प्राप्तुमिष्यते इप्सितव्यः आचर्यतेस्म, बृहत्पुरुषै रप्याचरितं, व्यवहार इति पूर्ववत् उक्तान्येकार्थिकानि संप्रत्यत्रैवाज्ञेपपरिहारावभिधित्सुराह । / [भा.8] एगठिया अभिहिया, न यववहारपनगंइह दिठं । भणइएत्येव तयं दट्टव्वंअंतगयमेव । / वृ-नन्वभिहितान्येकार्थिकानिपरमेतेष्वेकाऽर्थिकषुव्यवहारपंचकमागमश्रुताज्ञाधारणाजीतलक्षणं न दृष्टं नोपात्तं; जीतस्यैव kevalasyopAttatvAda'trasUrirAha भण्यते, अत्रोत्तरं दीयते, अत्रैव एतेष्वेव एकार्थिकेषुतत्व्यवहारपंचकमंतर्गतमेव दृष्टव्यं, कथमित्याह । / [भा.9] आगमसुयाउसुत्तेण,सुइया अत्थतो उतिचउत्था । बहुजनमाइणंपुनजीयंउ चियंतिएगट्टं । / वृ-सूत्रेणसूत्रशब्देन सूचितेआगमश्रुत आगमश्रुतव्यवहारौ,तथाहि आगमव्यवहारिणः षट्तद्यथा केवलज्ञानी मनःपर्यायज्ञानी अवधिज्ञानी चतुर्दशपूर्वी दशपूर्वी च, श्रुतव्यवहारिणोऽवशेषपूर्वधरा एकादशांगधारिकल्पव्यवहारादिसूत्रार्थतदुभयविदश्चततोभवतिसूत्रग्रहणेनागमश्रुतव्यवहारयोर्ग्रहणं चतुर्दशपूर्वादीनां कल्पव्यवहारादिच्छेग्रंथानामपि चसूत्रात्मकत्वात्; तथा अर्थतः अर्थशब्देन सूचितो त्रिचतुर्थौ तृतीयचतुर्थावा ज्ञाधारणलज्ञणी व्यवहारौ तथाहि आज्ञाव्यवहारो नाम यदाद्वावप्याचार्यावाऽऽसेक्तिसूत्रार्थतयातिगीताथौज्ञक्षीणजंधाबलौव्यवहारक्रमानुरोधतःप्रकृष्टदेशांतरनिवासिना Page #10 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 9]. च तो एवान्योन्यस्य समीपं गंतुमसमर्थावभूतां, तदान्यतरस्मिन् प्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्याभावेसतिधारणाकुशलमगीतार्थमपिशिष्यगूढार्थान्यतिचारासेवनपदानिकथयित्वा प्रेषयति, यथा पढमस्सय कजस्सय पढमेणपएणसेवियंजंतु । पढमे छक्के अभिंत्तरंतु पढमभवेठ्ठाणं । / अत्रप्रथमंकार्यदर्पः,तत्रप्रथमं पदंदपस्तन्निमित्तंप्रथमंषट्कंव्रतषट्कंतत्राभ्यंतरमंतर्गतंप्रथम स्थानं प्रान्नातिपात्त्ः। पढमस्सय कजस्सय, पठमेणपएणसेवियं जंतु । पढमे छक्के अभिंतरंतुबीयं भवेठाणे । / अत्र द्वितीयंस्थानं मृपावादः, एवमदत्तादानादिष्वपिभावनीयं । ___ पढमस्सय कज्जस्सय पढमेणपएणसेवियंजतुं । बीए छक्के अभिंतरं, तुपढमंभवेठाणं । / वृ- अत्र द्वितीयं षट्कं कायषट्कमित्यदि एवं तेन कथितेन आचार्यो द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं परिभाव्यस्वयं वागमनं करोति, शिष्यं वा तथाविधं योग्यं गीतार्थं प्रज्ञाप्य प्रेषयति, तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारविशुद्धिं कथयति, धारणाव्यवहारो नाम गीतार्थेन संविग्नेनाचार्येण द्रव्यज्ञेत्रकालभावपुरुषान् प्रतिसेवनाश्चावलोक्य यस्मिन्नपराधे यत् प्रायश्चित्तम् अदायि,तत्सर्वमन्यो दृष्ट्वा तेष्वेव द्रव्यादिषु तादृश एवापराधे तदेव प्रायश्चितं ददाति, एष धारणाव्यवहारः, अथवा वैयावृत्त्यकरस्य गच्छोपग्राहिणः स्पर्द्धकस्वामिनो वादेशदर्शनसहायस्य वासंविग्नस्योचितप्रायश्चित्तदानं धारणमेष कोऽर्थः इत्यत आह बहुजणेत्यादिबहुभिर्जन गीतार्थेश्चीर्ण बहुजनाचीर्णभिति,वाउचितमितिवाजीतमितिवाएकार्थं किमुक्तंभवतिबहुजनाचीर्णनामजीतमिति तमेवजीतव्यवहारदर्शयति । / [भा.10] दुरमादिसुकल्लाणगंतु विगलिंदिएसुभत्तट्टो । परियावणा एतेसिंचउत्थमायंबिला हुंति । / वृ- दर्दुरो मंडूकस्तदादिषु तत्प्रभृतिषु मकारालाज्ञणिकः प्राकृतत्वात् तिर्यक्पंचेंद्रियेषुजीविताव्यपरोपितेष्वितिशेषः कल्पाणकं त्विति तुशब्दो विशेषणार्थः, स चैतत् विशिनष्टि, पंचकल्पाणकं प्रायश्चित्तं, विगलिंदिएसु भत्तट्ठी इति विकलान्यसंपूर्नानि इंद्रियाणि येषां ते विकलेंद्रियाएकद्वित्रिचतुरिंद्रियास्तत्रव्याख्यानतो विशेषप्रतिपत्तिरित्येकेंद्रिया अनंतवनस्पतिकायिका दृष्टव्याप्रायश्चित्तं भवतः, इयमत्रभावना यदि दर्दुरादीन् तिर्यक्रपंचेंद्रियान् गाढं परितापयति ततोऽभक्तार्थप्रायश्चितमथ विकलेंद्रियान् अनंतवनस्पतिकाप्रभृतीन् गाढ् परितापयति, तत आचाम्लं, उपलक्षणमेतत्, तेनैतदपिजीतव्यवहारानुगमतमवसेयं, यदि दर्दुरप्रभृतीन तिर्यपंचेंद्रियान् मनाक् संघट्टयति तत एकाशनकमथानागाढंपरितापयति,ततआचाम्लं,तथा अनंतवनस्पतिकायिकद्वित्रिचतुरियाणांसंघट्टने पूर्वार्द्धमेतेषामेवानागाढपरितापने एकाशनं, तथा पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां संघट्टने निर्विकृतिकमनागाढपरितापने पुरिमार्दू, अनाढपरितापनेएकाशनंजीविताद्व्यपरोपणेआचाम्लमिति, इदमपिजीतमेवेतिदर्शयति । Page #11 -------------------------------------------------------------------------- ________________ 10 व्यवहार -छेदसूत्रम्-1भा.11 अपरिणाकालाइस, अपडिकंतस्स निव्विगइयंत । निव्वीतियं पुरिमड्डो अंबिलखवणाय आवासे । / वृ-अपरिज्ञा-प्रत्याख्यानपरिज्ञाया अग्रहणंगृहीतायावाभंगः,ततः सूत्रे विभक्तिलोपआर्षत्वात् तथा कालादिषु अप्रतिक्रामतो अव्यावर्तमानस्य प्रायश्चित्तं निर्विकृतिकं, किमुक्तं भवति, यदि नमस्कारपौरुष्यादिदिवसप्रत्याख्यानं वैकालिकंचपानाहारप्रत्याख्यानंन गृह्णाति,गृहित्वा विराधयति, तथा स्वाध्यायं प्रस्थाप्य यदि कालस्य न प्रतिक्रामति, न कालप्रतिक्रमणनिमित्तं कायोत्सर्ग कराती, आदिशब्दात् येषु स्थानेष्वीर्यापथिकया प्रतिक्रमेतव्यं, तेषु चेत् तथा न प्रतिक्रामति, तर्हि प्रायश्चित्तं निर्विकृतमिति, तथा निव्वीतिय इत्यादि आवासे आवश्यके एकादिकायोत्सर्गे सर्वावश्यकाकरणेच यथासंख्यं निर्विकृतिकपूर्वार्धाचाम्लक्षपणानि, इयमत्रभावना आवश्यके यद्येकं कायोत्सर्गनकरोति ततः प्रायश्चित्तंनिर्विकृतिकं, कायोत्सर्गद्वायाकरणेपूर्वार्द्धं, त्रयाणामपिकायोत्सर्गाणामकरणेआचाम्लं, सर्वस्यापिवावश्यकस्याकरणे अभक्तार्थमिति; [भा.12] जंजस्सच पच्छितं आयरियपरंपराए अविरुद्धं । जोगाय बहु विगप्पाएसोखलु जीय्क्प्पो॥ वृ- यत्प्रायश्चित्तं यस्याचार्यस्य गच्छे आचार्यपरंपरागतत्वेनाविरुद्धं, न पूर्वपुरुषमर्यादातिक्रमण विरोधभाक्, यथान्येषामाचार्याणां नमस्कारपौरुष्यादिप्रत्याख्यानस्याकरणे कृतस्य वा भंगे प्रायश्चित्तमाचाम्लं, तथा आवश्यकगतेककायोत्सर्गाकरणे पूर्वार्द्ध कायोत्सर्ग द्वयाकरणे एकाशनक मित्यादी तथायेयोगाउपधानानिबहुविकल्पागच्छभेदेन बहुभेदाआचार्यपरंपरागतत्वेनचाविरुद्धायथा नागिलकुलवंशवर्तिनांसाधूनामाचारादारभ्ययावदनुत्तरोपपातिकदशाः, तावन्नास्तिआचाम्लं, केवलं निर्विकृतिकेन ते पठंति आचार्यानुज्ञाताश्च विधिना कायोत्सर्ग कृत्वा विकृतीः परिभुंजते, तथा कल्पव्यवहारयोः चंद्रप्रज्ञप्तिसूर्यप्रज्ञप्त्योश्च केचिदागाढं योगं प्रतिपन्ना अपर त्वनागाढमिति, एस खलु जीयकप्पो उइति एष सर्वोपिखलु गच्छभेदेन प्रायश्चित्तभदो योगभेदश्चाचार्यपरंपरागतो जीतकल्पो जीतव्यवहारो वेदितव्यः उक्तो व्यवहारः संप्रति व्यवहारिणः इति द्वितीयं द्वारमभिधित्सुराह[भा.13] दव्वंमि लोइयाखनु, लंचिल्ला भावतो उमज्झत्था । उत्तरदव्वागीयागीयावालंचपक्खेहिं । / वृ- व्यवहारिणश्चतुर्दा तद्यथा नामव्यवहारिणः, स्थापनाव्यवहारिणः, द्रव्यव्यवहारिणी, भावव्यवहारिणश्च,तत्रनामस्थापनेसुज्ञातेद्रव्यव्यवहारिणो द्विधाआगमतोनोआगमतश्च, तत्रागमतो व्यवहारिशब्दार्थज्ञास्ते चानुपयुक्ता, नोआगमतस्त्रिविधाज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात्, तत्र ज्ञशरीरभव्यशरीर द्रव्यव्यवहारिणः प्रतीताः, तद् व्यतिरिक्ता द्विविधा लौकिका लोकोत्तरिकाश्च, भावव्यवहारिणोऽपि द्विधा आगमतो नोआगमतञ्च आगमतो व्यवहारिशब्दार्थज्ञास्तत्रैवोपयुक्ताः नोआगमतो द्विधा लौकिका लोकोत्तरिकाश्च तत्र पूर्वार्द्धन नांआगमतो द्रव्यभाव लोकिकव्यवहारिणः प्रतिपादयति, द्रव्ये विचार्यमाणे नोआगमता ज्ञशरीभव्यशरीव्यतिरिक्तालौकिकाव्यवहारिणः खलु लंचिल्लाइति, लंचाउत्कोच इत्यनांतरं तद्वन्तः किमुक्तं भवति ? परलंचामुपजीव्य ये सापेक्षाः संतो व्यवहारपरिच्छेदकारिणस्ते द्रव्यतो लौकिका व्यवहारिणः, भावतो उ मज्झत्थाइति भावतः पुनर्नो आगमतो व्यवहारिणो मध्यस्था मध्य रागद्वेषयोरपांतराले तिष्ठंतीति मध्यस्थाः ये Page #12 -------------------------------------------------------------------------- ________________ 99 . पीठिका - [भा. 13] परलंचोपचारमंतरेणारक्ताद्विष्टाः संतोन्यायैकनिष्ठतया व्यवहारपरिच्छेत्तारस्ते नोआगमतो लौकिकभावव्यवहारिण इति भावः, अधुना लोकोत्तरिकान् नोआगमतो द्रव्यव्यवहारिणः प्रतिपादयति, उतरदव्वागीया इत्यादि उत्तरे लोकोत्तरे द्रव्ये विचार्यमाणा नोआगमतो dravyavyavahAriNI'gItA अगीतार्थाः ते हियथावस्थितं व्यवहारं न कर्तुमवबुध्यंते, ततस्तद्द्रव्यव्यवहारो द्रव्यव्यहार एवं भावस्य यथावस्थितपरिज्ञानलक्षणस्याभावात् द्रव्यशब्दोऽत्राप्रधानवाची, अप्रधानव्यवहारिणस्ते इत्यर्थः, गीयावालंचपक्खेहिं इति, यदिवागीतार्था अपि संतो ये परलंचामुपजीव्य व्यवहारं परिच्छिदंति, तेऽपि द्रव्यव्यवहारिणोऽथवा विना लंचां गीतार्था अपि ये ममायं भ्राता ममायं निजक इति पज्ञेण पज्ञपातेन व्यवहारकारिणस्तेपि द्रव्यव्यवहारिणः मध्यस्थरुपस्य भावस्यासंभवात् संप्रति नोआगमती लोकोत्तरिकान भावव्यवहारिणः प्राह । / [ भा. 14 ] पियधम्मादढधम्मा, संविग्गा चेव वज्रभीरुअ । सुत्तत्थतदुभयविऊ अनिस्सियववहारकारी य । / वृ-प्रियो धम्र्म्मो येषां ते प्रियधर्माणः, धर्मे दृढा दृढधर्माः, राजतंतादित्वात् दृढशब्दस्य पूर्वनिपातः, अत्र चतुर्भगिका प्रियधर्माणो नामैकेनो दृढधर्म्मा इति प्रथमो भंगः, नो प्रियधर्माणो दृढधर्म्मा इति द्वितीयः, अपरे प्रियधर्माणो दृढधर्म्माश्चेति तृतीयः, अन्ये नो प्रियधर्माणो नो दृढदर्मा इति चर्तुर्थः, अत्र तृतीयोभंगोऽधिकृतो न शेषा इतिप्रतिपत्त्यर्थं विशेषणांतरमाह, संविग्नः संविग्न नामोत्त्रस्तास्तेच द्विधा, द्रव्यतो भावतश्च, द्रव्यतः संविग्ना मृगास्तेषां यतस्ततो वा बिभ्यतांप्रायः सदैवोत्त्रस्तमानसत्वात्, भावसंविग्ना ये संसारादुत्त्रस्तमानसतया सदैव पूर्वरात्रादिष्वेच्चिंतयंति, किं मे कडं किं च ममात्थिसेसं, किंसक्कणिज्जं न समायरामि इत्यादि, अत्र भावसंविग्नैरधिकारः भावसंविग्नप्रतिपत्यर्थमेव विशेषणांतरमाह, वज्रभीरुअवद्यं पापं, तस्य भीरवः ये चावद्यभीरवस्ते भावसंविग्ना एवेति, वज्जभीरुग्रहणेन भाव संविग्नः प्रतिपत्तिः एते च यथोक्तविशेषणेन विशिष्टा अपि न गीतार्थत्वमृते भावव्यवहारकारिणो भवतीति, गीतार्थत्वप्रतिपत्त्यर्थमाह; सुतत्थतदुभयविऊसूत्रंच अर्थश्च तदुभयं चेतितच्च तत् सूत्रार्थलज्ञणं, उभयंच तदुभयं च सूत्रार्थतदुभयानितानि विदंतीति सूत्रार्थतदुभयविदः, किमुक्तं भवति ? सूत्रचिंतायां सूत्रमर्थचिंतायामर्थं, तदुभयचिंतायां च तदुभयं, ये विदंति, ते सूत्रार्थतदुभयविद इह सूत्रार्थवेदने चतुर्भगिका, सूत्रविदो नामैको नो अर्थविदः, नो सूत्रविदोऽर्थविदः 2 अपरे सूत्रविदो अर्थविदोपि, 3 अन्ये नो सूत्रविदोनाप्यर्थविदः अत्र तृतीभंगेनाधिकारस्तत्रापि सूत्रवेलायां सूत्रविद्भिरर्थवेलायामर्थविद्भिस्तदुभयवेलायां तदुभयविद्भिरिति, सूत्रार्थतदुभयग्रहणं । / अनिस्सियववहारकारी य इति निश्रारागः निश्रा संजाता अस्येतिनिश्रितो, ननिश्रितोऽनिश्रितः सचासौ व्यवहारश्च अनिश्रितव्यवहारस्तक्तरणशीला अनिश्रितव्यवहारकारिण न रागेण व्यवहारकारिण इति भावः एकग्रहणे तज्जातीयस्यापि ग्रहणमितिन्यायादनुपचितव्यवहारकारिण इत्यपिद्रष्टव्यं तत्र उपश्रा नाम द्वेषः उपश्रा संजाता अस्येति उपनितो न उपनितोऽनुपश्रितः स चासौ व्यवहारश्च तत्करणशीला अनुपश्रितव्यवहारकारिणः न द्वेषेण व्यवहारकारिण इत्यर्थः अथवा एषोऽनुवर्त्तितः स न मह्यमाहारादिकमानीय दास्यतीत्यपेज्ञा निश्रा एष मदीयः शिष्यो यदि वा प्रतीच्छकोऽथवामदीयं मात्रादिकुलमेतत् मदीया वा एते श्रावका इत्यपेज्ञा उपश्राशेषं तथैव, अत्रानिश्रितव्यवहारकारिण इति दियुक्तं भवति ? लंचोपचारनिरपेज्ञाव्यवहारकारिणः न रागेण व्यवहारकारिण इति किमुक्तं भवति Page #13 -------------------------------------------------------------------------- ________________ व्यवहार-छेदसूत्रम् - 1 पक्षपातनिरपेक्षव्यवहारपरिच्छेत्ता इति, अथ प्रियधर्म्मदृढधर्म्मसंविग्नसूत्रार्थतदुभयविद्ग्रहणे किं फलमित्यत आह । / [ भा. 15) 12 पियधम्मे दृढधम्मंय, पच्चओ होइ गीयसंविग्गे । रागो उ होइ निस्सा उवस्सितो दोससंजुत्तो । / - प्रियधर्म्मणि धर्मे च समुच्चयेभिन्नक्रमश्च, गीतेगीतार्थे सूत्रार्थतदभयविदिसंविनेच प्रायश्चितं ददतिप्रत्ययो विश्वासां भवति यथायं प्रियधम्र्मी दृढधर्मोगीतार्थः संविग्नश्चेति नान्यथा प्रायश्चित्तव्यवहारकारीति, प्रियधर्म्मादिपदानामुपन्यासः; तथा अनिश्रितव्यवहारकारिण इत्यत्र योनि श्राशद्वस्तदर्थमाचष्टे, रागस्तु भवति निश्रा, अनुपवितव्यवहारकारिण इत्यत्रोपचितशद्वस्य व्याख्यानमाह, उपश्रितोद्वेषसंयुक्तः, उपश्चा द्वेष इत्यनर्थातरमितिभावः द्वितीयं व्याख्यानं निश्रोपश्राशद्वयोर्दर्शयति । / भा. [16] अहवा आहारादी दाहीइ मज्झ तु एस निस्साओ । सीसो पडिच्छओ वा होइ उवस्साकुलादी वा । / बू- अथवेति व्याख्यानांतरोपदर्शने, एषोऽनुवर्त्तितः सन् मह्यमाहारादिकं दास्यतीत्येपापेज्ञा लंचोपजीवनस्वभावा, निश्रा तथा एष मे शिष्य एप मेप्रतीच्छक इदं मे मातृकुलमिदं पितृकुलमादिशब्दात् इमे मम सहदेशनिवासिनो भक्ता वा इमे सदैव ममेत्यपेज्ञाभ्युपगमस्वरुपा भवत्युपश्रा, अस्यां हि व्यवहारिणो द्रव्यव्यवहारिणो भवंति, गीयावालंचपक्खेहिं इति वचना तेत एतयोः प्रतिषेधः उक्ता व्यवहारिणः, संप्रति व्यवहर्त्तव्यास्तेच नामादिभेदाच्चतुर्द्धास्तद्यथानामव्यवहर्त्तव्या स्थापनाव्यवहर्त्तव्या द्रव्यव्यवहर्त्तव्या भावव्यवहर्त्तव्याश्च, तत्र नामस्थापने प्रतीते, द्रव्य व्यवहर्त्तव्या अपि द्विधा आगमती नोआगमतश्च, तत्रागमतो व्यवहर्तव्यशद्वार्थज्ञास्ते चानुपयुक्ता नोआगमतोपि त्रिधा, ज्ञशरीरभव्यशरीररूपाः प्रतीताः तद्व्यतिरिक्तस्तु द्विधा, लौकिका, लोकोत्तरिकाश्च, भावव्यवहर्त्तव्या द्विधा, आगमनोआगमभेदात् तत्र आगमतो व्यवहर्त्तव्यपदार्थज्ञाः सूत्रे चोपयुक्ताः, नोआगमतो लौकिका लोकोत्तरिकाश्च तत्र लौकिकद्रव्यभावव्यवहर्तव्य प्रतिपादनार्थमाह [ भा. 17 | लोए चोराईया, दव्वे भावे विसोहिकामाओ । जामसूतकादिसु, निजूढा पायकहयाओ । / वृ- लोके लोकविषया व्यवहर्त्तव्याद्विधा, तद्यथा द्रव्यव्यवहर्त्तव्या भावव्यवहर्त्तव्याश्च तत्र द्रव्ये द्रव्यव्यवहर्त्तव्यश्चौरादयः चौरः तस्कर: आदिशद्वात्पारदारिकघातकहेरिकादिपरिग्रहः, ते हि चौर्यादिकं कृत्वापि न सम्यक् प्रतिपद्यंते, बलात्प्रतिपद्यमानाअपि च न भावतो विशोधिमिच्छंति, ततस्ते द्रव्यव्यवहर्त्तव्या, भावे भावविपया व्यवहर्त्तव्या विशोधिकामा एव, तुशब्दस्य एवकारार्थत्वात् विशोधी कामोऽभिलाषो येषां ते विशांधिकामाः कथमस्माकमेतत्कुकर्म्मविषया विशुद्धिर्भविष्यतीति विशुद्धिप्रतिपत्त्यम्युद्गता भावव्यवहर्तव्या इतिभावः, न केवलं द्रव्यव्यहर्तव्याश्चौरादयः, किंतु जायमयसूचगाइसु निजूढा इत्यादि सूतकशब्दः प्रत्येकमभिसंबध्यते, जातसूतकं मृतसूतकंच, सूतकं नाम जन्मानंतरं दशाहानि यावत्, मृतकसूतकं नाम मृतानंतरं दशदिवसान् यावत्, तत्र जातकसूतके मृतकसूतकेवा आदिशब्दात् तदाद्येषु शुद्रगृहाहिषु ये कृतभोजनाः संतो धिग्जातीयैर्निर्व्यूढा असंभाष्याः कृतास्तथा ये पातकहताश्चपातकेन ब्रह्महत्यालक्षणेन मातापितादिघातकलक्षणेन वा हताः पातकहताः Page #14 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 17] 13 एते हि द्वयेऽपियदा न स्वदोषं प्रतिपद्यंते प्रतिपद्यमानावा न सम्यगालोचयंति, किंतु व्याजांतरेण कथयंति तदा द्रव्यव्यवहर्त्तव्या द्रष्टव्याः, तथाहिएगो धिज्जाइतो उरालाएण्डुसाए चंडालीए वा अज्झो ववणो ततो तं कारण फासित्ता पायच्छित्तनिमित्तंचउव्वेयमुवट्ठित्तो भणति सुमिणेफुसं चंडालिंवागतोमि इति, एवमादयो द्रव्यव्यहर्तव्या तथा चाह । - ( भा. 18) फासेऊण अगम्मं, भणेइ सुमिणे गओ अगम्मति । एवमादिलोयदव्वे उज्जु पुनहोइ भावंभि । / वृ- स्पृष्ट्वा कायेनेतिगम्यते अगम्यांस्नुषां चांडाल्यादिकां वा स्त्रियमिति शेषः, भणति प्रायश्चित्तनिमित्तं चतुर्वेदपुपस्थितः सन् यथा स्वप्ने अपेयपानं कृतवानहमित्यादिपरिग्रहः, लोयदव्वेति, लौकिका द्रव्यव्यवर्हतव्याः उज्जु पुन होइ भावंमि, अत्र सामान्यविवक्षायामेकवचनं, ततोऽयमर्थः त एव जातमृतकसूतकादिनिर्व्यूढादय रुजवः संतो यदासम्यगालोचयंति, तदा भावे भावविषया लौकिका व्यवहर्तव्या भवंति उक्ता लौकिकद्रव्यभावव्यवहर्तव्याः, संप्रति लोकोत्तरिकद्रव्यभावव्यवहर्तव्यप्रतिपादनार्थमाह । / [ भा. 19 ] परपच्चएण सोही दव्युत्तरिओ उ होइएमादी । गीतो व अगीतो वा सम्भावौवठ्ठिओ भावे । / वृ- यस्य शोधिः परप्रत्येयेन परआचार्यादिकः स एव प्रत्ययः कारणं तदा परप्रत्ययस्तेन किमुक्तं भवति, नूनमहं प्रतिसेवमान आचार्येण उपाध्यायेनाऽन्येन वा साधुना ज्ञातोऽस्मि, ततः सम्यगालोचयामीत्येवं परप्रत्ययेन यस्य शोधिप्रतिपत्तिरेवमादिशब्दात् यो गुरुदोषं सेवित्वा अल्पं कथयति, स्वकृतं चान्यकृतं ब्रवीति तदादिपरिग्रहः, लोकोत्तरिको द्रव्यव्यवहर्तव्यो भवति. भावे भावविषयः पुनः लोकोत्तरिको व्यवहर्तव्योगीतो वा गीतार्थो वा अगीतो वेति अगीतार्थो वा प्रायश्चित्तप्रतिपत्तयर्थं सद्भावेनोपस्थितः स च वक्ष्यमाणगुणैरुपेतः सन् भवतीति, तानेव गुणानुपदर्शयति [भा. 20 ] अवंके अकुटिले यावि कारणपडिसेवि तहय आहच्च । पियधम्मे बहुसुए, बीयं उवदेसि पच्छित्तं । / वृ-वक्रोऽसंयतो, नवक्रोऽवक्रः, संयतो विरत इत्यर्थः, अकुटिलो अमायी चशब्दादक्रोधी अमानी अलोभीश्चेतिपरिग्रहः, अपि पदार्थसंभावने, स चामून् पदार्थान् संभावयति, कारणे समापतिते सति नामैको यतनया प्रतिसेवते इत्येको भंगः । कारणे अयतनयेति द्वितीयः, अकारणेयतनयेति तृतीयः, अकारणेऽयतनयेति चतुर्थः, अत्र प्रथमभंगशुद्ध इति तत्प्रतिपादनार्थमाह । / कारणप्रतिसेवीकारणे अशिवादिलक्षणे विशुद्धेनालंबनेन बहुशो विचार्य शुल्कादिपरिशुद्धलाभाकांक्षिवणिग्दृष्टांतेनाकृत्यं यतनया प्रतिसेवते इत्येवं शीलं कारणप्रतिसेवी, तहय आच्चेति तथा चेति समुच्चये कारणेप्यकृत्यप्रतिसेवी, न यदा तदा वा, किंतु आच्च कदाचित् अन्यथा कदाचित् अन्यथा वादीर्धसंयमस्फातिमनुपलक्षमाणो अथवा आहच्चेति कदाचिदकारणे पि प्रतिसेवी पियधम्मे य बहुसुए इति आद्यंतयोर्ग्रहणेमध्यस्यापिग्रहणमितिन्यायत्प्रियधर्म्मादृढधर्म्मा संविग्नोऽवद्यभीरुः सूत्रार्थतदुभयविद इत्यपि दृष्टव्यं एते सर्वेऽपि व्यवहर्त्तव्या, वीयंति अत्रद्वितियं मतांतरं केचिदाहरवक्रादीनामपि प्रतिपक्षा व्यवहर्त्तव्या इति, उवदेव पच्छित्तं इह द्विविधः साधु गीतार्थोऽगीतार्थश्च तत्रयोगीतार्थः स Page #15 -------------------------------------------------------------------------- ________________ व्यवहार - छंदसूत्रम्-1 गीतार्थत्वादेवानाभाव्यं न गृह्णातीति न तस्योपदेशः यः पुनरगीतार्थस्तस्यानाभाव्यं गृह्यत उपदेशी दीयते, यथा न युक्तं तवानाभवात् गृहीतुं यदि पुनरनाभवत् ग्रहीष्यसि ततस्तन्निमित्तं प्रायश्चितं भविष्यतीत्युपदेशदानं, तत एवमुपदेशे दत्ते सति दानप्रायश्चितं दीयते इति गाथासमासार्थः, अत्र शिष्यः प्राह कारणप्रतिसेवी भावव्यवहर्त्तव्यं उक्तः स कथमुपपद्यते, प्रतिषिद्धं हि यतनयापि सेवमानो जिनाज्ञाप्रद्वेषकारी ननु सदुष्टभाव इतिकथं भावव्यवहर्त्तव्यः ? नैष दोषो, जिनाज्ञाप्रद्वेषकारित्वाभावात् सतिकारणे प्रतिसेवायामपि वर्त्तते, जिनाज्ञामवलंब्यैव यथास्यामवस्थायां दीर्धसंयमस्फातिनिमित्तमकृत्यप्रतिसेवायामपि प्रवर्त्तितव्यमिति, ततो न कश्चिद्दोषः, अपि च भगवंतो वीतरागा न मिथ्या कदाचनापि ब्रुवते, वीतरागतया तेषां मिथ्यावचन कारणभावात्; उक्तंच - रागाद्वा द्वेषाद्वा मोहाद्वावाक्यमुच्यते ह्यनृतम् । यस्यतु नैते दोषास्तस्याऽनृतकारणंकिं स्यात् । / भगवता वा यतनयापि कारणे प्रतिसेविनो भावव्यवहर्त्तव्या उक्तास्तद्यदि भगवद्वचनाद् द्वितीयभंगवर्त्तिनोपि भावव्यवहर्त्तव्यास्ततः प्रथमभंगवर्त्तिनः सुतरां भावव्यवहर्त्तव्या भवेयुः तथा चाह [ भा. 21] आच्च कारणमि, सेवंती अजयणं सिया कुज्जा । एसोवि होइ भावे, किं पुन जयणाए सेवंती । / वृ- आह्च्च कदाचित् गत्या कारणे अशिवादिलक्षणे अकृत्यं सेवमानः स्यात्कदाचित् अयतनां कुर्यात् अयतनया प्रतिसेवेतेतिभावः एषोपि भवद्वचनाद्भवति भावे व्यवहर्त्तव्य किं पुनर्यतनयाप्रतिसेवमानः प्रथमभंगवर्त्ती ससुतरांभवेद्भावेव्यवर्हतव्य इत्यर्थः, न तु केवलं प्रथमभंगवर्ती वा भगवद्वचनाद् भावे व्यवहर्तव्यः, किंतु तृतीयभंगवर्त्यपि तथा चाह [भा. 22 ] पडिसवियंमिं सोहिं काहं आलंबणं कुणै जो उ । 14 - सेवंतोवि अकिच्चं, ववहरियव्वो स खलुभावे । / वृ- कारणमंतरेणाऽपि यतनया प्रतिसेविते अकृत्ये पश्चात् शोधि प्रायश्चित्तमहं करिष्यामीत्येवंरुपमालंबनंयः करोति, किमुक्तं भवति, एवंरुपेणालंबनेनाकृत्ये यः प्रवृत्तिं चिकीर्षति, स तथा रुपमालंबनं कृत्वा प्रतिसेवमानो ऽप्य कृत्यं खलु निश्चितं भावे व्यवहर्त्तव्यः अंतःकरणविशुद्धिपुरस्सरं यतनया प्रवर्तमानत्वेन भावतो व्यवहारयोग्यत्वात्ः किमुक्तंभवति ? अकारणे यतनयेति तृतीयभंगवर्त्यपि भगवद्वचनाद्य व्यवहर्तव्यो वेदितव्य इति, तदेवं चतुर्भागिकायामाद्यभंगत्रयवर्तिनो भावव्यवहर्तव्य उक्ताः संप्रति चुतर्भगिकामनपैक्ष्यान्यथैव भावव्यवहर्तव्यलक्षणमाहाहवा कज्जाकजे जताजतो वावि सेविउं साह । सब्भावसमाउट्टो, ववहरियव्वो हवैभावे । / [ भा. 23 ] वृ- अथवेति प्रकारांतरे तच्च प्रकारांतरमिदं प्राक्चतुर्भंगिकां प्ररुप्य भावव्यवहर्त्तव्या उक्ताः संप्रति तु तामनपेक्ष्यैव भावव्यवहर्त्तव्योऽमिधीयते, कथमितिचेदत आह, कजाकज्ज कार्येऽशिवादिनिस्तरणलक्षणे प्रयोजने अकार्य तथाविधपुष्ट प्रयोजनाभावे जयाजयोवेति यतमानो वा अयतमानो वा साधुरकृत्युं सेवित्वा सद्भावे पुनकरणलक्षणया तात्विक्या वृत्त्यासमावृत्तोऽकृत्यकरणात् प्रत्त्यावृत्तः सन् गुरोः समीपे यः आलोचयतीतिशेषः, स भावे भवति व्यवहर्त्तव्यः, भावतोऽकृत्यकरणतः प्रत्त्यावृतत्वात् संप्रति प्राक्प्ररुपितायां चतुर्भीगिकायां यश्चतुर्थो भंगस्तत्प्ररूपणार्थमाह Page #16 -------------------------------------------------------------------------- ________________ 15 पीठिका - [भा. 24] . [भा.24] निक्कारणंपडिसेवी कजे निद्धंधसोअणवेक्यो । देसंवासव्वं वागुहिस्संदव्वओएसे । / वृ-यो निष्कारणे कारणमंतरेण प्रतिसेवी, अकृत्यप्रतिसेवनशीलः, कज्जेनिद्धंधसोत्ति अत्र अपिशब्दोऽनुक्तोऽपि गम्यते सामर्थ्यात्, ततोऽयमर्थः कार्येऽपि तथाविधे समुत्पन्ने निद्धंधसो देशीवचनमेतत् अकृत्यंप्रतिसेवमानोनारंभाधिकतारंभविराध्यमान प्राण्यनुकंपापर इत्यर्थःचसमुच्चये सचभिन्नक्रमोऽनपेक्षश्चेत्येवं योजनीयःन विद्यतेऽपेक्षावैरानुबंधोमेविराध्यमानजंतुभिःसहभविष्यति संसारो वादीर्धतर इत्येवंरुपायस्याऽसावनपेक्षः हा दुष्टुकृतंमयेति पश्चादनुतापरहितैतिभावः तथायः प्रतिसेवित्वादेशं गृहयिष्यामि किंचिन् मात्रमालोचयिष्यामि न सर्वमिति भावः सव्वंवत्ति सर्वं वा गृहयिष्यामि न किंचिदालोचयिष्यामीत्यर्थ इति चिंतयति, चिंतयित्वा च तथैव करोति एष द्रव्यतो वेदितव्यः किंवानेत्यतआह - [भा.25] सो विहुववहरियव्वो, अनवत्थावारणंतदन्नेय । घडगारतुल्लसीलो अनुवरओसन्नमझत्ति । / . वृ-सोऽप्यनंतरोक्तस्वरुपो द्रव्यव्यवहर्तव्यो, व्यवहर्त्तव्यमेव किं कारणमत आह, अनवत्था वारणंतदन्नेय इति तस्मिन् व्यवह्रियमाणे अनवस्थावारणं भवति, तदन्ये च निषिद्धा जायंते किमुक्तं भवतिसोप्यनवस्थायामापुनरकृत्यंकार्षीत्,तदन्येचतंतथाप्रवर्तमानंदृष्ट्वामातथाप्रवृतिकापुरिति, सच व्यवहर्तुमिष्यमाणः पूर्वमेव वक्तव्यो, यथा आलोचय महाभाग स्वकृतमपराधमनालोचिताऽप्रतिक्रांतो हि दीर्धसंसारभाग्भवतीति, एवं च भण्यता यो ज्ञायते प्रतिपत्स्यते शिक्षावचनं प्रतिपद्य चाकृत्यकरणात् विरतो विरम्य चनभूयः प्रतिसेवीति, यस्तु तथा भण्यमानोपिनसम्यगकृत्यकरणादुपरमते,सोऽनुपरतोघटकारतुल्यशीलः कुंभकारसशस्वभावोऽवसन्नमध्योद्रष्टव्यो नतुव्यवहर्त्तव्यः, अथकोऽसौ कुंभकारो यत्सशस्वभावः सन्नव्यवहर्तव्यः ? उच्यते, कुंभकारसालाए साहू ठिया तत्थ आयरिएण साहू वुत्ता अजो ? एसुकंभगारभायणेसु अप्पमादी भवेज्जाह, मा भंजिहह तत्य पमादी चेल्लगोकुंभगारमायणंभंजिऊणमिछामिदुक्कडंभणइएवमभिक्खणं दिने दिने,ततोसोकुंभगारोरुठो, तंचेल्लगं कियाडियाएघेतुंसीसेखडुकोक्को नामटोल्लतो मिच्छामि दुक्कडंभणइ चेल्लओभणद, किंममं निरवराहं पिट्टेसि ? कुंभगारोभणइ, भाणगाणितएभंगाणिचेन्नओभणइ, मिच्छादुक्कडं कयं कुंभकारो भणैमएवि मिच्छादुक्कडंकयं, नत्थिकम्मबंधोममतव पहारंदेंतस्स, एसो कुंभगारमिच्छादुक्कडसरिस मिच्छादुक्कडो अव्यवहरियव्यो, तदेवं तहय आहच्चेति व्याख्यातं संप्रति पियधम्मे य बहुसुए इत्यस्य व्याख्यानमाह - [भा.26] पियधम्मोजावसुर्यववहारना उजेस्म्क्खाया। सव्वेवि जहादिठ्ठा ववहरियव्वा यतेहोति । / . . वृ- इहाद्यंतग्रहणे मध्यस्यापि ग्रहणमिति न्यायात्, पियधर्मबहुश्रुतग्रहणे तदंतरालवर्तिनामपि दृढधर्मादीनांग्रहणं, ततः प्रियधर्मणआरभ्ययावत् श्रुतंसूत्रार्थतदुभयविदैतिपदंतावत्येव्यवहारज्ञा व्यवहारपरिछेदकर्तारः प्राक्समाख्यातास्ते सर्वेऽपि yathodRiSTA यथोक्तस्वरुपा व्यवहर्तव्या भावव्यवहर्तव्या भवंति, प्रत्येतव्या इति शेषः, प्रियधर्मादितया सूत्रार्थतदुभयवित्तया च तेषां प्रज्ञापनीयत्वातैतिव्यवहारः प्रायश्चिस्व्यवहार आभवत्सचित्तादिव्यवहारश्चतत्रद्विविधेऽपिव्यवहारे Page #17 -------------------------------------------------------------------------- ________________ . 16 व्यवहार - छेदसूत्रम्-1व्यवहर्तव्यं प्रायोगीतार्थेन सह-नागीतार्थेन तथाचाह - [भा.27] अगीएणंसद्धिं, ववहरियव्वं न चेवपुरिसेन । जम्हा सोववहारे कयंमिसम्मनसद्दहति । / वृ-इहयः स्वयंव्यवहारभवबुध्यतेप्रतिपाद्यमानोज्ञाप्रतिपद्यतेव्यवहार,सगीतार्थैतरस्त्वगीतार्थः, तत्रागीतेनागीतार्थेनसार्द्धनैवपुरुषेणव्यवहर्त्तव्यं कस्मादित्याह, यस्मात्सोऽगीतार्थोव्यवहारेकृतेऽपि नसम्यक् श्रद्धतेन परिपूर्नमपिव्यवहारंकृतं,तथेतिप्रतिपद्यते, इतितस्माद्गीतार्थेन सहव्यवहर्त्तव्यं, यतआह[भा.28] दुविहंमि ववहारे गीयत्यो पणविजई जंतु । तंसम्मपडिवाइगीयत्यंमी गुणाचेव । / वृ- द्विविधेऽपि प्रायश्तित्तलक्षणे आभवत्सचित्तादिव्यवहारलक्षणे च व्यवहारे गीतार्थो यत्प्रत्याख्याप्यते, पाठांतरं पणविजइ प्रज्ञाप्यते तत्सम्यक् प्रतिपद्यते गीतार्थत्वात्तथा चाह गीयत्थंमी गुणाचेव,गीतार्थेगुणाएवनाऽगुणाः अगुणवतोगीतार्थत्वायोगात्, यथाचगीतार्थः संप्रतिपाद्यमानः, सम्यक् प्रतिपद्यते, तथा प्रतिपादयन्नाह. [भा.29] सचितादुप्पन्ने, गीयत्था सैदुवेण्हगीयाणं । एगयरेउनिउत्ते, सम्मंववहारसहहणा । / वृ-दोणिजनागीयत्थाविणओवसंपयाइव विहरतितेसिंसचिताइकिंचिउप्पणं, तन्निमित्तंववहारो जातोएगोभणैममभवतिबीओममभवै, तत्थयसमीवेअन्नोगीयत्थोनत्थि,जस्ससगासेगच्छंति; ततो एगेन बीउभणीतो अज्जो तुमंचेवममं पमाणं मे भणाहिकस्सा भवतिततो सोएवं निउत्तो चिंतेइ तित्थयरानंतरे संघे अहं ठवितो, ता कहमहं तित्थयरानंतरं संघमैक्कमामिति भणइ तुमंचेवाभवतिन ममंति एष भावार्थः, अक्षरयोजनात्वेवं सचित्ताधुत्पन्ने आदिशब्दादचित्तमिश्रपरिग्रहः, समासश्च कर्मधारयस्ततोऽयमर्थःसचित्तशिष्येऽचित्तेवस्त्रादौ मिश्रेसोपकरणे शिष्येउत्पन्नेसतिद्वयोः गीतार्थयोः परस्परं विवदमानयोः अन्यस्मिन् समीपे व्यवहारपरिच्छेदकर्तरि गीतार्थेऽसति कथमप्येकतरस्मिन् गीतार्थतया निवृत्ते विवादात् प्रत्यावृते प्रागुक्तनीत्याव्यवहारश्रद्धानं भवति, सम्यक्व्यवहारप्रतिपत्तिरुपजायते, कथमित्यत आहगीयोणाइयंतो इत्यादि। . [भा.30] गीतो आणाइयंतो, छिंदतुमंचेव छेदितोस्ण्तो। , कहमंतरमिवावेति, तित्थयरानंतरसंघ ॥ वृ-गीतोगीतार्थो अनतिक्रामन् यत् विवादादनतिक्रामन् द्वितीयेन गीतार्थेन सचिताद्युत्पादनसहवर्त्तिना व्यवहारममुंत्वमेव छिन्द्धि, न हित्वमगीतार्थो, नापि युक्तमयुक्तंवा त्वं न जानासि इत्येव च्छिंदितो निमंत्रितः सचिंतयति,अहमनेनास्मिन् व्यवहारेप्रमाणीकुर्वतातीर्थकरानंतरसंघमध्यवर्ती स्थापितः संघश्चभगवदाज्ञावर्तितया यथावस्थितार्थवक्ता अन्यथा तीर्थंकरानंतरत्वायोगात्, तद्यदिलोभादितयाकथमपिव्यवहारंविलोप्स्यामि? ततोमयैव तीर्थकरानंतरः संघोऽतरितः कृतोभवेत्, ततेवंजानन्व्यवहारविलोपनेन कथमहंतीर्थकरानंतरसंघमंतरेस्थापयामिअंतरयामीतिचिंतयित्वा सोऽवादीत् तवैवेदमाभवति न ममेति, तस्मात् द्विविधो व्यवहारो गीतार्थेन सह कर्तव्यो, नागीतार्थेनगीतार्थश्च प्रियधादिगुणोपेत इति प्रियधर्मादयो भावव्यवहर्त्तव्याः, ननु ये प्रियधर्मादयस्ते Page #18 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 30] 17 प्रियधर्मत्वादिगुणैरेबाकल्प्यंन किमपिप्रतिसेविष्यंति, इति,कथंव्यवहर्त्तव्या निर्दिश्यंते,व्यवहारहेत्वकल्प्यंप्रतिसेवनासंभवात्, नैष दोषः,प्रमादवशतस्तेषामपिकदाचिदकल्प्यप्रतिसेवनोपपत्तेः, अन्यच्च प्रमादाभावेपि कदाचिदशिवाद्युत्पत्तौ गुरुलाधवं पर्यालोच्य दीर्घसंयमस्फातिनिमित्तमकल्प्यमतिप्रतिसेवंते, ततो भवति तेषामपि व्यवहारयोग्यतेतिव्यवहर्त्तव्या निर्दिष्टाः अथ ये पियधर्मादिगुणोपेता अपिप्रमादिनस्ते कथं व्यवह्रियंते, र्पमादितया तेषां व्यवहार योग्यताया अभावात्तत आह । / [भा.31] पियधम्मे दृढधम्मे, संविगेचे जे उपडिवक्खा । तेवि हुववहरियव्वा किंपुन जे तसिंपडिवक्खा । / वृ- प्रियधर्मणि दृढधर्मे संविग्ने च ये प्रतिपक्षा अप्रियधा अढधा असंविग्नाश्च तेप्यनवस्थावारणाय तदन्यनिषेधाय वहु निश्चितं व्यवहर्त्तव्य भगभिरुक्ताः किं पुनर्ये तेषामप्रियधर्मादीनां प्रतिपक्षाः प्रियधर्मदृढधर्मसंविग्नास्तेसुतरां व्यवहर्तव्या प्रियधर्मादितथा तेषां भावतो व्यवहारप्रवृत्तेः, तदेवं पियधम्मेय बहुसुए इत्येतद्व्याख्यातं; संप्रति द्वितीयमित्यवयवं व्याचिख्यासुराह [भा.32] बीयमुवएस अवंकाइयाणजे होति उपडिवक्खा । तेवि हुववहरियव्वा, पायच्छित्ताभवंतेय । / वृ-द्वितीय उपदेश आदेशो मकारोऽलाक्षणिकः, द्वितीयं मतांतरमित्यर्थः, अवक्रादीनां ये भवंति प्रतिपक्षाः वक्र: कुटिलोनिष्कारणप्रतिसेवी, तथासततप्रतिसंवनाशीलोऽप्रियधर्मायावदबहुश्रुतस्तेऽपि केचिद्व्यवहारयोग्यतयाअपरेऽनवस्थावारणायतदन्यनिषेधायवा आभवति प्रायश्चित्ते व्यवहर्त्तव्याः, संप्रतिउवदेसपच्छित्तमित्येतत् व्याचिख्यासुराह[भा.33 उपदेसो उअगीए दिज्जइ बीओ उसोधिववहारो । गहिएविअनाभव्ये, दिज्जइ बीयं तुपच्छितं । / वृ-साधुद्धिविधोगीतार्थोऽगीतार्थश्च, tatrayogItArtha;sa स्वयमेवजानीते, जानानस्य चनोपदेशः, yastva'gItArthaH स युक्तायुक्तपरिज्ञानविकलतयाऽनाभाव्यमपि गृह्णाति ततस्तस्मै अगीताय अगीतार्थाय उपदेशो दीयते, यथा न युक्तं तवानाभाव्यं ग्रहीतुंयो ह्यनाभाव्यं गृह्णाति तस्य तन्नमित्तं प्रायश्चित्तमाभवति, एवमुपदिश्य तस्यानाभाव्यं ग्रहणप्रवृत्तिनिमित्तं दानप्रायश्चित्तं दीयते, तथा चाह बीओ उ सोहिववहारो शोधिः प्रायश्चित्तं अनाभाव्यं गृह्णाति, प्रथमत उपदेशो दीयते, द्वितीयशोधिदानव्यवहारः तदेतदनाभाव्यं गृह्णतं प्रत्युक्तं; संप्रति गृहीतानाभाव्यं प्रत्याह गहिए वीत्यादि अपिशब्दः समुच्चये न केवलमनाभाव्ये गृह्यमाणे, किंतुगृहीतेऽप्यनाभाव्ये दीयते, प्रथमत उपदेशैति गम्यं,तदनंतरंसूत्रमुच्चार्य प्रायश्चित्तं यथावस्थितं कथयित्वाएतत्तवाभवतिप्रायश्चित्तमितिप्रथमं,ततो तदानप्रायश्चित्तं दीयत इति द्वितीयं. अथ प्रायश्चित्तमिति कः शब्दार्थः कतिविधं प्रायश्चित्तमिति प्रश्नमुपजीव्य प्रायश्चित्तनिरुक्तादिद्वारकलापप्रतिपादनाय द्वारगाथामाह |[भा.34] पायच्छित्तनिरुत्तं, भेया जत्तो परुवणबहुलं । ___अजयणाण विसेसो, तदरिहपरिसा य सुत्तत्थो । / वृ- प्रथमतः प्रायश्चित्तशब्दार्थो वक्तव्यः, ततः प्रायश्चित्तस्य भेदाः प्रतिसेवनादयो वक्तव्याः, मा Page #19 -------------------------------------------------------------------------- ________________ 18 व्यवहार - छेदसूत्रम्-1तदनंतरं यतो निमित्तात्प्ररुपणातपृथक्त्वप्ररुपणाबाहुल्यं किमुक्तंभवति यतो निमित्तात्प्रतिसेवनातः संयोजन प्रायश्चित्तमारोपणा प्रायश्चित्तं परिकुंचना प्रायश्चित्तं च पृथगुपपद्यते तद् वक्तव्यं ततोऽनयोः कल्पाध्ययनव्यवहाराध्ययनयोर्विशेपो नानात्वं वक्तव्यं, तदनंतरं तदर्हा प्रायश्चित्तार्हा पर्षद वाच्या ततःसूत्रार्थः एव द्वारगाथासंक्षेपार्थः, व्यासार्थंतुप्रतिद्वारंवक्ष्यति, तत्रनिरुक्तद्वारप्रतिपादनार्थमाह । [भा.35] पावं छिंदैजम्हा, पायच्छित्तंतुभन्नएतेनं । पाएण वा विचित्तं, विसोहएतेनपच्छित्तं । / वृ- यस्मात् शोधिरुपोव्यवहारोऽपराधसंचितं पापं छिनत्ति विनाशयति, तेन कारणेन सप्रायश्चित्तं भण्यते, पृषोदरादित्वादिष्टरुपसिद्धिः, अथवा प्रायोऽपराधमलिनं चित्तं जीवमत्र चित्तशब्देन cittacittavatora'bhedopacArAt जीवोऽभिधीयते, तथा चाह चूर्णिकृत् चित्त इति जीवस्याख्येति विशोधयत्यपराधमलरहितकोतितेने कारणेनप्रायश्चित्तं,प्रायःप्रायणचित्तंयथावस्थितंभवत्यस्मादिति प्रायश्चित्तमितिव्युप्तत्तेः, गतं निरुक्तद्वारभिदानीं भेदद्वार प्रतिपादनार्थमाह । / भा.36] पडिसेवणाय संजोयणाय आरोवणा यबोधव्वा । पलिउंचणा चउत्थी पायच्छित्तंचउद्धा उ । / वृ- प्रतिपिद्धस्य सेवना प्रतिसेवना, अकल्प्यसमाचरणमिति भावः, च समुच्चये, संयोजना शय्यातरराजपिंडादिभेदभिन्नाऽपराधजनितप्रायश्चित्तानां संकलनाकरणं, आरोप्यते इति आरोपणा प्रायश्चितानामुपर्युपर्यारोपणं, यावत् षण्मासाः, परतो वर्द्धमानस्वामितीर्थे आरोपणायाः प्रतिषेधात्, परिकुंचनं परिकुंचना गुरुदोषस्य मायया लघुदोषस्य कथनं यथा सचित्तं प्रतिपेव्य मया अचित्तं प्रतिषेवितमित्याहति एषाप्रतिसेवनाद् आरभ्य गण्यमानाचतुर्थी, एवमेतत् प्रायश्चित्तं चतुर्द्धा भवति, तत्र यथोद्देशं निर्देश इति न्यायत्प्रथमतः प्रतिषेवणोच्यते, प्रतिषेक्णा प्रतिषेवकप्रतिषेव्यव्यतिरेकेण नोपपद्यते, सकर्मकक्रियायाः कर्तुकर्मव्यतिरेकेणासंभवात्ततस्त्रयाणामपिप्ररुपणां चिकीर्षुरिदमाह [भा.37 पडिसेवओयपडिसेवणाय पडिसेवियव्वयंचेव । एएसिंतुपयाणंपत्तेयपरुवणंवोच्छं । / वृ- प्रतिषिद्धं सेवते इति प्रतिषेवकः, प्रतिषेवकः प्रतिषेवणक्रियाकारी, च समुच्चये प्रतिषेवणा अकल्प्यसमाचरणं, प्रतिषेवित व्यमकल्प्यनीयमेतेषां त्रयाणामपि पदानां प्रत्येकं प्ररुपणां वक्ष्ये प्रतिज्ञामेव निर्वाहयति । / [भा.38] पडिसेवओ सेवंतो, पडिसेवणमूलउत्तरगुणेय । पडिसेवियव्वदव्वंरुविव्व सिया अरुविव्व । / वृ-प्रतिषेवकोनामाकल्पंसेवमानःप्रतिषेवना अकल्प्यसमाचरणंसाचद्विधा मूलउत्तरगुणेय इति गुणशब्दः प्रत्येकमभिसंबध्यते, मूलगुणविषया उत्तरगुणविषया च, यच्च कार्य समाचर्यमाणं मूलगुणप्रतिघाति उत्तरगुणप्रतिघाति वा तत् प्रतिषेवितव्यं तच्च द्रव्यं पर्याया वा, तत्र पर्याया द्रव्य एवांतर्भूताविवक्षिताभेदाभावादिति द्रव्यंद्रष्टव्यं, तथा चाह, द्रव्यं तच्च स्यात् कदाचित् रुपि आधाकांद्योदनादि वा विकल्प अरुपि वा आकाशादि तदपि हि मृषावादादिविषयतया भवति, कदाचित प्रतिपेवनीयं, इह प्रतिषेवणामंतरेण न प्रतिषेवकस्य सिद्धि नपि प्रतिषेवनीयस्य, ततः प्रतिपेवणाया विशेषणः प्ररुपणामाह । / Page #20 -------------------------------------------------------------------------- ________________ 19 [भा.40] पीठिका - [भा. 39] भा.39] पडिसेवणा उभावो सो पुन कुसलो यहोजकुसलो वा। कसलेण होइकप्पो,अकसलपरिणामतो दप्पो ॥ वृ-प्रतिषेवणा द्विविधा द्रव्यरुपाभावरुपाच प्रतिषेवणक्रियायाः कर्तुकर्मगतत्वात् तत्रयातस्य तस्य वस्तुनः प्रतिपेव्य मानतासा द्रव्यरुपा प्रतिषेवणा, यस्तुजीवस्य तथा प्रतिषेवकत्वपरिणामः,सा भावरूपाप्रतिषेवणासैवचेहर्गह्या,जीवपरिणामानुरुपतःप्रायश्चित्तविधिप्रवृत्तेः, तथाचाहपडिसेवणा उभावो प्रतिषेवणा नाम तुरेवकारार्थो भिन्नक्रमञ्च, भाव एव जीवस्याध्यवसाय एव नान्य, सच भावा द्विधाकुशलोऽकुशलञ्च,तत्रकुशलोज्ञानादिरूपोऽकुशलोऽविरत्यादिरूपः,तत्रया कुशलेन परिणामेन बाह्यवस्तुप्रतिसेवनासाकल्पः पदैकदेशोपदसमुदायोपचारात् कल्प्यःप्रतिषेवणाकल्पिका इतिभावः, या पुनरकुशलपरिणामतः प्रतिषेवणा सा दर्पः, दर्प प्रतिषेवणा दर्पिका इत्यर्थः, आह किमेषां त्रयाणामपि परस्परमेकत्वं नानात्वं, वा उच्यते, उभयमपि, कथमित्यत आह - नाणी न विणा नाणंनेयं पुनते सणन्नमन्नंच । इय दोणमनाणत्तंभइयं पुनसेवियव्वेण । / वृ-यथाज्ञानं विना अंतरणज्ञानीनभवति,ज्ञानपरिणामपरिणततयैव ज्ञानित्वव्यपदेशभावादिति तयोर्ज्ञानज्ञानिनोरेकत्वं, इह दोण्हमनाणतंति इति एवं ज्ञानिज्ञानगतेन प्रकारेण द्वयोः प्रतिसेवकप्रतिसेवनयोरनानात्वमेकत्वं,प्रतिषेवनामंतरेणप्रतिषेवकस्याप्यभावात्,प्रतिसेवनापरिणामपरिणतावेव प्रतिसेवकत्वव्यपदेशप्रवृत्तेः, नेयं पुनं तेसणन्न मन्नं च इति, पुनःशब्दो विशेषद्योतने स चामुं विशेषं द्योतयति, नज्ञानज्ञानिनोः परस्परमविज्ञेयेनापिसहाय एकत्वंकिंतुज्ञेयंतर्योज्ञानज्ञानिनोरनन्यत् अन्यच्च, किमुक्तं भवति ज्ञानिनोज्ञानाच्च ज्ञेयं किंचिदन्यत् किंचिदनन्यत् तथाहि यदा ज्ञानी आत्मालंबनज्ञानपरिणामपरिणतस्तदा ज्ञानज्ञानिनोरेकत्वं यदात्वात्मव्यतिरिक्त-घटाद्यालंबनज्ञानपरिणामपरिणतस्तदा न्यत्वमात्मनो घटादीनामन्यत्वात् ज्ञानमपि यदाभिनिबोधिकादिस्वरुपालंबनं तदा ज्ञानज्ञेययोरेकत्वं, यदा तु स्वव्यतिरिक्तघटाद्यालंबनं तदान्यत्वं. घटादीनां ज्ञानात् मूर्तीमूततया पृथग्देशादितया च भिन्नत्वात् भइयं पुन सेवियव्वेण अत्रापीतीत्यनुवर्तते, इति उक्तेन प्रकारेण प्रतिपेवकप्रतिषेवणीयोरनानात्वं भक्तं विकल्पितं, पुन नानात्वं सेवितव्येन प्रतिषेवितव्येन कदाचिन्नानात्वमित्यर्थः तथाहि यदा प्रतिसेवते, नानात्वं कीटकादिसत्वानां साधोः पृथग्भूतत्वात् प्रतिसेवनात् यदा प्रतिसेवना प्रतिसेवकस्याध्यवसायः स तर्हि यदात्मव्यापादनविषयस्तदा प्रतिसेवनाप्रतिसेवनयोरेकत्वं यदा तु बाह्यस्त्र्यादिप्रतिसेवनाविषयः तदानानात्वं स्त्यादिप्रतिसेवकादन्यत्वात्संप्रतियत्प्रागमूलोत्तरगुणविषयतया प्रतिसेवनाया द्वैविध्यमुक्तं, तद्विभावयिषुराह । / भा.41] मूलगुणेउत्तरगुणे, दुविहा पडिसेवणा समासेन । मूलगुणे पंचविहात पिंडविसोहाइया इयरा । / वृ- प्रतिसेवनासमासेनसंक्षेपेणद्विविधा, तद्यथामूलगुणेमूलगुणविषयाउत्तरगुणेउत्तरगुणविषया, तत्र मूलगुण विषया पंचविधा प्राणतिपातमृषावादादत्तादानमैथुनपरिग्रहरुपा इतर उत्तर गुणविषया पिंडविशुध्यादिविषया अनेकविधा, अत्रादिशब्दात्समित्यादिपरिग्रहः किमुक्तं भवति मुलगुणेषु प्राणातिपातविरत्यादिपु उत्तरगुणेषु पिंडविशुध्यादिषु यथाक्रमं प्रतिसेवना प्राणतिपातादिलक्षणा पंचविधा आधाकर्मोपभोगादिलक्षणा अनेकविधेति, तत्र मूलगुणप्रतिसेवनासंरंभादिभेदश्चित्रा Page #21 -------------------------------------------------------------------------- ________________ 20 व्यवहार - छेदसूत्रम्-1उत्तगुणप्रतिसेवनात्वतिक्रमादिभेदतस्तथा चाह - [भा.42] सापुन ऐक्कमवैक्कमे याइयारा तह अनायारे संरंभ समारंभ आरंभे रागदोसादी । / वृ-सा उत्तरगुणप्रतिसेवना पुनरतिक्रमे व्यतिक्रम अतिचारे अनाचारे च भवति, एतदुक्तं भवति, सर्वाप्युत्तरगुणप्रतिसेवना अतिक्रमादिभेदतश्चतुःप्रकाश, मूलगुणप्रतिसेवना संरभेसमारंभे,आरंभेच, संरंभादिभेदतस्त्रिप्रकारतिभावार्थः, तेच संरंभादयो रागद्वेषादितः रागतो द्वेपत आदिशब्दादज्ञानतश्च; तत्ररागतोयथा चिलातीपुत्रस्यसूसुमावधः द्वेषतोयथासत्यकेद्वेयनव्यापादनमज्ञानतो ब्राह्मणादीनां छागादिवधः ननु यथोद्देशस्तथा निर्देश इति प्रथमतो मूलगुणप्रतिसेवनाव्याख्यातुमुचिता पश्चादुत्तरगुणप्रतिसेवना अत्रतुविपर्यय इतिकथं? उच्यते, इहप्रायः प्रथमतोऽल्पसंक्लिष्टाऽध्यवसायः स तूत्तरगुप्रतिसेवनां कुरुते, पश्चादतिसंक्लिष्टाध्यवसायो मूलगुणप्रतिसेवनामिति ख्यापनार्थं विपर्ययेणोपन्यास इत्यदोषः, संप्रति अतिक्रमादीन्पिंड विशुद्धिमधिकृत्य व्याचिख्यासुराह [भा.43] आहाकम्मनिमंतण, पडिसुणमाणातिक्कमो होई। पयभेयाइवैक्कम, गहिए तैएतरोगिलिए । / वृ-कोऽपि श्राद्धो नालप्रतिबद्धो ज्ञातिपतिबद्धो गुणानुरक्तो वा आधाकर्म्म निष्पाद्य निमंत्रयति, यथाभगवन्युष्मन्निमित्तमस्मद्गृहे सिद्धमन्नमास्ते इतिसमागत्य प्रतिगृह्यतामित्यादितत्प्रतिशृणोति प्रतिश्रवणानंतरं चोत्तिष्टति, पात्राण्युद्गृहणाति उद्गृह्य च गुरोः समीपमागत्योपयोगं करोति, एष समस्तोपि व्यापारोऽतिक्रमः, उपयोगपरिसमाप्त्यनंतरं च यदाधाकर्मग्रहणाय पदभेदं करोति, आदिशब्दान्मार्गे गच्छति, गृहं प्रविशति, आधाकर्मग्रहणायपात्रंप्रसारयति, नचाद्यापि प्रतिगृह्णाति, एप सर्वोपि व्यापारी व्यतिक्रमः गहिए तईओत्ति आधाकर्मणि गहीत्ते उपलक्षणतत यावदवसतो समानीने गुरुसमक्षमालोचितेभोजनार्थमुपस्थापिते मुखे प्रक्षिप्यमाणेऽपि यावन्नाद्यापिगिलति तावत् तृतीयोऽतिचारलक्षणोदोपः, गिलितेत्वाधाकर्मणानाचारः, एवं सर्वेष्वप्यौदेशिकादिषुभावनीयं, अत्रैव प्रायश्चितमाह - [भा.44 तिन्निय गुरुगामासा विसेसिया तिण्हवगुरु अंते । - एएचेवय लहुया विसोहिकोडीएपच्छिता । / वृ-त्रयाणामतिक्रमव्यतिक्रमातिचाराणां त्रयो गुटकामासाकथंभूता इत्याह विशेषितास्तपः काल विशेषिताः किमुक्तं भवति अतिक्रमेऽपिमासगुरुरतीचारेऽपिमासगुरुरेते च त्रयोऽपि यथोत्तरं तपःकालविशेषिताः अथांते अनाचारलक्षणेदोषेचतुर्गरुचतुर्मासगुरुप्रायश्चित्तं, एतेचमासगुर्वादयः प्रायश्चितभेदा अतिक्रमादिष्वपिशोधिकोट्यात्वेतएवमासादयोलघुकाप्रायश्चितानितद्यथा अतिक्रमे मासलघुव्यतिक्रमेऽपिमासलघु, अतिचारेऽपिमासलघुनवरमेतेयथोत्तरंतपःकालविशेषिताःअनाचारे चतुर्मासलघु; मूलगुणेपंचविधा प्रतिसेवनेति यदुक्तंतत्रपंचविधत्वं दर्शयति । / . भा.45] पान्निव्ह्मुसावाएअद्त्त्मेहुन्न्प्रिग्घेचेव्। . मूलगुणे पंचविहा परुपणातस्सिमा होई । / वृ- प्राणवधस्त्रसस्थावरप्राणिहिंसा, मृषावादो भूतोपधातिवचः, अदत्तादान स्वामिगुर्वननुज्ञात ग्रहणं, मैथुनंस्त्रीसेवा, परिग्रहः स च वाह्याभ्यंतरवस्तुषु मूर्छा सर्वत्र एकारांतता प्राकृतलक्षणवशात् Page #22 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 45] मूलगुणे मूलगुणविषया पंचविघा प्रतिसेवना तस्याश्च पंचविधायाः प्रतिसेवनायाः संरंभादिभेदतः प्रतिभेदंत्रिरुपाया इयं वक्ष्यमाणप्ररुपणा संरंभादिव्याख्यानरुपा भवति तामेव दर्शयति । / [भा.46] संकप्पो संरंभो परितावकारी भवे समारंभो । आरंभाउद्दवौ, सव्वनयाणपिसुद्धाणं । / वृ- प्राणातिपातं करोमीति यः संकल्पोऽध्यवसायः स संरंभो यस्तु परस्य परितापको व्यापार ससमारंभः अपद्रावयतो जीवितात्परं व्यपरोपयतो व्यापारः आरंभाः आह च चूर्णीकृत् पाणाइवायं करोमीतिजोसंकप्पंकरेइचिंतयतीत्यर्थः संरंभेवट्टैपरितावणंकरेइसमारंभे वट्टइतिएतच्चसंरंभादित्रितयं सर्वनयानामपि शुद्धानां सुम्मतं अथ शुद्धाणमित्यत्र प्राकृतत्वात् पूर्वस्याकारस्य लोपी द्रष्टव्यः ततोऽयमर्थः सर्वनया नामप्यशुद्धानामे तत् संरंभादि त्रितयंसम्मतं न तु शुद्धानामिति, अथके नयाः शुद्धाः केवाऽशुद्धाः इतिशुद्धाशुद्धनयप्रतिपादनार्थमाह - [भा.47] सव्वेतिहोतिसुद्ध, नत्थि असुद्धोन्यौस्त्थान्ने। पुव्वावपच्छिमाणयौसुद्धचौपच्छिमातेसिं । / वृ-नयाः सप्ततद्यथा, नैगमः, संग्रहो, व्यवहारः, ऋजुसूत्रः, शब्द, समभिरुढ, एवंभूत इति, एतेच सर्वे नया स्वस्थाने निजनिजवक्तव्यतायां शुद्धा नास्ति सकश्चिन्नयो यः स्ववक्तव्यतायामप्यशुद्धः सर्वेषामपिपरिपूर्णस्ववक्तव्यताभ्युपगमपरत्वात उक्तंचनिययवयणिजसव्वासव्व नयापरवियालणे मोहा यद्यप्पेतदस्ति तथापि नैतत् प्रस्तुतोपयोगि, सर्वनयानां संरंभादित्रितयानभ्युपगमात्; ततः प्रकारांतरेण शुद्धाशुद्धनयप्ररुपणामाह पुव्वावेत्यादि पूर्वां आदिना वा शब्द: प्रागुक्तपक्षापेक्षया पक्षांतरताद्योतनार्थः पश्चिमानां चतुर्णां ऋजुसूत्रादीनां नयानांये नैगमसंग्रहव्यवहाररुपास्त्रयस्तेशुद्धाः शोधयंति कर्मामलिनं जीवमिति शुद्धाशुद्धरंतरभूत Nya'rthAt क्तप्रत्ययः, न उ पच्छिमातेसिं न तुयेतेषामादिमानांपश्चिमाञ्जुसूत्रादयस्तेशुद्धाः अनुयायिद्रव्याऽनभ्युपगमस्तेषांविशोधकत्वायोगात् कथं पुनराद्यास्त्रयोनयाः शुद्धा इत्यत आह[भा.48] वेणइए मिच्छत्तं ववहारनयौजं विसोहिति। तम्हातेव्वियसुद्धा भइयव्वं होईयरेहिं । / वृ- वैनयिको नाम मिथ्यादृष्टिस्तस्मिन् यन् मिथ्यात्वं यत् व्यवहारनया एवतुरेवकारार्थः, नैगमसंग्रहव्यवहारः शोधयंति अपनयंति, तेह्यनुयायिद्रव्याभ्युपगमपरा स्ततः कृतकर्मफलोपभोगोपपत्तेः सद्धर्मदेशनादौ प्रवृत्तियोगतो भवति तात्विकी शुद्धिः तस्मात्तएव शुद्धः भइयव्यं होइ इयरेहिति, इतर जुसूत्रादिभिर्नर्मिथ्यात्वशोधिमधिकृत्य भजनीयं, शुद्ध्यतीति भावः, तेहि पर्यायमात्रमभ्युपगच्छंति,पर्यावाणां परस्परमात्यंतिकंभेदं, ततः कृतविप्रणाशादिदोष प्रसंगः, तथाहि मनुष्येणकृतंकनेकिलदेवोभुंक्तो, मनुष्यावस्थातश्चदेवावस्था भिन्ना,ततोमनुष्यकृतकर्मविप्रणाशो, मनुष्येण सता तस्योपभोगाभावात् देवस्य च फलोपभोगोऽकृताभ्यागमः, देवेन सता तस्य कर्मणोऽकरणात् कृतविप्रणाशादि दोषपरिज्ञाने च न कोऽपि धर्मश्रवणे अनुष्ठाने वा प्रवर्तेत, इति मिथ्यात्वशुद्ध्यभावस्तदभावाच्चनतेशुद्धा इति, एतदेवस्पष्टतरंविभावविपुराह । / [भा.49] ववहारनयस्साया कम्मकाउंफलं संमणुहोइ । इय वेणइएकहणं विसेसणे माहुमिच्छत्तं । / Page #23 -------------------------------------------------------------------------- ________________ व्यवहार -छेदसूत्रम्-1वृ-व्यवहारः प्रधानानयांव्यवहारनयस्तस्यमतेन आत्माशुभमशुभंवाकर्मकृत्वातस्यफलंभवांतरे समनुभवतिअनुयायिद्रव्याभ्युपगमातैतिएतस्मात्कारणाद्वैनयिकेमिथ्याटौमिथ्यात्वापगमायकथनं सद्धर्मोपदेशस्तत्परिणतीच मिथ्यात्वापगमैति मिथ्यात्वशाधकत्वात्ते त्रयोऽपिव्यवहारनयाः शुद्धा विसेसणेमाहु मिच्छतमिति, विशेष्यते परस्परं पर्यायजातं भिन्नतया व्यवस्थाप्यते अनेनेति विशेपणमृजुसूत्रादिनयस्तस्मिन् प्ररूप्यमाणे कृतविप्रनाशादिदोपाशंकातोऽधिकतरंमा जंतवो मिथ्यात्वंयासु रितिन तन्मतानुसारेण वैनयिकेऽपिका सद्धर्मदेशनाप्रवृत्तिस्तदभावाच्च न मिथ्यात्वशुद्धिरिति न ते शुद्धाः, रमभ्युपगम परत्वात् उपरतिनास्तुचत्वारः शुद्धा नैश्चयिकत्वात् तत् शुद्धाशुद्धनयलक्षणमधिकृत्य यत्प्राद्वितीयंव्याख्यानं कृतंसव्वनयाणं असुद्धाणमितितत्प्रदर्शयन्नाह [भा.50] संकप्पा ईतिययं अविसुद्धाणंनुहोइउनयाणं । इयरेबाहिरवत्थु, नेच्छंताया जतो हिंसा । / वृ-इहसंकल्पशब्देन नसंरंभ उपलक्ष्यतेपर्यायत्वात्संकल्पादित्रितयमितिकोऽर्थः संरंभादित्रितयं संरंभ समारंभारंबलक्षणं अविशुद्धानामेव तु रेवकारार्थो भवति, नयानां मतेन ज्ञातव्यमिति शेषः, व्यवहारपरतया तेषां मतेन त्रितयस्यापि संभवात् इतरे शुद्धऋजुसूत्रादयो हिंसाविचारप्रक्रम बाह्यवस्तुनेच्छंति, नाभ्युपगच्छंति न बाह्य वस्तुगतां हिंसामनुमन्यते इति भावः, य तस्तन्मतेनात्मैव तथाध्यवसायपरिकल्पितो हिंसान बाह्यमनुष्यादिपर्यायविनाशनमायायथाचेवौहिंसेतिवचनात्ततः संरंभ एव हिंसा न समारंभोनप्यारंभ इति, न शुद्धनयानां संरंभादि त्रितयं, सांप्रतमस्यामेव सा पुन न अतिक्रमे इत्यादिकायां गाथायां यत्र मूलोत्तरगुणप्रतिसेवना या विपर्ययेणोपन्यसनमकारि तत्र कारणमाक्षेपपुरस्सरमुपन्यस्यन्नाह - [भा.51] चोएइकिमुत्तरगुणा, पुव्वं बहुअओवगलहुयंच । अतिसंकिलिठभावो, मूलगुणेसेवतेपच्छा । / वृ- चोदयति प्रश्नयति शिष्यो, यथाकमित्तरगुणा उत्तरगुण प्रतिसंवना पूर्वमुक्ता यथोद्देशंनिर्देश इतिन्यायाधिपूर्वमूलगुणप्रतिसेवनावक्तुमुचिततिभावः अत्रोत्तरमाह बहवः उत्तरगुणाः,स्तोकामूलगुणा स्तथा लघुशीघ्रमुत्तरगुणानां सेवकः प्रतिसेवकः,ततो अतसिंक्लिष्टभावः सन् पश्चातमूलगुणान् सेवते प्रतिसेवते इतिख्यापनार्थं; विपर्ययेणोपन्यास इह प्रायश्चित्तं मुख्यवृत्त्याविशाधिस्तथाचापराधंविधाय विशुद्धमनसो गुरु समक्षं वदंति, भगवन्नमुकस्याऽपराधस्य प्रयच्छत प्रायश्चित्तमिति, प्रतिसेवनाप्यूपचारात कदाचित प्रायश्चित्तं,तथा चापराधे कृतेवक्तारोभवंति,समापतितमस्माकमद्य प्रायश्चित्तमिति, तत्र यथोपचारतः प्रतिसेवनाप्रायश्चित्त मुच्यते, तथोपपादयन्नाह - [भा.52] पडिसेवियंमिदिज्जइ, पच्छित्तंइहरहाउपडिसहे । तेन पडिसेवणव्विय पच्छित्तं विमंदसहा । / वृ-प्रतिसेवितेप्रतिपिद्धसेवितेयस्मात्प्रायश्चित्तंदीयते, इतस्थाप्रतिपिद्धासेवनमंतरणप्रतिषेधः प्रायश्चित्तस्य,ततः प्रतिसेवनाप्रायश्चित्तस्य निमित्तमितिकारणे कार्योपचारात् प्रतिसेवनैव प्रायश्चित्तं प्रतिसेवनारूपंप्रायश्चितमिदंदशधा, दशप्रकारंतामेव दशप्रकारतामुपदर्शयति - [भा.53] आलोयण पडकिमणे, मीसविवेगेतहाविउरसग्गे । तवच्छंय मूल अणवठियाय पारंचिएचेव । / Page #24 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 53 ] 23 वृ- आङ्मर्यादायां सा च मर्यादा इयं । जहबालोजंपतो कजमकर्ज उजजुए भणइ तं तह आलोएजा मायामय वप्पिमुक्कोय । / अनया मर्यादया लोकृदर्शने चुरादित्वात् निच लोकनं लोचना प्रकटीकरणं, आलोचनं गुरोः पुरतोवचसा प्रकटीकरणमितिभावः यत् प्रायश्चित्तमालोचना मात्रेण शुध्यनि. तदालोचनार्हतया कारणे कार्योपचारादालोचनं, तथा प्रतिक्रमणं दोषात्प्रतिनिवर्त्तन मपुनः करणतया मिथ्यादुष्कृतप्रदानमत्यिर्थः, तदर्ह प्रायश्चित्तमपि प्रतिक्रमणं, किमुक्तं भवति प्रायश्चित्तं मिथ्यादुष्कृत मात्रेणैवशुद्धिमासादयतिनच गुरु समक्षमालोच्यते, यथा सहसानुपयोगतः श्लेष्मादि प्रक्षेपादुपजातं प्रायश्चित्तं तथाहसिहसानुपयुक्ते यदि श्लेष्मादि प्रक्षिप्तंभवति, न च हिंसादिकं दोषमापन्नस्तर्हि गुरुसमक्षमालोचनामंतरेणापि मिथ्यादुः कृतप्रदानमात्रेण स शुध्यति, तत् प्रतिक्रमणमार्हत्वात् प्रतिक्रमणं, यस्मिन् पुनः प्रतिसेविते प्रायश्चित्ते यदगिरुसमक्षमालोचयतआलोच्ययो गुरु संदिष्टः प्रतिक्रामति पश्चाच्च मिथ्यादुः कृतमिति ब्रूते, तदा शुध्यतितत् आलोचनाप्रतिक्रमणलक्षणोभयार्हत्वात् विवेकः परित्यागः यत् प्रायश्चित्तं विवेक एवकृते शुद्धिमासादयति नान्यथा, यथाधाकर्म्मणि गृहिते तत्ववेकार्हत्वात् विवेकः तथा व्युत्सर्गः कायचेष्टानिरोधोपयोगमात्रेण शुध्यति प्रायश्चित्तं यथा दुःस्वप्नजनितं तद्व्युत्सर्गार्हत्वात् व्युत्सर्गः तवेत्तियस्मिन्प्रतिसेवितनिर्विकृतकादिपण्मासपर्यवसानं तपोदीयते, तत्तपोर्हत्वात् तपः यस्मिन्समापतिते प्रायश्चित्ते निरवशेषपर्यायोच्छेदमाधाय भूयोमहाव्रतारोपणं तन्मूलार्हत्वान्मूलं, येन पुनः प्रतिसेवितेनोत्थापनाया अप्ययोग्यः सन् कंचित्कालं न व्रतेषु स्थाप्यते, यावन्नाद्यापि प्रतिविशिष्टं तपश्चीर्णं भवति, पश्चाच्च चीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यतेतदनवस्थित्वादनवस्थितप्रायश्चित्तं पारंचिए चेवत्ति अचूगतौच, यस्मिन् प्रतिसेवितेलिंगक्षेत्रकालतपसां पारमंचति तत् पारांचित मर्हतीति पारांचितं, एपसंक्षेपार्थः विस्तरार्थं तु प्रतिद्वारम् भाष्यकृदेववक्ष्यति, तत्र प्रथमद्वारमालोचनेति विवरिषुरिदमाह - [ भा. 54 ] आलोयणत्तिकापुन कस्ससगासेचेवहोइकायव्वा केसुच कजेसु भवे - गमणागमणादिएसुतु । / वृ- काकिंस्वरूपापुनरालोचनेति, प्रथमतः प्रतिपाद्यंतदनंतरं कस्य सकाशे समीपे भवति कर्तृव्यालोचनेतिवाच्यं, तथा केषु कार्येषु भवत्यालोचना तत्र प्रतिपत्तिलाघवाय संक्षेपतो' त्रैवनिर्वचनमाह गमनागमनादकिषुगमने आगमने आदिशब्दात् शय्या संस्तारकः वस्त्रपात्रपादप्रोच्छनक गहणादपरिग्रहः, तु शब्दो विशेषणे सचैतत् विशिनष्टि, गमनागमनादष्वि वश्यकर्त्तव्येषु सम्यकुपयुक्तस्यादुष्टभावतया निरति चारस्य छद्मस्थस्या प्रमत्तस्य यतेरालोचना भवतीति आह, यानि नामावश्यकर्त्तव्यानि गमनादीनि तेषु सम्यगुपयुक्तस्या दुष्टभावतया निरतिचारस्या प्रमत्तस्य किमालोचनया ? तामंतेरणापि तस्य शुद्धत्वात् यथा सूत्रं प्रवृत्तेः सत्य मेतत् केवलं या चेष्टा निमित्ताः सूक्ष्मप्रमादनिमित्ता वा, सूक्ष्मा आश्रवक्रियास्ता आलोचनामात्रेण शुध्यंतीति, तच्छुद्धिनिमित्त मालोचना, उक्तं च 11911 / / 2 / / जया उवउत्तो निरइयारोय करेइ करणीज्जावते जोगा तत्थका विसोही आलोइए अनालोइ एव । / गुरभणैतत्थ जाचिट्ट निमित्ता वा सुहुमा - आसव किरिया ताउ सुज्झंति आलोयणमित्तेणंति ॥ Page #25 -------------------------------------------------------------------------- ________________ 24 व्यवहार - छेदसूत्रम् - 1 तत्र कानामालोचनेतयित् प्रथमंद्वारं तत्प्रसिद्धत्वादन्यत्र वा कल्पाध्ययनादिषुव्याख्यातत्वादहिभाष्यकृता न व्याख्यातं, तथापिस्थाना शून्यार्थकिंचिदुच्यते, आलोचना नाम अवश्यकरणीयस्य कार्यस्य पूर्ववा कार्यसमाप्ते रूधूंवा यदविपूर्वमपि पश्चादपि च गुरोः पुरतोवचसाप्रकटीकरणं सा चालोचना उपरितनेषु प्राश्चित्तेषु केषुचित् संभवति केषुचिन्न संभवति तत्रयेषुसंभवति तत्प्रसिध्यर्थमिदमाह - ( भा. 55 ] बीएनत्थिवियडनावाउविवेगतहाविउस्सग्गो । आलोयणाउ नियमा गीयमगीयेच केसिंचि । / वृ द्वितीयसूत्रक्रमप्रामाण्यानुसरणात् प्रतिक्रमणं, तस्मिन द्वितीये प्रतिक्रमणलक्षणेप्रायश्चित्ते नास्ति विकटना आलोचना, तथाहि सहसानाभोगतोवा यदि किंचिदाचरितं भवति यथा मनोज्ञेषु शब्दादिष्विंद्रियगोचरमागतेषु रागगमनम् अमनोज्ञेषु द्वेषगमनं, तदा तदनंतरमेव मिथ्यादुष्कृतमिति ब्रूते तच्चतेनैव शुद्धिंयातीतिनालोचयति, बाउ विवेगत्ति वा शब्दो विभाषायां विवेक विवेकाई प्रायश्चिते, आलोचना या विभाषा कदाचिद्भवति, कदाचिन्न भवतीति भावः, तथाहि तद् विवेकार्हं नाम प्रायश्चित्तं यत्परिस्थापनयाशुध्यति, तत्रयदकल्पिकमाधाकर्म्मिकादि pUrva'maviditatvenagRhItaM, पश्चाच्च कथमपि ज्ञातं तद्यदा परिस्थापयतः शुभभावनाध्यारो हेकेवलज्ञानमुत्पद्यते, तदा' सौ कृतकृत्यो जात इतिनालोचयति, अनुत्पन्ने तुज्ञानातिशये नियमादागत्य गुरुसमीपमालोचयतीति, तहाविउस्सग्गे इति, यथा विवेक आलोचनायाविभाषा तथा व्युत्सर्गेपि किमुक्तं भवति, व्युत्सर्गेपि कदाचिदालोचना न भवति, यथास्वप्ने हिंसादिकमासेवितं तच्छुद्धिनिमित्तं च कायोत्सर्गः कृतः तदनंतरं च शुभभावनाप्रकार्षतः केवलज्ञानमुदपादि, मरणं वा तस्याकस्मिकिमुपजातमिति नास्त्यालोचना, अनुत्पन्ने ज्ञाने जीवन् नियमादावश्यकं विकटयन् आलोचयति, यथा स्वप्नमया हिंसादिक मासेवितं कायोत्सर्गेणच शोधितमिति, गतमालोचनेतिद्वारमधुना कस्यसकाशे आलोचना कर्तव्यतिद्वारं विवरीपुराह, सा आलोचना नियमाद वश्यतया गीतमिति प्राकृतत्वात् षष्ठ्यर्थे प्रथमा तस्य गीतार्थस्य सकाशे कर्तव्या, नागीतार्थस्य, अत्रैवभतांतर माह अगीयेकेसिंचि केषांचिदाचार्याणामिदंमतं उत्सर्गतस्तावदाचार्यस्य समीपे आलोचयितव्यं, यदा पुनराचार्यः संज्ञादिप्रयोजनगतो भवति तदा अंगीतार्थस्यापि समीपे भिक्षाद्यालोचनीयमिति, तच्चालोचनार्हप्रायश्चित्तमेतेषुस्थानेषुभवति । करणिजेसूजोगेसु, छउमत्थस्सभिक्खुणी [भा. 56 ] आलोयणपच्छितं, गुरुणं अंतिएसिया । / वृ- करणीयाः नाम अवश्य कर्त्तव्यः योगाः श्रुतोपदिष्टाः संयमहेतवः क्रियाः अथवा योगा मनोवाक्काय व्यापारा: जोगोविरियं थामी, उच्छाह परक्कमोतहाचेट्ठा । सत्तीसामत्थं चिय जोगस्स हवंति पज्जाया । / इतिवचनात् ते चावश्यकर्त्तव्य इमे कूर्म्मैव वसतौसंलीनगात्रः सुप्रणिहित पाणिपादोऽवतिष्ठते, वचनमपि सत्यमसत्यामृषां वाब्रूते, ना सत्यामृषेति, मनसोप्यकुशलस्य निरोधनं कुशलस्योदीरणमेवंरूपेपुकरणीयेषु सम्यगुपयुक्तस्य निरतिचारस्येतिवाक्यशेपः सातिचारस्योपरितनप्रायश्चित्तसंभवात् छद्मस्थस्यपरीक्षज्ञानिनी, नतुकेवलज्ञानिन स्तस्यकृतकृत्यत्वेना लोचनाया अयोगात उक्तं Page #26 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 56 ] 25 च छउमत्थस्सहवइ आलोयणा न केवलिणो इति तथा सूत्रोक्तेन प्रकारेण भिक्षते इत्येवं शीलोभिक्षु स्तस्ययतेरालोचना प्रायश्चित्तंस्यात् तदपि च गुरुणामंतिके समीपेनान्येषामिति, इह करणीया योगा इति सामान्येनोक्तमधुनानामग्राहं करणीययोग प्रतिपादनार्थमाह [भा. 57 ] भिक्खवियार विहारे अनेसुयएवमाइकजेसु । अविगडियंमिअ विनती होज्ज असुद्धे व परिभोगो । / वृ- भिक्षायां विचारे विहारे अन्येष्वपि चैवमादिकेषु कार्येषु आलोचनाप्रायश्चितं भवतीति वर्त्तते इयमत्रभावना गुरुमापृच्छ्य गुरुणानुज्ञातः सन् श्रुतोपदेशेनोपयुक्तः स्वयोग्यभिक्षावस्त्रपात्रशय्यासंस्तारकपादप्रोंच्छनादि यदिवा आचार्योपाध्याय स्थविरबालग्लान शैक्षकक्षपकासमर्थप्रायोग्यवस्त्रपात्रभक्तपानौषध्यादि गृहीत्वासमागतो विचारौच्चारभूमिस्तस्माद्वासमागतो विहारो वसतावस्वाध्याये स्वाध्यायमकृत्वा वसतेरन्यत्रगमनं, ततएवमादि ग्रहणाच्चैत्यवंदन निमित्तं, पूर्वगृहीतपीठ फलक शय्या संस्तारकप्रत्यप्र्पणनिमित्तं वा बहुश्रुतापूर्व संविग्नानां वंदनप्रत्ययं वा संशव्यवच्छेदाय वा श्राद्धस्य ज्ञात्यवषन्न विहाराणामवबोधाय, साधार्मिकाणां वा संयमीत्साहनिमित्तं हस्तशतात्परं दूरमासन्नं वा गत्वा समागतीयद्यपि नास्तिकश्चिदतीचारस्तथापि यथाविधि गुरुसमक्षमालोचयितव्यमन्यथा सूक्ष्मचेष्टा निमित्तानां सूक्ष्मप्रमादनिमित्तानां वा क्रियाणां शुध्यभावात् अन्यच्च निरतिचारोपि यदि गुरोः समक्षं नालोचयति, ततो' विनयोभवति, अशुद्धपरिभोगो वा तथाचाह अविकटिते अनालोचिते अविनयो वा अशुद्धस्य वा परिभोगो भवेत् आलोचिते तूभयदोपाऽभावः नन्वविनयदोषाभावः स्याद शुद्ध परिभोगाभावः कथं ? उच्यते केनापि साधुना भिक्षा प्रचुरासत्कारपुरस्सरा लब्धा, तस्यशंकितमुपजातं, किंनामेयं भिक्षा शुद्धाऽशुद्धावा, तत्रयद्यनालोच्यभुंक्तेततोऽशुद्धपरिभोगां भवति, तेन वालोचितं आचार्येण पृष्टमन्य दिवसेषुतस्मिन् गृहे कीदृशी भिक्षाअलभ्यत, किवतोवा भोजनकारिणः ? प्राघूर्णका वाकेप्यागता, संखंडीवाजाता, इत्यादि विभाषाएव च पृष्टे तेन यथावस्थितं कथितं, ततआचार्येण ज्ञाता शुद्धा अशुद्ध वा, तस्मादालोचयितव्यं, अन्यच्च - छाउमत्थो तहन्नहा वाहवेजौवजोगी । आलोएंतौहै, सौंचवियाणैसीया [ भा. 58 ] - वृ- अन्यच्चकिंचान्यत् इत्यर्थः छाद्ममस्थिकः सामान्यसाधुगतौपयोगस्तथा वथावस्त्वनुसारी अन्यथा वा विपरीतो भवेत्; आचार्यस्त्वति मेधाधारणादि गुणसमन्विततया बहुश्रुततयावातिशयज्ञानीततः शंकितमालोचिते निःशंकितं करोति, तथायद्यपिगृह्णतः शंकितमुपजातं तथापि कदाचित् आलोचयन् स्वप्रज्ञयाप्यूहते, ततः शुद्ध मशुद्धंवा स्वयमेव जानाति, यदि वातदीयामालोचनां श्रुत्वा श्रोता आचार्योदिकः पूर्वोक्तेन प्रकारेण यदिवा आचार्यादिकस्य पार्श्वे बहवो लोकाः समागच्छंति, बहुभ्यश्च शृण्वन् कदाचित्तमपि विषयं लोकतः श्रुत्वा जानाति शुद्धमशुद्धं वा, तस्मादालीचयितव्यं, यदुक्तं गुरुणंतिएसिया इति तत्रस्यादित्यस्य व्याख्यानमाह - [ भा. 58 ] आसंकम वहियंमियहोइ सिया अवहिए तहिपगयं । गणतत्ति विप्पमुक्के, विविक्खेवेवावि आसंका । / वृ- स्याच्छद्व आशंकमिति प्राकृतत्वादाशंकायामवधृतेचार्थे आशंकानामविभापा यथास्यादिति कोऽर्थेः कदाचिद्भवेत् अवधृतंनाम अवधारणं तत्रतयांद्वयोरर्थयोर्मध्ये अवधुते अवधारणे Page #27 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम्-1प्रकृतमधिकारः अवधारणार्थोत्रस्याच्छब्दःइतिभावः ततोयमर्थः गुरुणामंतिकेनियमादालोचना, यदिवा आशंकायामपि प्रकृतं, तत्रायमर्थः गुरुणामंतिकस्यात्तावदालोचना यदि पुनराचार्यो गणतृप्तिविप्रमुक्तोभवति, ततस्तमस्मिन् गणतृप्तिविप्रमुक्ते उपाध्यायस्य समीपे आलोचना, अथोपाध्यायस्यापिकुलादि कार्यैः श्राद्धादि कथनैर्वाप्याक्षेपस्ततो अन्यस्य गीतार्थस्य तदभावे अगीतार्थस्य समीपे आलोचयितव्यं, गतमालोचनाहप्रायश्चित्त मिदानी प्रतिक्रमणार्ह मभिधित्सुराह - [भा.60] गुत्तीसुयसमितीसुय पडिरुवीजोगेतहापसत्थेय । वैक्कमे अनाभोगे पावच्छित्तं पडिक्कमणं । / वृ- गुप्तयस्तिस्त्रस्तद्यथा मनोगुप्ति वर्चन गुप्तिः कायगुप्तिस्तासु, समितयः पंच तद्यथा इर्यासमिति र्भाषासमितिरेपणासमितिरादानभांडमात्रनिक्षेपणा समिति रुच्चार प्रश्रवण श्लेष्मसिंधाणजल्लपारिष्ठापनिकासमितिश्च एतासु च सहसाकारतोऽनाभोगतोवा कथमपि प्रमादे सतीतिवाक्यशेषः प्रायश्चित्तं प्रतिक्रमणंमिथ्यादुष्कृतप्रदानलक्षणं, इयमत्रभावना, सहसाकारतोऽनाभोगतो वायदिमनसादुश्चितितं स्यात्वचसादुर्भाषितं,कायनंदुद्वेष्टितं, तथाईर्यायां यदिकथांकथयन्व्रजेत्भापायामपियदि गृहस्थभाषयाढड्डरस्वरेण वा भाषेत, एषणायांभक्तपानगवेषणवेलायामनुपगुक्तो भांडोपकरणस्यादानेनिक्षेपेवाऽप्रमार्जयिता अप्रत्युपेक्षितेस्थंडिले उच्चारादीनां परिठापयिता न च हिंसादोषमापन्नः उपलक्षणमेतत् तेनयदिकंदर्पोवाहासोवास्त्रीभक्तचौरजनपदकथया तथाक्रोधमानमायालोभेषुगमनं, विषयेषुवाशब्दरुपरसगंधस्पर्शलक्षणेप्वनुषंगः सहसानाभोगतोवा कृतः स्यात्ततएते सर्वेषुस्थानेषु मिथ्यादुष्कृततप्रदानलक्षणंप्रायश्चित्तमिति, तथा प्रतिरुपयोगप्रतिरुपविनयात्मकेव्यापारेतथा प्रशस्तो यो यत्र करणीयो व्यापारः सतत्र प्रशस्तईच्छामिच्छाइत्यादिस्तस्मिन्न पिवाक्रियमाणे प्रायश्चित्तं प्रतिक्रमणं, इह प्रतिरुपग्रहणं ज्ञानादि विनयोपलक्षणं, ततो यमर्थः ज्ञानदर्शनचारित्रप्रतिरुपलक्षणप्रकारविनयाकरणे इच्छामिथ्यातथाकारादि प्रशस्तयोगाकरणे उपलक्षणमेतत् आचार्यादिप प्रद्वेषादिकरणे वाच अंतर भापादि कृतौ कायेनपुरो गमनादौ प्रतिक्रमणं प्रायश्चित्तं, तथा उत्तरगुणप्रतिसेवनायां वैक्कमेइति मर्यादाकथनं तेनातिक्रमेव्यतिक्रमेच प्राग्व्याख्यातस्वरुपे तथा, अनाभोगादकृत्यप्रतिसेवने मिथ्यादुष्कृत प्रदानात्मकं प्रतिक्रमणं प्रायश्चित्तमिति गाथा समासार्थः व्यासार्थतुभाष्यकृत् व्याचिख्यासुः प्रथमतो गुत्तीसुय समीसुय इति व्याख्यानयति । / [भा.61] केवलमेव अगुत्तोसहसानाभोगतो वाप्पहिंसा । तहियंतुपडिकमणंआउट्टि तवोनवादानं । / वृ- एवकारो भिन्नक्रमः अगुप्तएव गुप्तिरहित एवकेवलं, उपलक्षणमेतत् तेनसमितिरहित एव केवलमित्यपिद्रष्टव्यं, केवल ग्रहणमगुप्तत्वमसमितत्वंचैकं केवलं, नत्वगुप्तत्वा समितत्वप्रत्ययं प्राणिव्यापादनमापन्नैतिप्रतिपादनार्थं, तथा चाह अप्पहिंसा अल्पशब्दो अभाववाची, अल्पानवकाचन प्राणिनो हिंसाभवेदिति शेपः, कथमगुप्तो' समितोवेत्यतआह सहसापदैकदेशेपदसमुदायोपचारात् सहसाकारतोऽनाभोगतोवातत्रसहसाकारतोनामपुव्वं अपासिउणं, डूंढे पाएकुलिंगएपासे, नयतरैति नियत्तेउं, जोगं सहसाकारण मेयं । इत्येवंरुपः, अनाभोगो विस्मृतिः, तहियंतु पडिक्कमणमिति तत्र सहसाकारतो नाभोगतोवाकेवलएवागुप्तत्वेअसमितत्वेचसतिप्रायश्चित्तंप्रतिक्रमणंयदिपुनः आउट्टित्ति उपेत्य अगुप्तत्वमसमि तत्वं वा करोति तदा तत्र प्रायश्चित्तं तपोह~ नवादानं तपसइति गम्यते, Page #28 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 61] 27 कथमदानमितिचेत् ? उच्यते, यदि स्थविरकल्पिक उपेत्यागुप्तत्वमसमितत्वं वा मनसा समापन्नास्ततस्तपोर्हं प्रायश्चित्तं तेषां न भवति, गच्छनिर्गतानां तुमनसाप्यापन्नानां चतुर्गुरुकं प्रायश्चित्तमिति, तदेवंगुप्तिषु समितिषु वेति व्याख्यातमिदानी प्रतिरुपयोगपदव्यानार्थमाह - पडिरुवग्गहणेणं विन ओखलुसूइओचउविगप्पो । नाणेदंसणेचरणे, पडिरुवंचउत्थओ होई । / [ भा. 62] बृ- प्रतिरूपग्रहणेन प्रतिरूपशब्दोपादानेन चतुर्विकल्पः चतुष्प्रकारः खलुविनयः सूचितः, चतुःप्रकारत्वमेव दर्शयति, ज्ञाने ज्ञानविषयः, दर्शन दर्शनविषयः, चरणे चरणविषयश्चतुर्थः प्रतिरुपको विनयो भवति तत्रज्ञानविनयाष्ट प्रकारतां कथयति । [भा. 63 ] कालेविनए बहुमाणे उवहाणे तह अनिण्हवणे । वंजण अत्थतदुभए अविहो नाण विनतौ । / वृ-योयस्यांगप्रविष्टादेः श्रुतस्यकाल उक्तस्तस्यतस्मिन्नैव स्वाध्यायः कर्त्तव्यो, नान्यदा, तीर्थकर वचनात् दृष्टांत कृष्यादेः काल करणेफलं विपर्ययः अत्रोदाहरणं, एगोसाहू पादोसियं कालंघेत्तुंअतिक्कंताएवि पढमपांरिसीए अनुवयोगेन पढइ कालियसुयं, सम्मद्दिट्ठी देवयाचिंतेइ, मानं पंतदेवया छलिज्जत्ति काउंतक्ककुडघेत्तूण तक्क तक्कंति भणती तस्सपुरती गया गयाई करेइ, तेन य मेसज्झायस्य वाघायं करेइतिय पभणिया अयाणिएको इमो त्तक्कस्स विक्कयणकालो वेतलंतालोएही, तीएवि भणियं, अहो को इमो कालियसुयस्स सज्झायकालोत्ति ततो साहून एसा पगतिति उवउत्तो नाओ अद्धरतो दिन्नं मिच्छादुक्कडं देवयाए भणियं मा एवंकरेज्जासि मापंती छलेज्जा ततो काले सज्झाइयव्वं, नतु अकाले इति, तथाश्रुतं श्रवणकुर्वतागुरी विनयः कर्तव्यः, विनयांनाम अभ्युत्थानपादधावनादि, अविनय गृहीतं श्रुतमफलं भवति एत्थ उदाहरणं, सेणिउराया भज्जाए भन्नत्ति, ममेगखंभपासायं करेह तेनवहिउ आती गयाकट्ठछिंदगा तेहिं अडवीए सलक्खणो महै माहालयोदुमोदिट्टो धूवोदित्ता जेणिस परिग्गहितो रक्खीसोदरिसावेउ अप्पाणं तोनछिंदामो अहनदेइ दरिसावंतोछिंदामोत्ति ताहेतेन रुवक्खवासि ना वानमंतरेणाभयस्य दरिसावोदिन्नोभो ! अहन्नी एगखंभं पासायं करेमि, सव्वौयं च आरामं सव्ववणजातिउववेयं, माछिंदह, इमंरुक्खं जतो ममआवासरसौवरिएस चूलाकप्पोत्ति एवंतन कातोपासादो अन्नया एगाएमायंगीए अगाले दोहलो जातो, सा भत्तारं भणइ, मम अंबयाणि आनेह, अगालो अंबगाणंतेन उ नामिणीए विजाएडालाउणामिया अंबगाणिगहियाणि पुनोवि उन्नामिणीए उन्नामिया । - पभाए रन्नादिट्टं, पयंनदीसइ, को एस माणुसो अतिगतो जस्सएरिसी सत्तीसो ममांतेउरंपिधरिसहि इत्तिकाउं अभयंसद्दाविउण भणइ सत्तरत्तस्य अब्भंत्तरे जइचोरं नाणेसि तोते नत्थिजीक्यिं ताहे अभौ गतो गवेसिउमाटत्तो नवरंएगंमि पएसे एगोनडोनच्चिटकामोलोगी मिलितो तत्थगंतुं अभओभणइ जाव एसो नडो अप्पाणमंडेइ तावममेगं अक्खाणगंसुणेह जहा कहिम्हि नगरे एगोदरिद्दीसेट्टीपरिवसइ तरसधूया वडकुमारी अतीवरुवस्सिणीया सावरच्छिणी कामदेवं अच्चेइ, सायएगंमि आरामेचोरियाए पुप्फाणि उच्चिणेइ, आरामिणा दिठ्ठाकठिउमाटत्ता तीएसो भणितां मामई कुमारिं विनासेहितवाविभगिनी भाणिज्ञ्जिओअत्थि, तेन भणिया एकहा तेनमुंयामि, जै नवरं जम्मि दिवसे परिनिज्जसि, तद्दिवसंचेव भत्तारेण अनुग्धाडिया समाणि मम सगासं एहिसि, तीए भणियं, एवंभवौ त्ति तेन विसज्जिया, अन्नया Page #29 -------------------------------------------------------------------------- ________________ 28 व्यवहार -छेदसूत्रम्-1परिणीयाजाहे अपवरकं पवेसिया ताहेच भत्तारस्ससब्भावं कहेइ विसज्जिया, वच्चसुत्ति पट्टिया आरामं, अंतरायं चोरिहिं गहिया तेसिं सब्भोवो कहितो, मुक्का गच्छंतीए अंतरा रक्खसो दिट्ठो, जोछण्हमासाणं आहारेइतेनगहियासब्भावेकहिएमुक्का आरामियस्ससगासंगया तेनदिठासोसंभंतोभणैकहमागवासि, ताएभणियं,मएकतासोपुब्विंसंमौसोभणैकहभत्तारणमुक्काताहेतस्सतंसव्वंकहियं, अहोसच्चपइन्ना, एसामहिलत्ति एहिं मुक्का कहमहं दुहामित्ति तेनविपमुक्का, पडिनियता सव्वेसिंतेमज्झेण आगया, तेहिं सव्वहिं मुक्का भत्तारसगास समाभरणसग्गागया ताहे अभौ तंजनं पुच्छइ, अक्खह केणदुक्करंकयं तोहेईसालुयाभणंतिभत्तारेणं छुहालुयाभणंतिरक्खसेणंकामिणोभणंतिमालाकारणहरिकेसेणभणियं चोरेहिं पच्छा सोगहितो जहा एसचोरोत्ति ततो सेणियस्स उवणीतो पुच्छीएणसभावो कहितो ताहेरन्ना भणियं । __-जैंनवरं एयातो विजाउदेसितोनमारेभित्तिअब्भुवगते, आसनेठितोपढइ, नठाइ गया भणइ किं नठाइभायंगोभणइजहा अविनएणपढसि, अहंभूमिएतुमंआसणे, ततोसेणिओनीययरेआसनेठितो, इवरोमहतिमहालए, ततोठियातो सिद्धाउय विजाडत्तिएवं विणएणाहिजियव्वं नो अविनएणं, तथा श्रुत ग्रहणोद्यतेन गुरौबहुमानः कार्यः, बहुमानो नाम आंतरो भाव प्रतिबंधः एतस्मिन् satya'kSepaNa अधिकफलंश्रुतं भवति; विनयबहुमानेसु चउभंगो एगस्स विनओ न वहुमानो, अवरस्स बहुमानो नविनओ अन्नस्स विनओ बहुमानो वि, अन्नस्सन विणओ न बहुमानो एत्थदुण्ह वि विसेसपदंसणत्थं इमंउदाहरणं, एगमि गिरिकंदर सिवोतंच बंभणो पुलिंदोय अच्चेइ बंभणो उवलवण समजणाइयं करेत्ता सुइभूतो अच्चिणइ, अच्चिणित्ता विनयभुतो थुणातिनय बहुमाणे पुलिदो पुन तंमिसिवेभावपडिबद्धो, गल्लोदएण ण्हवति, नमिऊण उवविसइ ततोसिवा तेन समं आलोवसंकहाहिं अत्थइ, अन्नया यतेसिंडलावणसद्दो बंभणेन सुते, तेन पडियरिडणंउवालद्धो तुमंपिएसोचेव कडपूयणा सिवो एरसिएण उच्चिठएण समं मंतेसि, ताहे सिवोभणइ, एसोबहुमाणेइ, तुमंपुनाइन तहा, अन्नायाय सिवो अच्छीणि उक्खणिउणाच्छइ,बंभणो आगतोरडिमुवसंतोपुनिंदीय आगतोसिवस्स अच्छिंनपेच्छइ । ततो अप्पणयं अच्छिंकंडफलेण उक्खिणित्ता सिवस्सजीएइ, ततो सिवेणं बंभणो पत्तियावितो, एवं नाणमंतेसु विनयो बहुमानोय दोविकायव्वा; तथा श्रुत गहणमभीप्सता उपधानकार्य उपदधाति, पुष्टिं नयत्यनेनेत्युपधानं तपः यत् यत्राध्ययते आगाढादि योग लक्षणमुपधानमुक्तं तत्तत्र कार्य, तत्पूर्विकस्यैव श्रुतग्रहणस्य सफलत्वात् अत्रोदाहरणं, एगआयरियाते वायणाए सत्तापरितं सज्झाएविअसज्झायंधोसेउमारब्धानाणंतरायंबंधिउणकालमासेकालंकिच्चा देवलोगंगया, देवलोगातो आउक्खणणचुया, आभीरकुले पञ्चायातभोगंमुंजंति, अन्नयाय सेधूया जायासायातीवरुवस्सिणी तानिपच्चंतियाणिगोचारिनिमित्तं अनत्थगछंति,तीएदारिआए पिउणोसगडंसव्वसगडाणंपुरतोगच्छइ सायदारिया तस्ससगडस्सधुरं उंढेठिया वच्चै, तरुणोहिंचिंतियं, समसेणीगाइं सगडाइं काउंदारियं पेच्छामो, तेहिं सगडा उप्पहेण खेडिया विसमे आवडिया समाणाभग्गा, ततोलोगेणतीए दारियाएनामं कवं असगडा, ताए पिया असगडपियत्तिततो तस्सतंचेववेरगंजायं,तंदारियं एगस्सदाऊणंपव्वइओ; जावचरंगियं तावपढिओ. असंख्यं पठिउमारब्धा, तं नाणावरणीजं से कम्मं उदिन्नं, पढंतस्स किंन ठाइ, आयरिया भणंति, छठेण अनुजाणेजौ ततो सोभणइ, एयस्स केरिसो जोगो, आयरिया भणंति, जाव न ठाइ, ताव आयंविलं कायव्वं, ततो सो भणइ एवं चेव पढामि, तेन तहा par3हते बारसरुपगाणि Page #30 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 63 ] 29 बारसहिं संचच्छरेहि न अहियाणि ताव तेन आयंबिलाणि कयाणि, ततो से नाणवरणिज्जं कम्मं खीणं । -एवं जहा असगडपियाए आगाढजोगो अनुपालितो, तहा सड्डे [व्वे ] हिं सव्वमुवहाणं पालेयव्वं, तथा अनिण्हव इति गृहीतश्रुतेनानिह्नवः कार्यः, तत् यस्य सकाशे अधीतं, तत्र स एव च कथनीयो नान्यः, चित्तं कालुष्यापत्तेरत्रदृष्टांतः एगस्स व्हावियस्स छुभंडं विज्जासामत्थेणं आगासे अच्छेइ तं च एगो य परिव्वायगो बहूहिं उवसंपज्जणाहिं उवसंपचिऊण तेन सा विज्जलद्धा, ताहे अन्नत्थ गंतुं तिदंडेण आगासगएण महाजनेन पूइज्जइ, रणा पुच्छिओ भयवं! किमेस विज्जाइसओ उत तवातिसओ ! सी भाइ, विज्जाइसओ कस्स सगासातो गहितो, सो भणइ हिमवंते फलाहारस्स रिसिणी सगासे अहिज्जितो एवं वृत्ते समाणे संकिलेसदुट्टयाए तं तिदंडं खडत्ति पडियं एवं जो अप्पागमं आयरियं निन्हवेउण अन्नं, तस्स अविहिसंकिलेसदोसेण सा विज्जा परलोए न हवै इति तथा व्यंजनार्थं तदुभये इति समाहारत्वादेकवचनं भेदो न कार्य इति वाक्यशेषः एतदुक्तं भवति, श्रुतप्रवृत्तेन तत्फलमभिप्सता व्यंजनभेदोऽर्थभेद उभयोर्भेदश्च न कार्य इति, तत्र व्यंजनभेदो यथा धम्र्म्मा मंगलमुत्कृष्टं इति वक्तव्येषु पुनं कल्लाणमुक्कोसमित्याह अर्थभेदो यथा अवंती केयावंती लोगंसिविप्परामुसंती इत्यत्र आचारसूत्रे यावंतः केचन लोके अस्मिन् पाषंडिलोके विपरा मृशंतीत्येवंविद्यार्थाभिधाने अवंतीजनपदे केयारकुर्वंलकूपे पतिता लोकाः परामृशंतीत्याह, उभयमेदो द्वयोरपि यथात्मोपमर्देन धम्र्म्मो मंगलमुत्कृष्टोऽहिंसापर्वतमस्तके इत्यादिदोषश्चात्र व्यंजनभेदे अर्थभेदस्तद्भेदे क्रियाभेदे च मोक्षाभावस्तदभावे च निरर्थका दीक्षेति एवं कालादिभेदप्रकारेणाष्टविधोष्टप्रकारो ज्ञानविनयः, दर्शनविनयोप्यष्टप्रकारस्तामेवाष्टप्रकारतामुपदर्शयति निस्संकियं निक्कंखिय निव्वितिगिच्छा अमूढदिट्ठीय । उववूहथिरीकरणे वच्छल्लपभावणे अट्ट । / [ भा. 64 ] वृ- शंकनं शंकितं शंका इत्यर्थः निर्गतं शंकितं यस्मादसौ निःशंकितः, देशसर्वशंकारहितं इत्यर्थः, तत्र देशशंका समाने जीवित्वे किमेको भव्यो, अपरस्त्वभव्य इति, सर्वशंका प्राकृतनिबद्धत्वात् सकलमेवेदं प्रवचनं परिकल्पितं भविष्यति इत्येवं नपुनरालो चयति यथा भावा हेतुग्राह्या अहेतुग्राह्याश्च, 'तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या अस्मदाद्यपेक्षया भव्यत्वादयः प्रकृष्टज्ञानगोचरत्वात्तधेतूनामिति प्राकृतनिबंधोपि बालादिसाधारणमुक्तं च - 119 11 बालस्त्रीमूर्खमूढानां नृणां चारित्रकांक्षिणं; / अनुग्रहाय तत्वज्ञैः, सिद्धांतः प्राकृतः स्मृतः । / वृ- एतश्च न परिकल्पितो दृष्टेष्टाविरुद्धत्वात् निःशंकितो जीव एवार्हच्छासनप्रतिपन्नो, दर्शनं प्रतिविनीतत्वादृर्शनप्राधान्यविवक्षया दर्शनविनय उच्यते एतेन विनयविनयवतोरभेदमाह एकांतभेदे त्वविनयवत इव तत्फलाभावान्मोक्षाभाव एवं शेषपदेष्वपि भावना कार्या, तथा निःकांक्षितो देशसर्वकांक्षारहितः तत्र देशकांक्षा यदेकं दिगंबरादिदर्शनं कांक्षति, सर्वकांक्षा यथा यः सर्वाण्येव दर्शनान्याकांक्षति, न पुनरालोचयति षट्जीवनिकायपीडामसत्प्ररूपणां च विचिकित्सा मतिविभ्रमः निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः साध्वेव जिनदर्शन किंतु प्रवृत्तस्य सतो ममास्मात्फलं भविष्यति न वा कृष्यादिक्रियाया उभयथाप्युपलब्धेरिति चिकित्सयारहितः नह्यविकलः उपायौपेयवस्तुपरिप्रापको भवतीति, संजातनिश्चयो निर्विचिकित्स उच्यतेः एतावता अंशेन निःशंकिताद् भिन्नः उदाहरणं चात्र विद्यासाधको यथावश्यके इति, यद्वा निर्विशुद्धजुगुप्सः साधु Page #31 -------------------------------------------------------------------------- ________________ 30 व्यवहार - छंदसूत्रम् - 1 जुगुप्सारहितः उदाहरणं चात्र श्रावकदुहिता यथाऽवश्यके एव तथा बालतपस्वितपोविद्यातिशयदर्शनैर्न मूढा स्वभावान्न चलिता दृष्टिः सम्यग्दर्शनरूपा यस्याऽसावमूढदृष्टिः उक्तंच - नेगविहा इढीओ पूयं, परवादिणंच दट्टूण जस्सः । नमुज्झइ टिट्ठी, अमूढदिट्ठि तयं विंति । / 11911 अत्रोदाहरणं सुलसा श्राविका, यथा अंबडो रायगिहं गच्छंतो बहूणं भवयिणं थिरिकरणनमित्तिं सामिणा भणितो सुलसं पुच्छेजासि, अंबडो चिंतै, पुन्नमंति सुलसा जं अरिहा पुच्छइ, ततो अंबडेण परिजाणनिमित्तं सा भत्तं मग्गिया तहवि न दिणं ततोतणबहूनिरूवाणि विउव्वियाणि तैविनदिन्नं न य संमूढा, तह किर कुतित्थियरिद्वी ओदहूण अमूढदिट्टिणा भवियव्वं, एतावान् गुणिप्रधानी दर्शनविनयनिर्देशः, अधुना गुणप्रधानं उपबृंहणं च तत्रोपबृंहणं नाम समानधार्मिकाणां क्षपण वैयावृत्त्यादिसद्गुणप्रशंसनेन तवृत्ति । करणं उक्तंच 11911 खमणे वेयावच्चे, विनए सज्झायमाइएसु य जुत्तं; / जो तं पसंसएएस, होइ उववूहणाविनओ एतेष्वेव क्षपणादिषु सीदतां तत्रैव विशेषतः स्थापना स्थिरिकरणं आहच । - एएसुं चिव खमणादिएस सीवंत चोयणा जाउं । 11911 बहुदोसे मनुस्से मा सीद थिरीकरणमयं । / तत्र उपबृंहणायामुदाहरणं रायगिहे नगरे सेणिओ राया इतो य सक्को देवराया समत्तं पसंसइ, ततो देवा असद्दहंतो नगरबाहिं सेणियस्स नग्गियस्स चेल्लयरूवं काऊण अणिमिसे गण्ही, ताहे तं निवांरेड, पुनरवि अन्नत्थ संजती गुव्विणी पुरतो ट्ठिया ताहे अपवर्गे पविसिऊण जहा न कोइ जाणइ तहा सूतिगिहं करावेइ कं किंचि सूइकम्मं तं सयमेव करेइ, ततो सो देवो संजइरूवं पयहिऊण दिव्वं देवरूवं दरिसेइ भाइ स भो सेणिय सुलद्धं ते जम्म जीवियस्स फलं, जेण ते पवयणस्स उवरि एरिसी भत्ती अत्थीत्ति, उववूहेऊणगतो, एवं उवहेयव्वा साहम्मिया, स्थिरीकरणे उदाहरणं अज्जा साहारिया जहा ते वेल्लयसुरण थिरीका तहा जे भविया ते थिरीकरेयव्या; तथा वात्सल्यप्रभावने इति, वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्रवात्सल्यं समानधार्मिकस्याहारादिभिः प्रत्युपकरणं उक्तं च 11911 साहम्मिय वच्छल्लं आहाराईसु होइ सव्वत्थ । आएसगुरुगिलाणे तवस्सिबालाइसु विसेसा । / प्रभाव्यते विशेषतः प्रकाश्यते इति प्रभावना, निचेण्यासश्रन्थेत्यादिना भावे अनप्रत्ययः स चार्थात् प्रवचनस्य यद्यपि प्रवचनं शाश्वतत्त्वात्तीर्थकरभाषितत्वाद्वा सुरासुरनमस्कृतत्वात्स्वयमेव दीप्यते, तथापि दर्शनशुद्धिमात्मनोऽभीप्सूर्यो येन गुणेनाधिकः स तेन तत् प्रवचनं प्रभावयति यथा भगवदाग्रवज्रस्वाभिप्रभृतिकः, उक्तं च 11911 कामं सभावसिद्धं तु पवयणं दिप्पते सयंचेवः । तहवि सय जो जेना हिओ सो तेन पभावए तं तु । / तेच प्रवचनप्रभावका अतिशय्यादयः उक्तंच । / 2 / / अतिसंसइड्डि धम्मकहि वादि आयरिय खवग नेमित्ती; / विचारायागणसम्मया यतित्थं पभावेति । / Page #32 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 64] अस्याक्षरगमनिका अतिशयी अवध्यादज्ञिनयुक्तः, ऋद्धिग्रहणात् आमर्षीपध्यादिऋद्धिप्राप्तः आचार्यः वादि धर्मकथि क्षपक नैमित्तिकाः प्रतीताः विद्याग्रहणात विद्यासिद्धः आर्यखपटवत राजगणसंमताश्चेतिराजसंमतामंत्र्यादयः,गणसंमत्ता महत्तरादयःचशब्दाद्दानश्रद्धादिपरिग्रहः एतेतीर्थ प्रवचनंप्रभावयंति, स्वतः प्रकाशस्वभावमेव सहकारितयाप्रकाशयंतीति, अट्ठत्तिएवं दर्शनविनयभेदा अष्टौभवंति, चारित्रविनयोप्यष्टप्रकारः तथा चाह - [भा.65] पणिहाणजोगजुत्तो पंचहिंसमिईहिं तिहिं यगुत्तीहिं । एस उचरित्तविनओ अट्टविहो होइनायव्यो । / वृ- प्रणिधानं चेतःस्वास्थ्यं तत्प्रधाना योगाः प्रणिधानयोगाः योगा व्यापारास्यैर्युकः समन्वितः प्रणिधानयोगयुक्तः, अयंचयतोअविरतसम्यग्दृष्टिरपिभवति, तताह, पंचभिःसमितिभिस्तिसृभिश्च गुप्तिभिर्यः प्रधानयोगयुक्त एष चारित्रविनयः विनयविनयवतोः कथंचिदव्यतिरेकादष्टविधो भवति ज्ञातव्यः,समितिगुप्तियोगभेदाः, तत्रसमितयः प्रवीचाररूपा, गुप्तयः प्रतीचाराःप्रतीचाररूपाः, उक्तंच । / 1 / / समिईणयगुत्तीण य एसो भेदो उहोइनायव्यो । समिई पयाररूवा गुत्ती गुण उभयरूवाउ । / उक्तश्चारित्रविनयः,संप्रतिप्रतिरूपविनयप्रतिपादनार्थमाह - [भा.66] पडिवो खलु विनओ कायवैमने तहेव उवयारे; अट्ठचउव्विहदुविहो सत्तविह परुवणातस्स । / वृ-प्रतिरुपः उचित्तः खलुविनयश्चतुः प्रकारस्तद्यथाकाये कायनिमित्तः एवं वाचिवाचिकः मनसि मानसिकः तथा उपचारे औपचारिकः अट्टचउविह इत्यादि अत्र यथासंख्यं पदघटना कायिको विनयो अष्टविधः, वाचिकश्चतुर्विधः, मानसिको द्विवधिः, उपचारिकः सप्तविधः परुवणा तस्सत्ति तस्य कायिकादिभेदभिन्नस्य चतुःप्रकारस्य प्रतिरुपविनयस्य प्ररुपणा वक्ष्यमाणा तत्र यथोद्देशं निर्देश इति न्यायात प्रथमतः कायिकस्याष्टविधस्य प्ररुपणामाह - [भा.67] अब्भुठाणंअंजलि आसणदानं अभिग्गहकिईय । सुस्सूसणायाभिगच्छणाय संसाहणाचेव । / * वृ-अभ्युत्थानार्हे गुर्वादी समागच्छति एप सामान्यसाधूनां विनयः अपूर्वं पुनः समागच्छंतं दृष्ट्रा सूरिणाप्युत्थातव्यं, अंजलिप्रश्नादौ यदि पुनः कथमप्येको हस्तः क्षणिको भवति, तदैकतरं हस्तमुत्पाट्यनम क्षमाश्रमणेभ्य इति वक्तव्यं, आसनदानं नाम पीठकाद्युपनयनं, अभिग्रहा गुरुनियोगकरणाभिसंधिः, कृतिश्चेति कृतिकर्म वंदनमित्यर्थः, शुश्रूपणा vidhivada'natidUrAsannatayA सेवनं, अभिगमनमागच्छतः प्रत्युद्गमनं सूत्रे स्त्रीत्वं प्राकृतत्वात् संसाधना गच्छतोनुव्रजनं, संप्रति वाग्नियभेदानाह[भा.68] हियमयिअफरुसभासी, अनुवीइभासिसवाइट; / विनओएएसिंतु विभागं वोच्छामि अहानुपुटवीए । / वृ- अत्र भासिशब्दः प्रत्येकमभिसंवध्यते, हितभाषी मितभाषी अपरुषभाषी हितं परिणामसुंदरं तद्भाषते, इत्येवंशीलो हितभाषिस्वरुपं वक्तव्यं, हितं च द्विविधमिहलोके हितं परलोक हितं च तत्र. इहलोकहितप्रतिपादनार्थमाह - Page #33 -------------------------------------------------------------------------- ________________ 32 व्यवहार - छेदसूत्रम्-1[भा.69] वाहिविरुद्धं भुंजइ, देहविरुद्धंच आउरो कुणै । आयासाकालिचरियादिवारणं हियंतु । / वृ-यः कश्चित् पुरुपो व्याधिग्रस्तो व्याधिविरुद्धं व्याधिप्रतिकोपकारिभुंक्ते तथा य आतुरो ग्लाना ग्लानत्वभग्नः सन् देहविनाशकारि करोत्यनशनप्रत्याख्यानादि, तयोर्यद्वारणं, तथा आयासस्स मानातिरेकेण क्रियमाणस्य अकालचर्या रात्रौ पथिगमनमादिशब्दात् कंटकाकुलादिपथि गमनादिपरिग्रहस्तस्य च यद्वारणमेतत् ऐहिकं हितं तद्भाषी ऐहिकहितभाषी; संप्रति परलोकहितभापिरुपप्रतिपादनार्थमाह - [भा.70] सामायारीसीयंतचोयणा उज्जमंतसंसाय, दारुणसहावतंचिय, वारेइपरत्थ हियवाई । / वृ-सामाचारी त्रिविधा ओघसामाचारी दशविधचक्रवालसामाचारी, पदविभागसामाचारीच तस्यां त्रिविधायामपिसामाचार्या यथायोगसीदतः शिथिलवतचोदना प्रोत्साहकरणंसामाचारीसीदतश्चोदना, तथा उद्यच्छतस्त्रिविधायामपिसामाचार्यायथाशक्त्युद्यमंकुर्वतःशंसा प्रशंसा उपबृंहणमुद्यच्छंसा, चः समुच्चये परलोकहितभाषणमिति सामर्थ्यात् गम्यते, तत्कारी परलोकहितवादी; तथा दारुणः क्रोधाद्यन्वितः स्वभावो यस्यासौ दारुणस्वभावस्तद्भावोदारुणस्वभावता, तां यो वारयति, सोपिपरत्र हितवादी, अत्रपरः पृच्छति । / [भा.71] अस्थिपुन काइकिट्ठा इह परलोगेय अहियया होइ, / / थद्धफरुसत्तनियडी, अतिलुद्धत्तंइच्चादी । / वृ- ननु हितभाषीत्यत्र हितमिति विशेषणंच व्यवच्छेदकं भवति, व्यवच्छेदं चात्र हितंतदस्तिपुनः काचित् कायिकी वाचिकी मानसिकी वा चेष्टा या इह लोके परलोके वा हिता सती व्यवच्छिद्येत् सूरिराह थद्धपरुसेत्यादि त्वप्रत्यय उभयत्रापि संबध्यते, स्तब्धत्वमनर्मता एतेन कायिकी चेष्टोक्ता, परुपत्वं निष्ठुरभाषिता, अनेन वाचिकी, मानसिकीमाह निकृतिर्माया अतिलुब्धत्वमत्युत्कटलोभता इत्यादि शब्दात् क्रोधशीलता कलहोद्दीपकत्वमित्वमित्यादिपरिर्गहः ततोऽस्त्यहितापि चेष्टेति तदव्यवछेदार्थ हितग्रहणं, संप्रतिमतिभाषित्वव्याख्यानार्थमाह - भा.72] तंपुन अनुच्चसदं वोछिणमिय pabhAsaema'yaM । ___ मम्मेसु अडूमतो सियावएपरिपागवयणेणं । / वृ-तत् इहलोकहितं परलोकहितं वा पुनर्भाषतेऽनुच्चशब्धं विद्यते न उच्चशब्दः स्वरो यस्य तत्तथा तत्व्यवच्छिन्नं विभक्तममिलिताश्ररमित्यर्थः,मितंपरिमितंप्रभूतार्थसंग्राहकंस्तोकाक्षरमित्यर्थः,तथा मृदुकं कोमलं श्रोतृमनसां प्रल्हादकारि इत्थंभूतमपि मर्मानुवेधतया विपाकदारुणं स्यात् अत आह marmasva'dUnayan मण्यिविध्यन् इत्यर्थः स्याद्वा तथाविधं कंचनमशिक्षणीयमधिकृत्य परुषस्य मानुवेधकस्य च वक्तापरिवचनेन अन्यापदेशेन यथादोषाःस्त्रीसेवादयः इहपरत्रवाकल्याणकारिणो यथा अमुकस्य तस्मात् कुलोप्तन्नेन शीलप्रमुखेषु गुणेष्वादरः कत्रव्यः एव मितभाषी, सांप्रतमपरुषभाषित्वव्याख्यानार्थमाह । / भा.73) तंपिय अपरुसमौयं हिययग्गाहि सुपेसलंभणइ, नेहमिव उग्गिरंतो, नयनमुखेहिंच वियसंतो । / Page #34 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 73] वृ-तदपि हितं मितंचभणति अपरुषमनिष्टुरमेतदेवव्याचष्टेमूदुकं कोमलं कथंभूतमित्याह; हृदयं गृह्णाति हृदये सम्यग्निवे शिते इत्येवंशीलहृदयग्राहः तथा सुष्टु अतिशयेन पेशलं मनोज्ञं श्रोतृमनसां प्रीतिकारि सुपेशलं, तथा नयनमुखाभ्यां विकसन् तथा कथंचनापि भणति, यथा स्नेहमिवांतरप्रतिबद्धभिव साक्षादुगिरन् प्रकटीकुर्वन् प्रतिभासते, इत्थंभूतो वक्ता अपरुषभासी, संप्रत्यनुचिंत्यभाषित्वप्रतिपादनार्थमाह । / [भा.74] तंपुन विरहे भासैनचेव ततोऽपभासियं कुणै । जोएइतहाकालं, जहवुत्तं होइ सफलंतु । / वृ- तत्पुनर्हितं मितपरुषं च भाषते, अविरहे विरहाभावे समक्षमित्यर्थः, न पुनस्ततो विरहादन्यत्र परोक्षे अपभाषितंदुष्टभाषणं करोति विरुपं भाषते इत्यर्थः, तथा जोएइति देशीवचनमेतन् निरुपयति कालं प्रस्तावं यथाप्रस्तावोचिततया उक्तंभणितंसफलंभवति । / [भा.75] अमियं अदेसकालेभावियमिव भासियं निरुवयारं । आपत्तीवि नगिण्हइ, किमंग पुन जोपमाणत्थो । / वृ-अमितंप्रभूताक्षरं, तथा अदेशकालेभावितमेवेतिदेशकालाभ्यामभावितमिव नदेशोचितंनापि कालोचितमिति भावः, अत एव निरुपकारी देशकालानुचिततया ततो लेशतोपि परस्योपकारायोगात एवंरुपंभाषितमायत्तोपिस्ववशगोऽपिनगृह्णाति, नादेयबुद्धया श्रृणोतिकिमंग पुनः प्रमाणस्थोमान्य इति। [भा.76] पुव्वं बुद्धीए पासित्ता तत्तो वक्कमुदाहरे । अचक्खुयोवनेयारं, बुद्धिं अन्नेसए गिरा । / वृ- प्रागुक्तप्रकारण पूर्व बुद्धया प्रेक्ष्य पर्यालोच्य पश्चात् वाक्यमुदाहरेत् उच्चारयेत अन्यथा यथा कथंचन प्रवृत्त्यासम्यगुपादेयत्वायोगात्तथाचाहाचक्षुष्कैवांधकैवनेतारमाकर्षयितारंबुद्धिमन्वेपते गीः सदसदर्थप्रतिपाद्यते, इत्थं च वक्ना अनुविचिंत्यभाषी, उक्तो वाचिको विनयः संप्रति मानसिक विनयद्वैविध्यप्रतिपादनार्थनाह - [भा.77] मानसिओ पुन विनओ दुविहो उसमासओ मुनीयव्यो । अकुसलमनोनिरोही कुसलमनौदीरणंचेव । / वृ- मानसिकः पुनर्विनयः समासतः संक्षेपेण द्विविधो द्विप्रकारो मुणितव्यो ज्ञातव्यः, तदेव द्वैविध्यमुपदर्शयति, अकुशलस्यआर्तध्यानाधुपगतस्यमनसोनिरोधः,अकुशलमनोनिरोधःकुशलस्य धर्मध्यानाद्युत्थितस्यमनस उदीरणं, चसमुच्चये एवकारो अवधारणे एतायेव द्वौ भेदी नान्याविति । उक्तो मानसिकोपिविनयः, सांप्रतमापैचारिकसप्तविधविनयप्रतिपादनार्थमाह - [भा.78] अब्भासवत्ति छंदोनुवत्तिया कजपडिकित्तीचेव, अत्त्ग्वेस्न्न्कालोनुयाय्स्व्वानुलोम्ण्च्||| वृ-गुरो रभ्यासे समीपे वर्तते इतिशीलोऽभ्यासवर्ती, गुरुपादपीठिकार्पत्यासन्नवर्तीति भावः छंदो गुरुणामभिप्रायस्तमनुवर्तते, आराधयतीत्येवंशीलः, छंदोनुवर्ती तद्भावः छंदोनुवर्त्तिता, तथा कार्ये कार्यनिमित्तंतृतीयोविनयः किमुक्तंभवतिसंग्रहमुपसंग्रहंवामेकरिष्यतीत्येवं बुद्ध्यायोविनयः क्रियते [23] Page #35 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम्-1स कार्यनिमित्तको विनयः, पडिकित्तीचेवत्ति कृते कार्ये यः क्रियते विनयः स प्रतिकृतिरूपत्वात् प्रतिकृतिरुपत्वात्प्रतिकृतिरत्र कार्यहतुकेप्रतिकृतिरुपेचविनये आक्षेपपरिहारौभाष्यकृद्वक्ष्याति,तथा द्रव्याद्यापत्सुआर्त्तस्यौपलक्षणमेततनार्तस्यवागवेषणंदुर्लभद्रव्यसंपादनादिरुपमार्तगवेषणं, तथा कालं प्रस्तावमुपलक्षणत्वात् देशं च जानातीति कालज्ञस्तद्भावः कालज्ञता देशकालपरिज्ञानं तस्मिन् सतिगुर्वादिच्छंदसागुर्वादिभ्यआहारादिप्रदानंकरोति,ततोविनयहेतुत्वात्तदपिदेशकाल परिज्ञानविनयः तथा सर्वेषु गुरुपदेशेष्वनुलोममप्रतिकुलतो सर्वानुलोम, च समुच्चये एष गाथासंक्षेपार्थः, व्यासार्थं तु भाष्यकृबिभणिषुः प्रथमतोभ्यासवर्त्तित्वं व्याख्यानयन्नाह[भा.79] गुरुणोयलाभकंखी, अब्भासे वट्टतेसया । साहू आगारइंगिएहिं, संदिठ्ठो वत्तिकाऊणं । / वृ- गुरोरभ्यासे समीपे लाभकांक्षी, ज्ञानदर्शनचारित्ररुपपरमार्थलाभार्थी सदा साधुः प्रवर्त्तते, किमर्थमित्यत आह-आगारित्यादि आकारो नेत्रवक्त्रगतं, इंगितं चेष्टा ताभ्यां गुरोरभिप्रायमवगम्य तत्समीहितं कुर्तुसंदिष्टो चेति यत् किमपिगुरुणा संदिष्टः तद्वा कर्तुमिति, संप्रतिच्छंदोनुवर्त्तितामाह - [भा.80] कालसहावानुमया, अहारुवहीउवस्सया चेव । नाउंववहरैतहा, छंदं अनुवत्तमाणौ । / वृ-आहारः पिंडः, उपधिः कल्पादिः, उपाश्रयो वसतिरेते कालस्वभावानुमता इति, अनुमतशब्दः प्रत्येकमभिसंबध्यते, कालानुमताःस्वभावानुमताश्चकालानुमतायेयस्मिन्काले सुखहेतुतयानुमताः तेकालानुमताः । प्रकृतिः स्वभावःसचार्थादिहगुरोः प्रतिगृह्यतेतदनुमताः तदनुकूलाःतान्तथा ज्ञात्वा च्छंदो गुरोरभिप्रायमनुवर्त्तमानो व्यवहरति संपादयति, एष च्छंदोनुवर्त्तिताविनयः, संप्रति कार्यहेतुके विनये परकृतमाक्षेपमनस्याधाय परिहारमाह । [भा.81] इहपरलोकासंसविमुक्कं कामं वयंति विनयंतु । मोक्खाहिगारिएसुअविरुद्धो सो दुपक्खेवि । / वृ- ननु तीर्थकरैर्भगवद्भिरिहपरलोकाशंसाविप्रमुक्तविनयः कर्त्तव्यतयोपदिष्टस्ततः कथं साधूनां कार्यहेतुको विनयः ? उच्यते, काममिति अनुमते अवधृते ततोयमर्थः, यद्यपि नाम इह परलोकाशंसाविप्रभुक्तं कामं नियमाद्वदंति विनयं तथापि मोक्षाधिकारिषु मोक्षयोग्येषु मोक्षपथज्ञानदर्शनचारित्रवत्स्वित्यर्थःसकार्यहतुकोपिविनयः द्वयोपक्षयोः समाहारेद्विपक्षं, तस्मिन्नपि साधुव चेत्यर्थःअविरुद्धोन विरोधभाकैयमत्रभावना कार्यहतुकोपि विनयः खलुसंग्रहादिकार्यार्थं संग्रहादि कार्यं च मोक्षांगमिति, सोपिमोक्षार्थिना कर्तव्यो भगवदुपदिष्टत्वादिति, संप्रति कृत प्रतिकृत विनये तमेवाक्षेपमनस्याधाय परिहारमाह । - [भा.82] एमेवय अनियाणं, वेयावच्चंतुहोइकायव्यं । ___ कयपडिकित्ती विजुजै, न कुणैसव्वत्थ नजयैवि । / वृ- यथा मोक्षांगतया कार्यहेतुको विनयः साधुभिः कर्त्तव्यः, एवमेव मोक्षांगतयैव कृतप्रतिकृतिरुपमपिवैयावृत्त्यं अनिदानं निदानंभोगप्रार्थना तद्रहितंभवति, कर्तव्यं अनिदानमिति, चविशेषणंमध्यग्रहणेदंडादेरिवाद्यंतयोरपि ग्रहणमितिन्यायात्पूर्वं पश्चाच्चद्रष्टव्यं, तेन सर्वोपिविनयो मोक्षार्थिभिरनिदानः कर्तव्यः अथ कथं कृतप्रतिकृतिरुपस्य विनयस्य मोक्षांगता ? उच्यते सुशिष्यो Page #36 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 82] ह्येवंपरिभावयति, ज्ञानदर्शनचारित्रलाभैर्मामनुपकारिणमप्युपकुर्वति भगवंतोऽमी सूरयस्तस्मादेतेष्ववश्यं विनयः कर्त्तव्यः, "जस्स तियं वेनैयं पौंजे" इति वचनादेवं च पर्यालोच्य यः क्रियते विनयः, स कृतप्रतिकृतिरुपत्वात् कृतप्रतिकृतिमोक्षांगत्वाच्चावश्यं कर्तव्य इति अन्यच्च उत्सर्गतस्तावत् साधुभिः सर्वं निर्जरार्थं कर्त्तव्यं, केवलं कदाचिदशुभोपिभाव उपजायते, कबुर्म्मगतेर्विचित्रत्वात्ततोऽशुभभावोदयवशात् यद्यपि सर्वदा न निर्जरार्थं प्रवर्त्तते, तथाप्येष ममापि करिष्यतीति कृतप्रतिकृतिबुद्ध्यापि वैयावृत्त्यं कर्त्तव्यं, तथा चाह 'कयपडिकितिविजुज्जइ' इत्यादि यद्यपि यत् वैयावृत्त्यं सर्वत्र सर्वेषु प्रयोजनेषु निर्जरानिमित्तं करोति तथापि कृतप्रतिकृतिरपि युज्यते कृतप्रतिकृतिबुद्ध्यापि वैयावृत्त्यं कर्तव्यमितिभावः, साधूनां ज्ञानादिपात्रतया विनयं स्थानत्वेन तेषु विनयस्य क्ल्यान्न्प्र्ण्प्राहेतुत्वात्। उक्तः कृतप्रतिकृतिरुपो विनयः । सांप्रतमार्त्तगवेषणरुपविनयप्रतिपादनार्थमाह । दव्वावईमाइसुं अत्तमणत्तेव गवेसणं कुणै । / [भा. 83 / 1 ] वृ- द्रव्यापदि दुर्लभद्रव्य संपतौ च तथा चभवति केषुचित् देशेष्ववं त्यादिषु दुर्लभं घृतादिद्रव्यमिति, आदिशब्दात् क्षेत्रापदि परिग्रहः, तत्र क्षेत्रापदिकांतारादिपतने, कालापदि दुर्भिक्षे, भावापदि गाढग्लानत्वे आर्त्तस्य पीडितस्य अत्यन्तसहिष्णुतया अनार्त्तस्य वा यथाशक्तियत् गवेषणं करोति, दुर्लभद्रव्यादि संपादयति, स आर्त्तगवेषणविनयः; संप्रति कालज्ञताविनयप्रतिपादनार्थमाहआहारादिपयाणं छंदमि ऊ छठ्ठउ विनौ । / [ भा. 83 / 2 ] वृ- षष्ठः कालज्ञतालक्षणो विनयः एष यदुत छंदंमिउ इति तृतीयार्थे सप्तमी यथा तिसु तेसु अलंकिया पुहवी इत्यत्रततोऽयमर्थः । छंदसा गुरुणामभिप्रायेणैव तुशब्दस्यैवकारार्थत्वात् आहारादिप्रदानं किमुक्तं भवति, यत् यस्मै प्रतिभासते तदिंगिताकारादिभिरभिज्ञाय आचार्यग्लानोपाध्यायप्रभृतिनामकालक्षेपं संपादयति, स एष कालज्ञताविनयः उक्तः कालज्ञताविनयः, संप्रति सर्वत्रानुलोमतालक्षणं विनयमाह । [ भा. 84] सामायारिपरुवणनिद्देसे चेव बहुविहे गुरुजो, / एमेयत्ति तहत्तिय, सव्वत्थनुलोमयाएसा । / वृ- गुरुणो इत्यत्र कर्त्तरि षष्ठी, गुरोः सामाचारीप्ररूपणे किमुक्तं भवति, इच्छामिथ्यादिरुपायां तस्यां सामाचार्य्यां गुरुणा प्ररुप्यमाणायां एवमेतत् यथा भगवंतो वदंति नान्यथेति प्रतिपत्तिस्तथा बहुविधे बहुप्रकारे निर्देशे तत्कर्त्तव्यताज्ञापनलक्षणे गुरोर्गुरुणा क्रियमाणे या तथेति वचनतः कर्त्तव्यतया च प्रतिपत्तिरेषा सर्वापि सर्वानुलोमता नाम विनय उपसंहारमाह [ भा. 85] लोगोवयारविनओ, इय एसो वन्नितो सपक्खमि । 35 आज कारणं पुनकीरै जइणा विपक्खेवि । / वृ- इति एवमुक्तेन प्रकारेण एष लोकोपचारविनयः स्वपक्षे सुविहितलक्षणे वर्णितः आसाद्य कारणं विपुनर्विपक्षेपि गृहस्थेषु तथाविधागारिषु श्रावकेषु पार्श्वस्थादिषु एष लोकोपचारविनयाभ्यास वर्त्तित्वादिलक्षणो यतनया प्रवचनोन्नतिव्याघातपरिहारेण संयमानाबाधया च क्रियते, तदेवं कायवाङ्मनोलोकोपचारभेदतश्चतुः प्रकारः प्रतिरुपविनययुक्तः अथवा अन्यथा चतुः प्रकारः प्रतिरुपविनयस्तानेव प्रकारान् दर्शयति । / [ भा. 86 ] चौहा वा पडिवो तत्थेगनुलोमवयणसहियत्तं । पडिरुवकायकिरिया फासणसव्वानुलोमंच । / Page #37 -------------------------------------------------------------------------- ________________ 36 व्यवहार - छेदसूत्रम्-1वृ- वाशब्दः प्रकारांतरद्योतनार्थः, अन्यथा वा चतुष्प्रकारः प्रतिरुपविनयः तत्र तेषु चतुर्षु प्रकारेषु मध्ये एकः प्रतिरुपविनयस्तावदयं यदुत अनुलोमवचनसहितत्वं यत्किमपि कार्यमादिष्टः करोति, तत्सर्वमनुलोभवचनपूर्वकं करोति नान्यथेति भावः, द्वितीयप्रतिरूपकायक्रिया यथा परिपाट्या शरीरविश्रामणमित्यर्थः, तृतीयः संस्पर्शनविनयः यथा गुर्वादेः सुखासिको यः जायते तथा मृदुसंस्पर्शनप्रत्येकः संस्पर्शनविषय इतिभावः, चतुर्थः सर्वानुलोमता सूत्रेसर्वानुलोममिति भावप्रधानो निर्देशः, चः समुच्चये सा च सर्वानुलोमता व्यवहारविरुद्धेपि प्राणव्यपरोपणकारिण्यपि वा समादेशे यथाक्रमं तथेति प्रतिपत्तिस्तथैव व कार्यसंपादनमित्येवं रुपा एतानेव प्रकारान् क्रमेण व्याचिख्यासुः प्रथमतोनुलोमवचनसहितत्वं व्याख्यानयति - भा. [ 87 ] अमुकीर उ आमंति भणइ अनुलोमवयणसहितो u, वयणपसायाईहिय अभिनंदै तं वयं गरुणो । / वृ- इच्छाकारेण भो शिष्याः अमुकं क्रियतामित्येवं गुरुणा समादिष्टे यो वचसा आममिति ब्रूते एव किंतु गुरोस्तां वाचं वदनप्रसादादिभिः वदनस्य प्रसादेन मुखस्य प्रसन्नतया आदिशब्दात् utphullanayanakamaloM'jalipragrahAdinA चाभिनंदति, महान् कृतः प्रसादो यदेवं समादिष्ट इति एवं ज्ञापनेन स्फीतीकरोति स विनयविनयवतोरभेदोपचारात् अनुलोमवचनसहितः प्रतिरुपविनयः तुशब्द एवकारार्थः एवरुप एवानुलोमवचनसहितो नान्य इति, अस्यैव विनयस्य करणे उपदेशमाह - [भा. 88] चोदयंते परं थेरा इच्छानिच्छेय तं वई; जुत्ता विनयजुत्तस्स गुरुवक्कनुलोमता । / वृ- स्थविरा आचार्यादयः ते परं शिष्यं चोदयंते तेषां तत्राधिकारित्वात् तत्र तां चोदनात्मिकां वाचं प्रति यदि इच्छा भवति तदादिष्टकार्यकरणाय यदिवा अनिच्छा तथापि विशुद्धान्वयतया विनययुक्तस्य गुरुवाक्यानुलोमता आममित्येवं गुरुवाक्योपबृंहणं, गुरुवाक्योपदिष्टकार्यसंपादकता चेति लक्षणा युक्ता इयमत्र भावना जातिकुलसमन्वितेन विनयमिच्छता सदैव गुरोर्निकटवर्त्तिना भवितव्यं तत्र यदा गुरुः शिक्षयते, तदा तां शिक्षामिच्छता अनिच्छता वाऽवश्यं गुरुवाक्यमाममिति तथैवेत्येवं उपबृंहणीयं कार्यं च संपादनीयमिति एतदेव सविस्तरमाह । [ भा. 89 ] वो भाति तत्थ खप्पं समुज्जमे । नऊसच्छंदया सेया, लोए किमुत उत्तरे । वृ- गुरवो यत्प्रभाषते, कर्त्तव्यतयोपदिशंति, तत्र क्षिप्रं शीघ्रं समुद्यच्छेत् सम्यगुद्यमं कुर्यात् यतो नहु नैव स्वच्छंदता स्वाभिप्रायेण वर्त्तिता श्रेयसी लोकेपि, अपिशब्दोत्राऽनुक्तोऽपि सामर्थ्यात् गम्यते, किमुत उत्तरे लोकोत्तरे सुविहितजनमार्गे परलोकार्थिनस्तस्य सुतरां न श्रेयसी, ज्ञ्यानादिविच्युतिप्र्स्ण्गात्। जदुतं गुरुनिसं जोवि आइसई मुनी । [ भा. 90 ] तस्सावि विहिणा जुत्ता, गुरुवक्वानुलोमता । / बृ-यथोक्तं गुरुनिर्देशं गुर्वाज्ञारूपं योपिमुनिरादिशति कथयति, तस्यापि तथादिशतः प्रतिविधिना सूत्रोक्तेन युक्ता गुरुवाक्यानुलोमता यतो यथोक्तस्वरुपात्तदेवमुक्तोऽनुलोमवचनसहितस्वरूपो विनयः, संप्रति प्रतिरुपकायक्रियाविनयमाह - [ भा. 91] अद्धा वायणाए निन्नासणयाए परिकिलंतस्स । Page #38 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 91] 37 सीसाईजा पाया किरिया पायादविनौय । / वृ- अध्वनि मार्गे वाचनायां सूत्रार्थप्रदानलक्षणायां निन्यासनतया निरंतरोपवेशनतः परिक्रांतस्य समंततःक्रममुपागतस्य क्रियाप्रतिरुपकायक्रिया विश्रामणेतितात्पर्यार्थः कर्त्तव्येतिवाक्यशेषः, कथं कर्तव्येत्यतः आहशी दर्यावत्पादौ शिरस्यारभ्यक्रमेणतावत्कर्त्तव्यायावत्पादौ; यदिपुनः पादादारभ्य करोति तदा अविनयः पादादिमलस्यशीर्षादिषु लग्नात् अत्रैवापवादमाह - [भा.92] जत्तोवभणाइगुरुकरेइ कियकम्म मोततो । पुव्वं संफरिसणविनौपुन परिमौयं वाजहासहै । / वृ-यतो वा अंगादारभ्य गुरुर्भणति तत् पूर्वमारभ्य कृतिकर्म विश्रामणां, मो इतिपादपूरणे करोति तथाचसतिपादादप्यारभ्य कुर्वतो नाविनयः गुर्वाज्ञाकारित्वात् उक्तोनुलोमकायक्रियाविनयः, संप्रति संस्पर्शनविनयमाह; संफरिसणेत्यादिसंस्पर्शनविनयः पुनः परिमृदुकंवाशब्दादल्पमृदुकुंवा यथा सहते तथा विश्रामणांकरोति, अतिस्वरेण विश्रामणायां परितापनसंभवात् अथ विश्रामणायां को गुण इत्यत आह |[भा.93] वायाइसठाणं वयंतिबद्धासणस्सजेनुभिया । खेयजओ तनुथिरया, बलंचारिसादओ नेवं; / / वृ-वातादयो वातपित्तश्लेष्माणो ये बद्धासनस्य सतः क्षुभिताः स्वस्थानात् प्रतिचलितास्ते स्थानं व्रजंति स्वस्थानं प्रतिपद्यंते, ते न विक्रयां भजतीति भावः, तथा वाचनाप्रदानतो मार्गगमनतो वा यः खेद उपजातः तस्य जयोऽपगमोभवति, तथा तनोः शरीरस्य स्थिरता दाढ्यं भवति, न विशरारुभावः, अत एव च बलं शरीरं तदुपष्टंभतो आदिशब्दात्तदन्यरोगा न उपजायंते, एते विश्रामणायां गुणास्ततः कर्तव्योऽवश्यमनुलोमकायक्रियाविनयः, संस्पर्शनविनयश्चसंप्रति सर्वत्रानुलोमताविनयमाह - [भा.94] सेयवपुमेकाको, दिठो चौदंतपंडुरोवेभो । . आमंति पडिभणतेसव्वत्थनुलोमपडिलोमे । / वृ-श्वेतवपुःश्वेतशरीरोमेमया काको दृष्टः यदिवा इभो हस्तीचतुर्दतोपांडुरश्चमयादृष्टैति वर्तते, एवं प्रतिलोमे लोकव्यवहारविरुद्ध गुरुणा कथमप्युच्यमाने आमभिति प्रतिभणति शिष्ये सर्वत्रानुलोमलक्षणो विनयः प्रतिपत्तव्यः, किमुक्तंभवति, यदिनामश्वेतवपुर्मया काकोदृष्टैत्यादिकं लोकव्यवहारप्रतिकूलं कथमपि गुरुर्भणति तथापि तदानीं सकलजनसमक्षमामित्येवं वक्तव्यं, न पुनस्तद्वचःकुट्टयितव्यं, केवलंविशेषार्थिनाजनविरहेकारणंप्रष्टव्यं, एवं हिसर्वानुलोमतालक्षणो विनयः प्रकटितो भवति नान्यथा । - [भा.95] मिणुगोणसंगुलेहिंगणेहसे दाहवकलाइंसे । अगंगुलीएवग्धंतुदडिवगडंभणति आममिति । / वृ-मिणुप्रमिणुगोनसंसर्पजातिविशेष अंगुलैः यथा किंयत्यंगुलानि अयंगोनसो विद्यतेइतितथा गणय परिसंख्याहि से तस्य गोनसस्य दंष्ट्राः यदिवा से तस्य वक्र वालानि पृष्टस्योपरि मंडललक्षणानि गणय कियंत्योऽस्य दंष्ट्रः कियंति वास्य पृष्ठस्योपरिवक्रवालानीत्येतत् गणियत्वा कथयेतिभावः,तथा अग्रांगुलयाअंगुल्यग्रभागेनव्याधंतुदतोत्रेणेवव्यथय, तथाडिपप्रोल्लंधय अवटंकूपं, एवं प्राणप्रतिलोमं वदतिगुरौ सर्वत्रानुलोमताविनययुक्तः शिष्य आममितिभणति, गुरखो हिसकलजगत्प्राणिवर्गविषय Page #39 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम् - 1 परमकरुणापरितचेतसस्ततस्त एव युक्तमयुक्तं वा जानंति किमत्र शिष्यस्य चिंतयेति शिष्येण सर्वत्रानुलोमविनयमिच्छता ईद्दशमपि गुरुवचनं तथेति प्रतिपत्तव्यमिति, संप्रति गुत्तिसु य समिईसु य इत्यादि गाथायां यदुक्तं पसत्थे य इति तत्र प्रशस्तग्रहणव्यवच्छेद्यं दर्शयति - तत्थ उपसत्थगण परिपिट्टणछेज्जमाइ वारेइ । उसन्नगिहत्थाण, य उट्ठाईय पुव्वुत्ता ॥ [भा. 96 ] वृ- जोगे तहा पसत्थे य इत्यत्र यत् प्रशस्तग्रहणं कृतं तत् अप्रशस्तयोगं परिपिट्टनछेदादिकं वारयति निराकरोति, न तदकरणे प्रतिक्रमणं प्रायश्चित्तं भवतीति भावः, तस्याप्रशस्तत्वेन तत् करणस्यैव प्रायश्चित्तविषयत्वात्, तथा अवसन्नानामुपलक्षणमेतत्पार्श्वस्थकुशीलानां च तथा गृहस्थानां पूर्वोक्ता उत्थानादयोऽभ्युत्थानजल्पासनप्रदानादयस्तानपि वारयति, तेषामपि तान् प्रति अप्रशस्तत्वात्, अत्रैव प्रायश्चित्तयोजनामाह ॥ [ भा. 97] 38 जो जत्थ उकरणिजी, उट्टाणाइंउ अकरणेतस्स । होइ पडिक्कमियव्वं एमेवय वाए मानसिए । / वृ- यो योग उत्थानादिरभ्युत्थानांजलिप्रदानादिको यत्र आचार्यादिविषये करणीय उक्तस्तस्य तत्राकरणे प्रतिक्रमितव्यं भवति, मिथ्यादुःकृतं प्रायश्चित्तं भवतीति भावः, तदेव तत् कायिकप्रतिरुपयोगविषये उक्तमेव अनेनैव प्रकारेण वाचिके मानसिकेपि योगे प्रतिरुपे वक्तव्यं, यथा वाचिको मानसिकोपि यः प्रतियोगरुपयोगो यत्र करणीय उक्तस्तस्य तथा तत्राकरणे मिथ्यादुः कृतं प्रायश्चित्तमिति, चशब्दोऽनुक्तसमुच्चयार्थस्तेन इच्छामिध्यादिप्रशस्तयोगाकरणेपि मिथ्यादुः कृतं द्रष्टव्यं, संप्रति यत् मूलगाथायामतिक्कमे अनाभोगे इत्युपन्यस्तं, तद्व्याख्यानयन्नाह । / [ भा. 98 ] अवराहे अतिक्कमणे वैक्कमे चेव तह अनाभोगे । भयमाणे उ अकिच्चं, पायच्छित्तं पडिक्कमणं; / / बृ- अपराधे उत्तरगुणप्रतिसेवनरुपे अतिक्रमणे तथा व्यतिक्रमे च तथाऽनाभांगतोऽकृत्यमपि मूलोत्तरगुण प्रतिसेवनालक्षणं भजमाने प्रतिक्रमणं मिथ्यादुष्कृतं प्रायश्चित्तं तदेवमुक्तं प्रतिक्रमणार्हं प्रायश्चित्तमिदानीं तदुभयार्हमभिधातुकाम आह । [भा. 99 ] संकिए सहसागारे भयाउरे आवतीसुयः । महव्वयातिचारे य, छण्हं ठाणाण बज्झतो । / वृ- शंकितः प्राणातिपातोदौ यथा मया प्राणातिपातः कृतः किंवा न कृतस्तथा मृषा भणितं नवा, अवग्रहोऽनुज्ञापितो नवा, स्नानादिदर्शननिमित्तं जिनभवनादिगतस्य स्त्रीस्पर्शे रागगमनमभून्नवा, इष्टानिष्टेषु शब्दादिषु रागद्वेषौ गत नवा तक्रादिलेपकृदवयवाः कथमपि पात्रगताः पर्युषिता भिक्षार्थमटितुकामेन धौताः किंवा न धीत्ता इत्यादितत्र पन्नां स्थानानां बाह्यं तदुभयलक्षणं प्रायश्चितमिति योगः, तथा उपयोगवतोपि सहसाकारे सहसा प्राणातिपादिकरणे तथा भये दुष्टम्लेच्छादिसमुत्थे यदिवा हस्त्यागमने मेघोदकनिपातस्पर्शने दीपादिस्पर्शनेन वा आकुलतया प्राणातिपातादिकरणे तथा आतुरः क्षुधापिपासया वा पीडितः भावप्रधानश्चायं निर्देशस्ततोयमर्थः आतुरतायां तथा आपत्चतुर्द्धा तद्यथा द्रव्यापत् क्षेत्रापत् कालापत्, भावापत्; तत्र द्रव्यापत् दुर्लभं प्रायोग्यं द्रव्यं, क्षेत्रापच्छिन्नमंडपादि कालापत् दुर्भिक्षादि, भावापत् गाढग्लानत्वादि एतासु स हिंसादोषमापद्यमानस्यापि अनात्मवशगस्य Page #40 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 99] तथाहि ईयर्यासमितावुपयुक्तोप्युच्चालिते पादे सहसा समापतितं कुलिंगिनमपि व्यापादयेत् मृषापि कदाचित्सहसाभाषतेऽग्रहमपिकदाचिद्राभसिकतयाअननुज्ञातमपिपरिभोगयति अत्युल्बणमबलारुपमवलोक्य कदाचनिपि सहसारागमुपैति इत्यादि, तथा भयात्प्रपलायमानो भूजल ज्वलन वनस्पतिद्वित्रिचतुःपंचेद्रियानपि व्यापादयेन् मृषापि भया भाषते, परिग्रहमपि धर्मोपकरणबाह्यस्य करोति, आतुरतायामपिसम्यगीर्यापशाशोधनेसंभवतिप्राणातिपातः, अत्यातुरतायांकदाचिन्मृषाभाषणमपि अदत्तादानमपि च एवमापत्स्वपि भावनीयं, यथा महाव्रतानां प्राणातिपातनिवृत्त्यादीनां सहसाकारः स्फुटबुद्धयाकारणतोवाअतिचारेचशब्दादतिक्रमव्यतिक्रमयोश्चतथाऽतिक्रमादीनांमहावृतविषयाणामन्यतमस्याशंकायांवाकिमित्याहछण्हठाणाणबज्झतोइतीहकेषांचितनवस्थितपारांचितेप्रायश्चिते द्वेअपिकंप्रायश्चित्तमितिप्रतिपत्तिः तन्मतेन नवधा प्रायश्चित्तं, तत्रचाद्ये द्वेप्रायश्चितेमुकत्वाशेषाणि सप्त प्रायश्चित्तानि तेषां च सप्तानां प्रायश्चित्तानां यदाद्यं प्रायश्चित्तं तत् उपरितनानां षण्णां बाह्ये नाभ्यंतरमिति. षण्णांस्थानानांबाह्यतः इति वचसा तदेव प्रतिपत्तव्यं यश्च तदभयं तच्चेवं भावनीयं, शंकितादिषु यथोक्तस्वरुपेषु सत्सु प्रथमं गुरुणां पुरत आलोचनं, तदनंतरं गुरुसमादेशेन मिथ्यादुःकृतदानमिति तत्र यदुक्तंसंकिएइति तत्त्ववृण्वन्नाह - [भा.100] हित्थोव न हित्थोमे, सत्तोभणियं वनभणियं मोसं । __उगहनुएणमणुन्ना, तइए फासेचउत्थम्मि ॥ [भा.101] इंदियरागद्दोसाउ, पंचमे किंगतोमिनगतोत्ति । छठेलेवाडाइ,धोयमधोयं नवावेत्ति ॥ वृ. सत्त्वः प्राणी हित्थोत्ति देशीपदमेतत् हिसिंतो मे मया न वा हिंसित इति, तथा भणितं यदि वान भणितंतथातृतीये अदत्तादान विरतिलक्षणे अवग्रहोऽनुज्ञान कारिता, तथा चतुर्थे मैथुनविरति लक्षणे, जिनभवनादिषु स्नानादि दर्शन प्रयोजनतो गतः सन् फासे इति स्त्री स्पर्शरागंगतो न वा, तथा पंचमे परिग्रह विरमणलक्षणे इन्द्रियेषु विषयिणा विषयोषलक्षणादिन्द्रिय विषयेषुइष्टानिष्टेषुरागद्वेषौ गतोस्मि किंवानगतैति, तथाषष्ठेरात्रिभोजन विरमणेलेपकृदादितक्राद्यवयवपंकथमपियात्रादिगतंपर्युषितं भिक्षाटनार्थमुद्यतेन धौतमथवान धौतंमयेति यद्यैवं ततः किमित्याह[भा.102] इंदिय अव्वागडियाजे अत्था अनुवधारिया । तदुभयपायच्छित्तं पडिवज्जइभावतो । / वृ. उक्तेन प्रकारेण य अर्थः प्राणातिपातादयः इन्द्रियैश्चक्षुरादिभिरव्याकृता अप्रकटीभूताः प्रकटीकृताअपियेअनुपधारितानसम्यक्धारणाविषयीकृतास्तेषुप्रायत्तिंप्रतिपद्यतेभावतः सम्यक् अपुनरावतनेन तदुभयमिति तच्च तद् उभयं च पूर्वं गुरुणां पुरत आलोचना तदनंतरं तदादेशतो मिथ्यादुःकृतदानमित्येवं रूपंतदुभयं एतदेवसविस्तरमभिधित्सुराह - [भा.103] सद्दा सुया बहुविहा तत्थय केसु विगतोमिरागंति; / अमुगत्थ मेवितक्का, पडिवज्जैतदुभयं तत्था । / वृ-शब्दामयाबहुविधाबहुप्रकाराः श्रुताः श्रवणविषयीकृतास्तत्रतेषुबहुविधेषुशब्देषुश्रुतेषुमध्ये वितर्कतिएवं मे वितर्कसंदेहोयथाकेषुचिदपिअमुगत्थति अमुकेषुरागमुपलक्षणमेतत्द्वेषंवागतोस्मि तत्रतस्मिन् शंकाविषये तदुभयमुक्तलक्षणंप्रायश्चित्तंभावतः प्रतिपद्यते, यदि हि निश्चितंभवति यथा Page #41 -------------------------------------------------------------------------- ________________ व्यवहार -छेदसूत्रम्-1अमुकेषुशब्देषु रागद्वेषं वागतैति तत्रतपोर्ह प्रायश्चित्तं अथैवं निश्चयो न गतो रागद्वेषं वा तत्रस शुद्ध एव न प्रायश्चित्तविषयः, ततोवितर्के यथोक्तलक्षणेतदुभयमेव प्रायश्चित्तमिति । [भा.104 एवमेव सेसएवि विसए आसेविऊणजे पच्छा; / काऊणएगपक्खे नतरैतहियं तदुभयं तु । / वृ- एवमेव उक्ते नैव प्रकारेण यान् रुपादीन् विषयान् आसेव्योपभुज्य उपलक्षणमेतत् प्राणातिपातादीनप्यासेव्य पश्चातेकतरस्मिन्पक्षे अपराधलक्षणे निर्दोषतालक्षणेवा कर्तुनशक्नोति, यथा रुपादिषु विषयेषु रागद्वेषं वा गतः प्राणातिपातादयो वा कृता इति यदि वा न गतो रागद्वेषौ, नापि कृताः प्राणातिपातादय इति तत्रतदुभयंचतदुभयमेव तुशब्दस्यैवकार्थत्वात्यथोक्तलक्षणंप्रायश्चित्तं शंकास्पदत्वात् तदेवं शंकितेइति व्याख्यातं, संप्रतिसहसाकारे इत्यादि व्याचिरख्यासुराह - [भा.105] उपयोगवतो सहसा, भएणवा पेल्लिएकुलिंगादि । अच्चाउरावतीसुयानेसियादिगहणभोगा । / वृ-उपयोगवतोपिईसिमितौसम्यगुपयुक्तस्यापिउच्चालितेपादेकथमपिसहसायोगतःसमापतितः सन् कुलिंगीव्यापद्यतेभयेनवा चौरसिंहादीनांभृशं प्रपलायमानेभयग्रहणमुपलक्षणंतेन एतदपिद्रष्टव्यं परेणवा पेल्लिएइति परणप्रेरितो वा तद्व्यापारमासाद्य कुलिंगी उपलक्षणमेतत्पृथिव्यादिजीवनिकायो वा व्यापत्तिमाप्नुयात् तथा अत्यातुरे क्षुधापिपासयावा अत्यंतपीडिते तथा आपत्सु द्रव्यापदादिषुयदि अनेषितादिग्रहणे भोगौ भवतः अनेषितमनेषणीयमादिशब्दादकल्पनीयस्य परिग्रहः, न केवलमनेषितादिग्रहणभोगौ किंतुगमनागमनादौ पृथिव्यादिजंतुविराधनापिभवतितथापितत्रप्रायश्चित्तं यथोक्तलक्षणं तदुभयमिति वर्तते सहसाकारादिविषयत्वात्, संप्रति महव्वयाइयारे य इत्येतव्याख्यानयन्नाह - [भा.106) सहसाकारे ऐक्कमवैक्कमेचेव तहाइयारे । होइवसद्दग्गहणा पच्छित्तं तदुभयं तिसुवि । / [भा.107] अतियारुवयावा, एगयरे तत्थहोइआसंका । नवहा जस्स विसोही तस्सुवरिंछण्हंबज्झंतु । / वृ-सहसाकारतः सहसाकारतोतिक्रमे व्यतिक्रमे अतिचारेच प्राग्व्यावर्णितस्वरुपेमहाव्रतविषये इति सामर्थ्यात् गम्यते महव्वयाइयारे य इति पदस्य व्याख्यायमानात्वात् एतेषु त्रिष्वपि दोषेषु तदुभयमुक्तस्वरुपं प्रायश्चित्तमितियोगः, अथमूलगाथायां महाव्रतातीचारे चेत्येवोक्तंततः कथमत्र विवृतं अतिक्रमे व्यतिक्रमे वेति ? अत आह, चशब्दग्रहणात् किमुक्तं भवति ? चशब्दग्रहणतः मूलगाथायामतिक्रमव्यतिक्रमयोरपि समुच्चयः कृत इत्यदोषः, अथवा अतिचारस्य पर्यंतग्रहणादतिक्रमव्यतिक्रमयोरपि उपयोग स्फुटबुद्धयाकरणे तदुभयं प्रायश्चित्तमिति योगः, वाशब्दो भिन्नक्रमत्वादेगयरे इत्यत्र योजनीयः ततोऽयमर्थ एकतरस्मिन् वा तत्र अतिक्रमे व्यतिक्रमे व्यतिक्रमे अतिचारे वा यदि भवत्याशंका यथा मयातिक्रमः कृती न वा व्यतिक्रमो कृतो न वा अतिचारः कृतो नवेति तत्रापि तदुभयं प्रायश्चित्तं इह सहसाकाराशंके संकिए सहसागारे पदद्वयेनापि गते, केवलं महाव्रतानामतिक्रममादिष्वित्याशंकायां सहसाकारे चैतदेव प्रायश्चित्तं नान्यत् परिकल्पनीयमिति भाष्यकृता सहसाकाराशंक अपि योजिते, छह ठाणाण बझं तु इति व्याख्यानयन्नाह नवहेत्यादि Page #42 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 107 ] 41 यस्याचार्यस्य मतेऽनवस्थितपरांचितयोरैक्याविवक्षणात् नवधा नवप्रकाश विशोधिः प्रायश्चित्तं, तस्य आद्यप्रायश्चित्तद्वयस्योपरि यद्वर्त्तते प्रायश्चित्तं तत् षणामुपरितनानां बाह्यमेव तुशब्दस्यैवकारार्थत्वात, ततः छण्हं ठाणाण बज्झतु इति तदुभयं प्रायश्चित्तं प्रतिपत्तव्यमिति उक्तं तदुभयार्हं प्रायश्चित्तमिदानीं विवेकाहमाह । - [ भा. 108 ] कडजोगिण उ गहियं सेज्जासंथारभत्तपानं वा । अफासुएसणिजं नाउं विवेगो उपच्छित्तं । / वृ- कृतयोगी नाम गीतार्थः, कश्च गीतार्थ उच्यते वस्त्रपात्रपिंडशय्यैषणाध्ययनानि छेदसूत्राणिच सूत्रतोऽर्थतः तदुभयतो वा येन सम्यगधीतानि स गीतार्थः, तेन कृतयोगिना श्रुतोपदेशानुसारिपरिणामपरिणतेन शय्या उपाश्रयः उपाश्रयग्रहणात् तृणडगलकमल्लकादिपरिग्रहस्तेपामपिप्रायस्तत्रैव संभवात् संस्तारकः प्रतीतः, संस्तारकग्रहणं सकलौघिकोपग्रहिकोपलक्षणं भक्तमशनं, पानं सौवीरादि वाशब्दात् खादिय स्वादिमं वा गृहीतं पश्चात् कथमपि अप्रासुकमनेषणीयं वा ज्ञातं, तत्र प्रायश्चित्तं तस्य गृहीतस्य शय्यादेर्विवेकः परित्यागः उक्तं च तं सेज्जाइयं विहिणा सूवैठेणे विगिंचमाणो परिसुद्धा इति । / पौरणपाणगामे किं साहु न वेति सावए पुच्छा नत्थि । वसहित्ति पकया ठिएसु अतिसेसियविवेगो । / [ भा. 109 ] वृ- केचित् साधवः प्रचुरान्नपाने ग्रामे गतास्तत्र वसतिर्दुः प्रापा नोचिता लभ्यते इति न स्थिताः ततः सावए पुच्छा इति षष्ठिसप्तम्योरर्थं प्रत्यभेदात् श्रावकस्य तथाभिनवदीक्षितस्य पार्श्वे पृच्छा अभवत् यथा किमिति साधवो नात्र तिष्ठति स प्राह नास्त्यत्र वसतिरिति कृत्वा ततः साधुषु गतेषु श्रावकैः पर्यालोच्य वसतिः प्रकृता प्रकृष्टा कृता तस्यां च कृतायां कालांतरेण तेवान्ये वा साधवः समागतास्तत्र स्थिता स्थितेषु च कतिपयदिनातिक्रमे अतिशेषितं ज्ञातं च सति ततः प्रायश्चित्तं विवेकः किमुक्तं भवति, ज्ञाते सति तां वसतिं परित्यजंतस्ते शुद्धा इति उपलक्षणमेतत्, तेन एतदपि द्रष्टव्यं । / अशठभावेन गिरि राहु मेघ महिकारजः समावृते सवितरि उद्गतबुद्धया अनस्तमितबुध्ध्या वा गृहीतमशनादिकं पश्चात् ज्ञातमनुद्गते अस्तमिते वा सूर्ये गृहीतं तथा प्रथम पौरुष्यां गृहीत्वा चतुर्थामपि पौरुषीं यावत् धृतमशनादि शठभावेनाऽशठभावेन वा अर्द्धयोजनातिक्रमेण नीतमानीतं वाशनादि तत्र विवेक एव प्रायश्चित्तमिति शठाशठयोश्चेदं लक्षणं इंद्रियविकथामायाक्रीडादि कुर्वन् शठः ग्लानसागारिकस्थंडिलभयादिकारणतोऽशठ इति उक्तं विवेकार्हं प्रायश्चित्तं संप्रति व्युत्सर्ग्रार्हमाह - गमनागमनवियारे सुत्तेवा सुमिणे दंसणे रातो । नावा नईसंतारे पायच्छित्तंवि उस्सग्गो । / [ भा. 110 ] वृ- गमनमुपाश्रयात् गुरुमूलाद्वा बहिर्गमनं भूयः स्वोपाश्रये गुरुपादमूले वा बहिः प्रदेशात् प्रत्यावचनमागमनं च गमनं च गमनागमनं समाहारो द्वंद्वः गमनपूर्वमागमनं गमनागमनं गमनं आगमनं च गमनागमने स्यादावसंख्येय इत्येकशेषः तयोस्तत्र यदा भक्ताद्यर्थमन्यस्मिन् ग्रामं गतः सन् विश्रमणनिमित्तमासितुकामोऽथवा यावन्नाद्यापि वेला च भवति तावत् प्रतीक्षितुकामो यदिवा प्रथमालिकां कर्तुकामो यदा शुन्यगृहादिषु प्रविशति तदैवमादिषु प्रयोजनेषु गमनमात्रेपि ऐर्यापथिकीप्रतिक्रमणपुरस्सरं कायोत्सर्गः प्रायश्चित्तं, तदनंतरं कार्यसमाप्तौ भूयःस्वोपाश्रयप्रवेशे आगमनमात्रे कायोत्सर्गः, शेषेषु प्रयोजनेष्वपांतराले विश्रामणासंभवे गमनागमनयोरिति वियारे इति Page #43 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम्-1विचारो नाम उच्चारादिपरिष्ठापनं, तत्रापि प्रायश्चित्तं कायोत्सर्गः सुत्ते वा इति सूत्रे सूत्रविषयेषु उद्देशसमुद्देशानुज्ञाप्रतिक्रमण श्रुतस्कंधांगपरिवर्त्तनादिश्च विधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः, वासमुच्चये सुमिणेदंसणेराउ इति उत्सर्गतो दिवा स्वप्तुमेव न कल्पते ततो रात्रिग्रहणं रात्री स्वप्नदर्शने प्राणातिपातादिसावद्यबहुले कदाचिदनवद्यस्वप्नदर्शने वा अनिष्टसूचके उपलक्षणमेतत् दुःशकुनदुर्निमित्तेषु वा तत्प्रतिघातकरणाय कायोत्सर्गकरणंप्रायश्चित्तं; नावा नैसंतारे इति नौश्चतुर्दा तद्यथासमुद्रनउउद्यानी अवयानी तिर्यग्गामिनीचतत्रसमुद्रनौः प्रवहणंयेन समुद्रोलंध्यते,शेषास्तिस्त्रो नद्यां तत्रापि या नद्याः प्रतिश्रोतोगामिनी सा उद्यानी अनुस्त्रोतोगामिनी अवयानी या पुनर्नदी तिर्यक् छिनत्ति सा तिर्यगामिनी तत्र यतनयोपयुक्तस्य यथायोगं चतुर्विधयापि नावा तथाविधप्रयोजनोत्पत्तिवशतो गमने सूत्रोक्तविधिना कायोत्सर्गः प्रायश्चित्तं नदीसंतारश्चतुर्विधस्तत्र पादाभ्यां त्रिधा तद्यथा संघट्टः, लेपस्तदुपरि च तत्र जंधार्द्धप्रमाणे उदकसंस्पर्श संघट्टः, नाभिप्रमाणे उदकसंस्पर्श लेप तत उपरि उदकसंस्पर्श तदुपरि चतुर्थो नदीसंस्तारो बाहड्डपादिभिः एतेष्वपि सर्वत्र यतनयोपयुक्तस्य प्रायश्चित्तं कायोत्सर्गः व्युत्सर्गः कायोत्सर्ग इत्यर्थांतरमेष गाथासंक्षेपार्थः । / सांप्रतमेनामेव गाथां विवरीषुर्येषुस्थानेषुगमनमागमनंगमनागमनंवा प्रतिक्रमणीयं संभवतियो विचारविषयोयत्प्रमाणंच तत्र कार्योत्सर्गप्रायश्चित्तं तदेतदुपदर्शयन्नाह - [भा.111 भत्तेपाने सयणासणेय अरहंतसमणसेज्जासु । उच्चारे पासवणेपणवीसं होति ऊसासो । / वृ- भक्ते पाने शयनासने च अरिहंतसमणे सेज्जासु इति शय्याशब्दः प्रत्येकमभिसंबध्यते अर्हच्छय्यायामहद्भवने, श्रमणशय्यायां श्रमणोपाश्रये, गमनमागमनं च प्रतिक्रमणीयं संभवति उच्चारप्रश्रवणयोस्तुहस्तशताद्वहिर्गत्वा परिस्थापनेगमनागमनेंतर्भावः हस्तशताभ्यंतरतएव तद्व्युत्सर्गे तन्मात्रकपरिष्ठापनेवाविचारविषयेएतेषुचसर्वेष्वपिस्थानेषुचकायोत्सर्गप्रायश्चित्तस्य प्रमाणंभवति पंचविंशतिरुच्छ्रासाः तत्रभक्ते पाने वाकथंगमनमात्रंप्रतिक्रमणीयंसंभवतीतिप्रतिपादनार्थमाह - [भा.112] वीसमणासैकाले पढमालियवास संखंडीए । वाइरियावहियठाएगमनं तुपडिक्कमंतस्स । / वृ- यदा भक्तार्थं पानार्थं वा भिक्षाचर्यया ग्रामांतरं गत्वा मार्गगमनसमुत्थपरिश्रममजयाय विश्राम्यति, असति कालेति अथवा असति भिक्षाकाले यावत् भिक्षावेला भवति तावत्प्रतीक्षितुकामः पढमालियत्ति यदिवा क्षुधापीडितः सन् प्रथमालिकां कर्तुकामा यत्रशुन्यगृहादिषु प्रविशति, वासत्ति अथवा तस्मिन्नन्यस्मिन् वा ग्रामे भिक्षामटतोतरा वर्षं पतितुमारब्धं ततः छन्नं किमपि स्थानं प्रविश्य तत्रासितुकामः संखंडीए वा इति संखंड्यां वा अप्रमाणायां ध्रुवं भूयात् लाभ इति ज्ञात्वा क्वचिदन्यत्र प्रतीक्षितुमिच्छुर्भवतितदा तस्यैर्यापथिक्यर्थईर्यापथिकपापविशुध्ध्यर्थंगमनंप्रतिक्रामतो गमनविषयं प्रतिक्रमणं कुर्वतः कायोत्सर्गः प्रायश्चित्तं स च कायोत्सर्गः पंचविशत्युच्छासप्रमाणः उच्छ्रासाश्च पादसमास इति पंचविंशतेश्चतुर्भिः भागे हते षट् श्लोका एकपादाधिका लभ्यते ततश्चतुर्विशतिस्तवः चंदेसु निम्मलयरा इति पादपर्यंतंकायोत्सर्गे चिंतनीय इतिभावः । / [भा.113] एवमेव सेसएसुविहोइनिसज्जए अंतरेगमनं । आगमनंजंतत्तो निरंतरगयागयंहोइ । / Page #44 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 113] 43 वृ-एवमेवभक्तपानयोरिवशेषेष्वपिस्थानेषुशयनसनादिषुयावत्नाद्यापिवेला भवतितावत्यावत् प्रतीक्षणंतदेतदत्रांतरंतस्मिन् अंतरे निषद्यायामुपवेशने केवलंगमनंप्रतिक्रमणीयंभवति तथाहिशयनं नाम संस्तारकादि आसनं पीठकादि तद्याचनार्थं वचनापि गतस्तत्र ग्लानचारित्वादिभिः कारणैः शरीरदुर्बलतयाजातपरिश्रमोविश्रमितुकामः,संस्तारकादिप्रभुर्वा न विद्यतेक्वचिदन्यत्रगतत्वात्ततस्तं प्रतीक्षितुकामापथिकपापविशोधनायगमनंप्रतीक्रमतीतिआगमनंजंतत्तोइतिएवं भक्तपानाद्यर्थं विश्रम्य कार्यसमाप्तौ ततः स्थानात्यदा भूयः स्वोपाश्रये प्रत्यावन्त्रते तदा केवलमागमनं प्रतिक्रमणीयं भवति यदि पुनरेतेष्वेव प्रयोजनेषु नोक्तप्रकारेणापांतराले विश्रमणं भवति तदा निरंतरे भवति उक्तलक्षणस्यांतरस्याभावेगतागतंगमनागमनंसमुदितंप्रतिक्रमणीयंजायतेएवमर्हच्छमणशय्यास्वपि गमनमागमनं गमनागमनं च प्रतिक्रमितव्यंभावनीयं, तद्यथा पाक्षिकादिषु जिनभवनादौ चैत्यवंदको गत्वायदास्नानादिदर्शननिमित्तमैर्यापथिकीप्रतिक्रम्य विश्राम्यतितदा केवलंगमनमेव प्रतिक्रमणीयं, ततः स्वोपाश्रये प्रत्यायातावागमनं विश्रामणासंभवेगमनागमनमिति, तथापाक्षिकादौ येऽन्यवसतिषु सुसाधवस्तेऽश्यं वंदनीय इति विधिस्ततस्तत्र वंदको गतो यदा विश्राम्यति तदागमनं, ततः स्वोपाश्रये प्रत्यागमने आगमनं, विश्रामणाभावे गमनागमनं प्रतिक्रमणीयमिति; उच्चारे प्रश्रवणे च हस्तशताद् बहिर्युत्सृष्टेऽपांतराले प्राये विश्रामणासंभवात् गमनागमनं समुदितं प्रतिक्रमणीयं भवति, यदापि हस्तशतस्याम्यंतरे उच्चारं प्रश्रवणं तन्मात्रकं वा परिष्ठापयति तदापि विचारे इति वचनात् एयापथिकीप्रतिक्रमणपुरस्सरः पंचविंशत्युच्छ्रासप्रमाणः कायोत्सर्गः प्रायश्चित्तं, संप्रति सुत्ते इति पदं व्यातिख्यासुराह - [भा.114] उद्देससमुद्देसे सत्ताचीसंतहा अनुनाए । अठेवयऊसासा पठवणापडिक्कमणमादी । / वृ-उद्देशोवाचनासूत्रप्रदानमित्यर्थःसमुद्देशोव्याख्याअर्थप्रदानमितिभावः, अनुज्ञासूत्रार्थयोरन्यप्रदानप्रदानं प्रत्यनुमननं एतेषु तथेतिशब्दोऽनुक्तसमुच्चयार्थस्तेन श्रुतस्कंधपरिवर्त्तने अंगपरिवर्त्तनेच कृते तदुत्तरकालमविधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः सप्तविंशत्युच्छासप्रमाणं पर्यन्तैकपादहीनः समस्तश्रतुर्विंशतिस्तवस्तत्र चिंतनीय इति भावः, अटेवय इत्यादि । प्रस्थापनं स्वाध्यायस्य प्रतिक्रमणःकालस्यतयोःकरणेकायोत्सर्गःप्रायश्चित्तमष्टावेवोच्छ्रासः अष्टोच्छ्रासप्रमाणः आदिशब्दात्पानकमपिपरिस्थाप्याइपिथिकी प्रतिक्रमणोत्तरकालंकार्योसर्गोष्टोच्छ्रासप्रमाणः करणीय इति द्रष्टव्यमेतच्चास्यैवव्यवहारस्य चूर्त्यां दृष्ट्रालिखितमिति । अत्रैवाक्षेपमभिधित्सुराह - [भा.115] पुव्वं पट्टवणाखलु उद्देसाईयपच्छत्तो होति । पट्ठवणुद्देसादिसुअनानुपुव्वी कया किंनु । / वृ-ननुपूर्व प्रस्थापनाखलुस्वाध्यायस्य क्रियते, पश्रादुद्देशादयो भवंति,ततः प्रस्थापनोद्देशादिषु व्यवस्थितेषु किंनु इत्याक्षेपे किमर्थं ननु अनानुपूर्वी अनंतरगाथायां कृता किमिति पश्रात् गाथायां पूर्वमुद्देशादयौक्तास्तदनंतरप्रस्थापनमितिभावः, नैषदोषोमतांतरेणैवंरुपायाअप्यानुपूर्व्याःसंभवात् तथाचाह[भा.116] अज्झयणाणंति तयं पुव्वुत्तं पट्टविजईजेहिं । तेसिंउद्देसादि, पुव्वमतो पच्छपट्ठवणा । / Page #45 -------------------------------------------------------------------------- ________________ व्यवहार - छंदसूत्रम् - 1 वृ-यैराचार्यैरध्ययनानामुपलक्षणमेतदुद्देशकप्रभृतीनां च त्रितयं उद्देशसमुद्देशानुज्ञालक्षणं पूर्वोक्तं पूर्वप्रवर्त्तितं प्रस्थाप्यते उद्देशादिषु कृतेषु पश्चातेषां प्रस्थापना यैराचार्यैरुपवर्ण्यते तेषां मतेनायमेवक्रम इति वाक्यशेषः, अतः प्राक् गाथायां पूर्वमुद्देशादयः उक्ताः पश्रात् प्रस्थापनेति, संप्रति सुत्तेवा इति वाशब्दसमुच्चितं दर्शयति । / [ भा. 117] 44 सव्वेसु खलियादिसु ज्झाएजा पंचमंगलं । दो सिलोगेव चिंतेज्जा एगग्गो वाचितक्खणं । / वृ- इह यदि बहिर्गमनं प्रयोजनानंतरप्रारंभे वा वस्त्रादेः स्खलनं भवति, आदि शब्दात् शेषापशकुनदुर्निमित्तपरिग्रहः तेषु सर्वेषु स्खलितादिषु समुपजातेषु विवक्षितप्रयोजनव्याधातसूचकेषु समुद्गतेषु तत्प्रतिघातनिमित्तं पंचमंगलमष्टोच्छ्वासप्रमाणं नमस्कारसूत्रं ध्यायेत् यदिवा यो वा तौ वा स्वाध्यायभूतौ द्वौ श्लोकौ चिंतयेत्, अथवा यावताकालेन द्वौ श्लोकौ चिंत्येते तत्क्षणं तावंतं कालं एकाग्रः कायोत्सर्गस्थः सन् शुभमना भूयात् । / [ भा. 118 ] बीयं पुन खलियादिसु उस्सासा होति तहय सोलसय । तैयंमि उबत्तीसा चउत्थंमि न गच्छएअणं । / वृ- द्वितीयं वारं पुनस्तथा तेनैव प्रकारेण स्खलितादिषु विवक्षितप्रयोजनव्याधातसूचकेषु समुद्भूतेषु तत्प्रतिघातनिमित्तं कायोत्सर्गउच्छ्वासाः षोडश भवंति पोडशोच्छ्वासप्रमाणः कायोत्सर्गः क्रियते इति भावः, तैमंपिउइत्यादि, तृतीयवारे तृतीयस्यां वेलायां स्खलितादिजातेषु तत्प्रतिघातनिमित्तं कायोत्सर्गे द्वात्रिंशदुच्छ्वासाः प्रतिक्षपणीयाः चतुर्थे वारे स्खलितानां प्रवृत्तौ स्वस्थानात् विवक्षितादन्यत् स्थानं न गच्छति, उपलक्षणमेतत् नाप्यन्यत् प्रयोजनं प्रारभते, अवश्यं भाविविधनसंभवात् संप्रति सुमिणदंसणे रातो इति व्याख्यानयन्नाह - भा. 119] पाणवहमुसावादे अदत्तमेहूणपरिग्गहे । सुमिणे सयमेगंति अनुनऊसासाणन्भवेज्जासि । / वृ- प्राणवधे मृषावादे अदत्तादाने मैथुने परिग्रहे च स्वप्ने कृते कारिते अनुमोदिते च केवलं मैथुने कारितेऽनुमोदिते एवं स्वयं कृते इत्थीविप्परियासे इत्यादिना प्रायश्चित्तस्य वक्ष्यमाणत्वात् कायोत्सर्गः प्रायश्चित्तं, तत्र कायोत्सर्गे शतमेकमन्यूनमुच्छ्रासानां क्षपयेत् पंचविंशत्युच्छ्छ्रासप्रमाणं चतुर्विंशस्तवं चतुरो वारान् ध्यायेत् इति भावः अथवा अपरः प्रकारस्तमेव दर्शयति । / [ भा. 120 ] महव्वयाई ज्झाएजा सिलोगे पंचविंशति । इत्थीविप्रयासे सत्तावीस सिलोइओ । / वृ- महाव्रतानि दशवैकालिकश्रुतबद्धानि कायोत्सर्गे ध्यायेत् तेषामपि प्रायः पंचविंशतिश्लोकप्रमाणत्वात् यदिवा यान्तान्वा स्वाध्यायभूतान् पंचविंशतिश्लोकान् ध्यायेत् स्त्रीविपर्यासे पुनः स्वप्नसंभूते प्रायश्चित्तं कायोत्सर्गः सप्तविंशतिश्लोकिकः सप्तविंशतिश्लोकवान् अष्टोत्तरशतमुच्छ्वासानां तन्निमित्ते कायोत्सर्गे क्षपयेदिति भावः, उत्सर्गे प्रमाणमेव निरुपयति । / [ भा. 121 ] पायसमाउसासा कालप्रमाणेण हांति नायव्वा एवं कालपमाणं काउस्सग्गे मुनेयव्वं । / वृ- उच्छ्वासाः कालप्रमाणेन भवति ज्ञातव्याः पादसमाः किमुक्तं भवति यावत् कालेनै श्लोकस्य Page #46 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 121] 45 पादश्चिंत्यते तावत्कालप्रमाणः कायोत्सर्गे उच्छ्वास इति तत्कालमुच्छ्वासानां कायोत्सर्गे ज्ञातव्यं, अथ ध्यानं योगनिरोधात्मकं, तत्र कायोत्सर्गे किं ध्यानं उच्यते ध्येयो योगनिरोध इति पूर्वमहर्षिवचनात् तच्च योगनिरोधात्मकं ध्यानं त्रिधा, तद्यथा काययोगनिरोधात्मकं, वाग्योगनिरोधात्मकं मनोयोगनिरोधात्मकं च तत्र कायोत्सर्गे किं ध्यानं ? उच्यते त्रिविधमपि मुख्यतस्तु मूकायिकं तथा चाह कायचेद्धुं निरुंभित्ता मनं वायं च सव्वसो । भा. 122 वट्टैकाइए ज्झाणे, सुहुमुस्सासवं मुनी । / वृ- कायचेष्टां कायव्यापारं तथा मनोवाचं सर्वशः सर्वात्मना निरुध्य कायोत्सर्गः क्रियते, ततः कायोत्सर्गस्थो मुनि सूक्ष्मोच्छवासवान् उपलक्षणमेतत् सूक्ष्मदृष्टिसंचारादिवांश्च न खलु कायोत्सर्गे सूक्ष्मोच्छवासादयो निरुध्यते, तन्निरोधस्य कर्तुमशक्यत्वात्वर्त्तते, कायिके ध्याने एतच्चैवमुच्यते तस्य स्पष्टमुपलक्ष्यमाणत्वात् यावता पुनर्वाचिकमानसे अपि ध्याने द्रष्यव्ये तथा चाहन विरुज्झति उस्सग्गज्झाणा वाइयमानसा । तीरिए उस्सग्गे तिण्हमन्नयरेसिया । / [भा. 123 ] वृ- न विरुध्येते उत्सर्गे कायोत्सर्गे ध्याने वाचिकमानसे वाङ्मनोयोगयोरपि विषयांतरतो निरुध्यमानत्वात् सूत्रेच द्वित्वेपि बहुवचनं प्राकृतत्वात् उक्तं च बहुवयणमिति तीरं संजातमस्येतितीरितः परिपूर्णे सति सम्यग्विधिना पारितस्तस्मिन् तीरिते कायोत्सर्गे पुनस्त्रयाणां ध्यानानामन्यतरत् । अन्यतमत् स्यात् । पुनस्त्रितयमपि भंगिकश्रुतगुणनव्यतिरेकेण प्रायोऽन्यत्र व्यापारांतरे ध्यानत्रितयासंभवात्; अथ यथा कायोत्सर्गे किमन्येपि गुणाः संभवति किंवा नेति उच्यते, संभवतीति ब्रूमस्तथा चाह - मनसी एगग्गत्तं जनयै देहस्स हणइ जडत्तं । काउस्सग्गगुणा खलु सुहदुहमज्झत्थया चेव । / [ भा. 124 ] वृ- कायोत्सर्गस्य गुणाः कायोत्सर्गगुणाः खल्वमी तद्यथा कायोत्सर्गेः सम्यग्विधिना विधीयमानो नाम मनसश्चित्तस्य एकाग्रत्वमेकाग्रलंबनतां जनयति, तच्चैकाग्रत्वं परमं ध्यानं जं थिरमज्झवसाणं तं ज्झाणमिति वचनान् देहस्य शरीरस्य जडत्वं जाड्यं हंति विनाशयति, प्रयत्नविशेषतः परमलाधवसंभवात् तथा कायोत्सर्गस्थितानां वासीचंदनकल्पत्वात् सुखदुःखमध्यस्थता सुखदुःखे परैरुदीर्यमाणं रागद्वेषाकरणमन्यथा सम्यक्कायोत्सर्गस्यैवासंभवात् उक्तं व्युत्सग्गर्हिप्रायश्चित्तमिदानीं तपोर्ह वक्तव्यं, तपश्च रात्रिंदिवपंचकादारभ्य रात्रिंदिवपंचकादिवृध्धया तावन्नेयं यावत्षण्मासाः तत्र येषु स्थानेषु रात्रिंदिवपंचकतपसान्युपदर्शयतिः - [ भा. 125 ] दंडगगहिनिक्खेवे, आवसियाए निसिहियाए य । गुरुणंच अप्पणामे, पंचराइंदिया होंति । / 1 - दंडं गृह्णन् प्रत्युपेक्षतेन प्रमार्जयतीत्येको भंगः, न प्रत्युपेक्षते प्रमार्जयतीति द्वितीयः न प्रत्युपेक्षते न प्रमार्जयतीति तृतीयः प्रत्युपेक्षते प्रमार्जयतीति चतुर्थः । तत्राद्येषु भंगकेषु पश्चादानुपूर्व्या यथोत्तरं तपः कालविशेषिते लघुर्मासः प्रत्येकं प्रायश्चित्तं, चतुर्थे चत्वारो भंगास्तद्यथा दुःप्रत्युपेक्षते दुःप्रमार्ज यति । 1 / दुः प्रत्युपेक्षते सुप्रमार्जयति । 2 / सुप्रत्युपेक्षते दुः प्रमार्जयति । 3 / सुप्रत्युपेक्षते सुप्रमार्ज यति । 4 / अत्राधेषु त्रिषु भंगेषु पश्चादानुपूर्व्या यथोत्तरं तपः कालविशेषेतानि पंचरात्रिं दिवसानि प्रायश्चित्तं चतुर्थे भंगे शुद्धो विधिना प्रवृत्तेः, इहाद्यास्त्रयो भंगका मासलघुप्रायश्चित्तविषयाः, 1 Page #47 -------------------------------------------------------------------------- ________________ 46 व्यवहार - छेदसूत्रम् - 1 प्रस्तावादुक्ता यावता वक्ष्यमाणेषु मासिकेषु प्रायश्चित्तेषु द्रष्टव्याः यथा दंडकग्रहणेऽभिहितं तथा दंडकनिक्षेपेऽपि तथा वक्तव्यं, नवरं निक्षेपेऽधस्तात् भूमेरुपरि च दंडशिरःसंपर्कविषयभित्तिप्रदेशे प्रमार्जन कर्त्तव्या । तथा वसतेर्निगेच्छन् यद्यावश्यकी न करोति वसतौ प्रविशन्वा नैषेधिकी तत आवश्यक्या अकरणेनैषेधिक्या अकरणेच प्रत्येकं प्रायश्चित्ते रात्रिंदिवपंचकं तथा गुरुणं च अप्पनामे इति अप्रणामग्रहणं हस्तोत्सेधादेरुपलक्षणं ततोऽयमर्थः अवश्यकरणीयप्रयोजनवशतः स्वोपाश्रयाद्वहिर्निर्गतो भूयः प्रतिश्रये प्रविशन् नमो खमासमणाणमिति न ब्रूते प्रणामं वा न करोति नापि हस्तानां क्षणिकत्वेपि हस्तोत्सेधं तदा प्रायश्चित्तं रात्रिंदिवपंचकं ॥ वेंटियगहनिक्खेवे निट्टीवणा आयवो य छायं च । थंडिल्लकण्हभोमेगामे राइंदिया पंच । / [ भा. 126 ] वृ- संस्तारकं वेटलिकाया ग्रहणे निक्षेपे च प्रत्येकं दंडकं इव सप्तभंगकं तत्रापि दंडक इवाद्येषु त्रिषु भंगकेषु पश्चादनुपूर्व्या यथोत्तरं तपः कालविशेषिते प्रत्येकं लघुमास उत्तरेषु त्रिषु भंगकेषु प्रत्येकं रात्रिंदिवपंचकं, सप्तमे तु भंगे शुद्धः निट्ठीवणादित्त निष्टीवनादौ इह साधवो द्विधा गच्छगता गच्छविनिर्गताश्च तत्र ये गच्छनिर्गतास्ते नियमादनिष्टीवका औपग्राहिकमल्लकाद्युपकरणासंभवात् गच्छगता अपि ये विधिना निष्ठीव्यंति, ते अनिष्ठीवका एव, न प्रायश्चित्तविषयाः । अविधिना खेलमल्लकनिष्टीवने दंडक इव सप्त मंगा दंडक इवैव चाद्येषु प्रत्येकं लघुमासः, उत्तरेषु त्रिषु प्रत्येकं रात्रिंदिवपंचकं, सप्तमभंगवर्त्तिनस्त्वनिष्ठीवका एव विधिना निष्टीवनात् उपरितनेष्वपि च त्रिषु भंगेषु यदि भूमौ निष्ठीवति, तदा मासलघु, यच्च निष्ठीवने प्राणिनां परितापनाद्युपजायते, तन्निष्पन्नंच प्रायश्चित्तं, आदि शब्दात् कंडूयनपरिग्रहः कंडूयनेपि हि दंडक इव सप्तभंगकं तथैव प्रायश्चित्तविधिः तथा वस्त्रादिकमातपात छायं छायाया वा आतपे संक्रामयन्न प्रत्युपेक्षतेन प्रमार्जयतीत्यादयो पूर्ववत् स्प्त्भ्ण्गाः। पूर्ववदेव चाद्यैषु षट्सु भंगकेषु प्रायश्चित्तविधिः सप्तमे भंगे शुद्धः, संप्रति लाघवमपेक्षमाणच्छेदार्हमपि प्रायश्चित्तमत्रैव विषये प्रतिपादयति [ भा. 127] एएसिं अन्नयरं, निरंतरं अतिचरेज्ञ्ज तिक्खुत्तो । निक्कारणम गिलाणे पंच उ राइंदिया छेदो । / वृ. एतेषामनंतरोदितानां रात्रिदिवपंचकप्रायश्चित्तविषयाणां स्थानानामन्यतरत् स्थानमग्लानो निष्कारणं यदि निरंतरमतिचरेत् त्रित्रिकृत्वस्त्रीन् वारान् तदा तत्पर्यायस्य छेदः क्रियते पंचरात्रिंदिवानि उपलक्षणमेतत्येष्वनंतरोदितेषु स्थानेषुमासलघुकानि प्रायश्चित्तान्युक्तानि तेषामन्यतरत् स्थानमग्लानो निष्कारणं यदि निरंतरं त्रीन्वारानतिचरति तदा तत्पर्यायस्य छेदो मासिक इति द्रष्टव्यं, संप्रति मासिकानि प्रायश्चित्तानि बिभणिपुराह - [ भा. 128 | हरियाले हिंगुलए मनोसिले अंजनेय लोणेत्थ । मीसगपुढविक्काए जह उदउल्ले तहा मासो ॥ वृ- यथा उदकार्ये तथेति वचनात् एवमत्र प्रतिपत्तव्यं, यथा उदकार्द्रे उदकमृक्षिते करे मात्रके वा भिखां गृह्णतः प्रायश्चित्तं लघुर्मासः, तथा हरिताल हिंगुलक मनःशिलाः प्रतीताः, अंजनं सौवीरांजनादि लवणं सामुद्रादि एते सचित्त पृथिवीकायभेदाः, उपलक्षणमेतत्तेन शुद्ध पृथिव्यूषगेरुकवणिका सेटिका सौराष्ट्र क्यादयोपि सचित्तपृथिवीकायभेदाः प्रतिपत्तव्याः । तथा मिश्रकः सचित्ताचित्तरूपः Page #48 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 128] 47 कर्दमादिर्हरितालदिर्वा पृथिवीकायः, एतेष्वपि, किमुक्तंभवति? एतैरपि प्रत्येकं म्रक्षिते करे मात्रके वा. भिक्षामाददानस्य लघुर्मासः, एतत्पुनः संप्रदायादवसातव्यम्, सचित्तमिश्रपृथिवीरजोगुंठिते सचित्तमिश्रोदकस्निग्धेवाकरेमात्रकेवाभिक्षामुपाददान्सयपंचरात्रिंदिवानी उक्तंचससणिद्वेससरक्खे पनगमितितथा वनस्पतिकायो द्विविधः परीत्तोऽनंतकायश्चएकैकस्य त्रयोभेदाः पिष्टंकुकुस्साउत्कुटितं च पिष्टं कुक्कुसाश्च प्रतीताः उत्कुटितश्चिंचनकादिः तत्र त्रिविधैरपि सचित्तमिश्रमपरीत्तवनस्पतिकायैः संस्पृष्टे करे मात्रके वा भिक्षां गृह्णतो लघुर्मास;, अनंत सचित्त मिश्रवनस्पतिकायैस्त्रिविधैरपि संस्पृष्टे गुरुमासः पुरःकर्माणि पश्चात्कर्माणि च केचिदाहुर्लधुमासोऽपरे चत्वारो लघवः, उक्तं च कल्पचूर्णी पुरकम्मपुच्छकम्मेहिं चौलहुइति । / [भा.129] सज्झायस्स अकरणे, काउस्सगेतहा अपडिलेहा । पोसहियतवेयतहा अवंदनाचेइयाणंच । / वृ-स्वाध्यायस्य वाचनादेरकरणे सामान्यतो मासनिष्पन्नं प्रायश्चित्तमिति योगः । अत्रेयं भावना सूत्रपौरुषीयदि नकरोति,ततोमासलघुप्रायश्चित्तं, अर्थपौरुषींन करोतिमासलघुद्वेसूत्रपौरुष्यावकुर्वतो द्वौ लघुमासौ, तिसृणां सूत्रपौरुषीणामकरणे त्रयो लघुमासाः, चतसृणामपि सूत्रपौरुषीणामकरणे चतुर्मासलघु काउस्सगे इति अकरणे इत्यत्राप्पनुवर्तते आवश्यकप्रतिबद्धकायोत्सर्गस्य सूत्रे सप्तमी षष्ठीसप्तम्योरर्थप्रत्यभेदात् अकरणेसामान्यतोमासनिष्पन्नंप्रायश्चित्तमितिसर्वत्रापियोजनीयं, भावना त्वत्रापीयं आवश्यके एकं कायोत्सर्गं न करोतिमासलघु, द्वौ न करोति द्विमासलघु, त्रीन् कायोत्सर्गान्न करोतित्रिमासलघु, सकलमेवाश्यकंन करोतिचतुर्मासलघु, तथा उपविष्टः सुप्तोवायद्यावश्यकंकरोति प्रावरणप्रावृतो वा वंदनकानि आवश्यके ददाति, दोषैरुपेतानि वा ददातिप्रायश्चित्तंमासलघु, नवरं यत्र मायातत्रमासगुरु, तथापडिलेहाइति विभक्तेरत्रलोपः प्राकृतत्वात् अप्रत्युपेक्षायांप्रत्युपेक्षाया अकरणे सामदिवसीयते तत्रोपधिर्द्विधा औधिकाउपग्रहिकश्च औधिकस्त्रिधा जधन्यो मध्यमः उत्कृष्टश्च, तत्रजधन्यः चतुर्दा तद्यथा । मुखपोतिका पात्रकेसरिका गोच्छकः पात्रस्थापनं च उक्तंच मुहपोत्ती पायकेसरियागोच्छएपायठवणंचएसचउव्विहो जहन्नोइतिमध्यमःषड्विधः तद्यथापटलानिरजस्त्राणं पात्रबंध चोलपट्टः मात्रकं रजोहरणंच आह च पडलाइंस्यत्ताणं पत्ताबंधोय चोलपट्टोय, मत्तग रयहरणं वियमज्झिमगो छव्विहोनेओ; उत्कृष्टश्चतुर्विधःतद्यथा पतदहस्त्रयःकल्पाः उक्तंचउक्कोसोचउव्विहो पडिग्रहो तिन्निपच्छागा इति । आर्यिकाणामप्युपधिरौधिकस्त्रिविधस्तद्यथा जघन्यो मध्यम उत्कृष्टश्च तत्रजघन्यः चतुर्विधो मुखपोतिकादिरुपः प्रागुक्तः,मध्यमस्त्रयोदशविधस्तद्यथापात्रबंधो 1 रजोहरणं 2 पटलानि 3रजस्त्राणं 4 मात्रकं5कमठक 6 अवग्रहानंतकं7 पट्ट8 अद्धोरुकाः 9चलनिका 10 कंचुकः 11 अवकक्षी 12 वैकक्षी 13 उक्तंच - पत्ताबंधाइया चौरोतेचेवपुव्वनिद्दिवा, मत्तोय कमढकंवा, thogghnNtgNcev| . पट्टो अद्धोरु चिय चलणिय तहकंचुगेय उगच्छी; वेयगच्छी तेरसमा अज्जाणंहोइनायव्वा । / उत्कृष्टोऽष्टविधस्तद्यथापतग्रहस्त्रयःकल्पाअभ्यंतरनिवसनीबहिर्निवसनीसंघाडीस्कंधकरणी उक्तं च उक्कोसा अट्टविहो चौरोतेचेव पुव्वदिट्ठाजे साहूणं अन्नेय इमे चौरो अभिंतरबाहिनियंसणी संघाडो खंधकरणी य इति औपग्राहिकोपी साधूनामार्यिकाणांच त्रिविधस्तद्यथा जघन्यो मध्यम उत्कृष्टश्चतत्र पीठनिषद्यादंडकप्रमार्जनीडगलक पिष्पलकसूची नखरदनिकादिर्जघन्यः, मध्यमो दंडक पंचविध Page #49 -------------------------------------------------------------------------- ________________ 48 व्यवहार - छेदसूत्रम्-1. उच्चारप्रश्रवणखेलमल्लकादिरूपः आर्यिकाणामधिको चारकः उत्कृष्टोऽक्षाः संस्तारक एकांगिका इतरो वा, द्वितीयपदे पुस्तकपंचकं फलकंच उक्तंच - अक्खासंथारो वादुविहो एगंगिको व इयरो वा । बीय पय पोत्थपनगंफलगंतह होइ उक्कोसो । / तत्रोत्कृष्टमुपधिं यदि यथाकालं न प्रत्युपेक्षते चतुर्मासलघु मध्यमं यदि न प्रत्युपेक्षते तदा मासगुरु जधन्यं न प्रत्युपेक्षते पंचरात्रिदिवानि; दोषैः प्रत्युपेक्षतेमासलघु पोसहिय तवे य तहा इति पोषं दधाति इति पोषधं अष्टमी पाक्षिकादि, पोषधे भवं पौषधि तच्च तत् तपश्चर्या पौषधिकतपरतस्मिन्नक्रियमाणे इतिसामर्थ्यात्गम्यते, सामान्यतोमासनिष्पन्नंप्रायश्चित्तमितियोजना, तद्यथाअष्टम्यांचतुर्थं न करोति मासलघु पाक्षिके न चतुर्थं करोतिमासगुरु चतुर्मासके षष्ठस्याकरणे चतुसिलघु सांवत्सरिके अष्टमं न करोतिचतुर्मासगुरु, तथा एतेष्वेव अष्टमीपाक्षिकादिपुचैत्यानां जिनबिंबानांच शब्दात्ये अन्यस्यां वसतौ सुसाधवस्तेषामप्यवंदनेमासलधुतथायेचैत्यभवनस्थितावैकालिकंप्रतिक्रम्य अकृतेआवश्यके प्रभातेच कृते आवश्यके यदिचैत्यानिनवंदंते तेषामपिमासलघूक्तंचास्यैव व्यवहारस्य चूर्णौ एएसु चेव अट्टमीमादीसुचेइयाइंसाहुणो वाजे अणाए वसहीए ठिया तेन वंदति मासलघु जइचेइयघरे ठिया वेयालियं कालं पडिक्कंता अकए आवस्सए गोसे य कए आवस्सए चेइए न वंदंति तो मासलहु इति, सांप्रतमेनामेव गाथांव्याचिख्यासुः प्रथमतः सज्झायस्स अकरणे इत्येतत् व्याख्यानयति । [भा.130] सुतत्थपोरिसीणं अकरणेमासो उहोइगुरुलहुगो । चाउक्कालंपोरिसिउवायणंतस्सचौलहगा । / / वृ- सूत्रार्थपौरुष्योः सूत्रपौरुष्याः अर्थपीरुष्या इत्यर्थः अकरणं यथाक्रमं गुरुमासो लघुमासः, अर्थपौरुषी हिप्रज्ञादिविशिष्टसामग्यपेक्षासूत्रायत्ताच, सूत्रपौरुषीत्वभिनवदीक्षितेनापिजडमतिनापि च यथाशक्ति अवश्यं कर्तव्या, सूत्राभावे सर्वस्याप्यभावादतः सूत्रपौरुष्या अकरणे मासगुरु, अर्थपौरुष्या अकरणे मासलघु, द्वयोः सुत्रपौरुष्योरकरणे दो लघुमासौ तिसृणां पौरुषीणामकरणे त्रयो लघुमासाइतिसामर्थ्यात्प्रतिपत्तव्यं, चाउक्कालमित्यादिचतुःकालं दिवारात्रिगतंप्रथमचरमप्रहररुपेषु चतुर्यु कालेषु सुत्रपौरुषीरवपातयतो भ्रंशयतोऽकुर्वत इत्यर्थः चतुर्लघुका श्चत्वारो लघुमासाः संप्रति काउसग्गेइतिव्याख्यानयति । / [भा.131] जै उसग्गेन कुणैतैमासा निसणए निवणेय । सव्वंचेवावस्संन कुणैतहियं चौलहंति । / वृ-आवश्यकेप्राभातिकोवैकालिकेवा यावतःकायोत्सर्गान् न करोतिततिमासास्तस्य प्रायश्चित्तं, एकं चेन्न करोति एकोलघुमासः । द्वौ न करोति द्वौ लघुमासौ त्रीन्न करोति त्रयो लघुमासा तथा निषण उपविष्टो निर्वन्नः पतितः सुप्त इत्यर्थः । चशब्दात् प्रावरण प्रावृतो वा यद्यावश्यकं करोति तदा सर्वत्र मासलघु, यदि पुनःसर्वमेवावश्यकंनकरोतिचतुर्लघुचत्वारोलघुमासाप्रायश्चित्तं |अधुना अपडिलेहा इतिव्याचष्टे । / [भा.132] चाउम्मासुक्कोसे, मासियमज्झे यपंचउजहन्नो । उवहिस्स अपेहाए एसा खलु होइआरुवणा । / वृ- उत्कृष्टे उत्कृष्टस्य प्रागुक्तस्वरुपस्य उपधेरप्रेक्षायामप्रत्युपेक्षायां चत्वारो लघुमासा मध्ये Page #50 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 132] मध्यस्योपधरेप्रत्युपेक्षायां लघुमासा जघन्ये जघन्यस्य पंचरात्रिं दिवानि एसा खलु भवति आरोपणा प्रायश्चित्तमप्रत्युपेक्षायामिति, संप्रति पोसहियतवेय इतिव्याख्यानयति । / [भा.133] cauchaTTa'TThamakaraNe अट्ठमिपक्ख चउमास वरिसेय । लहुगुरुलहुगागुरुगा, अवंदने चेइसाहूणं । / वृ-अत्रयथासंख्येनपदयोजनासाचैवं अष्टम्यांचतुर्थस्याकरणेमासलघु, पाक्षिकेचतुर्थस्याकरणे मासगुरु चतुमामासे षष्टस्याकरणे चत्वारो लघुमासा सांवत्सरिक अष्टमस्याकरणे चत्वारो गुरुमासाः, तथाएतेषुचाष्टम्यादिषु दिवसेषुचैत्यानामनामन्यवसतिगतसुसाधूनांचावंदने प्रत्येकंमासलघु, संप्रति लाघवार्थमत्रैव छेदाह~ प्रायश्चित्तमाह । / [भा.134] एएसु तिठाणेसुं, भिक्खुजो वट्टएपमाएणं । सोमासियं तिलगइ उग्घायं वा अनुग्घायं । / वृ- एतेष्वनंतरोदितेषु स्थानेषु तित्ति त्रिः त्रीन् वारान् यो भिक्षुः प्रमादेन वर्त्तते, प्रमादेनैषां स्थानानामन्यतरत्त्रीन्वारान् अतिचरतिसमासिकंसामान्यतोमासनिष्पन्नं, छेदमुघातलघु, अनुद्धातं गुरुकं लगति प्राप्नोति, यत्र मासा लघवो गुरुवो तपःप्रायश्चित्तं, तत्र तति मासा लघवो गुरवो वा छेद इति यावत, संप्रतिशेषाणि यानि चातुर्मासिकानी षण्मासिकानि वा प्रायश्चित्तानिये वा भणिता छेदा यानिचमूलानवस्थितपारांचितानि तदेतत्सर्वमेकगाथया विवक्षुराह - [भा.135] छक्कायचउसुलहुगा, परित्तलहुगा यगुरुगसाहारे । संघट्टण परितावणलहुगुरुगतिवायणेमूलं । / वृ- षटकायाः पृथिव्यप्तेजोवायुवनस्पतित्रसकायरुपाः तेषां मध्ये चतुर्यु पृथिव्यप्तेजोवायुरुपेषु संघटनादिभिर्लघुकाः प्रायश्चित्तंपरीत्तेप्रत्येकवनस्पतिकार्यपिचलघुकाःसाधारे अनंतवनस्पतिकायिके संघट्टनादिषु गुरुकाः तथा द्वींद्रियादीनां संघट्टने परितापने च यथायोगं लघुका गुरुकाश्च प्रायश्चित्तमतिपातने vinaashemuulNiymtrbhaavnaapRthiviikaayNsNghttttytimaaslghu,प्रिताप्य्तिमास्गुरु। अपद्रावयति जीविताट व्यपरोपयति इत्यर्थः । चतुलघु एवमप्काये तेजस्काये वायुकाए प्रत्येकवनस्पतिकाये च द्रष्टव्यं । उक्तंच - छक्कायादिम चउतहयपरित्तंमिहोतिवणकाएं । लहगुरुमासोचउलहसंघट्टणपरितावउद्दवणे । / एतत् प्रायश्चित्तमेकैकस्मिन् दिवसे संघट्टन्नादिकरणे यदि पुनौद्वौ दिवसौ पृथिव्यादीन् संघट्टयति तदामासगुरुपरितापयतिचतुर्लघुजीवितात्व्यपरोपयतिचतुर्गुरुपरितापने षट्लघुअपद्रावणेषट्गुरु पंचदिवसान् निरंतरं पृथिव्यादीनां संघट्टने षट्लघु परितापने षट्गुरु अपद्रावणे मासिकछेदः पदिवसान्निरंतरं संघट्टने षट्गुरु परितापने मासिकच्छेदः अपद्रावणे चतुर्मासच्छेद सप्तदिवसान्निरंतरं पृथिव्यादीनांसंघट्टने मासिकच्छेदः परितापने चतुर्मासिकः अपद्रावणेषण्मासिकः अष्टौ दिवसान्निरंतरं पृथिव्यादीनां संघटनेचातुर्मासिकः परितापने षण्मासिकः अपद्रावणे मूलम् । उक्तंच - दोहि दिवसेहिंमासगुरुए आद्ध्वेत्ता। चउगुरुतेवातिजाव ठाट्टहिसययंति । / साब Jailteducation International Page #51 -------------------------------------------------------------------------- ________________ 50 व्यवहार - छेदसूत्रम्-1___ अनंतवनस्पतिकायिकं संघट्टयति मासगुरु परितापयति चतुर्लघु, अपद्रावयति चतुर्गुरु, द्वित्रि दिवसादि निरंतरसंघट्टनादिषूत्तरोत्तरेकैकस्थानवृद्धितः सप्तमिर्दिवसैर्मूलं, द्वींद्रियं संघट्टयति चतुर्लघु परितापयति चतुर्गुरुअपद्रावयतिषट्लघु, अत्रद्वयादिदिवसनिरंतर संघट्टनादिषुषड्भिर्दिवसैर्मूलं,त्रींद्रियं संघट्टयति चतुर्गुरुपरितापयतिषट्लघुअपद्रावयतिषट्गुरुअत्रपंचभिदिवसैर्मूलं चतुरिंद्रियं संघट्टयति षट्लघु, परितापयतः षट्गुरु अपद्रावयतोमासिकछेदः अत्रचतुर्भिर्दिवसैर्मूलंपंचेंद्रियंसंघट्यतः षट्गुरु परितापयतःच्छेदापद्रावयतोमूलमत्रद्वयोर्दिवसयोरनवस्थाप्यंत्रिषु दिवसेषुपारांचितमिति, तदेवमुक्तं सप्रभेदं प्रतिसेवनाप्रायश्चित्तमधुना संयोजनाप्रायश्चित्तं वक्तव्यं; अस्मिंश्च व्याख्याते यतः प्ररुपणापृथक्त्वमित्येतदपिद्वारंव्याख्यातंद्रष्टव्यंतत्रचोदकः संयोजनादीनांभेदानांप्ररुपणा पृथक्त्वमाक्षिपन्नाह - [भा.136] पडिसेवणं विनाखलु संजोगारोवणा न विजंति । मायाचियपडिसेवा ऐप्पसंगोयं इति एक्कं । / / वृ-इहप्रायश्चित्तंसर्वमुत्पद्यतेप्रतिसेवनातो, नखलुमूलगुणप्रतिसेवनामुत्तरगुणप्रतिसेवनांवा विना क्वापि प्रायश्चित्तः संभवः पडिसेवियंमि दिजइ पच्छित्तं इहरहाउपडिसेहो इति वचनात् ततः संयोजनाप्रायश्चित्तमारोपणाप्रायश्चित्तंच प्रतिसेवनामंतरेणनभवतीतितयोः प्रतिसेवनायामेवांतर्भाव: प्रतिकुंचनाप्रायश्चित्तमपि न प्रतिसेवनातः पृथगुपपन्नं, यतः प्रतिकुंचना नाम माया तथा चोक्तं पलिउंचणंति य मायत्तियनियडित्तियएगट्टाए इति माया च प्रतिसेवना तत एकमेव प्रतिसेवनाप्रायश्चित्तमुपपत्तिमत्, न शेषाणि त्रीणि संयोजनादीनि पृथक् प्रायश्चित्तानि अन्यथैवमतिप्रसंगआपद्यते, तथाहि संयोजनादीनि त्रीणि प्रायश्चितानि प्रतिसेवनारुपाणि भवंत्यपि प्रतिसेवना भवंति ततः प्रतिसेवनापि न प्रतिसेवना स्यात् विशेषाभावात् अनिष्टं चैतत् तस्मादेकमेव प्रायश्चित्तं प्रतिसेवना, नशेषाणीतिएव चोदकेनाक्षिप्ते प्ररुपणापृथक्त्वेसूरिरुत्तरमाह - [भा.137] एगाहिगाणवि नाणत्तं केत्तियाव दिजंति । आलोयणाविहीविय इयनाणत्तं चउण्हंपि । / वृ- एकाधिकारिकानि नाम एकस्मिन् शय्यातरपिंडादावधिकृतदोषेऽनालोचिते एव यानि शेषदोषसमुत्थितानि प्रायश्चित्तानि तान्येकाधिकारिकाणि, एकाधिकारे भवानि एकाधिकारिकाणि अध्यात्मादित्वादिकणितिव्युत्पत्तेः तेषामप्येकाधिकारिणांनानात्वं नपुनरैकाधिकारितया एकत्वमिति प्रज्ञापनाय तदर्थंसंयोजनाप्रायश्चित्तं पृथगुच्यतेनानात्वमेव गाथाद्वयेनदर्शयति । / [भा.138] सेज्जायरितिपिंडे याउदउल्लेखलुतहा अभिहडेय । आहाकम्मेय तहा सत्तौसागारिए मासा । / / वृ-केनापिसाधुना प्रथमतःशय्यायरपिंडउपभुक्ततस्मिन्ननालोचितएव तदनंतरमुदकार्दमासेवितं, ततोभ्याहतंतदनंतरमाधाकर्मिकंएतानिचत्वार्यप्येकाधिकारिकाणिअधिकृतएव शय्यातरपिंडदोषे अनालोचितेशेषदोषप्रायश्चित्तानां संभवात् एतेषां चैकाधिकारिकाणामपि नानात्वं नतु शय्यातरपिंडे एवशेषाण्यंतर्भवंति, ततःसर्वाण्यपिपृथगालोचनीयानिन केवलएवैकः शय्यातरपिंडइतिपरिज्ञानाय संयोजनादीतेतत्रशय्यातरपिंडेमासलघूदका!पिमासलघुस्वग्रामातेपिमासलघुआधाकर्मिक चत्वारो गुरुमासाः गुरुगा आहय इति वचनात् एवं शय्यातरपिंडे अधिकृते संयोजनाप्रायश्चित्तं Page #52 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 138] 51 सप्तमासास्तथा चाह सत्तौ सागरिए मासा सागारिको नाम शय्यातरस्तस्मिन्सागारिकेसागारिकापिंडे अधिकृते एकाधिकारिकाणामपिनानात्वात्संयोजनाप्रायश्चित्तंसप्तमासाः । [भा.139] रणोआहाकम्मे उदउल्लेखलुतहा । अभिहडेय दसमास रायपिंडे उगमदोसाइणाचेव । / वृ- केनापि प्रथमतो राजपिंड उपभुक्तस्ततस्तेनैव राजपिंडे उपभुक्त अनालोचिते एवाधाकर्मिकमुपभुक्तं,तदनंतरमुदका,ततोऽभ्याहृतमेवमेतान्यपिचत्वार्येकाधिकारिकाणिअधिकृत evarAjapiMDadoSezeSadoSANAMsaMbhavAteteSAMcanAnAtvamitipRthagAlocanAyAMsaMyojanAdaya'terAjapiMDe चत्वारो गुरुमासाः आधाकर्मिकेपि चत्वारो गुरुमासाः उदकार्टे लघुमासः अभ्याहृतेपि लघुमास इत्यधिकृते राजपिंडे उद्गमदोषादिना उद्गमदोषेण आदिशब्दादुत्पादनादोषेणैषणादोषेम चशब्दादन्येन च यथासंभवं संयोजनायां दसमासाः प्रायश्चित्तं एवमनया दिशा तत्तद्दोषं संयोजनातः संयोजनाप्रायश्चित्तमवसातव्यं, एवंसंयोजनायामनुमतायांमाभूदपरिमाणाशंकेति कस्मिन्तीर्थे कति मासादीयंतेप्रायश्चितमितिपरिज्ञानायसंयोजनातारोपणा प्रायश्चित्तंपृथकृतंआलोयणाविहीवियत्ति यत् यथा प्रतिसेवितं तत्तथैवालोचितव्यं नतु मायया प्रतिकुंचनीयमन्यथा मायया प्रतिकुंचने मायाप्रत्ययमधिकंमासगुरुंप्राप्नोतीत्येवंज्ञापितःसन्यथाप्रतिसेवितमालोचयते,ततआलोचनाविधिरपिसम्यग् ज्ञापितः स्यात् अपिशब्दादेवं ज्ञापितो यदा माययान्यथालोचयते तदा आरोपणायां क्रियमाणायां यत्र मासलघु आभवति तत्र मासगुरु प्रदातव्यमिति ज्ञापनार्थमारोपणातः प्रतिकुंचनाप्रायश्चित्तं भिन्नं कृतमिति एवमुक्तेन प्रकारेण चतुर्णामपि प्रायश्चित्तानां नानात्वमिति उक्तं संयोजनाप्रायश्चित्तं तदुक्तौ यतः प्ररुपणापृथकत्वमितिद्वारमप्युक्तं, सांप्रतमारोपणाप्रायश्चित्तमाह - [भा.140] पंचादिआरोवणनेयव्वाजाव होतिछम्मासा । तेन पनगादियाणंछण्हुवरिज्झोसणंकुजा । / वृ-रात्रिंदिवपंचकादारभ्यारोपणा पंचादिरात्रिंदिवपंचकादिका आदिशब्दात्दश पंचदश विंशतिः रात्रिंदिवमासिकादिपरिग्रहः ज्ञातव्यःतावत्यावत्षणमासाभवंति,नाधिकंयतेवं तेन कारणेनषण्णां मासानामुपरिपनगाइयाणंति रात्रिंदिव पंचकादीनां ज्भ्कोषणामपनयनं कुर्यात्, षण्मासानामुपरि यदापद्यते प्रायश्चित्तं, तत्सर्वं त्यज्यते इति भावः उक्तंचचूर्णी - "छम्मासाणपरंजं आवजैतं सव्वं छंडिज्जइ,' इतिअत्रचोदक आह - [भा.141] किं कारणंन दिज्जइछम्मासाण प्र्तौआरुव्न्ना। भणैगुरुपुन इणमो, जकारणज्झोसियासेसा । / वृ- षण्मासानां परत आरोपणाप्रायश्चित्तं न दीयते । अत्र किं कारणमाचार्यः प्रतिवचनमाह । जं कारणं तिनिमित्तकारणहेतुषु सर्वा विमक्तय इतिवचनात् । अत्रहेतौ प्रथमा ततोयमर्थः येन कारणेन षण्मासानां परतः शेषाणि रात्रिंदिवपंचकादीनि प्रायश्चित्तनिज्झोषितानि त्यक्तानि तत्कारणं पुनरिदं वक्ष्यमाणमिति गुरुर्भणतितदेव कारणंदर्शयति । [भा.142] . आरोवणनिप्फन्नं छउमत्थे जंजिनेहि उक्कोसं । तंतस्सौतित्थंमीववहरणंधन्नपिडगंच । / वृ. छद्मस्थे छद्मस्थकाले यजिनैःस्वस्वकालापेक्षया उत्कृष्टंतपः कर्मकृतंतस्यतीर्थकरस्य तीर्थे Page #53 -------------------------------------------------------------------------- ________________ 52 व्यवहार -छेदसूत्रम्-1तुरेवकारार्थो भिन्नक्रमश्च स चैवं योजनीयस्तदेव तावत्प्रमाणमेवारोपणानिष्पन्नं तपःकर्म व्यवह्रियते इति व्यवहरणं बहुलवचनात्कर्मण्यनट् व्यवहरणीयमिति भावः किंचेत्यत आह धान्यपिटकमिव धान्यप्रस्थक इव किमुक्तं भवति येन राज्ञा यो धान्यप्रस्थकः स्थापितस्तत्काले स एव व्यवहर्तव्यो न पुरातनोनाप्यन्यः स्वमतिपरिकल्पितस्तथाभगवतापितीर्थकरणयेन छद्मस्थकालेयावत्प्रमाणमुत्कृष्टं तपःकर्म कृतं तस्य तीर्थ आरोपणानिष्पन्नप्रायश्चित्तमपि तावत्प्रमाणमेव व्यवहरणीयं नाधिकमन्यथा राजाज्ञाखंडनतोराजप्रयुक्तदंडस्यचभगवदाज्ञाखंडनतःसंसारदंडस्यप्रवृत्तः एतमेवधान्यपिटकदृष्टांतं भाव्य्ति। [भा.143] जोजया पत्थिवो होइ सोतया धन्न पत्थगं । ठावे अन्नपुरिल्लेणंववहरते यदंडए । / वृ-योयदापार्थिवः पृथिवीपतिर्भवतिसतदास्वकालंधान्यंप्रस्थकमन्यंस्थापयति, तस्मिंश्चस्थापिते ये पुरिल्लेणं-ति, पुरातनेनोपलक्षणमेतत्स्वमतिपरिकल्पितेन वा व्यवहरंतितान्तथाव्यवहरतो दंडयति एवं तिर्थकृदपि भगवान यो यावत प्रमाणमुत्कृष्टं तपःकर्म छद्मस्थकाले कुर्वन् तपः कर्मपरिमाणं व्यवस्थापयतिसस्वतीर्थे तावत्प्रमाणादधिकंतपःकर्मव्यवहारतः संसारदंडेनदंडयतितस्मात्तस्य तीर्थे तावत्प्रमाणमेव व्यवहर्त्तव्यमिति । अथ कस्य तीर्थे कियत्प्रमाणंतपःकर्मेत्यत आह - [भा.144] संवच्छरंतु पढमे मज्झिमगाणठ्ठमासियं होइ । छम्मासपच्छिमस्स उमानं भणियंउक्कोसं । / वृ- प्रथमे प्रथमतीर्थकरकाले मानं तपःकर्मपरिमाणमुत्कृष्टं भणितं संवत्सरमेव तुरेवकारार्थः मध्यमकानांद्वाविंशतितीर्थकृतांतपःकर्मपरिमाणमुत्कृष्टंभवत्यष्टमासिकमष्टमासप्रमाणं, पश्चिमस्य तुभगवतोवर्द्धमानस्वामिनः तपः कर्मपरिमाणमुत्कृष्टंभणितंषण्मासाः अत्रैवभूयः शिष्यशंकामाह[भा.145] पुनरवि चोएइ ततो पुरिमा चरमा यविसमसोहीया । किह सुझंतीतेऊचोयग इणमो मुणसुवोच्छं । / वृ- एवमनंतरोदिते सूरिणाभिहिते पुनरपि शिष्यश्चोदयति प्रश्नयति यदि नामैवं ततः पूर्वादितीर्थकरतीर्थवर्तिनश्चरमाः पश्चिमतीर्थकरतीर्थवर्त्तिनो विषमशोधिका विषमप्रायश्चित्ता अभवन ततः कथं ते विषमशोधिका अविशेषेण शुद्ध्यंति सर्वात्मना शुद्धिमासादयंति न खलु कारणवैषम्ये कार्यमविषमं दृष्टमत्र तु विषमं प्रायश्चित्तं विशोधिस्तु सर्वेषामप्यविशेषेणतुल्या, ततो दुर्घटमेतदिति भावः । atrasUriya't प्रायश्चित्तवैषम्ये कारणं यथा च कारणविषमतायामपि तुल्या विशोधिस्तदेतत् । प्रतिपादयिषुःप्रथमतःप्रायश्चित्तवैषम्यकारणमभिधित्सुरिदमाहचोयगेत्यादिहेचोदकौपपन्नप्रश्नकारिन् प्रायश्चित्तवैषम्येइदंवक्ष्यमाणकारणंवक्ष्ये तच्चवक्ष्यमाणमवहितमनाः श्रृणु, प्रतिज्ञातमेव निर्वाह्य्ति। [भा.146] कालस्स निद्धायाए देहबलं धीबलं वजपुरिमे । तदनंतभागहीनं कर्मणजा पच्छिमाअरिहा । / वृ-पुरिमेपूर्वे आदितीर्थकरतीर्थेकालस्य स्निग्धतयाप्राणिनांदेहबलंशारीरंबलंतदुपष्टंमतोधृतिबलं च यत, आसीत् तत् अवसर्पिणीकालतस्य तथा स्वभावतया क्रमेण प्रतिक्षणमनंतभागहीनमनंतभागहीनं एतत्तावदायातं यावत्पश्चिमोभगवानर्हन् वर्द्धमानस्वामी ततः शारीरबलस्यधृतिबलस्य च. विषमत्वात् विषमं प्रायश्चित्तं तथाचाह - Page #54 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 147] [भा.147] संवच्छरेणाविनतेसि आसीजोगाणहानी दुविहे बलंमि । जेयाविधिज्जाइ अनोववेयानद्धम्मया सोहयएतएवि । / वृ-तेषामादितीर्थकरवर्त्तिनांसाधूनां द्विविधै बले शारीर बले धृतिबलेच अत्यंतमुपचयप्राप्ते सति संवत्सरेणापिसंवत्सरप्रमाणमपितपः कुर्वतां न योगानांसंयमव्यापाररुपाणां हानिरासीत्मध्यवतीर्थकरतीर्थवर्त्तिनां द्विविधमपि बलं क्रमेणानंतभागहीनमनंतभागहीनम् पश्चिमतीर्थकरतीर्थवर्त्तिनामनंतहीनमतोमध्यमकानांसंवत्सरप्रमाणंतपःकुर्वतांमहतीयोगहानिरितितेषामष्टमासिकमुत्कृष्टंतपःकर्म व्यवस्थापितंपश्चिमतीर्थकरतीर्थवर्त्तिनांतदपिकुर्वतां योगहानिरितिषण्मासिकमुत्कृष्टंतपःकर्म तेषा प्रवर्तितं तदेवमुक्तंप्रायश्चित्तवैषम्ये कारणंसंप्रतितुल्यांविशोधिप्रतिपादयति |जेयावीत्यादियेचापि मध्यमतीर्थकरतीर्थवर्त्तिनोपश्चिमतीर्थकरतीर्थवर्त्तिनश्चधैर्याद्यनुपपेता धैर्येणधृतिबलेन आदिशब्दात् संहननबलेन च कालदोषतोऽनुपपेताः तएवित्ति तकानपि तद्धर्माता तेषामिव आदितीर्थकरतीर्थवर्तिनामिव धर्मोऽशठत्वादिकः स्वभावो येषां तेतद्धर्माणस्तभावः तद्धर्मातासाशोधयति इयमत्र भावनाइहाशठभावेनानिगृहितबलवीर्यतया यथाशक्तितपःकर्मणिप्रवृत्तिर्विशोधेरांतरंकारणंतच्च बाह्यतपः कर्मणो वैषम्येपि सर्वेषामप्यविशिष्टमतः सर्वेषां तुल्या विशोधिः युक्तं चैतत् तथाहि प्रथमतीर्थकर तीर्थेपिन सर्वेषां देहबलंधृतिबलंचसमानमथचसर्वेपामप्यशठभावतया प्रवृत्तेस्तुलया विशोधिरेवमत्रापिभावनीयमित्यदोषः । अत्रैव निदर्शनमाह - [भा.148] पथ्यगाजेपुरा आसि हीनमानाउ तेधुना । मानभंडाणिधन्नाणि सोहे जाणेतहेवय । / वृ-ये पुरापूर्वकाले प्रस्थकआसीरन्तेकालदोषतःक्रमेणहीनाहीनतराजायमानाअत्यंतहीनमाना जातास्तथा धान्यादिभांडानि प्रस्थकादिपरिमाणपरिछेद्यानि तथैव संख्याव्यवहारस्व सर्वदाप्यविशिष्टत्वात् एवमिहापि प्रायश्चित्तानां वैषम्येपि तथैव धान्यानां प्रस्थकपरिच्छेद्यतामिव तुल्यां जानीहि प्रस्थकदृष्टांतेन सर्वत्र तुल्यां विशोधिमवबुध्यस्वेति भावः, उक्तमारोपणाप्रायश्चित्तमिदानी प्रतिकुंचनाप्रायश्चित्तमाह - [भा.149] दव्वे खेत्तेकालेभावे पलिउंचणा चउविगप्पा । चोयगकप्पारोवण इहैंभणिया पुरिसजाया । / वृ-प्रतिकुंच्यते अन्यथा प्रतिसेवितमन्यथाकथ्यते, ययासा प्रतिकुंचनासाचतुर्विधातद्यथा द्रव्ये द्रव्यविषयाएवं क्षेत्रेकालेभावेचात्रपरस्यप्रश्रमभिधित्सुराहचोयगत्ति । अत्रचोदकोब्रूतेननुकल्पेपि प्रायश्चित्तमभिहितं,व्यवहारेपितदेवप्रायश्चित्तमभिधीयते इतिद्वयोरप्यध्ययनयोर्विशेषाभावः अत्रार्थे सूरिवचनं । कप्पारोवणेत्यादि । कल्पेकल्पाध्ययनेकल्पितानांमूलोत्तरगुणापराधप्रायश्चित्तानामारोपणं, दानमिहव्यवहाराध्ययनेभणितं,इंइतिपादपूरणेइजेराः पादपूरणेइति वचनात्,सानुस्वारताप्राकृतत्वात् प्राकृते हि पादांते सानुस्वारता भवतीति किमुक्तं भवति । कल्पाध्ययने आभवत् प्रायश्चित्तमुक्तंनतु दानमिह तु दानं भणितमिति विशेषः, तथा कल्पाध्ययने प्रायश्चित्तार्हाः पुरुषजाता न भणिता इह तु भणिता इति महान् विशेषः एष गाथासंक्षेपार्थः सांप्रतमेनामेव गाथां ग्याचिख्यासुः प्रथमतो द्रव्यादिभेदयभिन्नांप्रतिकुंचनांव्याख्यानयति - [भा.150] सचिते अचित्तंजनवयपडिसेवियं तुअद्धाणे । Page #55 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम्-1सुभिक्खंमि दुभिक्खे हटण तहा गिलाणेणं । / वृ- द्रव्यविषया प्रतिकुंचना नाम सचित्ते उपलक्षणमेतत् मिश्रे वा प्रतिसेविते अचित्तं मया प्रतिसेवितमित्यालोचयति, क्षेत्रप्रतिकुंचना जनपदे प्रतिसेव्य यदध्वनि प्रतिसेवितमित्यालोचयति, कालप्रतिकुंचना यत्सुभिक्षेकाले सेवित्वादुर्भिक्षे मया प्रतिसेवितमित्यावेदयति, भावप्रतिकुंचना यत् हृष्टेन सता ग्लानेन सता मया प्रतिसेवितमित्यालोचयति उक्ता प्रतिकुंचना अधुना अनंतरगाथोत्तरार्धं व्याख्यानयन् अज्झयणाण विसेसो इतिद्वारंव्याख्यानयति तत्रचोयग इत्यवयवं व्याचिख्यासुराह - [भा.151] कप्पंमिविपच्छित्तंववहारंमिवि तहेवपच्छित्तं । कप्पववहाराणंको नु विसेसोत्तिचोएइ । / ... वृ-ननुकल्पे प्रायश्चित्तमुक्तं, व्यवहारेपितदेव प्रायश्चित्तमभिधीयतेततः कल्पव्यवहारयोःकोनु विशेषो नैव कश्चनापीतिभावः न तुशब्दस्याक्षेपद्योतकत्वादिति चोदयति । प्रश्नयति शिष्यः । अपि चाभिधानतोपिकल्पव्यवहारयोर्विशषानुपपत्तिः तथाचाह - [भा.152] जो अवितहववहारी सो नियमा वट्टए उकप्पंमि । इय बिहुनस्थि विसेसो अज्झयणाणंदुवेण्हपि । / वृ- यो नाम साधुरवितथव्यवहारी स नियमादवश्यंभावेन वर्त्तते एव तुरेवकारार्थः कल्प आचारे आचारवर्तिन एव यथोक्तावितथव्यवहारकारित्वात् । यश्चवर्त्तते कल्पे आचारस नियमादवितथव्यवहारकारी तथाहि कल्पोव्यवहार आचार इत्यनांतरमितीयबिहुइत्यपिएवमपिअर्थगत्याभिधानाभेदतोपिआस्तांप्रागुक्तप्रकारेणाभिधेयाभेदैत्यपिशब्दार्थः हुनिश्चितंद्वयोरपिकल्पव्यवहारयोरध्ययनयोनास्ति विशेषः एवं परेणाभिधेयाभेदतोऽभिधानाभेदतश्चैक्ये प्रतिपादिते सूरिभिधेयभेदं दर्शयन कप्पारोवणेत्ति अवयवं व्याख्यानयति । [भा.153] कप्पंमि कप्पियाखलु मूलगुणेचेव चउत्तरगुणे य; ववहारेववहरिय । पायच्छित्ताभवंतेय । / वृ- कल्पे कल्पाध्ययने कल्पितान्येव प्ररुपितान्येव खलु शब्दस्यैवकारार्थत्वात् नतु दानव्यवहारे प्रवर्तितानि कानीत्यत आह मूलगुणा चेव उत्तरगुणा य इति विषयेण विषयिणो लक्षणात् मूलगुणापराधप्रायश्चित्तानि उत्तरगुणापराधप्रायश्चित्तानि । व्यवहारे व्यवहाराध्ययने पुनर्व्यवहृतानि दानव्यवहारविषयीकृतानि किमुक्तं भवति कल्पाध्ययने मूलगुणापराधे वा आभवंति प्रायश्चित्तान्युक्तानि अस्मिंस्तु व्यवहाराध्ययने तेषामाभवतां प्रायश्चित्तानां दानमुक्तमिति यानि च कल्पाध्ययने आभवंतिप्रायश्चित्तानि नोक्तानि तानि व्यवहारेभिधीयतेतेषांदानंच किंच - [भा.154] अविसेसियं च कप्पेइहैंतु विसेसियंइमं । चौहा पडिसेवणसंजोयण आरोवणकुंचियंचेव । / वृ-चः समुच्चये अन्यच्चेत्यर्थः । कल्पे कल्पाध्ययने प्रायश्चित्तमविशेषितं विशेषरहितमुक्तं । इहइन्तुत्तीः पादपूरणेसानुस्वारतापूर्ववत्तुः पुनरर्थेइहव्यवहाराध्ययनेपुनरिदंप्रायश्चितंचतुर्द्धाचतुर्भिः प्रकारैर्विशेषितं, तानेव प्रकारान्नाह । प्रतिसेवनं संयोजनमारोपणं कुंचनमिति प्रतिकुंचनं एतानि अनंतरमेव सप्रपंचंव्याख्यातानीतिनभूयो व्याख्यायंते तदेवभिधेयाभेदता नास्ति विशेष इति यदुक्तं तदसिद्धमितिप्रतिपादितमभिधेयभेदस्यदर्शित्वात् । यत्पुनरुच्यतेअभिधानाभेदतोनास्तिविशेष इति Page #56 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 154] तदनैकांतिकमितिदर्शयति - [भा.155] नाणत्तं दिस्सए अत्थे, अभिन्नेवंजणम्मिवि । वंजणस्सयभेदंमिकोइअत्थो न भिज्जए । / वृ-व्यज्यतेप्रकटीक्रियतेअर्थोऽनेन प्रदीपेनेवघटैतिव्यंजनंशब्दस्तस्मिन् अपिशब्दो भिन्नक्रमः स चैवं योजनीयोऽभिन्नेपि एकरुपेपि एकार्थे अर्थविषये नानात्वं दृश्यते यथा सैंधव इत्युक्ते तत्तत्प्रस्तावादिना अश्चलवणवस्त्राद्यर्थनानात्वं, तथा व्यंजनस्य शब्दस्य भेदेपिच शब्दोऽपिशब्दार्थो भिन्नक्रमश्चेत्यत्र संबध्यते कश्चिदर्थोन भिद्यते, यथा खं, व्योम, आकाशमिति कसमादेवं शब्दाभेदेपि अर्थनानात्वमितिचेत् ? उच्यते,शब्दार्थयोर्भेदावेदविषयेचतुर्भगिकायाभावात्तधाहिअर्थस्थाप्यभेदः शब्दस्थाप्यभेद इति प्रथमोभंग: अर्थस्याभेदः शब्दस्यभेद इति द्वितीयः, अर्थस्याभेदः शब्दस्याभेदः इतितृतीयः अर्थस्यभेद: शब्दस्यभेदः इतिचतुर्थः एतेष्वेव चतुर्थभंगकेषुक्रमेणोदाहरणान्युपदर्शयति[भा.156] पढमो इंदोत्ति बीयओ होईंदसकोत्ति । तइओगोभूपपसूरस्सिणोत्तिचरमोघडपडोत्ति । / / वृ- प्रथमो भंगोऽर्थाभेदः शब्दोऽभेदः इत्येवंरुपो यथा इंद्र इंद्र इति । तथा केनापि इंद्र इत्युक्तं द्वितीयेनापि इंद्र इति अत्रच द्वितीयेनापि इंद्र इति । अत्रच द्वयोरपिशब्दयोः स्वरुपाभेदेऽभेइदश्च । द्वितीयोर्थाभेदः शब्दस्य भेद इति रुपो यथा इंद्रशक्र इति अत्र हि शब्दस्य नानात्वमर्थस्त्वभिन्न एव द्वयोरप्येकार्थिकत्वात् तृतीयोऽर्थस्यभेदः शब्दस्याभेद इत्येवंलक्षणो यता भूप पशु रश्मिषुपुरुषभेदेन कालभेदेन वा प्रयुज्यमाना गोशब्दाः । अत्र हि गौरिति सर्वत्राप्यभिन्न इति, चरमो यथा घट पट इति अत्र हि द्वयोरपिशब्दयोः रुपभेदोप्यस्ति अर्यभेदोपितत उपपद्यतेशब्दाभेदेपिअर्थनानात्वमर्थाभेदेपि शब्दनानात्वं तेन यदुच्यते अभिधानाभेदतो नास्ति विशेष इति । तदनेकांतिकमुपदर्शितं भूपपशुरश्मिवाचिनां । gozabdAnAmabhidhAnAbhedepyarthavizeSadarzanAtsacArthavizeSotrI'pyasti,यथोक्तं प्राकभिधानाभेदतैतियक्तंतत्प्रत्यक्षविरुद्धंब्यंजनभेदस्यसाक्षादुपलभ्यमानत्वात्,तथा कत्र कल्प इति-अपरत्र व्यवहार इति । / अथार्थगत्याभिधानाऽभेद उच्यते न स्वरुपतस्तदप्यसत अर्थविशेषस्याप्युभयत्रभावात्तथाचाह - [भा.157] वंजणेन य नाणत्तं अत्थतो अविकप्पियं । दिस्सएकप्पनामस्स व्व्हार्स्स्थेव्य्॥ वृ- कल्पनाम्नोध्ययनस्य तथैव व्यवहारस्य व्यवहाराध्ययनस्य श्यते व्यंजनेन व्यंजनभेदेन नानात्वं, प्रत्यक्षतः व पृथग्विभिन्नानां व्यंजनानामुपलभ्यमानत्वात् । तथाऽर्थतोऽर्थमाश्रित्यास्ति नानात्वं, अविकल्पितं निश्चितं प्रायश्चित्तभेदानां प्रतिसेवनासयोजनादीनां प्रायश्चित्तार्हपुरुषजातानां चकल्पाध्ययनानुक्तानामिहव्यवहाराभिधानात्तदरिहपरिसायैत्येतत्द्वारंव्याचिख्यासुरिहहंभणिया पुरिसजाया इत्यवयवं व्याख्यानयन्नाह - [भा.158] vasa'tassa अकप्पेपच्छित्तं तस्स वणिया भेदा । जे पुनपुरीसजाया तस्सरिहा तेइमे होति । / वृ- इह कल्पे वर्तमानस्य सूत्रोक्तविधिनायतनया प्रवृत्तेः प्रायश्चित्तविषयतैव नोपजायते, इत्यकल्पगृहणमकल्पेदांदीवर्तमानस्य यत्प्रायश्चित्तं तस्ययभेदाः प्रतिसेवनासंयोजनादयस्तेवर्णिता Page #57 -------------------------------------------------------------------------- ________________ व्यवहार -छदसूत्रम्-1येपुनस्तस्यप्रायश्चित्तस्यार्हायोग्याः पुरुषजाताः पुरुषप्रकाराः पुरुषभेदा इत्यर्थः, तेइमेवक्ष्यमाणस्वरुपा भवंति |तानेव् दर्शयति । / [भा.159] कयकरणा इयरे वा सावेक्खा खलु तहेव निरवेक्खा । निवेक्खा जिनमादी सावेक्खा आयरियमादी । / वृ-कृतकरणा नाम षष्ठाष्ठमादिभिर्विविधतपोविधानैः परिकर्मितशरीरः इतरे अकृतकरणाः षष्ठाष्ठमादिभिस्तपोविशेषैरपरिकर्मितशरीराः तत्रयेकृतकरणास्तेद्विविधास्तद्यथासापेक्षाः खलुतथैव निरपेक्षाः, सहापेक्षागच्छस्येतिगम्यतेयेषांतेसापेक्षागच्छवासिनः, निर्गता अपेक्षायेभ्यस्तेनिरपेक्षाः तत्र ये निरपेक्षास्ते त्रिविधा जिनादयः तद्यथा । जिनकल्पिकाःशुद्धपरिहारविशुद्धिका यथालंदकल्पिकाश्च, एते नियमतः कृतकरणा एव अकृतकरणानामन्यतमस्यापि कल्पस्य प्रतिपत्त्ययोगात् सापेक्षा अपि त्रिविधा आचार्यादयस्तद्यथा - आचार्या उपाध्याया भिक्षवश्च एते प्रत्येकं द्विधा भूयो भवंतितद्यथा-आचार्याः कृतकरणाअकृतकरणाश्चउपाध्यायाअपिकृतकरणा अकृतकरणाश्चभिक्षवोपिकृतकरणा अकृतकरणाश्चतत्र कृतकरणानां चिंत्यमानत्वादस्यां गाथायामेते कृतकरणाग्राह्याः । [भा.160] अकयकरणावि दुविहा, अणहिगया अहिगया यबोधव्वा । जंसेवेइ अहिगए अनहिगएअस्थिरे इच्छा । / वृ- इहाचार्या उपाध्यायाश्च कृतकरणा अकृतकरणा वा नियमात् गीतार्थाः स्थिराश्च, तत इहाकृतकरणा भिक्षव एव ग्राह्याः,तेअकृतकरणा भिक्षवो द्विविधास्तद्यथा अनधिगताश्चाधिगताश्च अनधिगता नाम अगीतार्थाः अधिगता गीतार्थाः, अपिशद्धःसंभावने स चैतत्संभावयति, ये भिक्षवोऽनधिगतास्ते द्विविधास्तद्यथा स्थिरा अस्थिराश्च स्थिरा नाम धृतिसंहननसंपन्नाः तद्विपरीता अस्थिराः, अधिगता अपि द्विधा स्थिरा अस्थिराश्च कृतकरणा अपि भिक्षवो द्विधा अधिगताः अनधिगताश्च अनधिगता अपि द्विधा स्थिरा अस्थिराश्च अधिगता अपि द्विविधाः स्थिरा अस्थिराश्च अत्रैवसंक्षेपतः प्रायश्चित्तदानविधिमाहजंसेवेईत्यादियत प्रायश्चित्तस्थानंसेवतेप्रतिसेवते अधिगतो गीतार्थ उपलक्षणमेतत् कृतकरणः स्थिरश्च तस्मै तदेव परिपूर्न दीयते, तदेव प्रायश्चित्तस्थान प्राप्ते अनधिगतेअस्थिरेच अस्थिरे, चशद्वादकृतकरणे चगुरोः प्रायश्चित्तदानविधौइच्छा सूत्रोपदेशानुसारण स्वेच्छा तथाहि यदि श्रुतोपदेशानुसारतः कृतकरणः स्थिरोधिगत इति वा कतकरणादिरपि समर्थ इति विज्ञातो भवति तदा यदेव प्रायश्चित्तमापन्नस्तदेव तस्मै दीयते, / अथासमर्थ इति परीक्षित इति गाथावत्प्रायश्चित्तं प्राप्तस्तस्याक्तिनमनंतरं दीयते, तत्राप्यसमर्थतायां ततोप्यनंतरं तत्राप्यसामर्थ्य ततोप्यनंतरमेवं यथापूर्वं क्रमेण तावन्नेयं यावन्निविकृतिकं तत्राप्चसमर्थतायां पौरुषीप्रत्याख्यानं, तत्राप्यशक्तो नमस्कारसहितंगाढग्लानत्वादिनातस्याप्यसंभवेएवमेवलोचनामात्रेणशुध्यापादनमिति, संप्रति पुरुषभेदमार्गणायामेव प्रकारांतरमाह - [भा.161] अहवासा विक्खियरे निरवेक्खा सव्वहा उकय क्र्न्ना। इयरेकयाऽकयावा, थिराऽथिरा होतिगीयत्था । / वृ- अथवेति प्रकारांतरद्योतनार्थः, तच्च प्रकारांतरमिदं पूर्वं कृतकरणा कृतकरणभेदावादी कृत्वा पुरुपभेदमार्गमाकृता, अत्रतुसापेक्षनिरपेक्षभेदो तथाचाह - साविक्खियत्ति द्विविधाः प्रायश्चित्तार्हाः पुरुषास्तद्यथा |सोपेक्स्सा इतरेच, सांपेक्षा गच्छवासिनस्तेच त्रिधाआचार्या उपाध्याया भिक्षवः, निरपेक्षा Page #58 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 161] जिनकल्पिकादयस्तत्र ये निरपेक्षास्ते सर्वशः सर्वात्मना कृतकरणास्तुशद्वस्य समुच्चयार्थत्वादधिगताः स्थिराश्च, इतरे सापेक्षा द्विविधास्तद्यथा कयाकयावा इति पदैकदेशे पदसमुदायोपचारात् कृतकरणा अकृतकरणाश्च वाशद्वः समुच्चये कृतकरणा अपि द्विधा स्थिरा अस्थिरा अस्थिराश्च, अकृतकरणा अपि द्विधा स्थिरा अस्थिराश्च एकैके द्विधा गीतार्था अगीतार्थाश्च सूत्रे गीतार्था इत्युपलक्षणं, ततोऽगीतार्था अपि विवृताः अथ किंस्वरुपाः कृतकरणा इति कृतकरणस्वरुपमाह छठमाइएहिं कयकरणा तेउ उभयपरियाए । अहिगयकयकरणत्तं जोगयतगारिहा केई । / [ भा. 162 ] वृ- कृतकरणा नाम ये पटाष्टमादिभिस्तपोविशेषैरुभयपर्याये श्रामण्ये पर्याये चेत्यर्थः परिकर्म्मितशरीरास्ते ज्ञातव्यास्तद्विलक्षणा इतरे सामर्थ्यादकृतकरणाः; अत्रैव मतांतरमाह । अहिगयेत्यादि केचिदाचार्या ये अधिगतास्ते नियमात्कृतकरणा इत्यधिगतानां कृतकरणत्वमिच्छंति, कस्मादितिचेदत आह जोगायतगारिहाइति, निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायोदर्शनमिति वृद्धवैयाकरणप्रवादात् हेतावत्र प्रथमा ततोयमर्थः यतस्तैर्महाकल्पश्रुतादीनामायतकाला योगा उद्व्यूढास्तत आयतकयोगार्हा अभवन्निति नियमतो अधिगताः कृतकरणा इति, तदेवं कृताः पुरुषभेदमार्गणा सांप्रतममीषां प्रायश्चित्तदानविधिर्वक्तव्यस्तत्र ये निरपेक्षा जिनकल्पिकादयस्ते यत् प्रायश्चित्तमापन्नास्तदेव तेभ्यो दीयते न तद्विषया गुरुलाधवचिंता निरपेक्षत्वात् सापेक्षाणां तु सापेक्षतयैव प्रायश्चित्तदानविधौ तद्विषया गुरुलाघव चिंता कर्त्तव्या, तत्र यानि प्रायश्चित्तानि दातव्यानि तानि संक्षेपतो गाथाद्वयेनाह । निव्वीए पुरिमड्ढे, एक्कासण अंबिले चउत्थेय । भा. 163 ] पनगं दस पनरसा वीसा तह पन्नवीसाय । / 57 [ भा. 164] मासो लहुओ गुरुगो, चौरोमासा हवंति लहुगुरुगा । छम्मासा लहुगुरुगा छेदो मूलं तह दुगं च । / वृ- निर्विकृतिकं विकृतिप्रत्याख्यानं पुरिमङ्कंति दिवसपूर्वार्द्धप्रत्याख्यानं, एकाशनाचाम्लचतुर्थाति प्रतितानि, पनगति, रात्रिंदिवानां पंचकं लहुगुरुयंति वक्ष्यमाणं पदमत्रापि व्याख्यानती विशेषप्रतिपत्तिरिति विभक्तिपरिणामेन संबंध्यते, लघुरात्रिंदिवपंचकं गुरुरात्रिंदिवपंचकं च तत्र लघुरात्रिंदिवपंच-. कमाचाम्लेन एकद्व्यादिदिनैर्वा हीनं, परिपूर्न गुरुरात्रिंदिवपंचकं एवं दसत्ति लघुरात्रिंदिवदशकं गुरुरात्रिदिवदशकं पन्नरसत्ति लघुरात्रिदिवपंचदशकं गुरुरात्रिंदिवपंचदशकं, पनवीसत्ति लघुरात्रिंदिवपंचविंशतिकं गुरुरात्रिंदिवपंचविंशतिकं । मासो लहओ गुरुओति लघुमासो गुरुमासाः । चत्वारो लघुमासाश्चत्वारो गुरुमासा, षण्मासा लघवः षण्मासा गुरवः, तथा छेदः कतिपयपर्यायस्य, मूलं सर्वपर्यायोच्छेदेन व्रतारोपणं, तहदुगवत्ति अनवस्थाप्यं पारांचितंच; इह पारांचितप्रायश्चित्तवर्त्ती प्रायो जिनकल्पिकप्रतिरुपको वर्त्तते उक्तं च पारंचिउएगागीइच्चादि, जिनकप्पियपडिरुवगी इति अनवस्थाप्यप्रायश्चित्तवर्त्यप्येवं गुणः । संघयणविरिय आगम सुत्तविही एजो समुजत्तो निगाहजुत्तो तवस्सी, पवयणसारे गहियात्थो । / तिलतुसतिभागमित्तोवि जस्स असुभो न विज्जए, भावो; निज्जूहणारिहो सो, से से निज्जूहण नत्थिः । / एयगुणसंपन्नो पावै अनवट्ठाणमुत्तमगुणो हो, एय गुण विप्पहीणो-तारिसंगभीरे भवे मूलं । / एतौ चैकांतती निरपेक्षौ, सापेक्षाणां त्वयं प्रायश्चित्तदानविधिः कथयितुमुपक्रांतस्ततो मूलादारभ्य Page #59 -------------------------------------------------------------------------- ________________ 58 प्रायश्चित्तदानविधिरच्यते तथा चाह [भा. 165 ] व्यवहार - छंदसूत्रम्-1 पढमस्स होइ मूलं बी मूलं छेदोच छगुरुगा । जयणाए होइ सुद्धो, अजयणा गुरुगा तिविहभेदो वृप्रथमस्याचार्यस्य कृतकरणस्य सापेक्षस्य महत्यपि अपराधे सापेक्षत्वात् प्रायश्चित्तं मूलमुपलक्षणमेतत् तेन तस्यैवाकृतकरणस्यासमर्थात् । छेदैत्यपि द्रष्टव्यं द्वितीये उपाध्याये कृतकरणे । तथारूपायां धृतिबलसमर्थतायां मूलमितरथा च्छेदः । अकृतकरणे गुरुषण्मासिकं, इहाचार्य उपाध्यायो वायदियतनया कारणे देशकालानुरूपं प्रायश्चित्तस्थाने अवर्त्तिष्ट, तदा शुद्धो न प्रायश्चितविषयः यतनया कारणप्रवृत्तेः अयतनया तु प्रायश्चित्तस्थाने प्रवृत्तौ मूलं छेदो वाचार्यस्य, उपाध्यायस्य तु गुरुकादारभ्योक्तप्रकारेण त्रिविधा प्रायश्चित्तस्य भेदः षड्गुरुछेदो मूलं च, एवंमुक्तानुसारतो भिक्षुष्वपि प्रायश्चित्तदानविधिरनुसरणीयः एतदेव व्याचक्षाण आह - [भा. 166 ] सव्वेसिं अविसिट्टी आवत्तीतेन पढमया मूलं । सावेक्खे गुरुमूलं कयाकए hoi puna cheou । / सावेक्खात्तिच काउं, गुरुस्स कयजोगिणो भवे छेदो । अकयकरणमि छगुरु ई अड्डोकतीए नेयं । / [ भा. 167 ] वृ- इति प्रायश्चित्तदानविधिरुक्तप्रकारेण कथयितुमभीष्टो, यदा सर्वेषामाचार्यादीनामापत्तिः प्रायश्चित्तस्यापादनं, अविशिष्टा सापेक्षाणां च महत्यपराधे मूलं नानवस्थाप्यं, पारांचितं वा ततः प्रथमतया सर्वेषां मूलमापन्नमविशिष्टमधिकृत्य गुरुलाधव चिंतया प्रायश्चित्तदानविधिरुच्यते, तत्र सापेक्षे गुरौ आचार्ये गाथायां विभक्तिलोपः प्राकृतत्वात्कृते कृतकरणे प्रायश्चित्तं मूलं, सापेक्षे इति वचनात्, महत्यप्यपराधे गुरौ सापेक्षत्वात् मूलमेव प्रायश्चित्तं, नत्वनवस्थाप्यं, परांचितं वेति ज्ञापितं एतदेव चोपजीव्य प्रागप्येवमस्माभिर्व्याख्यातं; अकृते अकृतकरणे गुराविति संबंधादाचार्ये भवति प्रायश्चित्तं छेदः, सावेक्खीत्ति च काउमित्यादि, अत्र गुरुशब्देनोपाध्यायः प्रोच्यते आचार्यस्योक्तत्वात् गुरोरुपाध्यायस्य कृतयोगिनः कृतकरणस्य मूलं प्रायश्चित्तमापन्नस्यापि सापेक्ष्य इति कृत्वा प्रायश्चित्तं छेदो भवति, तस्यापि कृतकरणस्य मनाक् निरपेक्षतायां मूलमपि प्रायश्चित्तं बीए मूलं च छेदो छग्गुरुगा इतिवचनाद् अकृतकरणे तु तस्मिन्नेवोपाध्याये मूलमापन्नेपि प्रायश्चित्तंषड्गुरुकाः । गुरवः षण्मासाः । अकृतकरणतया छेदप्रायश्चित्तस्याप्यनर्हत्वात् इति एवममुना प्रकारेण अड्डोक्कंतीए इति एकैकस्मिन्नाचार्यादौ स्थाने कृतकरणभेदतो द्वे द्वे प्रायश्चित्ते तयोश्च द्वयोरेकमाद्यं प्रायश्चित्तमुपक्रामति न तुत्तरस्थानेऽनुवर्त्तते द्वितीयं चोत्तरस्थानेऽनुवर्त्तते एकं च द्वयोरर्द्धमित्यत्रार्द्धापक्रांत्या ज्ञेयं प्रायश्चित्तदानमिदमिति संक्षिप्तमुक्तमिति, विनेयजनानुग्रहाय यंत्रककल्पनया विशेषतो भाव्यते, तत्र यंत्रकविधानमिदं तिर्यक् द्वादशगृहकानि क्रियते, अधोमुखं च विंशतिगृहाणि एवं च द्वादशगृहात्मिका विंशतिगृहपंक्तयो जाताः । तत्र विंशतितमायां पंक्ती दक्षिणतो ये अंतिये ये द्वे द्वे गृहके ते मुक्त्वा तस्या अधस्तात् दशगृहात्मिका एकविंशतितमा पंक्तिः स्थाप्या, तस्यामप्येकविंशतितमायांपंक्तौ येद्वे अंतिमे गृहके ते मुक्त्वा अधस्तात् अष्टगृहात्मका द्वाविंशतितमा पंक्तिः स्थापनीया, तस्यामपिये द्वे अंतिमे गृहके ते मुक्त्वा तस्या अधस्तात् षड्गृहात्मिका त्रयोविंशतितमा पंक्तिर्न्यसनीया, तस्यामपि ये द्वे अंतिम गृहके ते विमुच्य तस्या Page #60 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 167] अधस्ताच्चतुर्गुहात्मिकाचतुर्विंशतितमापंक्तिःस्थापयितव्यातस्यामपिये द्वेअंतिमेगृहकेतेपरित्यज्य तस्या अधस्तात् द्विगृहात्मिका पंचविंशतितमा पंक्तिः स्थाप्या, तस्या अधस्तादेकगृहात्मिका par3इवंशतितमा पंक्तिः, एवं Sar3इवंशपंक्त्यात्मकस्य यंत्रकस्य सर्वोपरि तस्याः प्रथमपंक्ते रुपरि प्रथमगृहके कृतकरणआचार्यः स्थापनीयः, द्वितीयेगृहके अकृतकरणः, तृतीये कृतकरण उपाध्यायः, चतुर्थेस एवाकृतकरणः, पंचमे अधिगतस्थिरभिक्षुः कृतकरणः, दशमेस एवाकृतकरण; सप्तमे अधिगतास्थिरभिक्षुः कृतकरणः, अष्टमे स एवाकृतकरणः, नवमे अनधिगतस्थिरभिक्षुः कृतकरणः, दशमे स एवाकृतकरणः; एकादशे अनधिगतास्थिरभिक्षुः कृतकरणः, द्वादशे अनधिगतोऽस्थिरोऽकृतकरणस्यः, एवं स्थापयित्वा कृतकरणस्याचार्यस्य मूलं तस्मिन्नेवापराधेऽकृतकरणस्य छेदः उपाध्यायस्यमूलमापन्नस्यकृतकरणस्यच्छेदः अकृतकरणस्यषण्मासगुरुस्तत्रैवापराधेभिक्षोरधिगतस्य स्थिरस्य कृतकरणस्यषण्मासगुरुः, अकृतकरणस्यषण्मासलघुः । अधिगतस्यभिक्षोरस्थिरस्य कृतकरणस्यषण्मासलघु,अकृतकरणस्यचतुर्मासगुरुः, अनधिगतस्य भिक्षोः स्थिरस्य कृतकरणस्य चतुर्मासगुरु, अकृतकरणस्य चतुर्मासलघु अनधिगतस्य भिक्षोरस्थिरस्य कृतकरणस्य चतुर्मासलघु तस्यैवाकृतकरणस्य मासगुरु । / एवं प्रथमपक्तौ मूलादारब्धं मासगुरुके निष्ठितं, द्वितीयपंक्तीप्रथमेगृहकेच्छेदः, द्वितीयेषड्गुरु,तृतीयेपिषड्गुरु, चतुर्थेषड्लघुपंचमेषट्लघु षष्ठे चतुर्गुरु सप्तमेऽपि चतुर्गुरु सप्तमेऽपि चतुर्गुरु । अष्टमे चतुर्लघु नवमेपि चतुर्लधु, दशमे मासगुरु एकादशेपिमासगुरु, द्वादशे मासलघुअत्रछेदादारब्धंमासलघुके निष्ठितं । / तृतीयपंक्तौ प्रथमे गृहके षड्गुरु द्वितीये षड्लघु तृतीयेपि षड्लघु चतुर्थे चतुर्मासगुरु । पंचमेपि चतुर्मासगुरु, षष्ठे चतुर्मासलघु सप्तमे चतुर्मासलघु अष्टमे मासगुरु नवमेपि मासगुरु दशमे मासलघु एकादशेपिमासलघु द्वादशे भिन्नमासगुरु अत्रषड्गुरुकादारब्धं भिन्नमासे गुरौ निष्ठितंचतुर्थपंक्तौ प्रथम गृहके षड्लघु, द्वितीये चतुर्मासगुरु, तृतीयेपि चतुर्मासगुरु, चतुर्थे चतुर्लघु, पंचमेपि चतुर्लघु, षष्ठे मासगुरु, सप्तमेपि मासगुरु, अष्टमे मासलघु, नवमेपि मासलघु, दशमे भिन्नमासो गुरुएकादशेपि भिन्नमासगुरु, द्वादेशभिन्नमासोलघुः |अन्न्स्स्त्त्ल्घुकादार्ब्ध्ण्ल्घुभिन्न्मासे निष्टितं, पंचमपंक्तौ प्रथमे गृहे चतुर्मासगुरु, द्वितीये चतुर्लघु, तृतीयेपि चतुर्लघु चतुर्थे मासगुरु पंचमेति मासगुरु, षष्ठे मासलघु सप्तमेपि मासलघु अष्टमे भिन्नमासोगुरुः । नवमेपि भिन्नमासो गुरुर्दशमे भिन्नमासो लघु एकादशेपि भिन्नमासो लघु द्वादशे गुरुविंशति रात्रिदिवं, अत्र चतुर्गुरुकादारब्धं गुरुके विंशतिरात्रिदिवे स्थितं; षष्ठपंक्तीप्रथमगृहेचतुर्मासलघुद्वितीयेमासगुरु,तृतीयेपिमासगुरु, चतुर्थेमासलघु,पंचमेपिमासलघु, षष्ठे गुरुकं पंचविंशतिकं, सप्तमेपि गुरुकं पंचविंशतिकं, अष्टमे लघुपंचविंशतिकं, नवमेपि लघुपंचविंशतिकं दशमे गुरुविंशतिकं एकादशेपि गुरुविंशतिकं द्वादशे लघुविंशतिकं अत्र चतुर्लघुकादारब्धं लघुविंशतिकेनिवृतंसप्तमपंक्तीप्रथमग्रहेमासगुरुद्वितीये मासलघुतृतीयेपिमासलघु चतुर्थे गुरुपंचविशतिकं पंचमे गुरुपंचविंशतिकं षष्टे लघुपंचविंशतिकं सप्तमे लघुपंचविंशतिकं अष्टमे गुरुविंशतिकंनवमे गुरुविंशतिकं दशमे लघुविंशतिकं एकादशेपिलघुविंशतिकंद्वादशे गुरुपंचदशकं अत्र मासगुरुकादारब्धं गुरुपंचदशके पर्याप्त । अष्टमपंक्तौ प्रथमे गृहके मासलघु द्वितीये गुरुपंचविंशतिकं तृतीये गुरुपंचविंशतिकं चतुर्थे, पंचविंशतिकं लघु पंचमे पंचविंशतिकं लघु षष्टे गरुविंशतिकं सप्तमे गुरुविंशतिकं, अष्टमे लघुविंशतिकं नवमे लघुविंशतिकं, | दशमे गुरुपंचदशकं. Page #61 -------------------------------------------------------------------------- ________________ 60 व्यवहार - छेदसूत्रम्-1 एकादशे गुरुपंचदशकं द्वादशे लघुपंचदशकं, अत्रमासलघुकादारब्धं लघुपंचदशके पर्याप्तं, नवमपंक्ती प्रथमगृहे गुरुपंचविंशतिकं द्वितीये लघुपंचविंशतिकं, तृतीये लघुपंचविंशतिकं चतुर्थेगुरुविंशतिकंपंचमे गुरुविंशतिकं, षष्ठे लघुविंशतिकं सप्तमे लघुविंशतिकं, अष्टमे गुरुपंचदशकं नवमे गुरुपंचदशकं, दशमे लघुपंचदशकमेकादशके लघुपंचदशकं, द्वादशे गुरुदशकं अत्र गुरुपंचविंशतिकादारभ्य गुरुदशके निष्ठितं, दशमपंक्ती प्रथमगृहे लघुपंचविंशतिकं, द्वितीय गुरुविंशतिकं तृतीये गुरुविंशतिकं चतुर्थे लघुविंशतिकं, पंचमे लघुविंशतिकं, षष्ठे गुरुपंचदशकं सप्तमं गुरुपंचदशकं, अष्टमे लघुपंचदशकं नवमे लघुपंचदशकं, दशमे गुरुदशकमेकादशे गुरुदशकं, द्वादशे दशकं लघु, / अत्रलघुपंचविंशतिकादारब्धं लघुदशके स्थितं, एकादशपंक्तौ प्रथमे गृहके गुरुविंशतिकं, द्वितीये लघुविंशतिकं तृतीये लघुविंशतिकं, चतुर्थे गुरुपंचदशकं, पंचमे गुरुपंदशकं, षष्ठे लघुपंचदशकं सप्तमे लघुपंचदशकं । अष्टमे गुरुदशकं नवमे गुरुदशकं । दशमे लघुदशकं एकादशमे लघुदशकं द्वादशे गुरुपंचकं, अत्र गुरविंशतिकादारब्धं गुरुपंचके पर्याप्तं, द्वादशपंक्तौ प्रथमे गृहके लघुविंशतिकं, द्वितीये गुरुपंचदशकं, तृतीये गुरुपंचदशकं, चतुर्थे लघुपंचदशकं, पंचमे लघुपंचदशकं पष्ठे गुरुदशकं सप्तमे गुरुदशकं । अष्टमे लघुदशकं । नवमे लघुदशकं, दशमे गुरुपंचकमेकादशे गुरुपंचकं, द्वादशे लघुपंचकं अत्र लघुविंशतिकादारब्धं लघुपंचके पर्याप्तं, त्रयोदशपंक्तौ प्रथमे गृहके गुरुपंचदशकं द्वितीये लघुपंचदशकं तृतीये लघुपंचदशकं, चतुर्थे गुरुदशकं पंचमे गुरुदशकं । षष्ठे लघुदशकं सप्तमे लघुदशकं, अष्टमे गुरुपंचकं नवमे गुरुपंचकं, दशमे लघुपंचकं एकादशे लघुपंचकं, द्वादशे दशमं । अत्रगुरुपंचदशकादारब्धं दशमे निष्ठितं । चतुर्दशपंक्तौ प्रथमगृहके लघुपंचदशकं द्वितीये गुरुदशकं तृतीये गुरुदशकं, चतुर्थे लघुदशकं । पंचमे लघुदशकं । षष्ठे गुरुपंचकं सप्तमे गुरुपंचकं, अष्टमे लघुपंचकं नवमे लघुपंचकं, दशमे दशममेकादशे दशमं द्वादशे अष्टमं अत्र लघुपंचदशकादारब्धमष्टमे निष्ठितं । पंचदशपंक्तौ प्रथमे गृहके गुरुदशकं, द्वितीये लघुदशकं तृतीये लघुदशकं चतुर्थे गुरुपंचकं पंचमे गुरुपंचकं, षष्ठे लघुपंचकं सप्तमे लघुपंचकमष्टमे दशमं नवमे दशमं, दश अष्टममेकादशे अष्टमं द्वादशे पष्ठं । अत्र गुरुदशकादारब्धं षष्ठे निष्ठितं, षोडशंपक्तौ प्रथमगृहके लघुदशकं द्वितीये गुरुपंचकं तृतीये गुरुपंचकं, चतुर्थे लघुपंचकंपंचमे लघुपंचकं, षष्ठे दशमं सप्तमे दशमं, अष्टमे अष्टमं नवमे अष्टमं, दशमे षष्ठं एकादशे षष्ठं द्वादशे चतुर्थमत्र लघुदशकादारब्धं चतुर्थे निष्ठितं, सप्तदशपंक्तौ प्रथमगृहके गुरुपंचकं द्वितीये लघुपंचकं । तृतीये लघुपंचकं । चतुर्थे दशमं पंचमे दशमं, षष्ठे अष्टमं सप्तमे अष्टमं अष्टमे षष्ठं, दशमे चतुर्थमेकादशे चतुर्थं द्वादशे आचामाम्लमिति । अत्र गुरुपंचकादारब्धमाचामाम्ले निष्ठितमष्टादशपंक्ती प्रथमगृहके लघुपंचकं द्वितीये दशमं तृतीये दशमं चतुर्थेऽष्टमं पंचमे अष्टमं, षष्ठेषष्ठं सप्तमेषष्ठं, अष्टमे चतुर्थं नवमे चतुर्थं दशमे आचामाम्लं, एकादशे आचामाम्लं द्वादशे एकाशनकमत्र लघुपंचकादारब्धमेकाशने निष्ठितमेकोनविंशतितमायां पंक्ती प्रथमगृहके दशमं द्वितीये अष्टमं तृतीये अष्टमं चतुर्थे षष्ठं पंचमे षष्ठं षष्ठे चतुर्थं सप्तमे चतुर्थं अष्टमे आचामाम्लं नवमे आचामाम्लं दशमे एकाशनकं एकादशे एकाशनकं द्वादशे पूर्वार्धं अत्र दशमादारब्धं पूर्वार्ध स्थितं, विंशतितमायां पंक्तौ प्रथमग्रहके अष्टमं द्वितीये षष्ठं तृतीये पष्ठं चतुर्थे चतुर्थं पंचमे चतुर्थं षष्ठे आचामाम्लं सप्तमे आचामाम्लं अष्टमे एकाशनकं नवमे एकाशनकं दशमे पूर्वार्धमेकादशे पूर्वार्धं द्वादशे निर्विकृतिकमत्राष्टमादारब्धं निर्विकृतिके निष्टित मेकविंशतितमायां पंक्तौ प्रथमे गृहके षष्ठं, द्वितीये चतुर्थं । तृतीये चतुर्थं चतुर्थे आयामाम्लं, पंचमे आयामाम्लं, षष्ठेएकाशनं सप्तमे एकाशने अष्टमे Page #62 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 167] पूर्वार्द्धं, नवमे पूर्वार्द्धदशमे निर्विकृतिकं, अत्रषष्ठादारब्धं निर्विकृतिकेनिष्ठितं द्वाविंशतितमायां पंक्ती प्रथमे गृहके चतुर्थं द्वितीये आचाम्लं चतुर्थे एकाशनं पंचमे एकाशनं षष्ठे पूर्वार्द्ध सप्तमे पूर्वार्द्ध अष्टमे निर्विकृतिकमत्रचतुर्थादारब्धं निर्विकृतिकेनिष्ठितं, त्रयोविंशतितमायांपंक्तौ प्रथमेगृहके आचामाम्लं द्वितीये एकाशनकं । तृतीये एकाशनकं । चतुर्थे पूर्वार्द्ध पंचमे पूर्वार्द्ध, षष्ठे निर्विकृतिकं, चतुर्विंशतितमपंक्तौ प्रथमे गृहके एकाशनकं द्वितीये पूर्वार्द्ध तृतीये पूर्वार्द्धं । चतुर्थे निर्विकृतिकं, पंचविंशतितमंपक्तीप्रथमेगृहकेपूर्वार्द्धद्वितीयेनिर्विकृतिकंषड्विंशतितमायांपंक्तौ निर्विकृतिकमिति, तदेवं कयकरणा इयरेवा इत्यादिना ये पुरुषभेदाः प्रागुक्तास्तेषां प्रायश्चित्तदानविधिरुक्तः । संप्रति जं सेवेइ अहिगतो इत्यादियत् गाथोत्तरार्द्धमुक्तं, तद्व्याख्यानार्थमाह, - [भा.168] अकयकरणाउगीयाजे यागीया य अकयाथिराय । तेसावत्तिअनंतरबहुयंतरियं व झोसो वा । वृ-ये गीता गीतार्था अधिगता इत्यर्थः, अकृतकरणाः ये च अगीता अगीतार्था अनधिगता इति भावः, अकयत्ति अकृतकरणाश्च, चशब्दात् अकृतकरणाश्च । अस्थिराश्च कृतकरणा अकृतकरणाश्च तेषां कदाचित् आपत्तिप्रायश्चित्तं दीयते, यत्यत्प्रायश्चित्तं आपनंतदेव दीयते इति, यावत् कदाचित् तथाविधायामसमर्थतायां यत्प्रायश्चित्तमापन्नं, तस्याक्तिनमनंतरं दीयते, कदाचित्प्रभूतायामसमर्थतायांबहूतरितबहुभिः प्रायश्चित्तैरनंतरितमक्तिनंदीयतेइतियावत् अत्यंतासमर्थतायांझोसोवासर्वस्य प्रायश्चित्तस्य परित्यागः आलोचनमात्रेणैवतस्यामवस्थायां तस्य शुद्धिभावात् । , यथा कृतकरणस्योपाध्यायस्य मूलमापन्नस्य तथाविधयोग्यतायां मूलं दीयते, अकृतकरणस्य पुनरसमर्थ इति कृत्वा छेदस्तथाप्यसमर्थतायां षट्गुरुतत्राप्यशक्तौषट्लघुएवं तावत्नेयं यावन् निर्विकृतिकंतत्राप्यशक्ती पौरुषीतत्राप्यसमर्थतायां नमस्कारसहितं तस्यापिगाढग्लानत्वभावतोऽसंभवे एवमेवालोचनामात्रतः शुद्धिरिति । तदेवकयकरणाइयरेवाइत्यादिगाथाद्वयसकलमपिभावितमधुनासावेक्खा आयरीयमादीति यदुक्तंतत्र परस्याक्षेपमाह - भा.169] आयरियादी तिविहोसावेक्खाणंतु किंकतोभेदो । eesiMpacchittaMdAnaMca'nnaM अतोतिविहो । / वृ- नन्वाचार्योपाध्याययोरपि भिक्षुत्वस्यावस्थितत्वात् तद्ग्रहणे तयोरपि ग्रहणमिति किं किमर्थं सापेक्षाणां त्रिविध आचार्यादिकः आचार्योपाध्यायभिक्षुलक्षणः कृतो भेदः ? एवमुक्ते सूरिराह एएसिणमित्यादि । एतेषामाचार्यादीनां यत् आभवति प्रायश्चित्तं यश्च तस्य प्रायश्चित्तस्य समर्थासमर्थपुरुषाद्यपेक्ष्य दानं, तत् पृथक पृथक् अन्यत् अतः सापेक्षाणामाचार्यादिकस्त्रिविधो भेद: कृतः, एतदेव सविशेषमाह - [भा.170] कारणमकारणं वाजयणा अजयणा व नत्थिअगीयत्थे । . एएणकारणेणंआयरियाईभवेतिविहा । / वृ- इदं कारणं प्रतिसेवनाया इदमकारणं वा, तथा इयं यतना इयमयतना इत्येतन्नास्ति अगीतार्थे, गीतार्थस्यतु, अर्थात्गीतार्थस्यास्तीतिप्रतीयते,तत्राचार्योपाध्यायोगीतार्थो, भिक्षुःगीतार्थोऽगीतार्थश्च, गीतार्थस्यागीतार्थस्यच कारणेयतनयाकारणेअयतनया अकारणेयतनयाअकारणेअयतनया पृथक् प्रथक अन्यत्प्रायश्चित्तं,सहासहपुरुषाद्यपेक्षातुल्येपिप्रायश्चित्तेआपद्यमानेपृथगन्योऽन्योदानविधिरत Page #63 -------------------------------------------------------------------------- ________________ 62 व्यवहार - छेटसूत्रम्-1. एतेन कारणेनाचार्यादयस्त्रिविधा भवंति, सूत्रे भवे इति बहुत्वेप्यकवचनं प्राकृतत्वात् प्राकृते हि वचनव्यत्ययोपिक्वचिद्भवति इति, एनामेव गाथांव्याख्यानयति । / [भा.171] कज्जाकज्जजयाजय अविजाणंतो अगीतोजंसेवे । सो होइतस्स दप्पो गीये दप्पोजहदोसा । / / वृ-कार्यं नाम प्रयोजनं, यच्च प्रयोजनं तच्च अधिकृतप्रवृत् कारणं, अतएवान्यत्रोक्तं कारणंतिवा कजंति वा एगळं, ततोयमर्थः अगीतोऽगीतार्थः कारणं न जानाति, यस्मिन्प्राप्त प्रतिसेवना क्रियते । अकारणं न जानाति यस्मिन् प्रतिसेवना न क्रियते, तथा कारणे अकारणे वा प्राप्ते सेवनं कुर्वन् यतनामयतनांवानजानाति, एतान्यजानानो यः सेवतेप्रतिसेवते, तस्यदर्पोभवति |सा तस्यदर्पिका प्रतिसेवनाभवतीतिभावः,गीतार्थः पुनः सर्वाण्यप्येतानि जानातिततः कारणेप्रतिसेवते, नाकारणेपि यतनयानपुनरयतनयाततःशुद्ध एवनप्रायश्चित्तविषयोऽगीतार्थस्य त्वज्ञानतयादर्पणप्रतिसेवमानस्य प्रायश्चित्तं यदि पुनः गीतार्थोपि दर्पण प्रतिसेवते, कारणेप्ययतनया च तदा तुल्यामगीतार्थेन समंतस्य प्रायश्चित्तं । तथाचाह गीए दप्पा जए दोसा, गीते गीतार्थे दर्पण प्रवर्तमाने प्रतिसेवनायामिति गम्यते कारणेपि प्रतिसेवनाया अयतमाने अगीतार्थेन तुल्यं तस्य प्रायश्चित्तमिति भावः, प्रतिसेव्यमाने तुल्ये वस्तुनि दर्पणापि क्रियमाणायां प्रति सेवनायां यतनया प्रवृत्तौ न तुल्यं प्रायश्चित्तं, कारणे पुनर्यतनया प्रवर्त्तमानः शुद्ध एव न प्रायश्चित्तविषयः । तत्राचार्या उपाध्यायश्च नियमात् गीतार्था इति गीतार्थत्वापेक्षया समाः केवलंप्रतिसेव्यमानंवस्तुप्रतीत्य विषमाः भिक्षवोगीतार्थाऽगीतार्थाश्चभवंति प्रतिसेव्यमपि वस्त्वधिकृत्य भेद इति, वस्तुभेदतो गीतार्थत्वागीतार्थत्वतश्च पृथक् विभिन्नं विभिन्नं प्रायश्चित्तं, सहासहपुरुषाद्यपेक्षया तुतुल्येप्याभवति प्रायश्चित्ते पृथक् विभिन्नं विभिन्न प्रायश्चित्तदानं तथाचाह - [भा.172] दोसविहवानुरुवोलोएदंडोवि किमुतुत्त्रिए। तित्थुच्छेदो इहरा निरानुकंपानय विसोही । / वृ-दंडोवीत्यपिशब्दो भिन्नक्रमत्वात्लोकेपीत्येवंद्रष्टव्यः लोकेपिदंडोदोषानुरुपो विभवानुरुपश्च, तथाहिमहत्यपराधे महान दंडोऽल्पेऽल्पीयान तथा समानेऽपि दोषेऽल्पधनस्याल्पोमहाधनस्य महान लोकेपि तावदेवं किमुत किंपुनरौत्तरिके लोकोत्तरसंबंधिनि व्यवहारे, तत्र सुतरां दोषसामर्थ्यानुरुपो दंडस्तस्यसकलजगदनुकंपायाः प्रधानत्वात्यदिपुनरल्पेपिदोषेमहान्दंडोमहत्यप्यल्पीयान्तथा यदि समानेप्यपराधेकृतकरणत्वमकृतकरणत्वंवाचार्योपाध्याययोर्भिक्षोरपिकृतकरणत्वमकृतकरणत्वमधिगतत्वं स्थिरत्वमस्थिरत्वंचानपेक्ष्य न तदनुरुपो दंडः स्यात् किंतुतुल्य एव, तदा व्यवस्थाया अभावतः संतानप्रवृत्यसंभवे तीर्थोच्छेदः स्यात्, तथा निरनुकंपा अनुकंपाया अभावः । प्रायश्चित्तदायकस्य असमर्थभिक्षुप्रभृतीनामनुग्रहात्नचतस्य प्रायश्चित्तदायकस्य विशोधिरप्रायश्चित्तस्य प्रायश्चित्तेप्यतिमात्रप्रायश्चित्तस्य दानतो महाऽशातनासंभवात् अप्पच्छिते व देइ पच्छित्तं पच्छित्ते आसायणा तस्स महतीउ, इतिवचनात्ततःसापेक्षा आचार्यादयस्त्रिविधा उक्ताः अत्रैव प्रकारांतरमाह । [भा.173] अहवा कज्जा कज्जे जयाजयंतेय कोविदो गीयो; / दप्पाजातोनिसेवे, अनुरुवं पावए दोसं । / वृ-अथवेतिप्रकारांतरेगीतार्थःसकारणमपिजानाति |अकार्न्न्म्पिजानाति,य्त्नाम्पिजानाति। Page #64 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 173 ] 63 अयतनामपि जानाति एवं कार्याकार्ये यतायते कोविदो गीतार्थो यदि दर्पेण प्रतिसेवते । कारणेप्ययतनया तदा स दर्पायतनातो निषेवमाणोऽनुरूपं दर्पानुरूपमयतनारूपं दोषं प्रायश्चित्तं प्राप्नोति, दर्पाऽयतनानिष्पन्नं तस्मै प्रायश्चित्तं दीयते इति भावः । [भा. 174 ] कप्पेय अकप्पम्मिय, जो पुन अविनिच्छितो अकज्जुंपि । कमिति सेवमाणो अदोसवंतो असढमावो । / वृ- यः पुनः कल्पेऽकल्पे च अविनिश्चितः किंकल्प्यं किमकल्प्यमिति विनिश्चियरहितः सोऽकार्यमपि अकरणीयमपि अकल्प्यमिति भावः कार्यमिति कल्पिकमिति बुध्या सेवमानोऽशठभावः अत्र हेतौ प्रथमाऽशठभावत्वाददोषवान् प्रायश्चित्तभाग् भवतीतिभावः । [भा. 175 ] जं वा दोसमयाणतो हेहंभूतो निसेवई । निद्दोसवं केण हुज्जा, वियाणतो तमायारं । / वृ-भूतो नाम गुणदोषपरिज्ञानविकलोऽशटभावः सयं दोषमजानानो निषेवते प्रतिसेवते तमेव दोषं विजानानः कोविदो गीतार्थः आचरन् समाचरन् केन हेतुना निर्दोषवान् ? दोषस्याभावो निर्दोषं तदस्यास्तीति निर्दोषवान् दोषाभाववान् न भवेत् नैव भवतीत भावः । तीव्रदुष्टाध्यव्यवसायभावात् । न खलु जानानस्तब्रिदुष्टाध्यवसायमंतरेण तथा प्रवर्त्तते इति तदेवं दृष्टांतमभिधायाधुना दातिकयोजनामाह - ( भा. 176 ] एमेवय तुल्लंमिवि अवराहपयंमि वट्टिया दोवि । तत्थवि जहानुरुवं दलंति दंडं दुवेणहंपि । / वृ- एवमेव अनेनैव प्रकारेण अनेनैव दृष्टांतेनेति भावः द्वावपि जनौ आस्तामेक इत्यपि शब्दार्थः । तुल्येपि समानेप्यपराधपदे वर्त्तितौ तत्रापि तुल्येप्यपराधपदे द्वयोरपि तयोर्यथानुरूपं गीतार्थागीतार्थयतनासंहननविशेषानुरूपं दंडं दलयंति प्रयच्छन्ति, तस्मात् प्रायश्चित्तभेदतः प्रायश्चित्तदानभेदतश्चाचार्यादिकस्त्रिविधो भेदः कृतः, तदेवमाचार्यादित्रिविधभेदसमर्थनायोक्तरुपदृष्टांतवशतो गीतार्थागीतार्थादिभेदतः आभवत् प्रायश्चित्तनानात्वं चोपदर्शितमिदानीमत एव दृष्टांतादवस्थाभेदतो गीतार्थे एव केवले शोधिनानात्वमुपदर्शयति । [ भा. 178 ] एसेवय दिठ्ठतो तिविहे गीयंमि विसोहिनाणत्तं । वत्थुसरिसो उदंडो दिजइ लोएवि पुव्वृत्तं । / वृ- गीते गीतार्थे त्रिविधे त्रिप्रकारे बालतरुणवृद्धलक्षणे यत् शोधिनानात्वं तद्विषये एष एवानंतरोदितस्वरुपो दृष्टांतस्तथाहि यथाकल्प्यविधिपरिज्ञानविकलोऽकल्पनीयमपि कल्पनीयमिति बुद्ध्या प्रतिसेवमानो न दोषवान् भवति । कोविदस्तु कल्प्याकल्प्ये जानानोऽकल्पनीयं प्रतिसेवमानां दोषवान् एवमिहापि तुल्ये प्रतिसेव्यमाने वस्तुनि तरुणे प्रभूतं प्रायश्चित्तं समर्थत्वात् । बालवृद्धयोः स्तोकमसमर्थत्वात् न चैतदन्याय्यं यतो लोकेपि वस्तुसदृशः पुरुषानुरुपो दंडो दीयते, तथाहि बाले वृद्धे च महत्यप्यपराधे करुणास्पदत्वात् स्तोको दंड: तरुणे महान्, एतच्च पुव्युत्तमिति प्रागवोक्तं दोसविहवानुरूवो इत्यादिना ततो न्याय्यमनंतरोदितमिति, संप्रत्याचार्योपाध्यायभिक्षूणामेव चिकित्साविषये विधिनानात्वं दर्शयति - [ भा. 178 ] तिविहे तेगिच्छंमि उज्जुय वाउलणसाहुणा चेव । Page #65 -------------------------------------------------------------------------- ________________ 64.. व्यवहार - छेदसूत्रम्-1पनवणमनिच्छंते, दिळंतोभंडिपोएहिं । / वृ-त्रिविधे त्रिप्रकारे आचार्योपाध्यायभिक्षुलक्षणे चिकित्स्वमाने गीतार्थे इति गम्यते, उ यत्ति ऋजुकं स्फुटमेव व्याप्त साधुना व्यापृतक्रियाकथनं कर्त्तव्यं इयमत्रभावना आचार्याणामुपाध्यायानां गीतार्थानांच भिक्षूणां विचिकित्स्यमानानांयदिशुद्धं प्रासुकमेषणीयं लभ्यते, तदा समीचीनमेवंनतत्र विचारः अथ प्रासुकमेषणीयं न लभ्यते, अवश्यं च चिकित्सा कर्त्तव्या, तदा 'शुद्धमप्यानीय दीयते, तथाभूते च दीयमाने स्फूटमेव निवेद्यते, इदमेवंभूतमिति, तेषां गीतार्थत्वेनापरिणामदोषस्यातिपारिणामदोषस्य चासंभवात् । अगीतार्थभिक्षोः पुनः शुद्धालाभे चिकित्सामशुद्धेन कुर्वतो मुनिवृषभा यतनयाकुति,नचाशुद्धंकथयति |य्दिपुन्ः कथयंत्ययतनयाकुर्वति,तदा सोऽपरिणामत्वादनिच्छन् यत आगाढादि परितापनममनुभवति । तन्निमित्तं प्रायश्चित्तमापद्यते तेषां मुनिवृषभाणां यद्वातिपरिणामतया सोतिप्रसंगं कुर्यात्, तस्मान्न कथनीयं नाप्ययतना कर्तव्या, अथ कथमपि तेनागीतार्थेन भिक्षुणा ज्ञातं भवेत् यथा अकल्पिकमानीय मह्यं दीयते इति, तदा तदनिच्छन् प्रज्ञाप्यते तथाचाह पन्नवणमणिच्छंते इति अकल्पिकमनिच्छत्यगीतार्थे भिक्षौ प्रज्ञापना कर्तव्या । यथा ग्लानार्थं यदकल्पिकमपियतनया सेव्यते, तत्रशुद्धो ग्लानो, यतनवा प्रवृत्तरत्पीयान् दोषोऽशुद्धग्रहणात्सोपि चपश्चात्प्रायश्चित्तेनशोधयिष्यतेनचासावल्पीयान् दोषोनांगीकर्तव्यः |उत्त्र्काल्ण्प्र्भूत्स्ण्य्म्लाभात् तथाहि चिकित्साकरणतःप्रगुणीभूतःसनपरिपालयिष्यतिचिरकालंसंयम,संयमप्रभावतश्चकदाचित गम्यते तद्भव एव मोक्षो, यदि पुनश्चिकित्सां न कारयिष्यसि । ततस्तदकरणतो मृतः सन्नसंयतो भविष्यसि, असंयतस्य च भूयान्कर्मबंधस्तस्म्मादल्पेन बान्वेष्यतामेताद्विद्वत्ताया लक्षणं, उक्तंच, अप्पेण बहुमेसेज्जा एवं पंडियलक्खणमिति, एवं प्रज्ञापना तरुणे क्रियते, यः पुनः बालः स बालत्वात यथा भणितंकरोत्येव यस्तु वृद्धस्तरुणो वातिरोगग्रस्तोऽचिकित्सनीयः सप्रोत्साह्यते महानुभाव! कुरु भक्तप्रत्याख्यानं,साधय! पूर्वमहर्षिरिवोत्तमार्थमेतजिनवचनाधिगमफलमिति, यदिपुनरेवमुत्साह्यमानोपिनभक्तप्रत्याख्यानं कर्तुमिच्छति, तदाभंडीपोताभ्यांदृष्टांतःकरणीयः,भंडीगंत्री, पोतः प्रवहणं, दृष्टांतकरणं चाग्रेस्वयमेव दर्शयिष्यति । एष गाथासमासार्थः सांप्रतमेनामेव गाथां विवृणोति । / [भा.179] सुद्धालाभे अगीते अजयणकरणकहणेभवेगुरुगा । कुञा व अतिपसंग, असेवमानेव असमाही । / वृ-अगीते अगीतार्थे भिक्षौ शुद्धालाभेप्रासुकैषणीवालाभे अशुद्धेन चिकित्स्यमाने यदि अयतना क्रियतेकथ्यतेवा, तदामुनिवृषभाणामयतनाकारिणांकथयतांप्रायश्चित्तं भवति, गुरुकाश्चत्वारोमासा गुरवः, इयमत्र भावना यदि अयतनाकरणतोऽकरणतो वा ज्ञातं भवति । यथा ममाशुद्धेन चिकित्सा क्रियते तदा तेषां मुनिवृषभाणां चत्वारो गुरुकाः एतच्चासामाचारीप्रवृत्तिनिषेधार्थ प्रायश्चित्तं, या पुनरनिच्छतोऽसमाधिप्रवृतेरनागाढादिपरितापना तन्निष्प्रन्नमन्यदेव पृथगिति, यदिवा सोतिपरिणामकत्वादतिप्रसंगं कुर्यात् । अथवा चिकित्सायाः प्रतिषेधतोऽकन्ल्पनीयमसेवमाने रोगवृद्विवशापदसमाधिस्तस्यस्यात् असमाहितस्यचकुगतिप्रपातस्तस्मात्तस्मिन्यतनयाकर्त्तव्यं, नच कथनीयमिति, सांप्रतं यदुक्तंभंडीपोताभगां दृष्टांतः कर्त्तव्य इति । तत्रमंडीदृष्टांतंभावयति । [भा.180] जाएगदेसे अदढाउभंडी, सीलप्पए साउ करेइकजं । जादुब्बला संटवियाविसंती नतंतुसीलंति विसन्नदारूं । / Page #66 -------------------------------------------------------------------------- ________________ पीठिका - [भा. 180 ] 65 वृ या भंडी मंत्री एकदेशे क्वचित् अध्ढा सा शीलाप्यते तस्याः परिशीलनं कार्यते तुशब्दो यस्मादर्थे यतः सा तथाशीलिता सती करोतिकार्यं, या पुनः संस्थापिता सती दुर्बलान कार्यकरणक्षमा तां विषन्नदारुं नैव तुशब्द एवकारार्थी भिन्नक्रमत्वादत्र संबध्यते, शीलयंति, कार्यकरणाक्षमत्वात् एष भंडीदृष्टांत एतदनुसारेण पोतदृष्टांतोपि भावनीयः । तद्यथा - [भा. 181] जो गदेसे अदढाउ पोतो, सीलप्पए सौ करेइ कज्जं । जो दुब्बलो संठवितोवि संतो न तंतुसीलति विसन्नदारुं । / वृ- दातिकयोजना त्वेवं, यदि प्रभूतमायुः संभाव्यते, प्रगुणीकृतश्च देहः संयमव्यापारेषु समर्थ इति ज्ञायते, तदा चिरकालं संयमपरिपालनाय युक्ता चिकित्सा, अल्पेन प्रभूतमन्वेषयेदिति वचनात्, यदा चायुः संदिग्धं न प्रगुणीकृतोपि देहः संयमव्यापारक्षमस्तदैवं प्रज्ञापनानिष्फला चिकित्सेति न चिकित्सा कारयितुमुचितोति अन्यच्च [ भा. 182 ] संदेहियमारोग्गं, पौणोवि न पच्चलोनुजोगाणं । ई सेवंती दप्पे वट्टै नय सो तहा कज्जो । / वृ- संदिग्धमारोग्यप्रतिरोगग्रस्तत्वात् न च प्रगुणोपि प्रगुणीकृतोपि योगानां संयमव्यापाराणां करणे प्रत्यः समर्थ इति जानानो यदि यतनयाप्यकल्प्यं प्रतिसेवते, तदा स दर्पे वर्त्तते, न च स तथारूपो सेवनाया दीर्धसंसारमूलत्वात् इति प्रज्ञाप्यते यदि पुनरेवमपि प्रज्ञाप्यमानो नावबुध्यते, तदा यतनया रुपेक्षितव्यं; यः पुनस्तरुणो मनाक् वृद्धो वा प्रगुणीकृतः सन् तपःसंयमादिषु प्रत्यलो भवितेति ज्ञायते, तदा तं चिकित्सामप्रतिपद्यमानं प्रत्येवं प्रज्ञापना । / [ भा. 183 ] कोहं अछित्तिं अदुवा अहीहं तवोविहाणसुयौज्जमिज्जं । / गणं वनीइएयसारविस्सं सालंबसेवी समुवेइ मोक्खं । / वृ- यो ग्लानः सन्नेवमवबुध्यते, समर्थो भूतः सन्नछित्तिं प्रभूतलोकप्रव्राजनादिना तीर्थाव्यवच्छेदं करिष्यामि । अदुविति अथवा अहमध्येष्ये सूत्रतोऽर्थतश्च द्वादशांगं दर्शनप्रभावकाणि वा शास्त्राणि । यदिवा तपो लब्धिसमन्वितत्वात्तपोविधानेषु नानाप्रकारेषु उज्जमिस्साति उद्यमिष्यामि उद्यमं करिष्यामि, गणं वा गच्छं वा नीत्या सूत्रोक्तया सारयिष्यामि गुणैः प्रवृद्धं करिष्यामि स एवं सालंबसेवी एतैरनंतरोदितैरालंबनैर्यतनया चिकित्सार्थमकल्पमपि प्रतिसेवमानः समुपैति प्राप्नोतिमोक्षं सिद्धिमिति । व्यवहार सूत्रस्य पीठिका समाप्ता मुनि दीपरत्नसागरेण संशोधिता सम्पादिताव्यवहारसूत्रस्य पीठिकायाः [ सनिर्युक्तिः ] भाष्यं एवं मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता । उद्देश : 1 वृ-गतो नाम निष्पन्नो निक्षेपः संप्रति सूत्रालापक निष्पन्नस्य निक्षेपस्यावसरः, सच सूत्रे सति भवति, सूत्रं चानुगमे, सचानुगमोद्विधा सूत्रानुगमो निर्युक्त्य नुगमश्च, तत्र नियुक्त्य नुगमस्त्रिविधस्तद्यथा निक्षेप निर्युक्त्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्र स्पर्शिक निर्युक्त्यनुगमश्च, निक्षेप निर्युक्त्य नुगमोऽनुगतः; सूत्र स्पर्शिक नियुक्त्य नुगमो वक्ष्यते, उपोद्घात निर्युक्त्य नुगम स्त्वाभ्यां द्वार गाथाभ्यां समवगंतव्यः, तद्यथा 21 5 Page #67 -------------------------------------------------------------------------- ________________ 66 use niddese ya niggame खित्तकालपुरिसेय । कारणपच्चयलक्खण नए समोयारनुमए । / किं कैविहं कस्स कहिकेसुकहिंकेच्चिरं हवै कालं । कैसंतरमविरहियं भवागरिसफासणनिरुत्ती ॥ व्यवहार - छेदसूत्रम् - 1-1/ वृ- अनयोरर्थः आवश्यकटीका तोऽवसेयः, महार्थत्वात्; सूत्रस्पर्शिक निर्युक्त्य नुगमस्तु सूत्रप्रवृत्तौ भवति, सूत्रं सूत्रानुगमे सचारवसरप्राप्त एव युगपञ्च सूत्रादयो व्रजंति । तथा चोक्तंसुत्तंसुत्तानुगमो सुत्तालावगततोनिक्खेवो । सुत्तफासिय निजत्ति नयाय समगंतु vacca'ti । / विषय विभागः पुनरयममीषामवसातव्यः - होइ कयत्थो वोत्तुं सपयच्छेयं भवे सुयानुगमो सुत्तालावगनासो । नामदिन्नासविनिओगं । / सुत्त फासिय निजत्तिनियोगोसेसएपयत्थादी । पायंसोच्चियनेगमनयादिनयगोवरोहोइ ॥ अत्राक्षेपपरिहारउसामायिकाध्ययने निरुपिताविति, नेहवितायेते, सूत्रानुगमेचाऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं सूत्रं (मू. 1) जे भिक्खू मासियं परिहारठाणं पडिसेवित्ता आलोएज्जा अपलिउचियं आलोएमाणस्स मासियं, पलिउंचियं आलोएमाणस्सदोमासियं ॥ वृ- अस्य व्याख्या । तल्लक्षणंचेदं संहिताचपदंचैव पदार्थः पदविग्रहः, चालनाप्रत्यवस्थानं व्याख्यासूत्रस्यषड्विधा । तत्रास्खलितपादोच्चारणसंहिता साचैवंजेभिक्खुमासियमित्यादिपाठः । अधुनापदानि यः भिक्षुर्मासिकंपरिहारस्थानंप्रतिसेव्य आलोचयेत् । अपरिकुंच्यआलोचयमानस्यमासिकं परिकुंच्य आलोचयमानस्यर्द्वमासिकमितिअधुना पदार्थः । / अस्मिन्प्रस्तावे यत्पीठिकायामुक्तं "सुत्तत्थो' इतिद्वारम् तदापतितम् य इति सर्वनाम अनिर्दिष्टनाम्नानिर्देशे, भिक्षियाञ्चायां । यमनियमव्यवस्थितः कृतकारित्वानुमोदितपरिहारेण भिक्षतेइत्येवंशीलोभिक्षुः सन् भिक्षासंरोरुरितिउ - प्रत्ययः । यदिवानैरुक्तीशब्दव्युत्पत्तिः क्षुधबुभुक्षायां अध्यतिबुभुक्षतेभोक्तुमिच्छति, चतुर्गतिकमपि संसारमस्मादितिसंपदादित्वात्क्षत अष्टप्रकारंकर्म्मतं ज्ञानदर्शन चारित्र तपोभिर्भिनत्तीतिभिक्षः प्रपोदरादय इतीष्टरुपनिष्पत्तिः । मासेन निर्वृत्तं मासिकं, द्यस्तिष्ठांति जंतवः कर्म्मकलुषिताअस्मिन्नितिस्थानं करणाधारे इत्यनटपरिहारः स्थानंपरिहारस्थानंविशेषणसमासः पडिसेवितोत्ति प्रतिशब्दोभृशार्थेप्रकर्षेवा सेवित्वा प्रतिसेव्यगतिक्वन्यस्तत्पुरुष इतिसमासः अनञवत् कत्वोयवादेशः सूत्रेयबभावः प्राकृतत्वात् । आलोचयेत्लोचदर्शने चुरादित्वात्णिच आङ्गमर्यादायां आमर्यादया जहबालो जंपतोइत्यादिरुपयालोचयेत्यथात्मनस्तथागुरोः प्रकटीकुर्यात् यच्छब्दस्तच्छब्दापेक्षोऽतोऽत्रतस्येतिसामर्थ्यादवसीयते, तस्य अपलिउंचियत्ति कुचु कुंचु कौटिल्याअल्पाल्पीभावयोः परिसर्वतोभावेपरिसमंतात कुंचित्वाकौटिल्यमाचर्यपरिकुंच्यसूत्रेडश्चऋपीडादीनामिति विकल्पवचनतोरेफस्यलकारभावः न परिकुंच्यापरिकुंच्य आलोचयमानस्यमासिकंलघुकं गुरुकंवा, प्रतिसेवनानुसारतः प्रायश्चित्तंदद्यादितिशेषः, परिकुंच्यकौटिल्यमाचर्य आलोचयमानस्यद्वैमासिकंदद्यात्मायाकरणतोऽधिकस्यगुरुमासस्यभावात् तथाहियः प्रतिकुंचयन्नालोचयतितस्ययदापन्नंदयितेऽन्यश्चमायाप्रत्ययोगुरुकोमासः इति उक्तः पदार्थः Page #68 -------------------------------------------------------------------------- ________________ उद्देशक H 1, मूलं: 1, [भा. 183] __अधुनापदविग्रहः, सचसमासभाक्षुपदेषुभवतीति, परिहारस्थानमित्यत्रपरिकुंच्यत्यत्रचद्रष्टव्यः । स च यथाभवति तथादर्शित एव संप्रति चालनावसरस्तत्रचादेकआह यदिपरिहारएवस्थानं, ततोद्वयोरप्येकार्थत्वात्परिहारशब्दस्यैवग्रहणमुचितं, परमस्योक्तार्थत्वादप्रयोगः । उक्तार्थानाम्प्र्योग्ः। इति न्यायातत्राचार्यः प्रत्यवस्थानं करोति, स्थानशब्दोनामशब्दशक्तिस्वाभाव्यादनेकविशेषाधारसामान्याभिधायी, तेनएततध्वनयति । अनेकप्रकाराणिनाममासिकप्रायश्चित्तानि, अनेकप्रकारेणच मासिकेनप्रायश्चित्तेनोपन्यस्तेनप्रयोजनं, कल्प्पाध्ययनोक्तसकलमासिकप्रायश्चित्तविषयदानालोचनयोरभिधातुमुपक्रमात् |अतोअत्र्स्थान्ग्र्ह्न्न्ण्पुन्र्प्याः, किंकारणंमासिकप्रायश्चित्तमधिकृत्यादिसूत्रोपनिबंधः कृतः, अथमतंजधन्यभिदंप्रायश्चित्तमत एतदधिकृत्यकृतोजधन्यमध्यमोत्कृष्टेषुप्रथमतोजधन्यस्याभिधातुमुचितत्वात्तदसम्यक्, रात्रिंदिवपंचकस्यजधन्यत्वात् |अत्र्भास्स्य्कृत्प्र्त्य्व्स्थानार्थ्मिद्माः - [भा.184] दुहतोभिन्न पलंबे, मासियसोहिउवणिआकप्पे । तस्सपुनैमंदानंभणियंआलोयणविहीय । / वृ- कल्पाध्ययनेआदिसूत्रेआमेताल पलंबे इत्यादिरुपेप्रलंबते । प्रकर्षेण वृद्धिंयातिवृक्षोऽस्मादितिप्रलंबमूलं । अकर्तरीतिधा प्रत्ययः तस्मिनुपलक्षणमेतत् तलोवृक्षस्तत्रभवंतालं तालवृक्षफलं तस्मिन्नपिचद्धिधातोभिन्ने द्रव्यतोपि भावतोपि भिन्ने, मासकीशोधिरुपवर्णिता मासिकं प्रायश्चित्तमुपवर्णितमितिभावः । अथचा स्मिनव्यवहाराध्ययनोक्तस्यप्रायश्चित्तस्यदानविधिरालोचनाविधिश्चवक्तुमुपक्रांतस्ततोयदादौकल्पाध्ययने मासिकं प्रायश्चित्तमुक्तं, तस्सपुन इत्यादि पुनः शब्दोविशेषणे स चेमं विशेषं द्योतयति तत्रहि सामान्यतएव मासिकं प्रायश्चित्तमुक्तंनदानविधिरालोचना-विधिति, इहपुनर्व्यवहारेनस्य मासिकस्यप्रायश्चित्तस्येदंदानं भणितमालोचनाविधिश्च, न केवल-मस्यैवमासिकस्य प्रायश्चित्तस्य, किंत्वन्येषामपिमासिकप्रायश्चित्तानां तत्रोक्तानां सामान्ये नसूत्रस्य-प्रवृत्तत्वात्तथाचाह - [भा.185] एमेवसेसएसुविसुत्तेसुकप्पेनामाज्झयणे जहिंमासियआवत्ती |tiisedaanNihNbhnniyN / / vR- evameva anenaiva प्रकारेण कल्पनाम्नि अध्ययने यानि शेषाणि सूत्राणि सपरिक्खेवे अवाहिरिए कप्पैहेमंतगिम्हासु मासं वत्थए, जैमासकप्पंभिंदै मास लहु एवं निगंथीणवि तहा अत्रस परिखेवे इति सपरिक्षेपेवृत्ति वरंडकादिसमन्वितेअबार्थीग्रामस्या त्यंतमबहिर्भूतेउपाश्रये इति गम्यतेवत्थए इति वस्तुंशेषंसुगम,तथाअभिनिव्वगडाएतैएभंगेमासलहु |अत्रभिनिव्व्ग्द्दाएइतिअभिनिर्व्याकृतायां पृथग्विभिन्नद्वारायां वसतावित्यर्थः एवंशेषाण्यपिसूत्राण्युच्चारणीयानि तेषुशेषेष्वपिसूत्रेषुगहितिअगृहीतवीप्स्योप्येषशब्दःसामर्थ्यात् वीप्स्यांगमयतिशेषः सूत्राणामतिप्रभूतत्वात् । ततोयमर्थः तत्रयत्रमासिका आपत्तिरुक्ता तीसेइति । अत्रापिवीप्सार्थोद्रष्टव्यः तच्छब्दस्ययच्छब्दापेक्षत्वात् । तस्यास्तस्थाइहआदिसूत्रेदानंभणितमुपलक्षणत्वात् । आलोचनाविधिश्च । [भा.186) छ्त्त्त्तप्च्छिम्सुत्तेजिन्थेरान्नाण्त्थीइस्म्क्खाया। तहियंपिहोइमासो अमेरतोसौनिप्फन्नो । / वृ- षष्ठेषष्ठोद्देशके अपश्चिमे सूत्रे अंतिमसूत्रे जिनकल्पिकानांस्थविराणां च स्थितिः Page #69 -------------------------------------------------------------------------- ________________ 88 व्यवहार -छेदसूत्रम्-1-1/1 समाख्यातातत्रापियदिजिनानांस्थविराणां च स्वकल्पस्थित्यनुरुपसामाचार्यतिक्रमस्ततोभवति मासोमासलघुप्रायश्चित्तंतथाचाह अमेरतोसोअनिष्पन्न स्तस्याप्यस्मिन्नादिसूत्रेदानमालोचनाविधिश्चोक्तः । अतोर्थमासिकंप्रायश्चित्तमधिकृत्यादिसूत्रोपनिबंधः कृतः एषःसूत्रार्थः अधुनानियुक्तिकृत्विस्तरं वक्तुकामआह - [भा.187] जेत्तिवसेत्तिकेत्तिवनिद्देसाहोतिएवमादीया । भिक्खस्सपरुवणयाजेत्ति कएहोइ निद्देसी । / वृ-जेइतिवासेइतिवाकेइतिवा कियंतोनामनामग्राहदर्शयितुंशक्यंते,ततआह - एवमादिकाआदिशब्दादेगेइत्यादिपरिग्रहानिर्देशाभवंति । सामान्यार्थेइतिगम्यते तत्र जे इति निर्देशो यथा अत्रैवसूत्रेअथवा जेणंभंते, अपरं असंतएणं अब्भक्खाणेणं अब्भक्खाइज्जाइत्यादि से इति निर्देशो यथासे गामंसि वा । नगरंसिवा । इत्यादि, के इति यथाके आगच्छइ दित्तरुवेइत्यादि सामान्यंचविशेषनिष्टमतोजे इति निर्देशेकृतेभिक्षोभवति निर्देशो, योभिक्षुर्नान्यैतितस्यचभिक्षोस्तथानिर्दिष्टस्य-प्ररुपणानामादिनिक्षेपरुपकर्तव्या सूत्रस्पर्शिकनियुक्तरवसरप्राप्तत्वात् तामेवाह । / [भा.188] नामंठवणाभिक्खूदव्वभिक्खूभावभिखूय । दव्वेसरीरभवितोभावेणयसंजतोभिक्खू । / वृ-भिक्षुशब्दस्यनिक्षेपश्चतुष्कोनामंतिभिक्षुशब्दस्यात्रापिसंबंधात्नामभिक्षुः द्रव्यभिक्षुश्चचशब्दो स्वगतानेकभेदसूचकौतत्रयस्यपुरुषस्यभिक्षुरितिनामसनाम्नाभिक्षुर्नामभिक्षुर्यदिवानामनामवतोरभेदोपचारात्नामासौभिक्षुश्चनामभिक्षुरितिव्युत्पत्तेर्नामभिक्षुः स्थापनयाआकारमात्रेणासत्कल्पनयभिक्षुस्थापनाभिक्षुः चित्रकर्मादिलिखितोबुद्धिकल्पितोवाऽक्षादिः द्रव्यभिक्षुर्द्विधा आगमतोनोआगमतश्चतत्रागमतोज्ञातातत्रचानुपयुक्तोऽनुपयोगोद्रव्यमितिवचनात्नोआगमतस्त्रिविधस्तद्यथाज्ञशरीरं,भव्यशरीरं,तदव्यतिरिक्तश्चतत्रभिक्षुपदार्थज्ञस्ययत्शरीरंव्यपगतजीवितंतत्शरीरंद्रव्यभिक्षुर्भूतभावत्वात्, यस्तुबालको नेदानींभिक्षुशब्दार्थमवबुध्यते । अथचायत्यांतेनैवशरीरेणभोत्स्यते, तस्ययत् शरीरं तत्भव्यशरीरं द्रव्यभिक्षुः भाविभावत्वात् । तद्व्यतिरिक्तस्त्रिधा तद्यथा एकभविकोबद्धायुष्कः अभिमुखनामगोत्रश्च तत्रएकभविकोनामयोनिरयिकस्तिर्यङमनुष्योदेवोवाऽनंतरभवेभिक्षुर्भावी, बद्धायुष्कोनामयेनभिक्षुपर्यायनिमित्तमायुर्बद्धं, अभिमुखनामगोत्रो यस्यभिक्षुपर्यायप्रवर्त्तनाभिमुखेनामगोत्रकर्मणीसचार्यक्षेत्रेमनुष्यभवेभाविभिक्षुपर्याय समुत्पद्यमानः । यदिवास्वजनधनादिपरित्यज्यगुरुसमीपेप्रव्रज्याप्रतिपत्त्यर्थंस्वगृहात्विनिर्गच्छन्तथाचाहदव्वेसरीरभवितोत्ति द्रव्येइतिद्वारपरामर्शः । द्रव्यभिक्षु!आगमतोइतिगम्यतेइति,शरीरत्तिशरीरग्रहणेनज्ञशरीरंभव्यशरीरंचपरिगृहीत भवियत्तिभव्योभावीत्यनांतरं भावीचत्रिविधपर्यायैतितद्ग्रहणेएकभविकादित्रिभेदपरिग्रहः । भावभिक्षुद्धिधाआगमतोनोआगमतश्च |aagmtobhikssushbdaarthsyjnyaataattrcopyuktH उपयोगोभावनिक्षेपैतिवचनात्नोआगमतः संयतस्तथाचाह ॥भावेनुस्ण्ज्तीभिक्खूभावेन् भिक्षुस्तुशब्दोविशेषणार्थः । सचामुं विशेषद्योतयतिनोआगमतः संयतः सम्यक् त्रिविधंत्रिविधेनसमस्त सावद्यादुपरतः । अत्रैवनोआगमतो भावभिक्षुर्भिक्षणशीलोभिक्षुरितिव्युत्पत्तिमधिकृत्याक्षेपपरिहारावभिधित्सुराह - [भा.189] भिक्खणसीलोभिक्खू, अनेविनतेअननवित्तित्ता । निप्पिसिएणंनायंपिसियालंभेणसेसाउ । / Page #70 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 1, [भा. 189] 69 बू - ननुयदेतत्वयोक्तं, भिक्षणशीलोभिक्षुरितितदसमीचीनमतिव्याप्तिदोषप्रसंगात् । तथाहिभिक्षुरित्युच्यमानेऽन्येपिरक्तपटादयोनो आगमतोभावभिक्षवः प्राप्नुवंति तेषामपि, भिक्षाजीवितयाभिक्षणशीलत्वात् । नचैतदिष्यते तस्मादतिव्याप्तिर्भावभिक्षुलक्षणस्यदोषः । अत्रसूरिराह नतेशेषारक्तपटभृतयोभिक्षवः कुतैत्याह - अनन्यवृत्तित्वात्नविद्यतेअन्याभिक्षा मात्रात्व्यतिरिक्तावृत्तिवर्त्तनंयेषां तेअनन्यवृत्तयस्तद्भावस्तत्वंतस्मादनन्यगतिकत्वदित्यर्थः किमुक्तंभवतियदा आधाकर्मिकौशिकमम्याहतं वा नलभंते तदा अनन्यगतिकयाभिक्षापरिभ्रमणशीलास्ततोनतेभिक्षवः इयमत्रभावना, द्वेशब्दस्यनिमित्ते तद्यथा व्युत्पत्तिनिमित्तं प्रवृत्ति निमित्तं च यथागोशद्वस्य । तथाहिगोशब्दस्यव्युत्पतिनिमित्तगमनक्रियागच्छतीतिगौरितव्युत्पादनात् तेनचगमनेनैकार्थिसमवायितयायदुपलक्षितंसास्नादिमत्वंतत्प्रवृत्तिनिमित्तंतेनचगच्छति अगच्छति वागोपिंडेगोशब्दः प्रवर्त्तते उभय्यामप्यवस्थायां प्रवृत्तिनिमित्तभावात् अश्वादीतुन प्रवर्त्तते । यथोक्तरुपस्यप्रवृत्तिनिमित्तस्यतत्राभावात । एवभत्रापिभिक्षुशब्दस्यद्वेनिमित्ते, व्युत्पत्तिनिमितं प्रवत्तिनिमित्तं च तत्र भिक्षणंव्युत्पत्तिनिमित्तंभिक्षतो इत्येवंशीलो भिक्षुरितिव्युत्पत्तिः तेन च भिक्षणेनैकार्थसमवायितया यदुपलक्षितमिहपरलोकाशंसाविप्रमुक्ततया यमनियमेषुव्यवस्थितत्वंतत् प्रवृत्तिनिमित्तं तेनभिक्षमाणे अभिक्षमाणे वाभिक्षौभिक्षुशब्दः प्रवर्त्तते, उभय्यामपि अवस्थायां प्रवृत्तिनिमित्तसद्भावात्; रक्तपटादौतुन प्रवर्त्तते, नवकोट्य परिशुद्धान्नभोजितयातेषुयथोक्त रुपस्यप्रवृत्तिनिमित्तस्याभावात्, अत्रार्थेज्ञातमुदाहरणं कर्त्तव्यं, पिशितालाभेन यो निः पिशित स्तेनयथा कोऽपि ब्रुयात् यावत् मांसं न लभेतावदहं निः पिशितः पिशितव्रती । / [ भा. 190 ] अविहिंसा बंभयारी, पोसहिय अमद्यमंसियाचोरा । / सतिलंभे परिच्चाई हांतितदक्खानसेसाउ । / - कोपि भाषेत अहमहिंसावृत्तिर्यावन् मृगादीन् न पश्यापि । अन्यः कोप्येवंब्रूते अहं ब्रह्मचारी यावन्मय स्त्री न संपद्यते अथवा कोप्येवमाह । अहमाहारपोषधीयावन्ममाहारोन संपद्यते, यथावा कोपिवदेत् अहम्मद्यमांसवृत्तिर्यावत् मद्यमांसे न लभे यथा वा कोपि नियमं प्रतिपद्यते । अचोरवृत्तिरहंयावत् परस्यच्छिद्रं न पश्यामि इतिएते यथा पिशिताद्य लाभेन निः पिशितादयोनाम पिशिवव्रत्तादयः व्रतं च सति असतिवावस्तुनि तदिच्छापरित्यागतस्तन्निवृत्तिः निः पिशितादीनां तुपिशितादिष्विच्छा सततानुबंधिनीततो नतेपिशितव्रत्यादयः व्रतिशब्दप्रवृत्तिनिमित्ताभावात् । तथा चाह सति लंभे इत्यादि सति विवक्षितस्य पिशितादेर्वस्तुनो लाभेपितत्परित्यागिनस्ते तदाख्या भवंति सत्यपिवस्तुनो लाभेतत्परित्यागतः सत्यसतिवावस्तुनितद्विषयेच्छापरित्यागात् शेषास्त्वनंतरोदिता निपिशितादयोन तदाख्यापिशिताद्य लाभेपितद्विषयेच्छा निवृत्यभावात् एवं रक्तपटादयो पिनभिक्षवः पचन पाचनादिनवकोटीविषयेच्छा निवृत्यभावात् तदभावश्चाधाकर्म्मादिष्वपि प्रवृत्तेः तदेवं निःपिशितादिदृष्टांतोपन्यासैन रक्तपटादिषु यथोक्तरुपप्रवृत्ति निमित्ताभावतो भिक्षुशब्द प्रवृत्त्यभावः उक्तः । अथवा किमेतैरुपन्यस्तैर्दृष्टांतैर्भिक्षुप्रवृत्ते जगत्प्रसिद्धायास्तेषु साक्षादभाव दर्शनतएव भिक्षुशब्द प्रवृत्यभावस्य सिद्धत्वात् तथाचाह [भा. 191] * अहवाएसणासुद्धं जहागिहणंतिसाहुणो । भिक्खं नेवकुलिंगत्था, भिक्खजीवीवितेजदि । / Page #71 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम् - 1- 1/1 वृ- अथवेतिप्रकारांतरद्योतने, तच्चप्रकारांतरं पातनिकायामेवभावितं, तद्यद्यपितेरक्तपटादयोभिक्षाजीविनस्तथापि यथासाधवः एषणाशुद्धं एषणादोषैः शंकितादिभिरुपलक्षणमेतत्, उद्गमदोषैराधा कम्र्म्मादिभिरुत्पादनादोषैर्धात्री दूत्यादिभिः परिशुद्धां भिक्षांगृह्णति नैवममुनाप्रकारेण कुलिंगस्थाः कुत्सितलिंगधारिणोरक्त पटादयस्ततो भिक्षुवृत्तेर्जगत्प्रसिद्धाया स्तेष्वभावतोनते भिक्षवस्तथाचाह - [ भा: 192 ] 70 दगमुद्देसियंचेव कंदमूलफलाणिय सयं गाहा । परातोय गिण्हंता कहंभिक्खुणो । / वृ- दकमुदकंसचित्तं तडागादिगतं ऊद्देसिकमुद्दिष्टकृत कर्म्मभेदमुपलक्षणमेतत् आधाकम्र्म्मादिच तथा कंदमूलफलानिच स्वयमात्मना गृहणंतीतिस्वयंग्राहा, वा ज्वलादिदुनीभूग्रहास्त्रोर्णः इति वैकल्पिको णप्रत्ययः स्वयं गृहणंत इत्यर्थः, परतश्चगृहणंतः कथं भिक्षवः, भिक्षावृत्तेरभावात् । अथकासाजगत्प्रसिद्धा भिक्षुवृत्तिर्वदभावान्नते भिक्षवैति भिक्षुवृत्तिमुपदर्शयति - [ भा. 193 अचिता एसणिज्जा यमियाकाले परिक्खिया । जहालद्धा विसुद्धा एसावित्तीय भिक्खुणी । / वृ- अचित्ताप्रासुकानतुसचित्तामिश्रावाएषणीया आधाकम्र्म्मादि दोषरहिता मिता एकत्रिंशदादिकवल प्रमाणतः परिमिताकालदिवा, अथवातृतीयस्यां पौरुष्यां, परीक्षा दायकादिदोष विशुद्धा, यथा लब्धासंयोजनादिदोषरहिता, विशुद्धा परिभोगकाले रागद्वेषाकरणतो अंगारादि दोषरहिता, एवं रुपा या सदाभिक्षाएषाभिक्षूणां वृतिः, साचरक्तपटादिषुसर्वथानास्तीति तेषु भिक्षुत्वाभावतोनातिप्रसंगः, तदेव भिक्षणशीलोभिक्षुरितिव्युत्पत्तौयदति प्रसंगापादनं परेणकृतं तदपाकृतं, क्षुधं मिनत्ति इतिभिक्षुरितिनिर्वचने तु परस्यानवकाशएवकेवलं किंचिद्वक्तव्यमस्तीतितद्विक्षुराह - दव्वेयभावभेग, भेयणभेत्तव्वयंचतिविहं तु । [ भा. 194 ] नाणाभावभेयण कम्मक्खुहे गट्ठय भेज्जं । / बृ- क्षुधं भिनत्तीतिभिक्षुरितिव्युत्पत्याभिक्षुर्भेदक उक्तो, भेदकोनामभिदिक्रियाकर्त्ताभिदिक्रियाच सकर्म्मिका, सकर्म्मिकायाश्च क्रियायाः कर्त्ताकरणकर्म्मव्यतिरेकेण न भवतीति तद्ग्रहणेनभेदनं भेत्तव्यमितिद्वयंसूचित्तं एतच्च भेदकभेदनभेत्तव्यरूपंवस्तुनिकुरंबंत्रिविधमपि, तु शब्दोऽपि शब्दार्थः त्रिभेदमपिप्रत्येकं द्विधा तद्यथा दव्वेयभावेति, च शब्दोभिन्नक्रमः द्रव्यतोभावतश्चेत्यर्थः तथाहिभेदकोद्विधाद्रव्यस्यभावस्य च, भेदनमपि द्विधाद्रव्यस्यभावस्यच, भेत्तव्यमपिद्विधाद्रव्यरुपं, भावरूपं च । तत्रभेदकोरथकारादिद्रव्यस्यभेदनं परश्चादि द्रव्यंभेतव्यं काष्टं भावस्यभेदकोभिक्षुर्भावस्यभेदनानिज्ञानादीनि भावभेत्तव्यंकर्म्मतथाचाह - नाणादीत्यादिज्ञानादि आदिशब्दात्दर्शनचारित्रपरिग्रहः भावभेदनं भेद्यं भावत इति च संबध्यतेकर्मकर्म्मक्षुध इति एकार्थं । तथा चोक्तं । कम्मंतिवा खुहंतिवा कलुसंतिवा वज्रंतिवावेरंत्ति वा पंकोत्तिवा । मलोत्तिवा एएएगट्टियाइति; भिक्षोरपिशक्रपुरंदरादिवदमून्येकार्थिकानिभिक्षुः यतिः तपस्वीभावांत इति तथा चैतैषांव्युत्पत्तिमाह [ भा. 195 ] भिंदतोयाविखुहंभिक्खू जयमाणगोजई हो इ । तवसंजमेतवस्सीभवखवंतोभवंतीय । / वृ- क्षुधमष्टप्रकारं कर्म्मभिंदानोभिक्षुः यतेप्रयत्ने संयमयोगेषुयतमानः प्रयत्नवान् यतिः, तपः Page #72 -------------------------------------------------------------------------- ________________ उद्देश : 1, मूलं : 1, [भा. 195 ] 199 संयमेतपः प्रधान संयमेवर्त्तमानस्तपस्वीतपोऽस्यास्तीतितपस्वीतिव्यूत्पत्तेः भवं नारकादि भवं क्षपयन् भवान्तःभवमंतयति भवस्यांतं करोतीतिव्युत्पत्तेः अनेन च नोआगमतो भावभिक्षुणाधिकारः भिक्षुरिति गतमिदानीं मासिकमित्यत्रयोमासशब्दस्तन्निपप्ररूपणार्थमाह - [ भा. 196 ] नामंठवणादविए खित्तेकालेतहेवभावेय मासस्सपरुवणया पगयंपुनकालमासेण । / वृ- नामंति मासशब्दसंबंधात् नाममासः एवंस्थापनामासः दविएत्ति द्रव्यमासः एवं क्षेत्रमासः कालमासोभावमासश्च एषाषड्विधा मासस्यप्ररूपणता प्ररुपणस्य प्ररूपणा शब्दस्यभावः प्रवृत्तिनिमित्तं प्ररुपणताप्ररुपणेत्यर्थः । प्रकृतमधिकारः पुनस्त्रकालमासेन एषगाथा संक्षेपार्थः । सांप्रतमेनामेवगाथां विवरीषुर्नामस्थापनेसुप्रतीतत्वादनादृत्यद्रव्याख्यानार्थमाह - [भा. 197] दव्वेभवेनिव्वत्तिओयखेतंमि जमिवएननया । कालेजहि वणिजैनक्खत्तादीवपंचविहो । / वृ- द्रव्यमासोद्विधा आगमतो नोआगमतश्च तत्रागमतोमासशब्दार्थज्ञातातत्रचानुपयुक्तः । नो आगमतस्त्रिविधस्तद्यथा ज्ञशरीरभव्यशरीर तदव्यतिरिक्तश्च तत्र ज्ञशरीरभव्यशरीरेप्राग्वत् । तद्व्यतिरिक्तमाह दव्वेभवोनिव्वत्तिओत्ति द्रव्येमासो, भव्यैति भावि एकभविकादि इहमास इतिरुपं प्राकृतेषशब्दस्यापिभवति, ततएकभविकादिस्त्रमाषोद्रष्टव्यः तत्र एकभविको नाम योदेवोमनुष्यस्तिर्यङ्गवाअनंतरमुध्धृत्यमाषोभविष्यति, बद्धायुष्कोयेनमाषभवायुर्बद्धं । अभिमुखनामगोत्रोयो माषबावंसमुत्पत्तुकामः समवहतः स्वदेशान् तत्रविक्षिपन्वर्त्तते । अथवातध्व्यतिरिक्तोद्रव्यमाषोद्विधा निवत्तिओयत्ति मूलगुण निवर्तनानिवर्तितः उत्तरगुणनिर्वर्त्तनानिर्वत्तिंतश्चतत्रमूलगुणनिर्वर्तिता नामयेन जीवेनतत्प्रथमतयामाषभवानुगतनामगोत्रकर्म्मोदयतोमाषद्रव्यप्रायोग्यानि द्रव्याणिगृहीतानि उत्तरगुणनिर्वर्त्तनानिर्वर्त्तितोमाषस्तंबश्चित्रकर्म्मणिलिखितः, खेत्तंमीत्यादि यस्मिन् क्षेत्रे मासस्यवर्णनासमासक्षेत्रप्राधान्यविवक्षायांतत्क्षेत्रमासैत्यपिद्रष्टव्यं । तथायत्रकालेयोमासोवर्ण्यतेसकालप्रदानताविवक्षणात्तत्कालमासः । अथवामासः श्रावणभाद्रपदादिकः । यदिवा स्वलक्षणनिष्पन्नोनाक्षत्रादिकः पंचविधः पंचभेदः कालमासः taanevbhedaanupdrshyti| [ भा. 198 | नक्खते चंदेयाउ उ आदिच्चेय होइ बोधव्वो. अभिवह्निएयतत्तो पंचविधो कालमासौं । / वृ- नक्षत्रेषुभवानाक्षत्रः किमुक्तंभवति चंद्रश्चारंचरन्यावताकालेनाभिजितं आरभ्योत्तरषाढानक्षत्रपर्यंतं गच्छति । तत्कालप्रमाणोनाक्षत्रोमासः । यदिवा चंद्रस्य नक्षत्रमंडलेपरिवर्त्तनतो निष्पन्न इत्युपचारतोमासोपिनक्षत्रम्, तथाचंदेयाइति चंद्रेभवश्चांद्रः युगादौ श्रावणेमासेबहुलपक्षप्रतिपदआरभ्ययावत्पौर्णमासी परिसमाप्तिस्तावत्कालप्रमाणश्चांद्रोमासः एकपौर्णमासी परावर्त्तश्चांद्रमास इति यावत् अथवा चंद्रचारनिष्पन्नत्वादुपचारतो मासोपि चंद्रः । चः समुच्चये, दीर्घत्वमार्षत्वात् ऊइतिऋतुऋः सचकिल लोकरुढ्याषष्ट्यहोरात्रप्रमाणोद्विमासात्मकस्तस्याद्धमपिमासोऽवयवेसमुदायोपचारातऋतुरेवार्थात्परिपूर्नत्रिंशदहोरात्रप्रमाणः एषएवऋतुमासः । कर्म्ममासइतिवा सावनमासइतिवा व्यवह्रियते, उक्तंच एसचेव ऊमासी कम्ममासोसावणमासी भन्नैइति । आदित्यस्यायमादित्यः । पत्युत्तरपदयमादित्यदितेर्ण्योऽणपवादो वेतिण्यप्रत्ययः, व्यंजनात्यम्यन्तस्य Page #73 -------------------------------------------------------------------------- ________________ 72 व्यवहार - छेदसूत्रम्-1-1/1 सरुपेवा इतिपाक्षिकस्यएकस्ययकारस्यलोपः । सधैकस्य दक्षिणायनस्योत्तरायणस्य वा त्र्यशीत्यधिकदिनशतप्रमाणस्यपष्टभागमानः यदिवा आदित्यचारनिष्पन्नत्वादुपचारतोमासोप्पादित्यः, अभिवड्डिए यतत्तोइतिततश्चतुर्थादादित्यान्मासादनंतरपंचमोमासोऽभिवर्द्धितः, अभिवर्द्धितीनाम-मुख्यतस्त्रयोदशचंद्रमासप्रमाणःसंवत्सरेद्वादशचंद्रमासप्रमाणात्संवत्सरादेकेनमासेनाभिवर्द्धितत्वात, परंत द्वादशभागप्रमाणओमासोप्पवयवेसमुदायोपचारादभिवर्द्धितः एपपंचविधः कालमासः तुः पुरणार्थः तदेवमुक्तानामतोनाक्षत्रादयः पंचापिमासाः सांप्रतमेषामेव मासानां दिनपरिमाणमभिधित्सुस्तदानयनाय करणमाह - [भा.199] रिक्खाईमासाणंकरणमिणमंतुआणणोवाओ । जुगदिनरासिंठाविय अट्ठारसयाइतीसाइं । / वृ- ऋक्षेषुचंद्रस्यपरिवर्तनतोमासोप्याधेये आधारोपचारातृक्षः ऋक्षआदिर्येषांतेऋक्षादयः । आदिशब्दात्चंद्रमासादिपरिग्रहः । तेषामृक्षादीनां मासानामानयनोपायकरणमिदं वक्ष्यमाणं तदेवाह जुगदिनेत्यादि युगेचंद्राभिवर्द्धित संवत्सरप्रमाणे दिन राशिरहोरात्र राशियुगादिनराशिस्तस्थापयित्वाकियत्प्रमाणमित्याहाष्टादशशतानित्रिंशानित्रिंशदाधिकानिएतावान् दिनराशियुगेभवतीति कथमवसीयतेइतिचेत् ? उच्यते, इहसूर्यस्यदक्षिणुत्तरंवा अयनं त्र्यशीत्यधिकदिनशतात्मकंयुगेच पंचदक्षिणायनानिपंचोत्तरायनानिसर्वसंख्ययादशायनानिततस्त्रयशीत्यधिकंदिनशतंदशकेन गुण्यते इत्यागतो यथोक्तो दिनराशिरेवंप्रमाणं दिनराशिंस्थापयित्वा किमित्याह - [भा.200] ताहेहराहिभागं, रिक्खाईयाणदिनकरंताणं । सत्तट्टी बावट्ठी एगट्ठी सट्ठीभागेहिं । / वृ-ततो दिनराशिस्थापनानंतरमृक्षादीनांऋक्षमासप्रभृतीनांदिनकरांतानांसूर्यमास पर्यंतानांनक्षत्र चंद्रादित्यमासानामित्यर्थः दिनमानानयनाय यथाक्रमं सप्तषष्टि द्वाषष्टि एकषष्टि षष्टिभागेः सप्तषष्ट्यादिभिर्भागहारैरित्यर्थः भागंहराहित्ति हर ततो यथोक्तं नक्षत्रादिमासगतदिनपरिणामागच्छतितच्चोत्तरत्रदर्शयिष्यते, सांप्रतमभिवर्द्धित मासगतदिन परिमाणानयनायवेदंकरणमिति करणांतरमाह - [भा.201] अभिवड्डियकरणंपुनठावियरासीमंतुकायव्वं । ऊणाली स्स्याइण्प्न्न्त्थाइणनूनाई॥ वृ- अभिवर्द्धितकरणमभिवर्द्धितमासगतदिनपरिमाणानयनायकरणं पुनरिदं वक्ष्यमाणं कर्त्तव्यंप्रयोक्तव्यमितियोगः तदेवाहस्थापयित्वाराशिंकिंप्रमाणमित्यतआह एकोनचत्वारिंशत् zatAnipaMcaSaSTyadhikAnyanyUnAniparipUrnAnikepArAzi'rayamiticet / उच्यते, अभिवर्द्धितमासगतदिन चतुर्विशत्युत्तर शतभागानां तथाह्यभिवर्द्धितमासस्य दिनपरिणाममेकात्रिंशदहांगत्रएकविंशत्युत्तरंशतंभागानां अहोरात्राश्च प्रत्येकं एकत्रिंशर्विंशत्युत्तरशतेनगुण्यते जातान्यष्टात्रिंशत्शतानि चतुश्चत्वारिंशदधिकानी उपरितनंच एकविंशत्युत्तरं शतंतत्रप्रक्षिप्यते जातोयथोक्तप्रमाणो राशिः । / तंस्थापयित्वाकिमित्याह - [भा.202] एयस्सभागहरणंचवीसेणंसएणकायव्वं । जेलद्धाते दिवसा सेसाभागामुनेयव्वा । / Page #74 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 9, [भा. 202] वृ- एतस्य अनंतरोदितस्य पंचषष्ट्यधिकैकोनचत्वारिंशच्छतप्रमाणस्यराशेश्चतुर्विंशत्यधिकेनशतेनभागहरणं भागेचहते अंकालब्धास्ते दिवसा ज्ञातव्याः शेषास्त्वंका उद्धरिता अहोरात्रस्य चतुर्विंशत्युत्तरशतभागाः । [ भा. 203 ] 73 अहवावितीसैगुणे, सेसेतेनेवभागहारेण । भइयं मिजंतु लब्भइतेउमुहुत्तामुणेयव्वा । / वृ- अथवेतिप्रकारांतरद्योतने, तच्चप्रकारांतरमिदंलब्ध दिवसानामुपरिभागास्तावत्तदवस्था एव ध्रियते तथैव शास्त्रे व्यवहार दर्शनात् अथवा अपिसमुच्चये स च समुच्चयः प्रकारांतरस्यै वान्यस्या श्रूयमाणत्वात् शेषे उद्धरिते राशौमुहूर्त्तानयनायस्त्रिंशद्गुणेकृतेततस्तेनैव चतुर्विंशत्युत्तरशतप्रमाणेन भागहारेण भक्ते यत्लभ्यतेतेमुहूर्त्ताज्ञातव्या । [ भा. 204] तस्सविजं अवसेसं बावठीए उत्स्स्गुन्न्कारो। गुणकारभागहारे बावठीएय उववट्टो ॥ वृ-तस्यापिमुहूर्त्तस्यसंबंधियदवशेषमुद्धरितं तस्यमुहूर्त्तगतद्वाषष्टिभागानयनाय द्वाषष्ट्या गुणकारः गुणकरणं किमुक्तं भवति यदवशेषंतिष्टति, ततुद्वाषष्ट्या गुण्यते ततोगुणकारभागहारेइतियस्योपरितनस्यरार्शेर्गुणकरमभवत्स गुणकार योगात्गुणकारः, अधस्तनस्तुभागंहरतीतिभागहारः गुणकारञ्च भागहारश्चगुणकारभागहारं समाहारो द्वंद्वस्तस्मिन् षष्टीसप्तम्योरर्थप्रत्यभेदस्ततएतदुक्तं भवति गुणकारभागहारयोर्द्वाषष्ट्या अपवर्त्तोऽपवर्त्तनाक्रियते । [भा. 205 ] दोहिं तु हितं भागे जेद्धाते बिसठिभागाओ । एएसिमागयफलंरिक्खाईणं कमेणैमं । / वृ- भागहारराशेश्चतुर्विंशत्यधिकशतप्रमाणस्यद्वाषष्टया पवर्त्तनायां जातौद्वौ ताभ्यांतुद्वाभ्यांहते भागे ये अंका लब्धास्तेद्विषष्टिभागाएव तुरेवकारार्थोः मुहूर्त्तस्य ज्ञातव्याः सांप्रतमागतफलप्रतिपादनार्थमिदभाह एएसिमित्यादिएतेषां भागहाराणांमृक्षादीनां नक्षत्रादिमासानां दिनपरिमाणा नयनायभागं हरतां, यत् आगतमेवफलमागतफलं तत् क्रमेण ऋक्षादि मासपरिपाट्या इदं वक्ष्यमाणं तदेवाह - अहोरत्तसत्तवीसंत सत्तसत्तद्विभागनक्खत्तो । [ भा. 206 ] चंदो ऊगुणतीसं बिसट्टिभागायबत्तीसं । / वृ- नाक्षेत्रो नक्षत्र संबंधीमासः सप्तविंशतिरहोरात्राः सप्तषष्टिभागाः त्रिःसप्त त्रयोवारासप्त एकविंशतिरित्यर्थः तथाहियुगदिनराशिः त्रिंशदधिकाष्टादश शतप्रमाणो ध्रियते, तस्य सप्तषष्टिर्युगेनक्षत्र मासा, इति सप्तषष्ट्या भागोहियते लब्धासप्तर्विशति रहोरात्रा एकविंशतिरहोरात्रस्यसप्तषष्टिभागाः, तथा चांद्रश्चंद्रमासएकोनत्रिंशदहोरात्राद्वाषष्टिभागा अहोरात्रस्यद्वात्रिंशत् तथाहितस्यैवयुगदिनराशेस्त्रिंशदधिकाष्टादशशतमानस्य युगे चंद्रमासाद्वाषष्टिरिति द्वाषष्ट्याभागेहृतेएतावदेवलभ्यते इति । उडुमासोतीसदिनाआइच्योती सहोइ अद्धं च । [ भा. 207 ] अभिवड्डिएकत्तीसाएगवीससयं च भागाणां । / वृ-ऋतुः मासपरिपूर्नानि त्रिंशद्दिनानि एकषष्टिर्युगेऋतुम्र्म्मासैत्येकषष्ट्या अनंतरोदितस्यध्रुवराशेर्भागहरणे एतावत्तोलभ्यमानत्वात् । आदित्य आदित्य मासो भवति, त्रिंशदहोरात्रा अहोरात्रास्यार्द्धं यतः सूर्यस्ययुगे मासाः षष्टिस्ततः षष्टायाध्रुवराशेर्भागहरणे एतावल्लभ्यते इति अभिवर्द्धितो अभिवर्द्धितमास् Page #75 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम् - 1-1/1 एकत्रिंशदहोरात्रा एकस्यचाहोरात्रस्य चतुर्विंशत्युत्तररातभागानामेकविंशशतं एकविंशत्यधिकशतं तथाहि एकोनचत्वारिंशच्छतानांपंचषष्ट्यधिकानां चतुर्विंशत्युत्तरेण शतेनभागे हियमाणे यथोक्तं लभ्यतएवेति अथवा न भागैः संख्या किंतुमुहर्त्तादिभिरत आह [ भा. 208 ] 74 एकत्तीसंचदिनाइ गुत्तीस्मुह्त्त्स्त्त्र्स्भागा। एथ्थपुरण अहिगारो नायव्वोकम्ममासेण । / वृ- एकत्रिंशद्दिनानि एकोनत्रिंशन्मुहूर्त्ता सप्तदशद्वाषष्टिभागाः एकत्रिंशदिनानितावत् पूर्ववत् ततो यदेकविंशत्युत्तरंशतमवशेपं जा तंतत् अहोरात्रस्यत्रिंशत्मुहुत्ता ईति मुहूर्त्तानयनायत्रिंशतागुण्यतेजातानि त्रिंशदधिकानिषट्त्रिशत्शतानि एतेषांचतुर्विंशत्यधिकेनशतेनभागहरणां लब्धाएकत्रिंरातूमुहूर्त्ता शेषमवतिष्ठते चतुः त्रिंशत् सद्वापष्टिभागानयनायद्वाषष्ट्यागुण्यते जातान्येकविंशतिशतान्यष्टोत्तराणि तेषां चतुर्विंशत्युत्तरशतेन भागोहियतेलब्धाः परिपूर्णाः सप्तदशद्वाषष्टिभागाः अत्रपुनः प्रायश्चित्तविधावधिकारः प्रकृतं ज्ञातव्यो नक्षत्रादिनांमासानां मध्येकर्म्ममासेन, संप्रतिभावमासप्रतिपादनार्थमाह - [ भा. 201] मूलादिवेदगोखलु भावेजोवाविजाणतो तस्स । नहि अग्गिनाणतोग्गीणाणं भावो ततो अन्नो । / वृ- भावेभावोमासोद्विधा आगमतो नोआगमतश्चतत्रनोआगमतः खलुमूलादिवेदकः, मूलकंदकांडपत्रपुष्पफलवेदकः किमुक्तं भवते । योधान्यमाषजीवोधान्यमाषभवेवर्त्तमानो मूलरूपतया कंदरूपतया कांडरूपतया पत्ररूपतया पुष्परूपतया फलरूपतया वा धान्यमाषभावायुर्वेदयते, सनोआगमतोभावमासः, प्राकृतेमाषशद्वस्यापिमासइतिरूपसंभवात: आगमतआह जोवाविजाणतो तस्स तस्यमाषस्यमासस्य वा यो ज्ञायको ज्ञाता अपि शब्दादुपयुक्तश्च स आगमतोभावमासः, उपयोगोभावनिक्षेप इतिवचनात् अत्रपरआह नहीत्यादि, ननु यदि मासस्यज्ञाता तत्रचोपयुक्तस्तथापिकथमसौभावमासः तर्ह्यग्नि ज्ञानोपयुक्तोमाणवकोग्निर्दाहपाकाद्यर्थक्रियाकारित्वाभावत् सूरिराह नाणमित्यादि यदेतदुक्तं तदसत् सम्यग्वस्तुतत्त्वापरिज्ञानात् इहाद्यर्थाभिधानप्रत्ययास्तुल्यनामधेयाः । तथाहिघटोपिघट इत्यभिधीयते घटशब्दोपिघटज्ञानमपि घटैति एतच्च सर्ववादिनामविसंवादस्थानं ततोमासज्ञानमपिमास शब्दवाच्यंतच्चभावो जीवगुणात्वात् स च ज्ञानलक्षणोभावस्तस्मादात्मनोऽनन्यैतिमास ज्ञानापयुक्तोभावमासः अत्र षड्विधमासनिक्षेप मध्येकालमासेनाधिकारस्तत्रापिकर्म्ममासेनेत्यनंतरमेवोक्तं शेषास्त्वपाकरणबुद्ध्योपन्यस्ताः एतदेवनिक्षेप प्ररूपणायाः फलं यत् प्रस्तुतस्यव्याकरणमप्रस्तुतस्यनिराकरणमिति, यदुक्तम प्रसुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाच्चनिक्षेपः फलवानिति तदेवं मासनिक्षेप प्ररूणाकृता संप्रति परिहार शब्द निक्षेप प्ररूपणार्थमाहनामं ठवणा दविए परिरय परिहरण वज्जणुग्गहता; भावावणेसुद्धे नव परिहारस्स नामाई । [भा. 210] वृ- परिहारशब्दोविभक्तिपरिणामेन सर्वत्रसंबध्यते, तद्यथानाम परिहारः स्थापनापरिहारः । दविए इति द्रव्योद्रव्यविषयः परिहारोद्रव्यपरिहारः, परिरयपरिहारः परिहरण परिहारः वृजीवर्जनेवृज्यतेइति वर्जनकर्म्मएयनटवर्जनमित्यर्थः वर्जनस्यपरिहारोवर्जनपरिहारः अनुगृह्यते इति अनुग्रहः कर्म्मण्य च तस्यभावो अनुग्रहताऽनुग्रहणमित्यर्थः । अनुग्रहतया परिहारोऽनुग्रहता परिहारः, भावत्तिभावचिंतायामापन्ने आपन्नस्यपरिहार आपन्नपरिहारः, अशुद्धे शुद्धस्य परिहारः एवं परिहारस्यनामादि विशेषणतो Page #76 -------------------------------------------------------------------------- ________________ 75 उद्देशक H 1, मूल: 1, [भा. 210 नवनामानि भवंति, एषगाथाक्षरार्थः अधुना भावार्थ उच्यते, तत्र नामस्थापने प्रतीते, द्रव्यपरिहारो द्विधाआगमतो नो आगमतश्च, तत्रागमतः परिहारशब्दार्थज्ञाता तत्र चानुपयुक्तः, नोआगमतस्त्रिधा ज्ञशरीरं भव्यशरीरं तद्व्यतिरिक्तः तत्र ज्ञ शरीर भव्य शरीरे प्राग्वत् । तद्व्यतिरिक्त परिहार परिरय परिहारादिप्रतिपादनार्थमाह - भा.211] कंटगमादी दव्वे, गिरिनदिमाईणपरिरयो होइ; कटगमादादव्य,ग परिहरणधरणाभोगे,लउत्तरवज्ज इत्त्रिए। वृ-द्रव्यैतिद्वारपरामर्शः नोआगमतोज्ञशरीरभव्यशरीरव्यतिरिक्तोद्रव्यपरिहारोनामयत्कंटकादि कंटकमादि शद्वात् स्थाणु विषसादिकं च परिहरति द्रव्यस्य परिहारो द्रव्यपरिहार इति व्युत्त्यत्तेः । परिरयोनाम पर्याहारः परिधिरितियावत् उक्तंच पज्जाहारोत्तिवा परिरओति वा एगठं; परिरयेण परिहारः । परिरय परिहारः स च परिरयो भवति संभवति, गिरि नद्यादीनां विषयेइयमत्र भावनायत् गिरिनदीमादि शब्दात् समुद्रमटवीं वा परिरयेण परिहरति एष परियपरिहारः । तथा परिहियते इति परिहरणां भावे अनट्तच्चद्विधा लौकिकं लोकोत्तरंच तत्रलौकिकं यथा माता पुत्रंपरिहरतिभ्रातरं परिहरति न परिभुक्ते इत्येवमादि, लोकोत्तरंसाक्षादाह - परिहरणाधरणाभोगे - लोकोत्तरंपरिहरणंद्विधाधरणेभोगेच |ध्र्न्न्प्रिह्र्न्नां, परिभोगपरिहरणंचेत्यर्थः, तत्रधरणपरिहरणां नाम यत् किमप्युपकरणां संगोपयतिप्रतिलेखतिचन परिभुंक्ते, परिभोग परिहरण यत्सौत्रिककल्पादि परिभुंक्ते प्रावृणोतीत्यर्थः । उक्तंच, - लोगेजहमाताऊपुत्तंपरिहरति, एवमादीओ लउत्तर परिहारोदुविहो परिभोगधरणेयं । ___ अत्रैवंव्युत्पत्ति परिहरणमेवपरिहारः । परिहरणा परिहारः लउत्तरवजइतरिए वर्जवय~, तद्विधा लोगत्ति लौकिकं, उत्तरति लोकोत्तरं, लौकिकं द्विधा इत्वरं यावत् कथितं च, तत्रेत्वरंयत् सूतकं mRtakAdidazadivasAnyAvatvaya'teitiyAvatkathitaMvaruDachipakacarmakAraDoMbAdietehiyAvajjIvaMziSTaiH संभोगादिना vaya'te, लोकोत्तरमपवियं द्विधा इत्वरंयावत्कथितंच तत्रेत्वरं दाने अभिगमसड्ढे इत्यादि यावत्कथि कमट्ठारसपुरिसेसुंवीसं इथ्थीसुदसनपुंसे, इत्यादिवयंइत्तरिएइत्यत्रेत्वरग्रहणमुपलक्षणांतेन यावत्कथिकमित्यापिद्रष्टव्यं, तस्यपरिहारः परित्यागोवर्जन परिहारः । / [भा.212] खोडादिभंगनुगहभावे आवणसुद्धपरिहारो । मासादीआवणोतेनौपगयंन अन्नेहिं । / वृ.खोटभंगइतिवाउकोडभंगइतिवाअक्षोटभंगइतिवा एकार्थं, उक्तंच निशीथचूर्णीखोटभंगोत्तिवाउक्कोडभंगोत्तिवा अक्खोडभंगोत्ति एगर्3ह । खोटनामयत् राजकुलेहिरण्या दिद्रव्यंदातव्यं । आदिशब्दात् वेष्टिकरणं चारभटादीनां भोजनादिप्रदानमित्यादि परिग्रहः, खोडादेभंगः खोडादिभंगाऽनुग्रहः पदैकदेशेपदसमुदायोपचारादनुग्रहपरिहारः । एतदुक्तं भवंति राजकृतानुग्रहवशेन एकद्विव्यादि वर्ष मर्यादयाथयोक्तरूपखोटादिभंजनएकंटे त्रिणिवर्षाणियावत्वसतितावन्तंवाकालंयावत्राज्ञानुग्रहः कृतस्तावंतंकालं वसति न च हिरण्यादि प्रददाति नापि वेष्टिं करोति न चापि चारभटादीनां भोजनादि प्रदानंविधत्तेएषखोटादिभंगोअनुग्रहपरिहारः,भावेइतिभावविषयपरिहारो द्विधातद्यथा आपन्नपरिहारः शुद्धपरिहारश्च तत्र यत् विशुद्धः सन् पंचयाममनुत्तरं धर्म परिहरति करोति, परिहारः शब्दस्य परिभोगेऽपिवर्तमानत्वात् स शुद्धपरिहारः शुद्धस्य सतः परिहारः पंचयामानुत्तरधर्मकरणं शुद्धपरिहार Page #77 -------------------------------------------------------------------------- ________________ 76 व्यवहार - छेदसूत्रम् - 1-1 /1 इति व्युत्पत्तेः यदिवा यो विशुद्ध कल्पव्यवहार क्रियते, सशुद्धपरिहार शुद्धश्चासी परिहारश्च शुद्धपरिहार इति व्युत्पत्तेः । यथा यत् मासिकं वा यावत् षण्मासिकं वा प्रायश्चित्तमापन्नं तत् आपन्ने अपरिभोगपिवर्त्तते, परिहियते इति, परिहारः । कर्म्मणिधञ् आपन्नेमेव परिहारः । आपन्नपरिहार इति व्युत्पत्तेः तथाचाह मासादी आवन्ने इति मासादिकं यत्प्रायश्चित्तस्थानमापन्नं तत् आपन्ने आपन्नपरिहारे द्रष्टव्यं मासादिकं यत् प्रायश्चित्तस्थानमापन्नं तत् आपन्नपरिहार इति भावः । अथवा परिहरणां परिहार इति भावेधञ् । आपन्नेन प्रायश्चित्तस्थानेन परिहारो वर्जनं साधोरितिगम्यते आपन्नपरिहारः । तथाहि स प्रायश्चित्ती अविशुद्धत्वात् विशुद्धचरणैः साधुभिर्यावत् प्रायश्चित प्रतिपत्त्यान विशुद्धो भवति तावत् परिहियते इति इह तेन आपन्नपरिहारेण प्रकृतमधिकारो न शेषेः परिहारैः तदेवं परिहार शब्दनिक्षेप प्ररूपणकृता, संप्रतिस्थानशब्दे निक्षेपप्ररूपणार्थमाह [ भा. 213 ] - नामंठवणादविए, khetta'ddhAuDhavasahi विरतीय । संगमपग्गहजोहे अचलगणाण संधणा भावे । / वृ . इह स्थानशब्द प्रकरणात् प्रत्येकमभिसंबध्यते । नामस्थानं दविए इति द्रव्ये द्रव्यस्य स्थानं द्रव्यस्थानं क्षेत्रस्थानं अद्धाकाल इत्यनर्थांतरकाले काल एववास्थानं कालस्थानं उर्ध्वस्थानां वसतिस्थानं विरतिस्थानं संयमस्थानं प्रग्रहस्थानं योधस्थानमचलस्थानं गणनास्थानं संधनास्थानं भावेभावविषयं । एषगाथाक्षरार्थः । भावार्थ उच्यते तत्र नामस्थापने प्रतीते द्रव्यस्थानं द्विधा आगमतो नोआगमतश्च आगमतः स्थानशब्दार्थज्ञातातत्रचानुपयुक्तः, नोआगमतो ज्ञशरीर भव्यशरीर तद्व्यतिरिक्त भेदात् त्रिविधं तत्रज्ञशरीरभव्यशरीरे प्रतीते इति, तद्व्यतिरिक्त द्रव्यस्थानं क्षेत्रादि स्थानं च प्रतिपादयति । / [ भा. 214 ] सचित्तादीदव्वेखेत्ते गामादि अट्ठ दुविहाओ । सुरनारगभवठाणं सेसाणं कायभवठाणं । / बृ- ज्ञशरीर भव्यशरीर व्यतिरिक्तं नोआगमती द्रव्ये द्रव्यस्य स्थानं त्रिधा सचित्तादि । पदैकदेशे पदसमुदायोपचारादेवं निर्देशो यावत्पुनरिदंद्रष्टव्यं सचितद्रव्यस्थानादि तद्यथा सचित्तद्रव्यस्थानमचित्तद्रव्यस्थानं मिश्रद्रव्यस्थानं च । तत्र सचित्तद्रव्यस्थानमपि त्रिधा द्विपद सचित्तद्रव्यस्थानं चतुष्पद सचित्तद्रव्यस्थानमपदसचित्तद्रव्यस्थानं च, तत्र दिने दिने यत्र मनुष्या उपविशंति, तच्च द्विपदानां सचित्तद्रव्याणां स्थानं यत्र पुनर्दिनेदिने चतुष्पदागवादयो निवसंति तच्च चतुष्पद सचित्तद्रव्यस्थानं यत्रपुनर्गुरुकंफलं निक्षिप्यते तत्रापदानां हरितकायानां स्थानं जायते किलेति तत् अपदसचित्तद्रव्यस्थानं यत्रफलकादीनि निक्षिप्यंतेतत् अचित्तद्रव्यस्थानंयत्पुनस्तेषामेव द्विपदादी नामलंकृतविभूषितानां स्थानं जलभृतस्य वाघटस्य यत् स्थानं तत् मिश्रद्रव्यस्थानं खेत्ते गामादि इति । क्षेत्रे विचार्यमाणे गामादि द्रष्टव्यं किमुक्तं भवति, क्षेत्रं नामग्रामनगरादिस्तस्यस्थानं क्षेत्रस्थानं, अथवा यत्र क्षेत्रे ग्रामादिग्राम नगरादि निवेश्यते तत् क्षेत्रं ग्रामादीनां स्थानमिति क्षेत्रस्थानं क्षेत्रमेवस्थानं क्षेत्रस्थानमिति व्युत्पत्तेः, तथा च लोके ग्रामादीनामुद्वसितानां स्थानमवलोक्यवक्ताभवति । इदं ग्रामस्थानमिदं नगरस्थानमिति अद्धदुविहाउ इत्यादि । अद्धाकालः स द्विधा जीवेषु अजीवेषु च तत्राजीवेषु यस्य यावती स्थितिः तस्यतावान् कालः स्थानं जीवेषु संसारिषु पुनर्द्विविधः कालः कायस्थितिः भवस्थितिश्च तत्र सुरनारकाणामेकभवावस्थानात् भवस्थानंभवस्थितिः कालस्थानं, शेषाणां तिर्यङ्मनुष्याणामनेकभवग्रहणसंभवात् कायभवस्थानं यथासंभवाकाय स्थितिः कायस्थानं अवस्थितिः, श्रवस्थानं Page #78 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं: 1, [भा. 214] 77 कालस्थानमित्यर्थः अथवा कालस्थानं समय आवलिका इत्यादि कालसामान्यस्य एतेषु विशेषेष्ववस्थानात्, ऊर्ध्वादिस्थानप्रतिपदनार्थमाह - - [भा.215] ठाणनिसीयतुअट्टण उड्डा दीवसहि निवसएजथ्थ । विरत्तीदेसे सव्वे संजमठाणा असंखाउ । / वृ-मूलगाथायां उर्ध्वग्रहणंतजातीयतया निषीदनत्वग्वर्त्तनयोरुपलक्षणंततैहोक्तमूर्खादिकिंतत् ऊर्ध्वादीनिवेदतआहस्थान निषीदनत्ववर्तनानिसूत्रेत्रविभक्तिलोपःप्राकृतत्वात्तत्रस्थानमूलस्थानं कायोत्सर्गइत्यर्थः, निषीदनमुपवेशनंत्वग्वर्त्तनंशयनं तथा साधुजनैतरो वा यत्रनिवसतिसा वसतिः सैवस्थानवसतिस्थानं, विरतिद्विधादेशेसर्वस्मिंश्चतत्रदेशविरतिः श्रावकाणांपंचाणुव्रतभावात्सर्वविरति साधूनामपंचमहाव्रत भावात् सैवस्थानंतत्र श्रावकाणां साधूनांचावस्थानात् विरतिस्थानं संयमस्थानं ज्ञानदर्शनचारित्र परिणामात्मकोध्यवसाय विशेषः तान्यसंख्येयानि तत्रप्रथममपि संयमस्थानं पर्यवपरिमाणचिंतायां सर्वाकाशप्रदेशेभ्योऽनंतगुणं द्वितीयादीनितु संयमस्थानानि तानि उत्तरोत्तर विशुध्ध्याप्रवर्द्धमानानि यथोत्तरमनंतभागाधिकादीनि षट्स्थानक परिवृध्ध्याज्ञातव्यानि, तानि च सामायिकवतः छेदोपस्थापनवतश्च प्रत्येकं मूलदारभ्यासंख्येयानिपरस्परंतुल्यानि चतानि, परिहारवि शुद्धित्वात् ततः परंयान्यसंख्येयानि संयमस्थानानि तानि प्रत्येकंत्रयाणामपि परिहारविशुद्धिक 11 सामायिक । 2 |छेदोप्स्थाप्न्व्ताण्च्प्र्त्येक्ण्प्रायोग्यान्नि, नतु prihaarvishuddhikaanaamtivishuddhtvaat| ततः पराणि सूक्ष्मसंपरायस्यैव केवलस्यप्रायोग्याणि नतु सामायिकादिवतामतिविशुद्धत्वात्, तानिचांतर्मुहूर्तसमयप्रमाणान्यसंख्येयानि ततः परमनंतगुणमेकं यथाख्यातं संयमस्थानं स्थापना; प्रग्रस्थान प्रतिपादनार्थमाह - [भा.216] पगहलोइयरेय, एक्केक्को तत्थ होइपंचविहो । रायजुयरायमच्चे सेट्ठिपुरोहिय लोगंमि । / वृ-प्रकर्षेण प्रधानतया वागृह्यते उपादीयते इति प्रग्रहः कर्मएयल् प्रत्ययः प्रधानपुरुषः स द्विधा लौकिक इतरश्चतत्र तयोर्द्वयोर्मध्येएकैकोलौकिक इतरश्चप्रत्येकंभवति पंचविधः पंचप्रकारः । तानेवपंचप्रकारान् लौकिकेतावद्दर्शयति राजाप्रजापतिर्युवराजः द्वितीयस्थानवर्ती अमात्यो राजकार्य चिंताकृत् श्रेष्ठीतुष्टनरपति प्रदत्त श्रीदेवताध्यासित सौवर्णपट्ट विभूषितोत्तमांगोनगरचिंताकारी नागरिकजन श्रेष्टः, पुरोहितः शांतिकर्मकृत् । एषपंचविधः प्रग्रहोलोके राजादीनांजनैः प्रधानतयो पादीयमानत्वात् इतरमाह - [भा.217) आयरिय उवज्झाएपवत्तिथैरेतहेवगणवच्छे । ___ एसो लोगुत्तरितोपंचविहो पग्गहो होइ । / वृ-आचार्योनुयोगाचार्यादिको, उपाध्यायः सूत्रप्रदायी,प्रवर्त्तयतीत्येवंशीलःप्रवर्ताःप्रवर्तकःधर्मे विषीदतां प्रोत्साहकः स्थविरः श्रुतस्थविरादिः, गणावच्छेदको गणतप्तिकारी एष लोकोत्तरिको लोकोत्तरभावी पंचविधःप्रग्रहो भवति आचार्यादीनां लोकोत्तरेप्रधानतयोपादीयमानत्वात्; योधादिस्थानप्रतिपादनार्थमाह - [भा.218] आलीढपच्चालीढेवेसाहेमंडले यसमपाए । अयलेयनिरेयकाले गणणे एक्काइजोकोडी । / Page #79 -------------------------------------------------------------------------- ________________ 78 व्यवहार - छेदसूत्रम्-1-1/1 __ वृ-योधानांस्थानंपंचविधंतद्यथाआलीढंप्रत्यालीढंवैशाखमंडलंसमपादंच,तत्रदक्षिणमुरुमग्रतो मुखं कृत्वा वाममूरुं पश्चात्मुखमपसारयति । अंतराचद्वयोरपि पादयोः पंचपादाः ततो वामहस्तेन धनुर्गृहीत्वा दक्षिणाहस्तेनप्रत्यंचामाकर्षाति तत् आलीढस्थानं यत्पुनर्वाममूरुमग्रतो मुखमाधाय दक्षिणमूलंपश्चात्मुखमपसारयतिअंतरावात्रापिद्वयोरपिपादयोः पंचपादास्ततः पूर्वप्रकारेणयुध्यतेतत् प्रत्यालीढं स्थानमालीढस्य प्रतिपथिविपरीतत्वात् प्रत्यालीढं प्रत्युनः पार्णी अभ्यंतराभिमुखे कृत्वा समश्रेण्याकरोति अग्रिमतले च बहिर्मुखे ततो युध्यते तत् वैशाखं स्थानं तथा द्वावपि पादौ समौ दक्षिणवामतोऽपसार्य ऊरु प्रसारयति यतामध्ये मंडलं भवति अंतरा चत्वारः पादास्तत् मंडलं द्वावपि पादौ समौ निरंतरं यत् स्थापयति जानुनी उरु चाति सरले करोति तत्समपादं, एतैहिं पंचभिरपि स्थानैर्योधायथायोगं युध्यंते, तत् एतानि योधस्थानाति, तथा अचलो निःप्रकंपः परमाण्वादिर्भवति, यनिरेजकालेततचलस्थानं अचलंचतत्स्थानंचावस्थानमचलस्थानमितिव्युत्पत्तेर्वा निरेजकालच परमाएवादीनामयं परमाणुपुगलेणंभंतेनिरेयकालतोकेवचिरंहोइजहन्नेणंएक्कंसमय, उक्कोसेणंअसंखेज्जं कालं असंखेजा वा उस्सप्पिणिओसप्पिणिओइत्यादि । तथागणनेसंख्यायांस्थानमेकादिएकंदशशतं सहस्त्रमित्यादि यावत् कोटी कोट्यः पर्यंतत्वमभिदधानं एतज्ज्ञापयति, प्रायो लोकव्यवहारेकोट्याः परंसंख्यास्थानकोट्येवदशशतादिविशेषितानित्वन्यत्संख्यांतररुपस्थानमिति |स्ण्ध्नास्थान्माः। [भा.219] रज्जयमादिअच्छिन्नं, कंचुयमादीणछिन्नसंधणया । सेढिदुगंअछिन्नंअपुव्वगहणंतुभावंमि । / वृ-संधना संधानकरणं सा द्विधा द्रव्यसंधना भावसंधना च द्रव्यसंधना द्विविधा च्छिन्नसंधना अच्छिन्नसंधनाचतत्ररजुकादिकमछिन्नंयत्वलयतिएषा छिन्ना द्रव्यसंधनाकंचुकादीनां छिन्नसंधनता कंचुकादयो ह्यन्योन्यखंडमीलनतः संधीयते ततस्ते छिन्त्रसंधना । भावसंधनापि द्विधा, छिन्नसंधना अछिन्नसंधना च तत्राछिन्नसंधना श्रेणिद्विकमुपशमश्रेणिः क्षपकश्रेणित्युपशमश्रेणिरछिन्नसंधना क्षपकश्रेएयामपिदर्शन सप्तकक्षयानंतरंकषायाष्टकादिक्षपयितुंप्रवृत्तोनियमादाकेवलप्राप्ते निवर्त्तते, ततः क्षपकश्रेणिरप्यच्छिन्नसंधना, अपुव्वगहणंतुभावंमीतिप्रशस्तेषुभावेषुप्रवर्त्तमानोयदपूर्वंभावं संदधाति एषाप्यछिन्नाभावसंधनाशुभभावसंधनस्याव्यवछिन्नत्वात् । इयं पुनः छिन्नसंधना । / [भा.220] मीसातो उदैयं गयस्स मीसगमनेपुनोच्छिन्नं । - अपसत्थ पसत्थंवाभावे पगयंतुच्छिन्नेण । / . वृ-छिन्नाभावसंधनामिश्रः क्षायोपशमिको भावः तस्मात् मिश्रात क्षायोपशमिकातृभावात् यदा औदयिकं भावं संक्रामति तदा तस्य औदयिकं गतस्य छिन्नं भावसंधानं भावांतरे संक्रांतत्वात्, तथा तस्मादौदयिक भावात् यदापुनर्मिश्रगमनं भवति मिश्र भावं संक्रामति तदापि छिन्नं भावसंधान एवं शेषेष्वपिभावेषु यथा यथायोगंभावनीयं, अथवा द्विविधा छिन्नभावसंधना प्रशस्ताऽप्रशस्ता च तत्र यदा प्रशस्ते चरणादिभावे स्थितः सन् तथाविधकर्मोदयवशतोऽप्रशस्तं चरणभावं संक्रामति, तदा अप्रशस्ता छिन्नाभावसंधना यदा पुनरप्रशस्तादचरणभावात् प्रशस्तंचरणभावं संक्रामति तदा प्रशस्ता छिन्नाभावसंधना अत्रप्रकृतमधिकारः च्छिन्नेन भावसंधानेन तत्राप्यप्रशस्तेन तथाहि प्रायश्चित्तस्थानं तदा प्रतिसंवते यदा प्रशस्ताभावाद प्रशस्तंभावं संक्रांतो भवति तदेवं स्थाननिरुपणा कृता, संप्रति यदुक्तं सूत्रेपडिसेवित्ता इति तत्र प्रतिसेवनाव्याख्यानार्थमाह - Page #80 -------------------------------------------------------------------------- ________________ 79 उद्देशक H 1, मूलं : 1, [भा. 221] [भा.221] मूलुत्तरपडिसेवा मूले पंचविहे उत्तरे दसहा । .. एकेक्का वियदुविहा दप्पे नायव्वा । / वृ-प्रतिसेवनानामप्रतिसेवनासाचद्विधामूलोत्तरत्ति, पदैकदेशेपदसमुदायोपचारात्मूलगुणातिचार प्रतिसेवना, उत्तरगुणातिचारप्रतिसेवनाचतत्रमूलेपंचविहत्तिमूलेमूलगुणातिचारप्रतिसेवनापंचविधा पंचप्रकारा,मूलगुणातिचाराणांप्राणातिपातादीनांपंचविधित्वादुत्तरेत्तिउत्तरगुणातिचारप्रतिसेवनादशधा दशप्रकारा उत्तरगुणानांदशविधतयातदतिचाराणामपिदसविधत्वात्तेच दशविधाउत्तरगुणादशविधं प्रत्याख्यानंतद्यथा - अनागतमतिक्रांतंकोटीसहितंनियंत्रितं, साकारमनाकारं, परिमाणकृतंनिवशेष सांकेतिकमद्वा प्रत्याख्यानं च । अथवा इमे दशविधा उत्तरगुणाः । तद्यथा पिंडविशोधिरेक उत्तरगुणः पंचसमितयः पंचउत्तरगुणाः एवं षट् तपोबाह्यं षट्प्रभेदं सप्तम उत्तरगुणः अभ्यंतर षट्प्रभेदमष्टमः, भिक्षुप्रतिमा द्वादश नवमः अभिग्रहाद्रव्यक्षेत्रकालभावभेदभिन्नादशमः एतेषुदशविधेपूत्तरगुणेषुयातिचारप्रतिसेवना सापि दशविधेति एक्केकावियदुविहा इत्यादि एकैका मूलगुणातिचारप्रतिसेवना उत्तरगुणातिचारप्रतिसेवनाच प्रत्येकंसप्रभेदाद्विविधा द्विप्रकारा ज्ञातव्या तद्यथा दकल्पेचदर्पिका कल्पिका चेत्यर्थः । तत्रया कारणमंतरेणप्रतिसेवना क्रियतेसा दर्पिका या पुनः कारणेसा कल्पिका । अत्र शिष्यः पृच्छति - [भा.222] किहभिक्खूजयमाणो आवजइ मासियं तुपरिहारं । कंटगपहेवछलना भिक्खूवितहा विहरमाणो । / वृ- कथं केन प्रकारेण भिक्षुर्यतमानः सूत्रोक्तनीत्या प्रयत्नपरो मासिकं परिहारं प्रायश्चित्तस्थानमापद्यते, नैवापत्तिसंभवो, यतनया सर्वत्र प्रवृत्तेरितिभावः, आचार्य आह कंटगेत्यादि कंटकाकीर्णः पंथाः कंटकपथस्तस्मिन्निवयतनयापिवर्त्तमानस्यच्छलनाभवति, ततोभिक्षुरपितथा विहरन्यतमानो मासिकमापद्यतेप्रायश्चित्तस्थानमिति, अत्रैव दृष्टांतरमाह - [भा.223] तिक्खमि उदगवेगे, विसमं विवज्जलंभिवच्चंतो । कुणमाणो विपयत्तंअवसोजह पावएपडणं । / वृ- तीक्ष्णे अतिप्रबले शीध्र च उदकवेगे उदकरये यदि वा विषमे अतिदुर्गमे विजले सकर्दमस्थाने व्रजन्पुरुषः कुर्वन्नपि प्रयत्नमवशो यथाप्राप्नोति पतनं[भा.224] इहसमणसु विहियाणंसव्वपक्षेण वीजयंताणं । कम्मोदय पच्चैया विराधना कस्सइभवेज्जा । / वृ-इह श्रमणा लिंगमात्रधारिणोपिव्यवहियंतेशाक्यादयोपिच,ततस्तद्व्यवच्छेदार्थसुविहितग्रहणं शोभनं विहितमनुष्ठानं येषां ते सुविहितास्ततः श्रमणशब्देन सह विशेषणसमासः तथा प्रागुक्तदृष्टांतप्रकारेणसुविहितानांसर्वप्रयतने सर्वात्मनास्वशक्त्यनतिक्रमेण अपिशब्दो भिन्नक्रमःस चैवं योजनीयः, यतमानामपिमध्ये कस्यापिकर्मोदयप्रत्ययिका कर्मोदयहेतुका विराधनाभवेत् आह? किमेकांतेनैव प्रतिसेवना कर्मोदयप्रत्ययिका उतान्योपि कश्चित्प्रकारः प्रतिसेवनाया अस्ति? उच्यते अस्तीतिब्रूमः तथाचाह - [भा.225] .अन्नविहु पडिसेवासा उन कम्मोदएणजाजयतो । __sA कम्मक्खयकरणीदप्पाजय कम्मजननीउ । / Page #81 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम् - 1-1 /1 वृ- कर्मोदयहेतुका या प्रतिसेवना सा तावदेकास्ति किंत्वन्यापि, कर्मोदयहेतुका या व्यतिरिक्तापि प्रतिसेवा प्रतिसेवनास्ति साउन कम्मोदएणंति तु शब्दोव्ययत्वेनानेकार्थत्वात् हेतौ ततोयमार्थः यतः सान्या प्रतिसेवना न कर्म्मोदयहेतुका, कम्र्म्मोदयहेतुकत्वे अन्यथा योगात् । सा च कारणे तत्रापि यतनया द्रष्टव्या तत्रया कारणेजयतोत्ति यतमानस्य यतनया प्रवर्त्तमानस्य प्रतिसेवनासा कर्मक्षयकरणी कर्मक्षयं क्रियतेऽनयेति कर्म्मक्षयकरणी करणे अनट् साहि नावशस्य सतः कर्मोदयहेतुका, किंतु सूत्रोक्तनीत्या, कारणे यतनया यतमानस्य ततस्तत्राज्ञाराधनात् सा कर्म्मक्षयकारिणी या पुनः प्रतिसेवना दर्पेण या च कल्पेप्ययतनया सा कर्म्मजननी तथाचाह । दप्पाजय कम्मजननीउ दप्पेणकारणेपिचायतस्य प्रतिसेवा कर्म्म जन्यते अनया कर्म्मजननी तदेवं यतो दर्पेण कल्प्येपि चायतनया प्रतिसेवना कर्म्मजननी तत इदं सिद्धं । / [भा. 226] 80 पडिसेवणाउ कम्मोदएण कम्ममवि तन्निमित्तागं । अन्नोन्नहेउसिद्धी तेसिंबीयंतकुराणंच । / वृ- प्रतिसेवना कर्मोदयेन किमुक्तं भवति, प्रतिसेवनाया हेतुः कर्मोदयः कर्म्मापि च तन्निमित्तकं प्रतिसेवनानिमित्तकं, कर्म्मणोपि हेतुः प्रतिसेवना इतिभावः एवं तेषां प्रतिसेवनाकर्म्मणामन्योन्यं परस्परं हेतुसिद्धिः हेतुभावसिद्धिः केषामिव परस्परं हेतुभावसिद्धिरित्यत आह बीजांकुरयोरिव गाथायां द्वित्वेपि बहुवचनं प्राकृतत्वात् यथा बीजमंकुरस्य हेतुरंकुरोपि च परस्परया बीजस्य हेतुरित्यनयोः परस्परं हेतुभावस्तथा कर्म्मप्रतिसेवनयोरपि [ भा. 227 ] दिट्ठा खलु पडिसेवा सा उ कहं होज पुच्छि एवं । भाइ अंतोवस्सएर बाहिं ववियारमादीसु । / वृ- परस्य चक्षुरादिप्रत्यक्षतस्तस्य स्वसंवेदनप्रत्यक्षेण दृष्टा खलु प्रतिसेवा सा नु क्षेत्रतः क्व भवेत् इति एवमनुना प्रकारेण पृष्टे सति भण्यते उत्तरं दीयते । अंतर्म्मध्ये उपाश्रये उपाश्रयस्य बहिर्वा विचारादिषु विचारादि निमित्तं बहिर्विनिर्गतस्य उपलक्षणमेतत् तेन कालतः प्रश्न दिवा रात्रौ वा भावतः प्रश्न दर्पणकल्पेन वेत्यपि वक्तव्यमिति । / [भा. 228 ] पडिसेविए दप्पेणं, कप्पेणं चावि अजयणाएउ । नविणज्जैवाधातो कं वेलं होज्ज जीवस्स । / वृ- दर्पेणकल्पेनाप्ययतनया प्रतिसेविते मासिकादिकमतीचारं प्राप्तेन संवेगमुपगच्छता आलोचना प्रयोक्तव्या एतच्च चिंतयितव्यं नापि नैव ज्ञायते कां चेलां कस्यां वेलायां व्याधातो जीवस्य जीवप्राणधारणे, जीवनं जीवः तस्य जीवितस्येत्यर्थः व्याधातो भवेत् अनालोचिते च यदि भ्रियते, ततो दीर्धसंसारी भवति तत एतत् भण्यते । / [ भा. 229] तं खमंखु पातो महत्तमवि आसिउं ससल्लेण । आयरियपादमूले गंतूण समुद्धरे सल्लं । / वृ- यस्मादचिंतितः पतति, जीवितस्य व्याधातोऽनालोचितेच मृतस्य दीर्धसंसारिता, तस्मात् पमातो इति अत्र दकारस्य लोपः प्राकृतत्वात् प्रमादतः प्रमादवशेन सशल्येनातीचारशल्ययुक्तेन मुहूर्त्तमप्यासितुं नक्षमं, खु निश्चित्तं किंत्वाचार्यपादमूले गत्वा आलोचनाविधानेन प्रायश्चित्तप्रतिपत्त्या शल्यमतीचाररूपं समुद्धरेत् विशोधयेत् यस्मात् - Page #82 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं : 1, [भा. 230] [भा.230] नहुसुज्झइससल्लो झ्भ्न्निय्ण्सास्न्नेजिन्व्रान्न्ण्। उद्धरियसव्वसल्लोसुज्झइजीवोधुयकिलेसो । / वृ- यथा भणितं जिनवराणां भगवतामर्हतां शासने तथा ज्ञायते जिनवचनतो ज्ञायते इत्यर्थः नहु नैव सशल्यो अतीचारशल्यपरिकलितस्तपश्चरणादिकं प्रभूतमपिकुर्वन् शुध्यति अविसुद्धस्स न वड्डइ गुणसेढीतत्तियाठाइ इति वचनात् किंतुध्धृतः सर्वशल्य संस्तपश्चरणादि भावतोधुतक्लेशोऽपगमित समस्त कर्मजालोजीवः शुद्धयति मुक्तात्मा भवतीति । / [भा.231] अहगंचसावराहो आसोविवपच्छितो गुरुसगासं । वैयगगामे संखडि पत्ते आलोयणा तिविहा । / वृ- इदमपि च चिंतनीयं, अहकं च अहमपि च सापराधस्तस्मान् मया गुरुपादमूले गत्वा प्रायश्चित्ताभ्युपगमेन शल्यमुद्धरणीयं एवं च चिंतयित्वा तस्यातीचारस्य विशोधनार्थमश्च इवयथा सारथिमनुवर्तयन्क्वचिदप्यप्रतिबद्धोअश्वोयातितथासंयमकेवलमनुवर्तयन्गुरुसकाशंगुरोः समीपं प्रतिप्रस्थितोजिकायांगोकुलेग्रामे प्रचुरोत्कृष्टभिक्षालाभेसंखड्यांवाकस्यांचिदप्रतिबद्धः सन्गच्छेत् गुरुसमीपंचप्राप्तःसनालोचनांदद्यात्साचाऽलोचना त्रिविधातद्यथाविहारालोचनाउपसंपदालोचना अपराधालोचना चतथाचाहपत्ते आलोयणतिविहा । प्राप्तेतस्मिन् तेनालोचनादातव्यासाचत्रिविधा यथोक्तरुपानवरमत्राधिकारोऽपराधालोचनयासूत्रेतस्याएवसाक्षादुपादानात्तत्र यदुक्तमश्चैवेति, तद्व्याख्यानार्थमाह - [भा.232] सिग्घु जुगईआसो अनुयत्तई सारहिन अत्ताणं । इय संजमनुयत्त इवयादिअवंकितो साहू । / वृ-कशोत्पाटादिनासारथ्यभिप्रायमुपलक्ष्य यथाऽश्चःशीधंगतिकजुगतिश्चसन्सारथिमनुवर्त्तयति नआत्मानंमंदगत्यावा इत्येवममुनाप्रकारेणवजिकांदिषुअवक्रियतोवजिकादिष्वगमनेन वक्रमगच्छन् साधुसंयमं वाक्यस्य व्यवच्छेदफलत्वात्संयममेवकेवलमनुवर्त्तयतिनतुव्रजिकादिषुगमनेनात्मानं आलोचनादातव्येत्युक्तं । तत्रालोचनादानंतावदस्तुआलोचनापरिणामो पिमहाफल ityetdrshyti। [भा.233] आलोयणापरिणतोसंमंसंपत्थितो गुरुसगासं । जेइअंतराउकालं करेइआराहतोसौ । / वृ-सम्यकालोचनापरिणतः आलोचनापरिणामपरिणतः सन् गुरुसकाशं गुरुसमीपं संप्रस्थितो यद्यंतरा कालंकरोतितथापिसआराधकएव स्वशक्त्यनिगृहनेन प्रवृत्तेस्तुशब्दएवकारार्थो भिन्नक्रमश्च सच यथास्थानं योजितः आलोचना त्रिविधेत्युक्तंतत्र प्रथमां विहारालोचनां तावदाह - [भा.234] पक्खिय चउसंवच्छर, उक्कोसंबारसण्हवरिसाणं । सेमणुन्नाआयरिया फट्टगपतियायवियेडेति । / वृ- समनोज्ञा एंकसंभोगिका आचार्याः परस्परं तथास्य साधुसमुदायः तथास्पर्द्धकपतयश्च स्वमूलाचार्यस्य समीपे पाक्षिके तत्राभावे चातुर्मासिके तत्राप्यभावे सांवत्सरिके तत्राप्यसत्यन्यदा उक्कोसमित्यादिउत्कर्षतो |dvaadshbhirvssaiHsuutresssstthiitRtiiyaarthepraakRttvaatduuraadpyaagty विहारंविकटयंति प्रकटयंति । आलोचयंति इत्यर्थः । भावार्थो वृद्धसंप्रदायादवसातव्यः, सचायं-संभोइया आयरिया 2116] Page #83 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम्-1-1/1 पक्खिए आलोयंति, उमोवारायणीयस्स आलोएइ, रायनितोविउमरायनियस्स आलोएइ, जै सोरायणिओ नत्थि, जैपुन उमरायणितावि ओगो, वागीयत्थो नभवै, तो चउम्मासिए आलोएई तत्थवि असइ संवच्छरिए तत्थवि असतीए जत्थमिलै रायनियस्स उमगीयत्थस्स वा तत्थ उक्कोसेणंबारसहि वरिसेहिं दूरतोवि आगंतुं आलोएयव्वं, फडुगपैहिं वि आगंतु आलोएयव्वं, फड्डगपइयावि आगंतुपक्खियाइसुमूलायरियस्समीवे आलोएति इति । / भा.235) तुंपुन ओहविभागे दरभूते उहजावभिन्नौ । तेन परेण विभागो.संभमसत्थाइभयणाओ । / वृ-तत्पुनर्विहारालोचनंद्विधा । तद्यथाउहविभागेइतिप्राकृतत्वात्तृतीयार्थेसप्तमीओपेन विभागेन च ओधःसामान्यं विभाभागो विस्तरः । तत्र ये साधवः समनोज्ञादरभुत्तेइति ईषद्भुक्ते वास्तव्यसाधुभिरितिगम्यते । भोक्तुमारब्धवतां वास्तव्यसाधूनामित्यर्थः, प्राधुर्णकासमागतोतेउहत्ति ओघेनालोचयंतियताअल्पाविराधनामूलगुणेतूत्तरगुणेत्वल्पापा स्थादितुदानग्रहणतश्चेत्येवमालोच्य मंडल्यांभुंजते तत्र यदिमूलगुणापराधनिमित्तं वा प्रायश्चित्तं पंचकादि यावतभिन्नो भिन्नमासः भिन्नमासपर्यन्तमापन्नाभवंतितदालोचनया आलोच्य साधुभिः सहैकत्रसमुद्दिशंति तदनंतरं विभागत आलोचयंतितेनपरणविभागोत्तितेनेत्यव्ययमनेकार्थत्वात्ततैत्यर्थे द्रष्टव्यं ततोभिन्नमासात्परेण परतो मासादिकं यदिप्रायश्चित्तमापन्नास्ततोविभागं पृथग्भावः विष्वक्समुद्दिशंतिपश्चाद्विभागेनालोचयंति संभ्रमसत्यादि भयणाउ इति संभ्रमसार्थादिषु आदिशब्दात् गाढग्लानत्वादिकारणपरिग्रहः । भजना विकल्पना विष्वग्भोजने पृथग्भोजनसंभवेभवति विष्वग्भोजनं तदभावेनेतिभावः इयमत्रभावना संभ्रमोनामायादिभयसमुत्थंत्वरणं तत्र सार्थेन सह व्रजतोऽतरासार्थनिवेशतः साधवः प्राधूर्णाः प्राधूर्णिकाः समागताः सार्थश्च प्रचलितुकामः । अन्यद्वा तत्रग्रामांतरे वा गाढग्लानत्वादिकं प्रयोजनमुपस्थितंततः प्रतीक्षणंनसहते, अथवा तेमासादिकंपरिहारस्थानमापन्नाःभाजनानि पृथग्भूतानिन विद्यते येषु विष्वग्भोजनं कुर्युः तत ओधेनालोच्य वास्तव्यसाधुभिःसहैकत्रैव भुंजते क्षणिकीभूतपृथग्भाजनप्राप्तौ विष्वक् ततो विभागेनालोचयंति; सांप्रतमालोचनायाः कालनियममाह - [भा.236] उहणेगदिवसिया विभागतोणे गएगदिवसाउ । इतिच दिवसतोवाविभागतो उघतो दिवसं । / वृ- ओघेनालोचना नियमाच्चैकदैवसिकी एकदिवसनिवृत्ता अल्पापराधत्वात् आसन्नभोजनकालत्वाच्च विभागेनालोचना एक दिवसिकी अनैकदिवसिकी वा कथं पुनरनैकदिवसिकी संभवतीति चेतुच्यते, बहवोयदा अपराधास्तदाबह्वालोचयितव्यमाचार्याश्चकथमपिव्यापृताभवेयुस्ततोनबह्वी वेलां प्रतीच्छंति, आलोचको वा गच्छादि प्रयोजनतो व्यापृतोभवेत् । तत एवमनैक दिवसिकी विभागालोचना भवति सा च विभागालोचना रत्तिं वा इति रात्रौ वा गाथायां द्वितीय सप्तम्यर्थे प्राकृतत्वात्प्राकृते हि विभक्तीनां व्यत्ययो भवति, व्यत्ययोप्यासामितिवचनात्, दृश्यते च । लौकिकप्रयोगेपि सप्तम्यर्थे द्वितीया यथाउअविनयतत्तिल्लेपूरेसि सरिदहेमएसूरेकत्तोरत्तिमुद्देपाणिउसद्धासौणयाणमिति दिवसतो वा सप्तम्यंतात् तस् प्रत्ययःदिवागतोविभागालोचना विस्तरबहुलत्वात्साह्याचार्यस्यालोचकस्य वाप्रपारितेनभवतिततोदिवसे रात्रौवासानविरुध्यतेइति ओधतओधालोचनापुनर्दिवसं दिवसेअत्रापिद्वितीया सप्तम्यार्थेओघालोचना हिभोजनकाले प्रत्यासन्ने Page #84 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं: 1, [भा. 236] भवति साधवश्च रात्रौ न भुजंते ततः । सा नियमतोदैवसिकी संप्रति त्रिविधाया अप्यालोचनाया वैभागिक्याः प्रशस्ताप्रशस्तदिनचिंतांचिकीर्षरिदमाह । / / [भा.237] विभागेन अप्पसथ्थे दिनं मिरत्तिचिवक्खवतोवावि । आइलादोणिभवेति वक्खवतो होइ तैयाउ । / वृ-इह त्रिविधालोचना वक्तुमुपक्रांता तद्यथा विहारालोचना उपसंपदालोचना अपराधालोचनाच एकैका द्विधा ओधतो विभागतश्च, तत्रोघतो भोजनकाले प्रत्यासन्ने भावान्न प्रशस्ताप्रशस्तदिनचिंता विभागतः पुनरस्तीति सा प्रोच्यते । आदिल्लादोन्निभवेइत्ति आद्ये द्वे आलोचने विहारालोचना उपसंपदालोचना चेत्यर्थः विभागेन विस्तरेण दीयमाने भवेयातामप्रशस्ते दिने रात्रौ वा अप्रशस्तायां विष्टिव्यतीपातादिदोषकलितेपि दिवसरात्रौ वा दीयते इति भावः दोषाभावात्, तथा पूर्वसूरिभिरनुज्ञातत्वात्, विक्खवतोवावेत्तिविपक्षतोवापिते_आये आलोचनेभवेयातांअप्रशस्तस्यप्रशस्तो विपक्षस्ततोऽयमर्थः प्रशस्ते वा दिवसे रात्रौ वा ते स्यातामिति विवक्खतो हौ तैयाओ इति तृतीया पुनरपराधालोचना विभागतो दीयमाना विपक्षतः सर्वस्य वाक्यस्य विपक्षव्यवच्छेदफलतया सावधारणत्वाद्विपक्षतएव प्रशस्तएव दिवसेरात्रौ वाभवतीतिभावः सांप्रतमोघालोचनायाः प्रकारमाह[भा.238] अप्पामूलगुणेसूत्तरगुणतो विराधना अप्पा । अप्पापासथ्थादिसुदानगह संपयोगोहा । / वृ- अल्पास्तोकविराधना मूलगुणेषु प्राणातिपातनिवृत्त्यादिषु रात्रिभोजनविरमणपर्यंतेषु अल्पा विराधना उत्तरगुणेषु पिंडविशुद्ध्यादिषु अल्पा विराधना पार्श्वस्थादिषु पार्श्वस्थावसन्नकुशीलसंसक्तेषु दानग्रहसंप्रयोगतः दानसंप्रयोगतो ग्रहणसंप्रयोगतश्च एषा ओधत ओधेनालोचना एवमालोच्य मंडल्यामेकत्रसमुद्दिशंति विहारविभागालोचनाया विधिमाह - [भा.239] भिक्खादिनिग्गए सुर्हितेविय्द्द्ण्तिफ्त्त्त्तापीओ। सव्वसमक्खं केईतेविसरियंनुसारेति । / वृ-भिक्षादिनिर्गतेषुभिक्षार्थमादिशद्वाद्विचारभूमिगमनार्थमन्यप्रयोजनार्थंवाबहिर्विनिर्गतेषुसाधुषु किमुक्तंभवतियस्यांवेलायांशिष्याः प्रतीच्छकाश्चबहिर्विनिर्गताभवंतितदानिरहितेरहितस्यएकाकिन आचार्यस्य समीपे स्पर्द्धकपतिकाः स्पर्द्धकखामिनो विकटयंति, केचित् पुनराचार्या एतत् ब्रुवते ये स्पर्धकपतिनासहसमागतःसाधवस्तेषांसमक्षस्पर्धकपतयो विकटयंति, किंकारणमितिचेत् । आहते वीसरियंनुसारेंति, यस्मात्ते यत् किमपि विस्मृतं तत् स्मारयंति कथयंति संप्रति यत् आलोचनीयं तदालोचनाविषयं विधिमाह - . [भा.240] मूलगुणापढमकाजातत्थवि पढमंतुपंथमादीसु । पायामपज्जणादी बीए उल्लाइपंथेवा । - वृ- इह द्विविधा अपराधा मूलगुणापराधा उत्तरगुणापराधाश्च, तत्र उभयसंभवे प्रथम, मूलगुणत्ति मूलगुणापराधा आलोचनीयाः, तेष्वपि मूलगुणापराधेषुमध्ये प्रथमं मूलगुणापराधः प्राणतिपात इति, सप्रथममालोचनीयः, सचषड्जीवकायविषय इति कायाः प्रथमतः आलोचयितव्यास्तेचकायाः पृथिव्यादिक्रमेण तत्र सूत्रे उपन्यस्ता इति, तत्थवित्ति, तेष्वपि कायेषु पृथिव्यादिषु प्रथम पृथिवीकायमेवमालोचयेत्, पंथमादीसुपायापमज्जणादी, पंथादिषुयत्पादाप्रमार्जनादिकृतंकिमुक्तं Page #85 -------------------------------------------------------------------------- ________________ 84 व्यवहार - छेदसूत्रम्-1-1/1 भवति ? पथि व्रजता स्थंडिलादस्थंडिलमस्थंडिलात् स्थंडिलं कृष्णमृत्तिकातो वा नीलमृत्तिकां नीलमृत्तिकातो वा कृष्णमृत्तिकां, एवं शेषवर्णोष्वपतिभावनीयं, संक्रामतापादयोर्यत्प्रमार्जनंनकृतं तथा वातोद्धतेन सचित्तेन रजसा सचित्तया वा मृत्तिकया संसृष्टेन हस्तेन संसृष्टेन मात्रकेणा वा यत् मिक्षाग्रहणं कृत्तं, तदेवमाद्यालोचयेदिति सर्वत्रापि सामर्थ्यात् योजनीयं, बितिए उल्लाइपंथे वा इति पृथिवीकायविराधनालोचनानंतरं द्वितीये अप्कायविषये यत् उदकार्दादि आदिशब्दात् सस्निग्धादि परिग्रहः एतदुक्तंभवति, उदकार्टेन सस्निग्धेन वा हस्तेन मात्रकेणा वा भिक्षाग्रहणं कृतंपथि वा मार्गेवा अयतनया उदकमुत्तीर्णां च । एवमादितदालोचयेत् । [भा.241) तइए पइट्ठियादी, अभिधारणवीयणादिवाउंमि; बीयाइघट्टपंचमे, इंदिये अनुवायतो छठे । वृ- अप्काय विराधनालोचनानंतर तृतीये तेजस्काये यत् प्रतिष्ठितादि तेजसि परंपरादिप्रतिष्ठितं भक्तंपानं वागृहीतं, आदिशब्दात्सज्योतिषिवसताववस्थानं कृतमित्येवमादीतिभाव त्दालोच्येत्। तदनंतरं वायौवातकायेयताभिधारणवीजनादिकृतंधर्मार्तेनबहिर्वातोभिसंधारितोभक्तंपानं शरीरं वा वीजनकादिना वीजितं एवमादि तदालोचयेत्, ततः पंचमे वनस्पतिकाये बीयाइघट्टित्ति यवबीजादिघट्टनं आदिशब्दात् हरितकायादिपरिग्रहः उपलक्षणमेतत् तेन यदि वा बीजादिकं भिक्षासु पतितंग्रहीतमित्येवमादितदालोचयेत्तदनंतरंषष्ठेत्रसकायेइंद्रियानुपात्ततइंद्रियवृद्धिक्रमेणालोचना दातव्या, तद्यथाप्रथमतोद्वींद्रियाणांसंघटनपरितापनाद्यालोचयेत्, तदनंतरंत्रींद्रियाणांततश्चतुरिंद्रियाणां ततः पंचेंद्रियाणामिति एवं प्रथममूलगुणापराधेषुक्रमेणालोचितेषुसत्सु । [भा.242] दुब्भासिय हसियादी बीए तइए अजावियग्गहणं । घट्टणपुव्वरयाईइंदियआलोगमेहुण्णे । वृ-द्वितीयेमूलगुणापराधेमृषावादेमृषावादविषये यत्किमपिदुर्भाषितंभणितंहासेनवा मृषावादो भणित आदिशब्दात्क्रोधेन वामानेन वामाययावालोभेन वाभयेन वा यत् किमपिमृषाभणितमिति परिग्रहस्तदालोचयेत्, तदनंतरंतृतीयेमूलगुणापराधेएदत्तादानलक्षणेयतयाचितस्यतृणडगलादेर्ग्रहणं उपलक्षणमेतत्तेन अननुज्ञाप्यवाअवग्रहंकायिकादिव्युत्सृष्टंभवेदित्यादिपरिग्रहः तदालोचयेत्ततो मैथुने मैथुनविषये यद्घट्टने पूर्वरतादि, किमुक्तं भवति, ? चैत्यभवनमहिमादिषु प्रभूतजनसंमद्दे स्त्रीशरीरसंघट्टने स्पर्श आस्वादितो भवेत; पूर्वरतक्रीडितं वा अनुस्मृतं स्यात् । इंदियत्ति इंद्रियाणि वा मनोहराणि उपलक्षणमेतत् वदनस्तनादिकमतिसुमनोहरमवेक्ष्य मनाक् रागं गतो भवेत् इत्यादि तदालोचयेत् । [भा.243] मुच्छातिरित्तपंचमे; छठेलेवाडागयसुंठादी; गुत्तिसमिईविवक्खाणामिगहणुत्तरगुणेसु । वृ-चतुर्थमूलगुणापराधालोचनानंतर पंचमे मूलगुणापराधेपरिग्रहविषयभूते यतुपकरणेषुमूर्छा कृता भवेत्, ऐरित्तत्ति अतिरिक्तो वा उपधिः परिगृहीत एतदालोचयेत् तदनंतरं षष्ठे मूलगुणापराधे रात्रिभोजने लेवाडित्ति लेपकृदवयवः कथमपि पर्युषितो भवेत् । अगदंवा शुंठ्यादि किंचित् सन्निहितं परिभुक्तं भवेत् एवमादि आलोचयेत्, एवं क्रमेण मूलगुणापराधालोचनां दत्वा तदनंतरमुत्तरगुणेषु उत्तरगुणाविषये गुप्ति समितिविपक्षाः कृताः । अनेषणीयग्रहणं वाकारि, किमुक्तं भवति गुप्तिषु गुत्तिसार ___ Page #86 -------------------------------------------------------------------------- ________________ उद्देशक : : 1, मूलं : 1, [ भा. 243] 85 समितिषुकदाचिदसमितोऽनेषणीयं वा भक्तं पानं वा गृहीतंस्यादित्यादि आलोचयेत् कदाचिदगुप्तः स्यात् तथा [ भा. 244 ] संतंमिवि बलविरिए सवो वहाणेय जंन उज्जमियं; एसाविहारवियडणा, वोच्छं उवसंपनाणतं । वृ- सत्यपि विद्यमानेपि बलं शरीरं प्राणः वीर्यमांतरी शक्तिर्यद्वशात् तपः कुर्व्वन् शरीरस्यातिकृशतायामपि न संयमयोगेषु सीदति; बलं च वीर्यं च बलवीर्यं समाहारे द्वंद्वस्तस्मिन् तपसो द्विप्रभेदस्यापि उपधानं करणं तपौपधानं तस्मिन् नोद्यतं, नोद्यमः कृतः एतदपि आलोचयेत् । एषा विहारविकटना विहारालोचना उपसंपदालोचनादि प्राय एवंरूपा, केवलं यन्नानात्वं तद् वक्ष्ये, तत्र प्रथमतः उपसंपदालोचनाया अपराधा लोचनायाश्च विहारलोचनया सह नानात्वं दर्शयति - एगमणोगा दिवसेसु होइ ओहे य पयविभागे य, उवसंपयावराहे, नायमनायं परिच्छंति । भा. 245 ] वृ- उपसंपच्चापराधश्च उपसंपदपराधस्तस्मिन् आलोचना इति प्रस्तावात् गम्यते उपसंपदालोचना अपराधालोचना चेत्यर्थः, / प्रत्येकं द्विधा, ओहेय इत्यादि तृतीयार्थे सप्तमी ओधेन पदविभागेन च । तथा एकैकापि दिवसेषु चिंत्यमाना एगमनोगा इति पदैकदेशे पदसमुदायोपचारात्ः एकदिवसिकी अनेकदिवसिकी च भवति । ओघालोचना एकदिवसिकी विभागालोचना एकादिवसिकी अनैकदिवसिकी चेत्यर्थः, तदेवमुक्तमनानात्वमधुना नानात्वमुपदर्शयति । नायमनायं परिच्छंति, उपसंपद्यमानं पूर्वं ज्ञातमज्ञातं च परीक्षंते परिभावयंति, परिभाव्य वा ज्ञानमावश्यकपदादिभिः परीक्षते इयमत्र भावना, / उपसंपद्यमानो द्विविधो भवतिज्ञातोऽज्ञातः, तत्रयदिज्ञातः स न परीक्ष्यते तस्याग्रेपि ज्ञातत्वात् अथाज्ञातस्तर्हिस आवश्यकादिभिः पदैः परीक्षणीय इति, संप्रति यदुक्तं विभागेण अप्पसत्थे दिनमित्यादि, तद् द्व्याख्यातुकाम आह - [ भा. 246 ] दिवसातो उवसंपय अवराहे दिवसतो पसत्थंमि; उव्वातो तदिवसं, तिराहं तु अतिक्कमे गुरुगा । वृ-विहारालोचनावत् उपसंपदालोचनापि विभागेन प्रशस्ते अप्रशस्ते वा दिवसे रात्रौ दातव्या दोषाभावात् । तथा पूर्वसूरिभिरनुज्ञातात्, अपराधे अपराधविषया पुनरालोचना, दिवसतो इति सप्तम्यंतात् तद्दिवसे उपलक्षणमेतत् रजन्यां वा, प्रशस्ते विष्टिव्यतीपातादिदोषवर्जिते व्याख्यानतो . विशेषप्रतिपत्तिरिति न्यायात्, द्रव्यादिषु च प्रशस्तेषु दातव्या, नाप्रशस्तेषु एषा जिनाज्ञा, तथा उव्वातो तद्दिवसमिति यस्मिन् दिवसे उपसंपद्यमान आगतः, तस्मिन् दिवस यदि उद्वातः परिभ्रांत इति कृत्वा न पृष्ट आचार्येण, ततः स आचार्यः शुद्धः । त्रयाणां तु दिवसानामतिक्रमे विमुक्तं भवति । त्रिषु दिवसेषु मध्ये यदि न पृष्टस्ततश्चतुर्थे दिवसे तस्यापृच्छतः परिहारस्थानं गुरुकाश्चत्वारो गुरुमासा एतच्च उपरि व्याख्यास्यते । [ भा. 247 ] समणुन्नदुगनिमित्तं, उवसंपज्जे ते य होइ एमेव । अमने नवरं, विभागतो कारणे भइयं । / वृ- उपसंपद्यमानो द्विधा, तद्यथा समनोज्ञोऽसमनोज्ञश्च तत्र समनोज्ञस्य समीपे समनोज्ञ उपसंपद्यमानो द्विकनिमित्तं उपसंपद्यते, तद्यथा ज्ञानार्थं दर्शनार्थं च, न चारित्रार्थं, येन चरणं प्रति सदृश Page #87 -------------------------------------------------------------------------- ________________ . 86 व्यवहार - छेदसूत्रम्-1-1/1 एवतस्मिन्समनोज्ञेद्विकनिमित्तमुपसंपद्यमाने एवमेव,विहारालोचनेवभवत्यालोचनाइयमत्रभावना, समनोज्ञो द्विकनिमित्तमुपसंपद्यमान आलोचनां विहारालोचनामिव ओधेन ददाति, पदविभागेन च पदविभागालोचना एक दिवसेन वाभवत्यनेकदिवसैर्वा एवं समनोज्ञस्य उपसंपदालोचना, अणमणुने इत्यादि अन्योनामभिन्नसांभोगिकः अमनोज्ञाऽसंविग्नः |sonyo'smnojnyshcupsNpdymaanstriknimittmupsNpdyte / तद्यथाज्ञानार्थदर्शनार्थंचारित्रार्थवा tsmiNshctthopsNpdymaanepuurvvdaalocnaavidhiH| अत्रापीयंभावना । अन्योऽसमनोज्ञो वा आलोचनां ददाति ओघेन पदविभागेन ददान एकदिवसेन वा ददाति, अनेकदिवसैर्वा नवरमिति विशेष एष पुनरत्र विशेषः तस्यान्यस्यामनोज्ञस्य वा आलोचना उत्सर्गतो विभागतःसर्वंवाक्यंसावधारणमितिविभागेनतत एवकारणेपुनर्भजितंविकल्पितंवेलाप्राप्ती विभागालोचना भवति संभ्रमसार्थादिषु पुनः कारणेषु तदप्राप्तावोधेनालोचनेति भावः एषा भजना अपराधालोचनायामपि द्रष्टव्या, तथाहि अपराधालोचनायामप्युत्सर्गत एव विभागेन दातव्या, / अपवादकारणेपुनःभ्रमसार्थादिलक्षणेओघेनापीति, संप्रतिउद्दातोतद्दिवसमितिव्याख्यातुकाम आः। [भा.248] पढमदिनमविप्फाले, लहुओ बितिए गुरुतइएलहुया । तेच्चिय तस्साकहणे, सुद्धमसुद्धोइमेहिंतु । / वृ-समनोज्ञ उपसंपादनार्थमागतस्तं यद्याचार्यः प्रथमदिवसमिति सप्तम्यर्थे द्वितीया प्रथमदिवसेन विप्फालेइ, देशीवचनमेतत् न पृच्छतीत्यर्थः । उक्तंच विप्फालणत्ति पुच्छणत्ति वा एगट्ठमिति, यथा कृत आगतः |कुत्र्वाग्मिस्स्य्सि, किंनिमित्तंवासमागतैति । ततस्तस्यप्रथमदिवसे एवमविप्फालने परिहारस्थानं लहुयत्ति मासलधु द्वितीयेपि दिवसे यदि न पृच्छति ततो गुरुत्ति मासगुरुः, तैएत्ति तृतीयदिवसेप्यपृच्छने लहुया इतिचत्वारो लघुमासाः, / चतुर्थेपिदिवसे यदि न पृच्छ्ति|, ततः तिण्हं तुअतिक्कमे गुरुगा इतिवचनाच्चतुर्गुरु, पंचमादिष्वपिदिवसेष्वपृच्छनेतदेवचतुर्गुरु, तिराहंतुअतिक्कमे गुरुगा इति निरवधितया वचनप्रवृत्तेः तेच्चिय तस्साकहणे इति, ते एव प्रायश्चित्तविशेषाः क्रमेण तस्याकथने, तद्यथा स पृष्टः सन् यदिब्रूते कथयिष्यामि नतु कथयति, तत्सस्मिन्प्रथमदिवसे अकथने मासलधु द्वितीयदिवसेप्यकथयतोमासगुरु, इदानीं उद्घातोतदिवसमितिव्याख्यायाअवसरः । तद्दिवसे प्रथमदिवसे उद्वात इति कृत्वा न पृच्छति ततः स आचार्यः प्रथमदिवसे अविष्फाले अपृच्छने लहुयत्ति लघु न दोषगुरु, शुद्ध इत्यर्थः । कारणवशेनापृच्छनात् द्वितीयदिवसे न पृच्छति मासगुरु, तृतीयदिवसेप्यपृच्छने चतुर्लघु,चतुर्थदिवसेप्यपृच्छनेचतुर्गुरु, एवं तेनोपसंपद्यमानेन पृष्टेनापृष्टेन वा यख्यातं भवति, यथाहममुकेन कारणेन समागत इति ततः स आगताश्चिंतनीयः सुद्धमसुद्धो वत्ति शुद्धोऽशुद्धोवा अत्रचत्वारोभंगास्तद्यथा निर्गमनमप्युशुद्धं आगमनमप्यशुद्धं, 1 निर्गमनमशुद्धमागमनं शुद्धं 2, निर्गमनं शुद्धमागमनमशुद्धं 3, निर्गमनमपि शुद्धमागमनमपिशुद्धं 4, अत्र प्रथमभंगे निर्गमनस्य इमेहिं तुत्तिएभिर्वक्ष्यमाणैरिश्चिंतितान्येव द्वाराणिदर्शयति - [भा.249] अहिगरणविगतिजोगे, पडिनीएथद्धलुद्धनिद्धम्मे । अलसानुबद्धवेर, सच्छंदमतीपयहीयव्यो । / वृ-यदिस उपसंपद्यमानोऽधिकरणदोषतःस्वस्थानान्निर्गतः, विगतित्तिविकृतिलांपट्यात् जोगति योगोद्वहनभीरुतया, पडिनीएत्ति प्रत्यनीकोऽत्रम साधुरिति बुध्धया, तथा यद्धलुद्धेत्यादि स्तब्ध इति वा लुब्ध इति वा, निर्द्धर्म इति वा अलस इति वा अनुबद्धवैर इति वा स्वच्छंदमतिरिति वा Page #88 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 1, [भा. 249 ] 87 विनिर्गतस्ततस्तस्य निर्गमनमशुद्धमिति कृत्वा पयहीयव्वोत्ति परिहर्त्तव्यः । तदपरिहरणे प्रायश्चित्तं, तत्राधिकरणविषये प्रायश्चित्तमाह भा. 250] गिहिसंजय अहिगरणे, लघुगुरु तस्स अप्पणोच्छेदे । विगैन देइ धेत्तुभुतौद्धरियं च गहिएवि । / वृ-गृहिभिः संयतैश्च सहाधिकरणेविनिर्गतंयद्याचार्यः स्वीकरोति, ततो यथाक्रमं प्रायश्चित्तं लघुगुरुकं इयमत्र भावना यदि गृहस्थेन सहाधिकरणं कृत्वा विनिर्गतस्तं यद्याचार्यः संगृह्णाति, ततस्तस्याचार्यस्य परिहारस्थानं चत्वारो लघुमासाः, अथ संयतेन समधिकरणं कृत्वा समागतं संगृह्णाति ततश्चत्वारो गुरुकाः, तस्य पुनरागंतुकस्य पणत्ति रात्रिंदिवसपंचकप्रमाणः पर्यायस्य च्छेदः इहाधिकरणादिदोषतो विनिर्गतास्ते प्रश्न वा सति तदुक्तिवशादवसीयते, तत्र विकृतिदोषविनिर्गतस्य पृष्षस्यापृष्टस्य वा य उक्तिविशेषस्तं दर्शयति विगैमित्यादि । स आचार्यो विकृतं घृतादिकं ग्रहणाय न ददाति तथा योगवाहिभिर्योगोत्तीर्णैः कायोत्सर्गकरणतो गृहीतेपि परिपूर्ने विकृतिजातेऽन्यैर्भुक्ते या उद्धरिता विकृतिस्तामपि नानुजानाति किंच [ भा. 251] नववज्जियाव देहो पगई दुब्बलो अहं भंते, भावियरस इण्हि न य गहणां धारणं कत्तो । वृ- वज्जियावो नाम देशीवचनत्वादिक्षुः उक्तंच वज्जियावगो उच्छु इति नववज्जियावत् देहो यस्य स तथा इयमत्र भावना स ब्रूते अहं भगवन् नवेक्षुतुल्यो मम देहो यथा स इक्षुः पानीयेन विना शुष्यति, तथा ममापि देहो विकृतिं विना सीदति, अन्यच्चाहं स्वभावेन दुर्बलो, न विकृतिमंतरेण बलिको भवाभि, तथा सर्वदैव विकृत्या भावितदेहस्ततस्तद्भावितस्य सतो ममेदानीं तस्याभावेन बलं न सूत्रस्यार्थस्य वा ग्रहणमशक्तत्वात् पूर्वगृहीतस्य तु सूत्रस्यार्थस्य वा धारणं कुतः । तत् अशक्त्या सर्वं दूरत एव विस्मृतं, ततोहं विनिर्गतः संप्रति योगविषये प्रत्यनीकविषये चोक्तिविशेषं दर्शयतिएगतरनिव्वगति, जोगो पच्चत्थिगीव मे अत्थि । [ भा. 252 ] बुक्कखलिए गेह, छिद्दाणि कहेइ य गुरूणं । वृ- तस्मिन् गच्छे योग एकांतरनिर्विकृतिकः विमुक्तं भवति !; स पृष्टोऽपृष्टी वा ब्रूते तस्याचार्यस्य गच्छं योगं एकांतरोपवासेनोह्यते, एकांतराचाम्लेन वा तथा योगवाहिनो योगोत्तीर्णस्यापि ते आचार्या विकृतिं न विसृजंति, ततः कर्कशास्तत्र योगा इति विनिर्गतः । तथा तद्गच्छे मे मम प्रत्यर्थिकः प्रत्यनीकोस्ति स कथंचित् सामाचारीयोगेषु बुक्कखलिएसुत्ति बुक्के विस्मृते, सामाचारीविशेषे स्खलिते दुः प्रत्युपेक्षणादिके मां गृह्णाति, अत्यर्थं खरंटयति, अथवा चुक्कखलितेषु जातेषु तानि चुक्कस्खलितानि अपराधपदे छिद्राणीव छिद्राणि गृह्णाति गृहीत्वा च गुरूणां कथयति पश्चात् गुरुवो मां खरंटयंति, ततो विनिर्गतः, संप्रति लुब्धस्य स्तब्धस्य वोक्तिविशेषं दर्शयति [ भा. 253 ] - चकमणादि उट्ठाणे, कटिगहणं झाउ नत्थि थद्धेवं; भुंजइ सयमुक्कोसं, न य देंत तेसिंलुद्धेवं । वृ- स्तब्ध एवं भाषते, चंक्रमणादावुत्थाने कटिग्रहणां स्वाध्यायश्च नास्ति एतदुक्तं भवति, यद्याचार्याश्चंक्रमणं कुर्वन् आदिशब्दात् यदिवा कायिक्यादिभूमिं गच्छंत्यागच्छंति वा तथा अभ्युत्थातव्याः तेषां नायकत्वात् तत एवं चंक्रमणादावभ्युत्तिष्ठतामस्माकं कटी वातेन गृह्यते भूयां Page #89 -------------------------------------------------------------------------- ________________ व्यवहार- छेदसूत्रम्-1-1/1 भूयो उत्थाने पलिमंथभावात् सूत्ररूपस्यार्थरूपस्य वा स्वाध्यायस्य हानिः । अथनाभ्युत्थीयते तत्र आचार्याःप्रायश्चित्तंददतिखरंटयंतिच,ततोहंविनिर्गतः,लुब्धः पुनवंब्रूते, यत्किमप्युत्कृष्टंशिखरिणी मोदकादितदाचार्यः स्वयंभुक्ते, नत्वस्मादृशेभ्योददाति,अन्येभ्योवाबालवृद्धदुर्बलप्राधूर्णकभ्यो ददाति, ततएतदसहमानोहं निर्गतः अधुना निर्द्धालसयोरुक्तिविशेष प्रकटयति । / [भा.254) आवस्सियापमज्जणाकरणे उग्गदंडनिद्धम्मो, बालावुड्डादीहा; भिक्खाचरियाय उब्भामा। वृ-यो निर्द्धा स पृष्टः सन्नेवं वक्ति, आवश्यकीप्रमार्जनाकरणे उग्रदंडा आचार्याः । इयमत्र भावना,यदिकथमपिनिर्गच्छन् प्रविशनावश्यकी नैषेधिकीचनकरोति,दंडादिकंगृह्णान् निक्षिपन्वा नप्रमार्जयति ततआचार्या निरनुकंपाःसंत उप्रायश्चित्तरूपंदंडंप्रयच्छंति,ततोहंदंडभयात्विनिर्गतः, यपुनरलसःसएवं ब्रूते, बालाद्यर्थाय बालवृद्धादीनामर्थायतस्मिन्गच्छेदीर्घाभिक्षाचर्या,अथवाक्षुल्लक कर्कशं वा तत् क्षेत्रं, ततो दिने दिने उद्ग्रामा, भिक्षाचर्या प्रतिदिवसमन्यत्र ग्रामांतरे गत्वा नीयते इति भावस्तथा यदिकथमप्यपर्याप्तेन समागम्यतेततो गुरुः खरंटयति, किंवसतौमहानसमस्तियेनापर्याप्तः समागतः तस्माद् भूयोऽपि व्रज भिक्षार्थं, यतः कालोऽद्यापि बहुः प्राप्यत इति । ततोहं निर्गतः, सांप्रतमनुबद्धवैरस्वच्छंदमत्योरुक्तिविशेषं दर्शयति - [भा.255] पानसुणगाव तिएगत्तोभंडिउंपिअनुबद्धोः एगागिस्सनलब्भा, वलिउंथेपिसच्छंदो । वृ-अनुबद्धोऽनुबद्धवैरोभवतिभंडित्वापिभंडनंकलहस्तमपिकृत्वापानशुनका इव एकत्रभुंजते, इयमत्र भावना यथा पाणश्चांडालाः शुनकाः कुक्कुराः परस्परं भंडित्वा तत्क्षणदेवैकत्रभुंजते, एवं तत्र संयताअपि, नवरंमिथ्यादुःकृतं परस्परंदाप्यते इति विशेषः,अहंपुनर्न शक्नोमिहृदयस्थेनशल्येन तैः सह एकत्रसमुद्देष्टुमिति विनिर्गतः, स्वच्छंदमतिः पुनोवं भाषते, एकाकिनः सतः स्तोकमपिन लभ्यं चलितुं, किमुक्तं भवति ! संज्ञाभूमावप्येकाकिनः सतो गंतुं न प्रयच्छंति, किंत्वेवं ब्रुवते, नियमात्संघाटकरूपतया केनापि सहितेन गंतव्यं, ततस्तमसहमानोहमत्रागतः एतान्यधिकरणादिपदान्याचार्यः श्रुत्वा तं परित्यजति, एतैश्चाधिकरणादिपदैरागतस्य तस्योपसंपद्यमानस्य प्रतीच्छतश्चाचार्यस्येदंप्रायश्चित्तं । / [भा.256] जइभंडणपडिनीए, लुद्धे अनुबद्धरोसचउगुरुगा, सेसाणंहुंतिलहुगाएमेवपडिच्छमाणस्स । . वृ-यो यतिभिः सहभंडनं कृत्वा समागतः यच्चतत्रमे प्रत्यनीकःसाधुरिति कृत्वासमागच्छेत्यश्च लुब्धोयश्चानुबद्धरोपः । एतेषामुपसंपदंप्रतिपद्यमानानांप्रायश्चित्तंचतुर्गुरुकाश्चत्वारोगुरुमासाः,शेषाणां गृहिभंडनकारिविकृतिलंपटयोगभीरुस्तब्धनिर्धर्मस्वच्छंदमतीनां लघुका इतिचत्वारो लघुकाः, / यः पुनराचार्यस्तदाचार्याननुज्ञया प्रायश्चित्तदानमंतरेण च प्रतीच्छति तस्यापि प्रायश्चित्तमेवमेव, तद्यथा यतिमंडनकारिप्रत्यनीकलुधानुबद्धवैरान् प्रतीच्छतश्चत्वारो गुरुमासाः शेषान् षट् प्रतीच्छतश्चत्वारो लधुमासाः । अथवा ये एते दोषा उक्तास्तेषां मध्ये एकनापि दोषेणा नागतो भवेत् किंत्वेभिवक्ष्यमाणैस्तानेवाह । / [भा.257] एगे अपरिणहवा अप्पाधारेय थेरए, Page #90 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 1, [भा. 257 ] 89 गिलाणे बहुरोगी य, मंदधम्मे य पाहुडे । वृ- यदि एक एकाकी पश्चादाचार्य: / यदिवा अपरिणतः अकल्पिकवस्तादिसहितः स च कल्पिकवस्ताद्युत्पादने लब्धिमान् । अथवा पश्चादाचार्योऽल्याधारसूत्रार्थनैपुनविकलः स च पृष्टः सन् सूत्रार्थकथने निपुणशक्तिमान्यदिवाचार्यः परिवारो वा स्थविरो जरसा वृद्धशरीरः स च तेषां प्रतिजागरकः अथवा पश्चादेको ग्लानः । स च चिंताकारी यदिवा पश्चात्तत्रैको बहुरोगी बहुरोगी नाम बहुभिः साधारणैः रोगैर्याप्यशरीरः स च तस्य वर्त्तापकः, यदिवा पश्चातेनाचार्यपरिवारः सर्वोपि निर्द्धर्म्मान गुर्वाज्ञां करोति केवलं तद्भयात् किमपि करोति तथा तत्र पश्चात् गुरोः केनापि सह प्राभृतं वर्तमानमस्ति । प्राभृतं नाम अधिकरणां, स च गुरोः क्रमेणाधिकरणापनयनतः साहाय्यकारी एवं प्राग्वर्त्तमाने यदि समागतो भवति तदा तस्य निर्गमनमशुद्धमशुद्ध त्वाच्च परित्याज्य इति । एनामेव गाथां व्याख्यातुकामः प्रथमत एकापरिणलाल्पाधारद्वाराणि व्याख्यानयति - [ भा. 258 ] गानियं पमोत्तुं । वत्थादिअकप्पिएहिं वा सहियं; अप्पाधारोवायण तं चेव च पुच्छिउं देह । वृ- एकमेकाकिनं पश्चादाचार्यं मुक्त्वा यदि समागतः, अथवा वस्त्राद्यकल्पिकैः कथमपि गृहीतैरकल्पकैर्वस्त्रादिभिः सहितं मुक्त्वा एतेनापरिणत इति व्याख्यातं, यदिवा अल्पः सूत्रस्यार्थस्य वा आधार इति स आचार्यस्तमेव पृष्ट्वा शेषसाधुभ्यो वाचनां ददाति, तादृशं मुक्त्वा एतेनाल्पाधार इति विवृतं । / [ भा. 259] थेरं अतीमहल्लं, अजंगमं मोत्तु आगतो गुरुंतु । / सोच परिसावथेरा अहं तु वट्टावतोतेसिं । बृ- स्थविरमेव व्याचष्टे, अतीव महान्तमजंगमं गमनशक्तिविकलं गुरुं उपलक्षणमेतत् परिवारं स्थविरमुक्तरूपं मुक्त्वा यदि समागतः सच प्रतिजागरकस्तथा च तस्य पृष्टस्य सतोऽमुमेवोक्तिविशेषं दर्शयति स आचार्यः स्थविरः पर्षदापरिवारो वा अहं तु तेषां गुर्वादीनां वर्त्तापकः प्रतिजागरक आसम् एतेन स्थविर इति पदं व्याख्यातं, ग्लानबहुरोगनिर्द्धर्म्मपदानि व्याख्यानयति । / तत्थ गिलाणो एगो जप्पसरीरो य होइ बहुरोगी; [ भा. 260 ] निद्धम्मा गुरु आणं न करेंति ममं पमोतूणं । * वृ-तत्र गच्छे ग्लान एकोस्ति, यदिवा बहुरोगी यो जाप्यशरीरो भवति, स बहुरोगी, तं ग्लानबहुरोगिणं वा विमुच्य यदि समागतस्तथा निर्द्धर्म्मपरिषद्विषये तस्य पृष्टस्य सत उक्तिविशेषं दर्शयति, निर्द्धर्म्मणो धर्मवासनारहितास्तस्य ममाचार्यस्य शिष्याः सर्वथा गुर्वाज्ञां न कुर्वति मां प्रमुच्य, मम पुनराज्ञां कुर्वति, तादृशं वा निद्धर्म्मपरिवारं मुक्त्वा यदि समागतस्तर्हि स न प्रतिग्राह्यः केवलमयमुपदेशस्तस्मै दातव्यः । तमेवाह - [भा. 261] एयारिसं विउसज्ज विप्पवासो न कप्पइ । सीसायरिय पडिच्छे, पायच्छितं विहिज्जइ । / वृ- एतादृशमेकाक्यादिस्वरूपं गुरुमन्यं वा ग्लानादिकं व्युत्सृज्य परित्यज्य विशेषेण प्रवासोऽन्यत्र गमनं विप्रयासो भद्र तव न कल्पते बहुगुणाधारो भवान् कथमीदृशं कृतवान्, तस्मात् अद्यापि प्रायश्चित्तं प्रतिपद्य, पश्चात् गच्छ, स च समागतस्तस्य प्राक्तनस्याचार्यशिष्यो वा स्यात् प्रतीच्छको वा एवमागतं Page #91 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम्-1-1/1 तमुपसंपद्यमानं योप्याचार्यःप्रतीच्छति, सोपिप्रायश्चित्तभाक्ततः शिष्यप्रतीच्छकाचार्याणां प्रायश्चित्तं विवक्षुरिदमाह, सीसायरिए इत्यादि, शिष्ये आचार्ये प्रतीच्छके च प्रायश्चित्त विधीयते प्रायश्चित्तदानविधिरुच्यते इतिभावः, प्रतिज्ञातमेव निर्वाहयति । [भा.262] एगे गिलाणगेवा, तिण्हविगुरगाउ सीसमादीणं; सेसे सिस्से गुरुगा, पडिच्छलहगा गुरूसरिसं । वृ- एकस्मिन् एकाकिनि गुरो ग्लाने वा तत्र गच्छे तिष्ठति यदि समागतः शिष्यप्रतीच्छको वा आचार्येणा तथासमागतः सन् यदि प्रतीच्छितस्तदा शिष्यादीनां शिष्यप्रतीच्छकाचार्याणां त्रयाणमपि प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः, यः पुनरन्यः शेषोऽपरिणताल्पाधारस्थविरबहुरोगमंदधर्मपरिवारलक्षणः, तस्मिन् शेषे यदिसमागतः शिष्यः ततस्तस्यप्रायश्चित्तंगुरुकाश्चत्वारो गुरुमासाः अथ प्रतीच्छकःसमागतस्तर्हितस्य लघुकाश्चत्वारोलघुमासाः गुरूसरिसमिति, गुरोरपिशिष्यप्रतीच्छकसदृशं प्रायश्चित्तं, किमुक्तं भवति यदि शिष्यं प्रतीछति ततः प्रायश्चित्तं चत्वारो गुरुमासाः, अथ प्रतीच्छकं तर्हि चत्वारो लघुका इति । [भा.263] सीसपडिच्छे पाहुइ, च्छेदो राइंदियाणिपंचेव । आयरियस्सवि गुरुगा, दोवेएपडिच्छमाणस्स । वृ-यदि प्राभृते गुरोः केनापि सहाधिकरणे वर्तमाने शिष्यः प्रतीच्छको वा समागतः तदा तस्य शिष्यस्य प्रतीच्छकस्य वा प्रायश्चित्तं पंच रात्रिंदिवानि पर्यायस्य च्छेदः, आचार्यस्य पुनविप्येतो प्रतीच्छतः प्रतिगृह्णतः प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासां तदेव प्रथमभंगे निर्गमनदोषा उक्ताः आगमनमशुद्धंतदाभवति,यदावजिकादिषुप्रतिबध्यमानःसमागतः तत्रापिप्रतिबंधनिमित्तंप्रायश्चितं सूत्रानुसारतो वक्तव्यं गतः प्रथमोभंगः द्वितीयभंगोप्येतादृश एव नवरं तत्रागमनं शुद्धं क्वचिदपि व्रजिकादौ प्रतिबंधाकरणात् तृतीयचतुर्थभंगावनुक्रमेणाह - [भा.264] एतद्दोसविमुक्कं वैयादीपडिबद्धमायातं, दाऊणपच्छित्त: पडिबद्धंपिपडिच्छेज्जा । वृ- एतैरनंतरोदितैरधिकरणकारित्वविकृतिलांपट्यादिदोषैविमुक्तमेतेन निर्गमनं शुद्धमुक्तं, तथा वजिकादौ अप्रतिबद्धं क्वचिदपि प्रतिबंधमाकुर्वतमायातमेतेन गमनं शुद्धमुपदर्शितं एष चतुर्थो भंगः एष एवोत्सर्गतः श्रेयानिति ज्ञापनार्थं तृतीयभंगात्पूर्वमुक्तः । एवंभूतं प्रतीच्छेत् तृतीयभंगमाह - दाउणेत्यादि । यस्त्वधिकरणकारित्वादिदोषविनिर्मुक्तो निर्गतः केवलं व्रजिकादिषु प्रतिबध्यमानः समागतस्तमप्यपवादपदेन यत्वजिकादिषु प्रतिबंधकरणमभूत्तन्निमित्तं प्रायश्चित्तं दत्वा प्रतीच्छेद् । [भा.265] सुद्धं पडिच्छिऊणं, अपडिच्छणा लहुयतिनिदिवसानि; सीसे आयरिएवा, परिच्छा तत्थिमा होइ । वृ-शुद्धं निर्गमनमागमनदोषरहितं प्रतीच्छ्य प्रतिगृह्य त्रीन् दिवसान् यावत् परीक्षेत् किमेष धर्मश्रद्धावान् किंवा नेति, यदि पुनर्न परीक्ष्यते ततोप्य परीक्षणे लहुयत्ति मासलघुप्रायश्चित्तं, आचार्यांतराभिप्रायेणचतुर्मासलघु,साच परीक्षाउभयथापिशिष्य आचार्यां परीक्षते, आचार्याः शिष्यः उभयथापिच परीक्षाआवश्यकादिपदैस्तथा चाह सिस्से इत्यादि, तत्रतस्मिन् उपसंपद्यमाने प्रतीच्छिते सति शिष्ये आचार्येच परस्परमियमावश्यकादिपदैर्वक्ष्यमाणा परीक्षाभवति तामेवाह - Page #92 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं : 1, [भा. 266] [भा.266] आवस्सय पडिलेहण, सज्झाएभुंजणायभासाय; वियारे गेलण्णे भिक्खगहणे परिच्छंति । वृ- आवश्यक प्रतिलेखने स्वाध्याये भोजने भाषायां विचारे बहिभूमौ ग्लाने भिक्षाग्रहणे च परस्परमाचार्यशिष्योपरीक्षेते, तत्रावश्यकादिपदान्यधिकृत्य यथाचार्यःशिष्यं priiksstetthopdrshyti| [भा.267] केईपुव्वनिसिद्धा,केईसारैतन्नसारेइ; संविगो सिक्खमगैमुत्तावलिमो अणाहोहं । वृ-केचित्साधवी वरवृपभादयस्तस्योपसंपत्कालात् पूर्वमेव आवश्यकादिपदेषु ये दोषास्तेभ्यो निषिद्धा, यथा आचार्या इदमिटं च माकापुंगिति ते तथैव वर्तमानास्तिष्ठति, य पुनः केचित् अभिनवदीक्षितत्वाविनाकारणेन प्रमाद्यंतितान्गुरुः सारयतिसम्यग्यथोक्तानुष्ठाने प्रवर्त्तयति,तं पुनरुपसंपन्नं प्रमादस्थाने वर्तमानमपि न सारयति, तत्र यदि स उपसंपद्यमानः संविग्नो भवति, ततः सोऽप्रतिनोद्यमानः सन्नेवं चिंतयति, येषु स्थानेष्वहं प्रमादं कृतवान् तेष्वेव स्थानेष्वन्यान् प्रमाद्यत आचार्याःसारयंतिअहोअहमनाथः परित्यक्तएतैरिति चिंतयित्वासंविग्नविहारमिच्छनाचार्यपादमूले गत्वामुत्तावलिमोइतिनिपातः पादपूरणेछिनमुक्तावलीप्रकाशान्यश्रूणिविमुंचन पादयोः पतित्वा शिक्षा मार्गयते । याचते यथा मामप्य त्यादरेण भगवंतः शिक्षयंत्तां मा शरणमुपागतं परित्यजत एवं परीक्षानिर्वहतः परिग्राह्यः इतरस्तुपरित्याज्यः तत्रावश्यकेयथा परीक्षा कर्तव्यातथोपदर्शयति । [भा.268] हीनाहियविवरीएसतिविबले पुव्वटुंते चोएइ । . अप्पणचोवोदेन्ती नममंतीहंसुहं वसिउं । / वृ-हीनं नाम यत्कायोत्सर्गसूत्राणिमंदमंदमुच्चार्य शेषसाधुषुचिरकालं कायोत्सर्गस्थितेषुपश्चात् सकायोत्सर्गे तिष्ठतीत्यादि अधिकं नाम कायोत्सर्गसूत्राण्यतित्वरितंत्वरितमुच्चार्यानुपेक्षाकरणार्थं पूर्वमेव कायोत्सर्गेतिष्ठति,रत्नाधिकेचोत्सारितेकायोत्सर्गेपश्चाच्चिरेणस्वंकायोत्सर्गमुत्सारयतीत्यादि, विपरीतं नाम प्रादोषिकान् कायोत्सर्गान् प्राभातिकानिव करोति, प्राभातिकान्प्रादोषिकानिव इत्यादि हीनं वाधिकं च विपरीतं समाहारो द्वंद्वस्तस्मिन् प्रमादतो वर्तमानान् अथवा सूर्ये किल अस्तमितमात्रे एव नियाघाते सवैरपि साधुभिराचार्येण सह प्रतिक्रमितव्यं, यदि पुनराचार्यस्य श्राद्धाधिधर्मकथादिभिर्व्याघातस्ततो बालवृद्धग्लानासहान् निषद्याधरं च मुक्त्वा शेषेः सूत्रार्थस्मरणार्थं कायोत्सर्गेण स्थातव्यं,ये पुनः सत्यपिबले पूर्वं कायोत्सर्गेन तिष्ठति |तान् पूर्वमतिष्ठतश्चोदयति, यः पुनः परीक्षते तंप्रमाद्यंतमपि न शिक्षयति, ततो यदिस एवं व्यवस्यति, यथात्मीयान्, प्रमाद्यतञ्चोदयति नमामिति सुखमिह वसितुमिति, स इत्थंभूतः पंजरभग्नो ज्ञातव्यो न प्रतीच्छनीयः । / [भा.269] जोपुन चोइज्जंतेदटूण नियत्तएततो ठाणा; भणइ अहंभेचत्तो, चोएह ममंपिसीयंतं । वृ-यः पुनश्चोद्यमानाशिक्षमाणान्शेषसाधून्दृष्टा ततः स्थानानिवर्तते, भणतिचगुरुपादमूले गत्वा मन्युभराक्रांतो गद्गदस्वरेण अहं युष्मच्छरणमागतोपि भो भगवन् युष्मामिः शिक्षाया अप्रसादतस्त्यक्तः । नचैतत्भगवतांपरमकरुणापरीतचेतसामुचितंतस्मातप्रसादमाधायमामपिसीदंतं शिक्षयध्वमिति, एष इत्थंभूतः प्रतिग्राह्यः कृता आवश्यकमधिकृत्य परीक्षा संप्रति प्रतिलेखन स्वाध्यायभोजनभाषाद्वाराणि अधिकृत्य तामाह - Page #93 -------------------------------------------------------------------------- ________________ 92 व्यवहार - छेदसूत्रम्-1-1/1 [भा.270] पडिलेहणसज्झाएएमेवय हीणाहियविवरीयं, दोसेहिंवा विभुंजइ, गारत्थियढड्डरभासा । वृ-एवमेवाश्यकोक्तेनैव प्रकारेणप्रतिलेखनस्वाध्यायेचहीनमधिकं विपरीतंचकुर्वतआत्मीयान शिक्षयते नतु तं परीक्ष्यमाणमित्यादि पूर्ववत् तत्र प्रतिलेखनायां हीनाधिकता नाम यत् कालतो हीनामधिकां चाप्रतिलेखनां करोति, खोटकादिभिर्वा हीनाधिकां वा, विपरीतता नाम प्रभाते यन्मुखपोतिकादिक्रमेणनप्रत्युपेक्षतेकिंतुस्वेच्छयायदिवापूर्वाह्नेरजोहरणंनिःपश्चिमंप्रत्युपेक्षतेअपराह्ने तु सर्वप्रथममित्यादि, स्वाध्याये हीनता नाम यद्यप्राप्तायामपि कालवेलायां कालप्रतिक्रमणं करोति, अधिकता यदिक्रांतायामपिकालवेलायांनकालंप्रतिक्रामति, वंदनादिक्रियांवातदनुगतां हीनाधिकां करोति, विपरीतता पौरुषीपाठमतिक्रांतायां पौरुष्यांपठति उत्कालिकं पौरुष्यामिति, तथा भोजनद्वारे आलोकादिविधिना सूत्रोक्ते न न भुंक्त दोषैर्वापि, असुरसुरं अवचवचं अहुयमवलंबियमित्यादि विपरीतरूपैर्भुक्ते, तत्रात्मीयान् तथा जानान् शिक्षयते नतु परीक्ष्यमाणमित्यादिपूर्ववत्, भाषाद्वारे या अगारस्थितभाषा गृहस्थभाषा च ढड्डरभाषा स्थूरस्वरभाषा तां भाषते, तत्रात्मीयान् तथारूपता भाषमाणान् शिक्षयते, न पुनः परीक्ष्यमाणमित्यादि विभाषा पूर्ववत्, शेषाणि त्रीणि द्वाराण्येकगाथया प्रतिपादयति - [भा.271] थंडिलसामाया हवेतिअतरंगतनपडिजग्गे; अभणितो भिक्खन हिंडइअनेसणादीच पिल्लेइ । वृ- स्थंडिले समाचारी पादप्रमार्जनडगलकग्रहणा, दिगालोकनादिरूपां हापयति परिभवति विलुपतीत्यर्थः, तत्र तथा सामाचारी विलुंपत आत्मीयान् साधून शिक्षयते । न परीक्ष्यमाणमित्यादि प्राग्वत् गतं विचारद्वारं, ग्लानद्वारमाह । अतरंगतं असमर्थं ग्लानमित्यर्थः न प्रतिजागर्ति नापि तस्य ग्लानस्य खेलमल्लकादिकं समर्पयति । अत्रापि ग्लानमप्रतिजाग्रत आत्मीयान् साधून शिक्षयते नतु परीक्ष्यमाणमित्यादिविभाषापूर्ववत् गतंग्लानद्वारं, भिक्षाग्रहणद्वारमाह |अभ्न्नित्ःस्न् भिक्षांन हिंडते भणितोपि च इषाद्धिंडिते सति प्रतिनिवर्तते, अनेषणादि वा प्रेरयति प्रवर्त्तयति किमुक्तं भवति । अनेषणीयांभिक्षागृह्णाति, आदिशद्वात्कौटिल्येनचोत्पादयति । इत्यादिपरिग्रहः,तंच तथा भिक्षाग्रहणे प्रवर्त्तमानमपि न शिक्षयति, किंत्वात्मीयान् साधून इत्यादि प्राग्वत्, तस्य चागमो द्वाभ्यां स्थानाभ्यां भवति, ततस्तेएवद्वेस्थाने प्रतिपादयति । / [भा.272] जयमाणपरिहवंते, आगमनंतस्सदोहिं ठाणेहिं; पंजरभग्गाभिमुहे aavssgmaadiaayrie| : vR-तस्योपसंपद्यमानस्यागमनं द्वाभ्यां स्थानाभ्यां भवेत् । तद्यथा यतमानेभ्यः परिभवद्भ्यश्च, यतमाना नामसंविग्नाः परिभवंतः पार्श्वस्थादयः, उक्तंच - सोपुन जयमाणगाणवासाहूणमूलातो आगतो होज्जा । परिभवंताण मूलातो, आगतो होजापरिभवंतानापासत्था । / वृ-इतितत्रयोयतमानसाधूनां मूलादागतःसज्ञानदर्शनार्थेपंजरभग्नोवासमागतोभवेत्, यः पुनः परिभवतां मूलादागतः स चारित्रार्थमुद्युतुकामः समागतो भवेत् अनुतुकामो वाज्ञानदर्शनार्थमिति । अथवा यो यतमानेभ्यः समागतः सपंजरभग्नः, यः पुनः परिभवद्भ्यः उद्यंतुकामश्चारित्र) समागतः, Page #94 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 1, [भा. 272] 93 सोऽभिमुखः पंजराभिमुखः एतर्योर्द्वयोरपि समागतयोरावश्यकादिभिः पदैराचार्येण परीक्षा कर्त्तव्या तदेवमागंतुकस्य यथा आवश्यकादिभिः पदैराचार्येण परीक्षा कर्त्तव्या तथा दर्शिता, संप्रति तेनागंतुकेन यथाचार्यपरीक्षा कर्त्तव्या । तथोपदर्शयति । आवस्सगमाइ आयरिए आवश्यकादिभिः पदैरागंतुकेनापि आचार्येण आचार्यस्य परीक्षा कर्त्तव्याः सा चेवं । आवश्यकादिषु पूर्वभणितेषु द्वारेषु मध्ये क्वापि यदि गच्छ्वासिनः कानपि सीदतः पश्यति ततः आचार्येभ्यः कथयति । तेन कथिते सति यथाचार्यः सम्यक् प्रतिपद्य तान् प्रमादिनः प्रतिचोदयति । प्रायश्चित्तं प्रयच्छति, ततस्तत्रोपसंपत्तव्यं, अथ कथितेपि आचार्याः तूष्णीतिष्ठति भणंति वा, किं तव यद्येते न सम्यग्वर्त्तंते, तर्हि अन्यत्र गच्छांतरे उपसंपत्तव्यं न तत्रेति अथ यतमानेभ्यः समागतः पंजरे भग्न इत्युक्तं तत्र पंजरेति किमुच्यते । तत आह[भा. 273 | पणगाइसंग्गहो होइ, पंजरो जा य सारणा नोन्नं । पच्छित्तंव मढणाहिं, निवारणं सौणिदितो । / वृ- आचार्योपाध्यायप्रवर्त्तकस्थविरगणावच्छेदकरुपमादिशब्दात् भिक्षवो वृषभाः क्षुल्लका वृद्धाश्चः परिगृह्यंति, तेषां संग्रहः पंचकादिसंग्रो भवति, पंजरः अथवा आचार्यादीनां अन्योन्यं परस्परं सारणा, किमुक्तं भवति आचार्यादयः परस्परं यत् मृदुमधुरभाषया सोपालंभं वा शिक्षयंति एष वा पंजरः, यदिवा यत्प्रायश्चित्तं च मढनाभिरसमाचार्या निवारणपूर्वं खरपरुषैस्तर्जयित्वा पश्चात् प्रायश्चित्तप्रदानेन यदसामाचारीतो निवर्त्तनं तत् पंजरः, अत्रार्थे शकुनिदृष्टांतः यथा पजरे शकुनेः शलाकादिभिः स्वच्छंदगमनं निवार्यते, तथा आचार्यादिपुरुषगच्छपंजरे सारणाशलाकया असमाचारीरुपोन्मार्गगमनं निवार्यते इति । अत्र ये यतमानानां मूलात् ज्ञानदर्शनार्थमागतो ये च परिभवतां मूलात् । चारित्रार्थमागच्छन्ते संग्रहीतव्याः । ये पुनः पंजरभग्ना ज्ञानदर्शनार्थमागता ये च परिभवतां मूलात् ज्ञानदर्शनार्थमागच्छन् ते न संग्रहीतव्याः । तत्र येन संग्रहीतव्यास्ते एको वा स्यादनेके वा यत आह । / [ भा. 274 ] ते पुन एगमने गाने गाणं सारणा जहा पुव्वं । उपसंपयत्ता आउट्टे अनउट्टे अन्नहिगच्छे । / बृ- ते पुनरुपसंपद्यामानाः कदाचिदेको वा स्यादनेके वा । तत्रानेकेषां या सारणा सा यथापूर्वं कल्पाध्ययने उवएसो सारणा चेव । तईया पडिसारणा इत्यादिना ग्रंथेन भणिता, तथात्रापि द्रष्टव्या, यः पुनरेकोऽसमाचारकर्युन शिक्ष्यते शिक्ष्यमाणश्च यदिव्यावृत्तः शिक्षां प्रत्यभिमुखो भवति, ततस्तस्मिन् आवृत्ते षष्ठीसप्तम्योरर्थं प्रत्यभेदात् तस्यावृत्तस्य उपसंपद्भवति, यदि पुनर्नावर्त्तते तदा तस्मिन् अनावृत्ते इदं भण्यते, अन्यत्र गच्छ, स्था इति अथवा इदमुत्तरार्द्ध, आवस्सगमाइ आयरिए इति यदुक्तं । तस्य व्याख्यानं आवश्यकादिषु पदेषु गच्छ्वासिनः प्रमादिना दृष्ट्रा आचार्याय कथयेत् । कथिते च सति यदि स आचार्यः सम्यग् आवर्त्तते निजसाधून् सम्यग् शिक्षयते । प्रायश्चित्तं च तेभ्यः प्रयच्छति, ततस्तस्मिन्नावर्त्ते तस्य तत्रोपसंपद्भवति, अथ कथितेनावर्त्तते, तूष्णीं करोति भणति वा किं तवैतैः स्वयं सम्यग्वर्त्तेथा इति, तदा अन्यत्र गच्छेदिति यदुक्तं प्राक् दाऊण पच्छित्तं बज्झतंपी पडिच्छेज्जा इति तत् व्याख्यानयति । / [ भा. 275 ] निग्गमणे परिसुद्धे आगमने ऊसुद्धेदेति पच्छितं । निग्गमणेअ परिसुद्धे इमाए जयणाए वारिति । / बृ- तृतीये भंगे निर्गमने परिशुद्धे प्रागुक्तदोषवर्जिते, आगमने अशुद्धे व्रजिकादिषु प्रतिबंधकरणात् Page #95 -------------------------------------------------------------------------- ________________ 94 व्यवहार - छेदसूत्रम् - 1-1 / 1 द्वितीयपदे अल्पदोषतया प्रतीच्छाबुद्धौ सत्यां प्रायश्चित्तं प्रतिबंधमात्रनिष्पन्नं ददाति । दत्वा च प्रतीच्छंति, निर्गमने पुनः प्रथमभंगे द्वितीयभंगे वा अधिकारणमेव अधिकरणादिभिः एगे अपरिणए वा इत्यादिभिर्वा दोषैररिशुद्धेन प्रतीच्छनीयः किंतु वारणीयः तं वाऽनया वक्ष्यमाणया यतनया वारयति । तामेवाह । / [भा. 276 ] नत्थी संकियसंघाडमंडलीभिक्खबाहिरानयनं । पच्छित्त विउस्सग्गे निम्गममुत्तस्स छन्नेणं । / वृ- यः पंजरभग्नो ज्ञानदर्शनार्थमागतः । तं प्रतीयं वाक्ययतना यत् त्वं श्रुतमभिलषसि, तन्मम पार्श्वे नास्ति, अथ स ब्रुयात्, मया श्रुतं यथाऽमुको ग्रंथोऽमुकस्य पार्श्वे युष्माभिः श्रुत इति, तत इदं वक्तव्यं, श्रुतः स ग्रंथः केवलमिदानीं बहुषु स्थानेषु शंकितंजातं, नच शंकितं श्रुतमन्यस्मै दीयते, प्रवचने निस्सेधात्। तस्मादन्यत्रनिःशंकितश्रुतान् गवेषयस्व यस्तु स्वच्छंदमतिः संघाटकोद्विग्नः संज्ञाभूमिमात्रमप्येकाकिना गंतुं न लभ्यमिति समागतस्तं प्रतीदं वक्तव्यं, अस्माकमाचार्यपरंपरात् इयं सामाचारी संज्ञाभूमिमात्रमपि नगंतव्यमेतच्च तव दुष्करमतोन्यत्र गच्छ तावदिति, यः पुनरनुबद्धवैरत्वेनागतस्तं प्रतीदंवक्तव्यं, मंडलीति अस्माकमीदृशी सामाचारी यदवश्यं मंडल्यां समुदेष्टव्यं, यद्यपि च न पठति न शृणोति वा तथापि सूत्रपौरुष्यां मंडल्यामुपवेष्टव्यमर्थपौरुष्यां मंडल्यामुपविश्यार्थः श्रोतव्यः, न कदाचनापि साधूनां स्वच्छंदत्वमेतच्च भवतोऽप्रीतिकरं, तस्मादन्यत्र गम्यतां । यस्त्वलसत्वेनागतस्तं प्रतीदं वाच्यं, भिक्खबाहिराणयणं, भिक्षायाः बहिः प्रदेशादानयनं, किमुक्तं भवति अस्माकमत्र क्षेत्रे बहवो बालवृद्धाः सग्लानाः साधवः ते च भिक्षां न हिंडंत, ततो यदि प्रतिदिवसं भिक्षा बहिः प्रदेशादानयसि । ततस्तिष्ठ, परमेतत् दुष्करं तव तस्मात् यत्र सुखेन तिष्ठसि तत्र याहि, किमत्र क्लेशसहनेन वस्तु निर्द्धर्म्मा उग्रदंडा आचार्या इति विनिर्गतस्तं प्रतीदमुत्तरं, पच्छित्तत्ति । अस्माकमियं सामाचारी यदि दुःप्रमार्जनादिमात्रमपि करोति, तदा तत्कालमेव प्रायश्चित्तं यथोक्तं दीयते, न कालक्षेपेण नापि पक्षपातादिनास्तोकहासेन यस्तु विकृतिलंपटो न मह्यं विकृतिमनुजानातीति विनिर्गतस्तं प्रतीयं वाग्यतना । अविसग्गत्ति अस्माकमप्ययं सामाचार्यागमः अव्युत्सर्गोऽनुत्कलनं विकृतेरिति व्याख्यानतो गम्यते, योगवाहिना अयोगवाहिना वा विकृतिर्तग्राह्या इत्यर्थः, अत्राधिकरणप्रत्यनीकस्तब्धलब्धविषये यतना नोक्ता विचित्रत्वात्सूत्रभाष्यगतेस्तत्राधिकरणे यतना यथा कल्पामध्ययने तथा द्रष्टव्या, शेषविषया तु विनेयजनानुग्रहायभिधीयते, तत्रयः प्रत्यनीकस्तत्र मेस्तीत्यागतः, भण्यतेममापि शिष्याः प्रतीच्छकाश्च ईषदपि प्रमादं न क्षमंते, मह्यं कथयति अहं च दोषानुरूपं दंडं प्रयच्छामि । अन्यथैकतरपक्षपातकरणतो गच्छ, मुद्राभंगः सर्वज्ञाज्ञाविलोपश्च तस्मादत्रापि तव दुष्करमिति न स्थातुमुचित्तं, स्तब्धः पुनरेवं भण्यते, अस्माकमियं सामाचारी चंक्रमणादि कुर्वति गुरावभ्युत्थातव्यं, अनुभ्युत्तिष्ठतः प्रायश्चित्तप्रदानमिति, लुब्धं प्रत्येषा वाग्यतना उत्कृष्टद्रव्याणि मोदकादीनि अस्माकमपि बालवृद्धग्लानप्राधूर्णकेभ्यो दीयंते, तदेवं स्वच्छंदचारित्रप्रभृतीनां निवारणे वाग्यतनोक्ता. यदि पुनरेते तथा निवारिता अपि न वक्ष्यमाणप्रकारेण प्रत्यावर्त्तते, नापि निर्गच्छंति येपि च विशुद्धनिर्गमाः प्रतीच्छिताः संतः सीदंति तेषां परिस्थापने यतनामाह- निग्गममुत्तस्य छणेणं यदा परिस्थापयितुमिष्यमाणस्य स्वयं भिक्षादिनिमित्तं निर्गमो भवति, यदा वा रात्रौ निर्भरनिद्रया सुप्तस्तदा तं त्यक्तवा नंष्टव्यं, कथमित्याह छन्नेनाप्रकटमल्पलसागारिकं किमुक्तं भवति, येऽपरिणता बालादयो वा गच्छे तत्रां तेषां न कथ्यते । यथामुमेवं त्यक्त्वा नष्टव्यमिति, मा रहस्यभेदं कार्षुरिति एष गाथार्थः, सांप्रतमेनमेव गाथा Page #96 -------------------------------------------------------------------------- ________________ उद्देशक H 1, मूलं : 1, [भा. 276] विनेयजनानुग्रहाय विवृणोति - [भा.277] नत्थियं मिजमिच्छसि सुयं मया आमसंकियंतंतु । नयसंकियं तुदिज्जइ निस्संकसुए ग्वेस्साहि॥ वृ-यदिच्छसिशास्त्रं श्रोतुंतदेतत्मेममपार्थेनास्ति, अथब्रूयात्मयेदंश्रुतंयथामुकंशास्त्रं भवद्भिः श्रुतमिति तत्राह आमं तत् शास्त्रं मया श्रुतं केवलमिदानीं शंकितं जातं, नच शंकितं दीयते तस्मानिःशंकश्रुतान् गवेषय, संघाडइतिमंडलीतिचद्वारद्वयंव्याचिख्यासुराह - [भा.278] एगागिस्सनलब्भा, वियारादीविजयणसच्छंदे । भोयणसुत्तेमंडलिपढंतेवा नियोयंति । / वृ- स्वच्छंदे स्वच्छंदमतौ निवारणार्थमियं वाग्यतना, अस्माकमेकाकिनः सतो विचारादावपि बहिर्भम्यादावपि न लभ्यं गंतुमिति । अनुबद्धवैरे इयं वाग्यतना अस्मदीया मुनिवृषभा भोजने सूत्रे उपलक्षणमेततर्थेवापठंतोपिमंडल्यांनियोजयंति, एतच्चतवदुष्करमिति,अधुना भिक्खवाहिराणयणं पूच्छित्तविउस्सग्गेइति त्रीणिद्वाराणिव्याख्यानयति । / [भा.279] अलसंभणंतिबाहिं जैहिंडसि अम्ह एत्थ बालादी । पच्छित्तंहाडहडं अवि उसग्गो तहा विगई । / वृ-अलसं प्रतिभणंत्याचार्या अस्माकमत्र क्षेत्रे बहवो बालादयस्ते च भिक्षां न हिंडते ततो यदि बहिर्भिक्षां हिंडसे तर्हि तिष्ठ, तर्हि, अन्यथा व्रजस्थानांतरमिति, निर्द्धणिंप्रतिपुनरिदंवदंति अस्माकं स्तोकेपिदुःप्रमार्जनादौ कृते प्रायश्चित्तं हाडहडं देशीपदमेतत् तत्कालमित्यर्थः दीयते, अन्यथा मूलत एवसामाचारीविलोपप्रसक्तेः, विकृतिलंपटंप्रतिपुनरियंवाग्यतनायोगवाहिनोअयोगवाहिनोवाऽस्माकं गच्छे विकृतेव्युत्सर्गोऽनुत्कलनंभवांश्चदुर्बलशरीरोनवक्षुरिव पानयिने विकृत्या पाल्यस्वभावस्तस्मादन्यत्रप्रयाहीति,यत्रचोदक आह - [भा.280] तत्थ भवेमायमोसो एवंतुभवे नजवंतस्स । वत्तंच उज्जूभूतेसोही तेलोक्कदंसीहिं । / वृ- यदेतन्निर्गमनाशुद्धे उपायेन प्रतिषेधनमुक्तं, तत्र कस्यचित् मतिः स्यात् । एवं प्रतिषेधतो मायाभवतिमृषावादश्चतत्रयत्परविप्रतारणचिंतनं,तन्माया, विद्यमानमपिश्रुतंनास्तिशंकितंवा तिष्ठति इत्यादि ब्रूवाणस्य मृषावादः, एवं तुं अमुना प्रकारेण पुनायामृषां कुर्वतो भवेत् तस्यानार्जवमनृजुतामायातः, / कुटिलभावभावात् उक्तंपुनस्त्रैलोक्यदर्शिभिरिदंशोधिः ऋजुभूते सोही उज्जयभूयस्सेत्यादिप्रदेशांतरे श्रवणात् । ततोनेदंमायामृषाभाषणमुचितमिति । अत्र सूरिः प्रत्युत्तरमाह - [भा.281] एस अगीतेजयणा गीते विकरेंति जुजइजंतु । विद्देसकरं इहरामच्छरिवा दो फुडरुक्खे । / वृ-एषाअनंतरोदिता वाग्यतनाअगीतेअगीतार्थे गीतेपिगीतार्थेपिनिर्गमनाशुद्धे निवारणा क्रियते, केवलं स्फुटाक्षरैर्यथा एवंभूतात् दोषात् त्वमत्रागतः एवंभूतदोषश्चन सुविहितैः प्रतीच्यते इति, न चैवं भणितः सुन् स रुष्यति गीतार्थत्वात्, गीतार्था हि सर्वामपि सामाचारीमवबुद्ध्यंते, अवबुध्यमाना कथमप्रीतिं विद्वेषं कुर्वंतीति, तथाचाह । करेति जुजइजंतु यत्युज्यते युक्तिमापतति तत् गीतार्थाः कुर्वतिनाप्रीत्यादिकमिति, इहरत्तीतस्थायद्यगीतार्थेपिस्फुटरुक्षैर्निवारणा क्रियतेकेवलं स्फुटाक्षरैर्यथा Page #97 -------------------------------------------------------------------------- ________________ 96 व्यवहार - छेदसूत्रम्-1-1/1 एवंभूतदोषवान् त्वमत्रागतः ततः स्फुटरुक्षे भाषिते सति स्फूटं नाम सद्भूतदोषोच्चारणं, रुक्षं स्नेहोपदर्शनहितं, यदिवास्फुटमेवपरस्यरुक्षतोत्पादनात्, रुक्षस्फुटरुक्षतस्मिन्भाषितेतत्भाष्यमाणं वचस्तेषां विद्वेषकरं विद्वेषोत्पादकं भवति । अगीतार्थत्वात्, चिंतयंति च मत्सरभावनेते सूत्रमर्थवान प्रयच्छंति, ततो मत्सरिण एते इति, एवं च चिंतयित्वा स्वपक्षे परपक्षे च मत्सरिण एते इति प्रकाशयंति ततो लोके मत्सरिप्रवादो विद्वेषकरं च तद्वचस्तेषां माभूदिति प्रागुक्तयतनया निवारणा क्रियते, न च मायामृषादोषसंभवो यतः पराप्रीत्यनुपादकतया परिणामसुंदरतया चोभयोरपि गुणकारित्वमवेक्ष्य तथा वाग्यतना क्रियते, न विप्रतारणबुद्ध्येति । एतेषामेव प्रतीच्छने अपवादमाह - [भा.282] निगमसुद्धमुवाएण, वारियं गेण्हतेसमाउ । अहिगरणपडिनि अनुबद्ध मेगागिजढंनसाएज्जा । / वृ-निर्गमोऽशुद्धोयस्यस निर्गमाशुद्धस्तंउपायेनप्रागुक्तयतनालक्षणेनवारितंसमावृत्तंसंतंगृह्णाति, किमुक्तं भवति यदि स तथा प्रतिषिद्धः सन् ब्रूते, भगवन् मिथ्या मे दुःकृतं न पुनरेवं करिष्यामि किंतु यथायूयंभणिष्यथ, तथाकरिष्यामि मुक्तोमयास पापस्वभावो दुर्गतिवर्द्धन इति, ततएवं तंसमावृत्तं गृह्णाति, किं सर्वमपि नेत्याह अहिगरणेत्यादि नेत्याह अहिगरणेत्यादि योऽधिकरणं कुत्वा समागतस्तं यश्च तत्रमे प्रत्युनीकोस्तीत्युक्तवान्तं तथा अनुबद्धरोषं येन च पश्चादेकाकी आचार्यस्त्यक्तस्तं च न साएजा न सात्मयेत् न सात्मीकुर्यात् न स्वीकुर्यादिति भावः केवलं प्रत्यनीके अपवादोस्ति तमेवाभिधित्सुराह - [भा.283] पडिनीयंमिउभयणा, गिहिम्मिं आयरियमादिदुटुंमि । . संजयपडिनीए पुन, न होति उवसामिएभयणा । / वृ-प्रत्यनीके भजना तामेवाह । गृहिणि गृहस्थे आचार्यादिदुष्टे किमुक्तंभवति, यदि कोपि नाम गृहस्थ आचार्यस्य आदिशब्दात् उपाध्यायप्रवर्तिस्थविरगणवच्छेदानां शेषभिक्षूणां च प्रद्विष्टः स चानेकधाउपशम्यमानोपिनोपशांतस्ततस्तस्मिनाचार्यादिप्रदेष्टेगृहिणयनुपशांतेतद्भयादागतः सन् प्रतिगृह्यतेयदिपुनः सब्रूयात्संयतोमेतत्रप्रत्यनीकोस्तिततस्तस्मिन् संयतप्रत्यनीकेन भवत्युपसंपत नप्रतिसंगृह्यतेइत्यर्थः । अथवासभण्यते गच्छत्वंतंक्षमयित्वा समागच्छ एवमुक्तो यदितत्र गत्वातं नक्षमयतिततोनसप्रतिगृह्यतेअथ तेन गत्वाऽसौक्षामितः केवलंस एव नक्षमते, तर्हिसपश्चादागतः प्रतिग्राह्यः |अथ्स्व्क्तिम्यास्त्दानीमेवाग्च्छ्ताक्स्सामित्ः । तदातस्मिन्नुपशांतेसनियमात्प्रतिगृह्य एव नभवति भजना निर्दोषत्वात् । / [भा.284] सोपुन उवसंपजे, नाणट्टा दंसणे चरितेय । एएसिंनाणत्तंवोच्छामि अहानुपुव्वीए । / वृ-स पुनरुक्तप्रकारेण संगृह्यमाण उपसंपद्यते ज्ञानार्थं ज्ञाननिमित्तं दर्शने दर्शननिमित्तं सप्तम्या निमित्ते विधानात् दर्शनप्रभावकशास्त्रनिमित्तमित्यर्थः चारित्रार्थं चारित्रनिमित्तं एतेषां ज्ञानाद्यर्थमुपसंपद्यमानानां नानात्वं भेदं यथोपन्यासं या अनुपूर्वी सा यथानुपूर्वी तया वक्ष्यामि प्रतिज्ञातमेव निर्वाह्य्ति। [भा.285] वत्तणा संधणाचेवगहणे सुत्तत्थ तदुभये । वेयावच्चखमणे काले आवकहाएअ । / Page #98 -------------------------------------------------------------------------- ________________ .... उद्देशकः 1, मूलं: 1, [भा. 285] 97 वृ-ज्ञानार्थं दर्शनार्थंचोपसंपत् प्रत्येकं त्रिधा, तद्यथासूत्रंचार्थश्चतदुभयंचसूत्रार्थतदभयंतस्मिन् सूत्रेष्वेतदुभयस्मिंश्चेत्यर्थेनिमित्तंसप्तमीचेयंततयों भावार्थः । ज्ञानार्थदर्शनार्थंचोपसंपद्यमानः प्रत्येकं सूत्रार्थं वा उपसंपद्यते अर्थार्थं वा तदुभयार्थं चेति पुनरेकेकं त्रिधा तद्यथा वर्त्तनति अत्र सप्तमीलोपः प्राकृतत्वात् वर्तनायां । वर्तनानिमित्तं एवमेव संधनायां संधनानिमित्तं तत्र पूर्वगृहीतस्य सूत्रार्थस्य तदुभयस्य वा ग्रहणनिमित्तं, एवं ज्ञाने दर्शने च प्रत्येकं भवति त्रिधा उपसंपत् चरणोपसंपदा पुनरुपसंपद्यमानो द्विधोपसंपद्यते, तद्यथा वैयावृत्तनिमितं क्षपणे क्षपणानिमितं ते च द्विधापि उपसंपद्यमानाः कालतोयावज्जीवं भवेयुः |cshbdaaditvraashc एनामेवगाथांव्याख्यानयति - [भा.286] सणनाणेसुत्तत्थतदुभये वत्तणा य एकेके । उवसंपया चरिते वेयावच्चेयखमणेय । / वृ-दर्शनविशोधिकानि यानिसूत्राणिशास्त्राणिवातानिदर्शनं,शेषाणिसूत्राणिशास्त्राणिवा ज्ञानं, तत्रदर्शनेज्ञानेच प्रत्येकमुपसंपत्रिधा, सूत्रनिमित्तमर्थनिमित्तंतदुभयनिमित्तंच, एकैकस्मिंश्चसूत्रादौ प्रत्यकं वर्तनादि त्रिभेदं वर्तना संधना ग्रहणंच, किमुक्तं भवति सूत्रेपि वर्तनानिमित्तमुपसंपद्यते, संधनानिमित्तमुपसंपद्यते, अपूर्वग्रहणनिमित्तं वा उपसंपद्यते, एवमर्थेपि त्रितयमुभयेपि त्रितयमिति, दर्शनेपि नवविधोपसंपत्ज्ञानेपिनवविधेति, चारित्रे चारित्रविषया उपसंपत्वैयावृत्ते क्षपणेच । [भा.287] सुद्धपरिच्छन्नो लहुगा अकारतेसारणा अनापुच्छा । तीसुविमासोलहुत्तो वत्तणादीसुठाणेसु । / वृ- यत् गुरुसकाशे सूत्रं तत्सर्वमधीतं ततो गुरुभिरनुज्ञातो विधिना आपृच्छय वजिकादिष्वप्रतिबध्यमान आगतः । आगतश्चसन्त्रीदिवसान्यावत्परीक्षितः शुद्धः इत्थंभूतंयोन प्रतीच्छत्याचार्यस्तस्य प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः, योपि उपसंपन्नो वर्त्तमाननिमित्तं संधनानिमित्तं ग्रहणनिमित्तं वा स यदि वर्तनां संधनां ग्रहणं वा न करोति तदा तस्मिन् वर्तनादिकमकुर्व्वति प्रत्येकं त्रिष्वपि स्थानेषु वर्तनादिषु मासो लघुकः प्रायश्चित्तं, आचार्योपि यद्युपसंपन्नं प्रमाद्यंतं न सारयति ततस्तस्मिन्नपि सारणे अत्र विभक्तिलोप आर्षत्वात् । अकुर्वति त्रिष्वपिवर्तनादिषु स्थानेषु मासलघु एतच्च प्रायश्चित्तविधानं सूत्रविषयमर्थे पुनर्वर्तनादिमकुति शिष्ये अर्थनिमित्तमुपसंपन्नं प्रमातं वर्तनादिष्वसारयतिगुरौचप्रत्येकंत्रिष्वपिवर्तनादिषुस्थानेषुप्रायश्चित्तंमासगुरु, उभयविषयेषुद्वयोरपि प्रत्येकं वर्तनादिषु त्रिष्वपि स्थानेषु पृथक् उभयं प्रायश्चित्तं मासगुरु मासलघु चेति, एवं गाथायामनुक्तमपिसंप्रदायादवसितं, तथा अणापुच्छाइति अनापृच्छायामनुज्ञामित्यर्थः अत्र चत्वारो भंगास्तद्यथाअननुज्ञातोऽननुज्ञातेनसहवर्तनांकरोतीत्येकोभंगः, अननुज्ञातोऽनुज्ञातेनसहेति द्वितीयः, अनुज्ञातोअननुज्ञातेनेतितृतीयः अनुज्ञातो अनुज्ञातेनेतिचतुर्थः एवंसंधनायांग्रहणेपिचप्रत्येकंचत्वारो भंगाः एवमर्थेपि तदुभयस्मिन्नपि च प्रत्येकं वर्तनादिषु चत्वारश्चत्वारो भंगाः तत्र सुत्रविषये त्रिष्वपि वर्तनादिषुस्थानेषुप्रत्येकमायेषुभंगेषुददानस्यचगृहाणस्य चप्रायश्चित्तंमासलघुतपःकालविशेषितं तद्यथा वर्तनायामाद्येषु त्रिषु भंगेषु मासलघु, संधनायां मासलघु तपो गुरुकाललघु, ग्रहणे मासलघु, द्वाभ्यां गुरु तद्यथा - तपसा कालेन च, एवमर्थे तपः कालविशेषितं मासगुरु । तदुभयस्मिन् तदुभयप्रायश्चित्तमर्थं विषयं तदुभयविषयं च प्रायश्चित्तं गाथायानुपात्तमपि व्याख्यानादुपगतंच; चतुर्थभंगः 217 Page #99 -------------------------------------------------------------------------- ________________ 98 व्यवहार -छेदसूत्रम्-1-1/1 पुनःसर्वत्रापिशुद्ध इतिनतत्रकस्यापिप्रायश्चित्तमिति,इहाचार्यस्यापिप्रमादतःसूत्रादिषुवर्तनादिकमकुर्वतमुपसंपन्नमसारयतः प्रायश्चित्तमतो नियमात्स आचार्येण सारयितव्यस्तथाच एतदेवाह - [भा.288] सारेयव्वो नियमाउवसंपन्नोसिजं निमित्तंतु । तंकुणसुतुमभंतेअकरेमाणे विवेगौ । / वृ- स उपसंपन्नो नियमात्सारयितव्यः कथमित्याह । अहो भदंत ज्ञानाद्यभ्यासकारितया परमकल्याणयोगिनिह शिष्यस्याप्याचार्येणप्रोत्साहनार्थतथाविधयोग्यतासंभवमधिकृत्यैवंविधमप्यामंत्रणंकर्तव्यमितिज्ञापनार्थं, अन्यथाभदंतेतिगुर्वामंत्रणेरुढत्वात्तत्रैव न्यायं नशिष्ये इति यन्निमित्तमुपसंपन्नस्त्वंतत्कुरुएवमेकद्वित्रिवारंसारितोपियदिनकरोतिवर्तनादिकं,ततस्तस्मिन्नकुति विवेक एव परित्यागः कर्त्तव्यः तुरेवकारार्थः; यदुक्तमनापुच्छाइतितंव्याख्यानयति - [भा.289] annunnaaedeNtpddicchNtbhNgcurou| भंगतियंमिविमासो, दुहतोणुनाए सुद्धौ । / वृ-अननुज्ञातोमकारोऽलाक्षणिकः । अनुनुज्ञाते ददाति इतरस्तुप्रतीच्छतीत्येवं ददानप्रतीच्छतां चत्वारो भंगाः सूत्रभंगत्रिकेपि आद्येषु वर्तनादिषु प्रत्येकं प्रायश्चित्तं मासो लघुमासः, अर्थे गुरुमासस्तदुभयस्मिन् तदुभयं प्रायश्चितमिति व्याख्यानात् दुहतोणुनाए इति उभयतो ददानतया प्रतीच्छकतयावानुज्ञातेभंगश्चतुर्थःशुद्धएवतुरेवकारार्थः एषोऽक्षरार्थः |bhaavaarthstupraagevopdrshitH, एषप्रायश्चित्तविधिः ज्ञानार्थ उपसंपधुक्त एवं दर्शनार्थमप्युपसंपदिद्रष्टव्यस्तथा चाह - [भा.290] एमेवदंसणेवी व्त्त्न्न्मादीप्याउझ्नान्ने। वेयावच्चकरो पुन इत्तरितोआवकहितोय । / वृ- यथा ज्ञाने वर्तनादिपदान्यधिकृत्य प्रायश्चित्तविधिरुक्तः एवमेव अननेवै प्रकारेण दर्शनेपि वर्त्तनादीनि पदान्यधिकृत्य वेदितव्यः गता ज्ञानर्दशनोपसंपत् । इदानीं चारित्रोपसंपत्भावनीया, तत्र काले आवकहाएय इति व्याख्यानयन् वेयावच्चेइति पदं व्याख्यानयति वेयावच्चेत्यादि वैयावृत्त्यकरो वैयावृत्त्यार्थ उपसंपन्नः पुनर्द्विधा इत्वरः स्वल्पकालभावी यावत्कथितो यावज्जीवभावी अस्य च द्विविधस्यापि वैयावृत्त्यकारापणविधिरयं, एको गच्छवासी वैयावृत्त्यकरोपरः प्राघूर्णकः स च वक्ति, अहं वैयावृत्त्यं करोमि तत्रविधिमाह । [भा.291 तुल्लेसुजोसुल्लद्धी अन्नस्सववारएणनिच्छंते । तुल्लेसुव आवकही तस्समएणंचैत्तरितो । / वृ- यदि द्वावपि कालतस्तुल्यावित्वरौ च तत्र यद्येको लब्धिमान् अपरोऽलब्धिकस्तर्हि तयोस्तुल्ययोर्यःसलब्धिकः सकार्यते, इतरस्तूपाध्यायादिभ्यो दीयतेअथद्वावपियावत्कथिको तत्रापि योलब्धिमान्सकार्यते, इतरोऽन्येभ्योदीयते, यदिपुनावपिसलब्धिको यावत्कथिकोचतत्र अन्यतर उपाध्यायादेःकार्यते, अथैकोपितस्यनेच्छतिततः आगंतुको विमुच्यते, अथद्वावपिसलब्धिकावित्वरी च तत आगंतुक उपाध्यायादीनां वैयावृत्यं कार्यते, सूत्रालापकश्च उपाध्यायादिवैयावृत्त्यफलप्रदर्शकस्ततः प्रोत्साहनार्थं पठनीयः । उवज्झायवेयावच्चं, करेमाणे समणे निगंथे महानिजरे महापज्जवसाने होईत्यादि। अथ नेच्छति तर्हि तस्मिन्नन्यस्योपाध्यायादेवैयावृत्त्यमानिच्छति वा शब्दो भिन्नक्रमत्वात् Page #100 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं : 1, [भा. 291] वारएणवेत्येवं योजनीयः द्वावपिवारकेण कार्येते, कियत्कालमेकः कियत्कालमपर इति यदि वास्तव्यो वैयावृत्त्यकरोनुमन्यते अथ नानुमन्यते, तत आगंतुकस्वावंतं कालं प्रतीक्षाप्यते, यावत् वास्तव्यस्य वैयावृत्तस्य इत्वरकालः समाप्तिमुपयाति अथ न प्रतीक्षते तर्हि विसृज्यते, एष द्वयोरित्वरयोर्वैयावृत्त्यकारापणविधिः अथ एक इत्वरः एको यावत्कथिकस्तत्राह तुल्लेसुव इत्यादि तुल्ययोर्लब्ध्या समानयोर्यो यावत्कथिकः स कार्यते, इत्वरोऽन्यस्योपाध्यायादेः संनियोजनीयः अथ वास्तव्यो यावत्कथिकस्तर्हि स भण्यते विश्राम्य, त्वं तावत् यावदित्वरः करोति तथाचाह तस्य वास्तव्यस्य वैयावृत्त्यकरस्य मतेन इच्छया इत्वरो वा कार्यते वैयावृत्त्यं अथ वास्तव्यस्तथा प्रज्ञापितोपि नेच्छति तर्हिन कार्यतेस हि पश्चादपियास्यति, |त्त् इतरोवास्तव्योन करिष्यतीति, अथैत्वरो यावत्कथिकश्च द्वावपिलब्धिको तत्रयावत्कथिकः कार्यते, इत्वरो अन्यस्य नियुज्यते, विसृज्यते वा अथवा इत्वरः सलब्धिकःयावत्कथिकोऽलब्धिकस्तत्र यावत्कथिको भण्यते विश्राम्य, तावत् यावदेष इत्वरंः सलब्धिकः करोति । पश्चात्त्व मेव करिष्यसि, अथ नेच्छति तर्हिस एव कार्यते इतरस्त्वन्यस्मै दीयते, तस्य तत्रानिच्छायांविसृज्यते |अर्थ्त्व्रोऽल्ब्धिको यावत्कथिकोलब्धिमान्तत्रयावत्कथिकः कार्यते इतर उपाध्यायादेः समर्प्यते अथतस्य तत्रानिच्छातर्हि विसृज्यते इति, इहयदिवास्तव्यवैयावृत्त्यकरणे अननुज्ञातो वैयावृत्त्यं कारयति यदिवानापृच्छया अन्यं वैयावृत्त्यकरं स्थापयति । तदा तस्याचार्यस्य बहवोदोषास्तानेवाह - [भा.292] अननुनाए लहुगा aviyttmshjogdaannaadii| निज्जरमहती हुभवे, तवस्सिमादीनकरणेवी । / वृ-वास्तव्यवैयावृत्त्य करेणाननुज्ञायामुपलक्षणमेतत्तस्याना पृच्छायांनायद्यागंतुकमित्वरंवैयावृत्त्ये स्थापयतिततस्तस्यप्रायश्चित्तं लघुकाश्चत्त्वारोलघुमासः अन्येब्रुवतेअनापृच्छायां मासलघु, अननुज्ञायां चतुलघु अन्यच्चाननुज्ञायामना पृच्छायां वा वैयावृत्त्यपदे अन्यस्येत्वरस्य स्थापने वास्तव्यस्य अवियत्तमप्रीतिरुपजायते अप्रीत्या च कलहं कुर्यात् असाहगा जोग्गदानादी इति, यानि दानादीनि दानश्रद्धादीनि कुलानि आचार्यस्य प्रायोग्याणि तान्यागंतुकवैयावृत्त्यकरस्य न साधयति, न कथयति तस्मात्सइत्वरआगंतुकोवइयावृत्त्यकरः प्रत्राप्यते, त्वंतपस्यादीनांक्षपकादीनां वैयावृत्त्यं कुरु, तेषामपि क्रियमाणेवैयावृत्त्ये महती निर्जरातदेवं वैयावृत्त्यद्वारंगतमिदानी क्षपणद्वारावसरः । [भा.293] आवकही इत्तरिय इत्तरिय विगिट्टतह अविगिटेय । समणामंतणखमणे, अनिच्छमाणंनौनियोगो । / वृ-क्षपक उपसंपद्यमानो द्विधा यावत्कथिक इत्वरश्च, तत्रेत्वरो द्विधा विकृष्टतपःकारी अविकृष्टतपःकारी च, तत्र चतुर्थषष्ठाष्टमकारी अविकृष्टतपःकृत्, दशमादितपकारी विकृष्टतपः कृत्तयोद्धयोरप्युपसंपद्यमानयोःसमणामंतणत्ति आचार्येणस्वगणस्यस्वगच्छस्यामंत्रणंप्रच्छन्नंकर्तव्यं, आर्याएवविकृष्टतपःकरणार्थमविकृष्टतपःकरणार्थवासमागतः, किंप्रतीक्ष्यतामुतप्रतिषिध्यतामिति? तत्र यदि तेषामनुमतंभवति, तदा प्रतीष्यते, अनिच्छायांप्रतिषिध्यते, यदि पुनः केचिन्मन्यते केचिन्न मन्यंतेतेतर्हियः कश्चिन्नेष्टवान्तमनिच्छंतंतस्यक्षपकस्यवैयावृत्तेबलान्ननियोजयेत्, बलाभियोगस्य सूत्रेनिषेधात,यस्तुप्रतीच्छितः |स्प्र्स्स्त्त्व्य्ः किंत्वंवैकृष्टंतपः करोषिअविकृष्टंवा? यदिब्रूते आविकृष्टं, ततोभूयोपिपृष्टव्यत्वंपारणकदिने कीशोभवसि, यदि प्राह, ग्लानोपमः, तत्राह - Page #101 -------------------------------------------------------------------------- ________________ 100 व्यवहार - छेदसूत्रम्-1-1/1 [भा.294) अविगिट्टकिलम्मंतंभणंतिमाखमकरेहि सज्झायं; सक्का किलंमिउंजेवि, विगिट्ठणंतहिं विय्रे। वृ-अविकृष्टेतपसि क्लाम्यंतंभणंति सूरयो, मा क्षपयमाक्षपणं कुरुन युक्तंभद्रतवक्षपणं कर्तुंन शक्त्यभावादित्यर्थः तस्मात्कुरु स्वाध्यायं, तपःकरणात् स्वाध्यायकरणस्य बहुगुणत्वात्, अपि च स्वाध्यायोपि परमंतपः, यत उक्तं बारसविहिम्मिवितवे,सभिंतरबाहिर कुसलदिट्टे नवि अत्थि नवि दोही, सज्झाइसमंतवो कम्मं । . अग्लानोपमस्त्वं विकृष्टतपःकारी तपःकार्यते, यस्तु विकृष्टं तपःकरोति स यद्यपि पारणकदिनेपि ग्लानोपमोजायते, तथापिसकार्यते,यत आहसक्का इत्यादिअपिशब्दः पुनरर्थेयेपुनस्तपस्विनोविकृष्टेन तपसापारणकदिनेक्लमयितुंशक्याः क्वाभ्यंते इतिभावः । तत्रतेषुतपस्विषु वितरेत्दद्यात्तपःकरणं, तेषांतथारूपाणामपिसमनुजानीयात्, नतुवारणीयं, विकृष्टतपःकरणस्यमहागुणत्वात्केवलंभक्तपानं भैषजादिकमानाय्यदातव्यंअथ स्लानोपमोन भवति, किंतुस्वयमेवसंस्तारकप्रतिलेखनादीन् व्यापारान सर्वानप्यहीनातिरिक्तान्करोति, प्रतीच्छते, एवंतत्रयोविकृष्टेनतपसास्नानोपमोभवतितत्रेयंसामाचारी [भा.295] अनपडिच्छणेलहुगा असतिगिलाणोवमे अदंतिय; पडिलेहणसंथारएपानगतहमत्तगतिगंच । वृ-तस्मिन् गच्छे यद्यन्यः कोपि विकृष्टतपःकारी क्षपको विद्यते, सच पारणकदिने ग्लागोपमो वा भवेदग्लानोपमोवा । तथापितस्मिन्विद्यमानेक्षपके अन्यंक्षपकमाचार्योन प्रतीच्छदेत्, प्राक्तनस्य हि क्षपकस्यपारणकदिनेग्लानोपमस्यास्लानोपमस्यवासतोवश्यं कर्त्तव्यं, नचद्वयोर्वैयावृत्त्यकरणेसाधवः प्रभवंति,तस्मात् न प्रत्येषणीयः,यदिपुनःसाधवोनुमन्यतेसोपिप्रतीक्ष्यतां,तस्यापिवैयावृत्त्यकरणेन समाधिमुत्यादयिष्याम इति, तदा प्रतीच्छनीयः । यदि पुनर्गच्छे विद्यमानेपि विकृष्टतपःकारिणिक्षपके गच्छाननुमतावाचार्योऽन्यं प्रतीच्छति तदा तस्यान्यप्रतीच्छने प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः; असतित्ति तथा असतिप्रायोग्यद्रव्येये दोषास्तेच वक्तव्याः,तेचामी द्वयोः क्षपकयोयुगपत्पारणकदिने समापतितेपर्याप्त्या पारणद्रव्ये अलाभतो असति असंस्तरणंभवेत्, असंस्तरणाच्च यदेषणादि प्रेरयंति, तन्निमित्तंप्रायश्चित्तमाचार्यस्यापतति,आज्ञाभंगादयश्चदोषाजायंते, तथापारणकप्रायोम्यद्रव्यसंपादनेन संस्तरणमकुर्वत्सुसाधुषु विषयेसोऽप्रीतिंकुर्यात्, अप्रीत्याचानागाढामागाढावापरितापनांप्राप्नुयात्, तथा च सति तन्निष्पन्नमपि प्रायश्चित्तमाचार्यस्य, अन्यच्च शिष्याः प्रतीच्छकाश्च द्वयोरपि क्षपकयो(वृत्त्यकरणतो भग्ना एवं चिंतयेयुर्यथान्यान्यक्षपकवैयावृत्त्यवारणेन नास्माकं सूत्रमर्थो वा, तस्मादन्यत्र व्रजाम इति । ___ तथा गिलाणोवमे इतितेषु गच्छवासिषुसाधुषु वास्तव्यक्षपकवैयावृत्त्यकरणव्यापृतेषु ग्लानापमो जायते,तदातस्याचार्यस्यप्रायश्चित्तंचतुर्गुरुकाः,अडतेयत्तितथागच्छेवास्तव्यक्षपककरणव्यावृततया भक्तपानं वागंतुकस्याददानेसभक्तार्थपानार्थं वास्वयं हिंडेतप्रतिलेखनादिक्रियांचस्वयमेव कुर्यात्, हिंडमानश्चक्षुधापिषासयाशीतेनोष्णेन वापीडितोयद्यनागाढां परितापनांप्रायश्चित्तमाचार्यस्य चतुर्लघु, अथगाढांतदाचतुर्गुरुअथमूर्च्छतितदाषट् लघु, तथा परिताप्यमानोयोषणांप्रेरयति, तदातन्निमित्तं, प्रायश्चितं, अथ न प्रेरयति, तथा प्रभूतमटतो यदा नागाढादिपरितापनां प्राप्नोति, तन्निमित्तं प्रायश्चितं, Page #102 -------------------------------------------------------------------------- ________________ 101 उद्देशक H 1, मूलं: 1, [भा. 295] अथ तत्र गच्छे अन्यो वास्तव्यः क्षपको न विद्यते, तदा नियमतः स प्रतीच्छनीयः, केवलं सोपि गच्छानुमत्या, अन्यथा न किमपितस्य गच्छः करिष्यति, तत्र यदिप्रमादतोवैयावृत्त्यभीरुतया गच्छो नानुमन्यते, तदास प्रज्ञापनीयः । अथ कारणवशतस्तदान प्रतीच्छनीयः, यदि पुनर्गच्छाननुमत्यापि प्रतीच्छति तदा तस्य प्रायश्चितं चत्वारो लघुकास्तथा गच्छानुमतो यो यतः प्रतिलभ्यते स सततः क्षपकप्रायोग्यमानयति, अननुमतौचनकोपिकिमप्यानयतीत्यसतिपारणकदिनेपर्याप्त्याप्रायोग्यद्रव्ये असंस्तरणमसंस्तरणाच्च परितापनादुःखं तन्निमित्तं प्रायश्चित्तमाचार्यस्य, तथा पारणकदिने ग्लानोपमो जायते, तथा शेषेषुसाधुषुप्रयोजनांतरव्यापृततया भक्तंपानंवाददानेषुस्वयं हिंडमाने ये दोषास्तेपि vaktavyAH;saMpratitasyakSapakasyavAstavyasyAgaMtukasyavAkRtapratyAkhyAnasyApiyatpratidivasaMkartavyaM तदाह- पडिलेहणेत्यादि तस्योपकरणं कल्पादि यथायोगमुभयकालं प्रतिलेखनीयं, संस्तारकश्च तस्य कर्तव्यः,तथा पानकंपानीयंतस्योचितमानीयदातव्यं तथामात्रकत्रिकंचउच्चारमात्रकंप्रश्रवणमात्र खेलमात्रकं च यथाकालं समर्पणीयं परीष्ठापनीयं च, सांप्रतमेनामेव गाथां व्याख्यानयन प्रथमतो अनपडिच्छणेलहुगाइतिअसैइतिचव्याख्यानयति - [भा.296] दुहेगतरेखमणो, अन्नुपडिच्छंतसंथरेआणा । अप्पत्तियपरितावणसुत्तेहानिअन्नहिंच इमे । वृ- वास्तव्ये क्षपके क्षपणे द्वयोगानोपमयोरन्यतरस्मिन् विद्यमाने यदि गच्छानापृच्छया अन्यं प्रतीच्छति तदा तस्मिन्नन्यं प्रतीच्छतिप्रायश्चित्तं लघुकाश्चत्वार इतिवाक्यशेषः, तथायुगपत्तद्वयोः क्षपकयोः पारणकदिने युगपत्समापतितेप्रायोग्यद्रव्ये अलाभतो असतियदिवास्तव्यक्षपकवैयावृत्त्यकरणव्यापूतानामागंतुकस्यवैयावृत्त्यकरणवेलातिक्रमतोऽसंस्तरणंभवेत्तस्मिंश्चासंस्तरणेयदेषणादि प्रेरयंति तन्निमित्तं प्रायश्चित्तमाचार्यस्य तथा आणत्ति आज्ञापदैकदेशेसमुदायोपचारादाज्ञाभंगानवस्था मिथ्यात्वविराधनादोषाः प्रादुष्युः तस्य चासंस्तरणेअप्रीतिरप्रीत्याच परितापनंततः परितापन निमित्तमपिप्रायश्चित्तं तथा शिष्याः प्रतीच्छकाश्चैवं चिंतयेयुरस्माकं द्वयोः क्स्स्प्क्यो|यावृत्त्य्क्र्न्नेव्यापूतानां सूत्रेहानिरुपलक्षणमेततर्थेच,तस्मादन्यत्रव्रजामः; संप्रति |गिलान्नोव्मे अडतेयत्तिव्याख्यानयति[भा.297] गेलणतुल्लगुरगा अडंतेपरितावणा सयंकरणे । नेसनगहणागणेदुगट्ठहिंडत्तमुच्छाय ॥ वृ.साधुषुवास्तव्यक्षपकवैयावृत्त्यकरणतः प्रयोजनांतरेव्यापृततयावैयावृत्त्यमकुर्वत्सुयद्यागंतुकः क्षपकोग्लानतुल्यो ग्लानोपमो जायते, तदा सूरः प्रायश्चितं चतुर्गुरुकाः, तथा भक्तं पानं च अददत्सु स्वयंदुगट्टहिंडत्तत्ति द्विकार्थंभक्तार्थं पानार्थं च हिंडमाने स्वयं वा उपकरणस्य प्रत्युपेक्षणादेः करणे या परितापना अनागाढा अगाढा वा मुच्छायति मूर्छा च तन्निमित्तं प्रायश्चित्तं आचार्यस्य तत्रानागाढपरितापनानिमित्तं चतुर्लघु आगाढपरितापनानिमित्तं चतुर्गुरु मूर्छानिमित्तं षट्लघु नेसणगहहणागहणे इति स स्वयं हिंडमानः क्षुधापिपासया वा शीतेन वा उष्णेन वा परितापितः सन् यदनेषणीयमपि गृह्णाणि तन्निमित्तं प्रायश्चित्तमग्रहणे नेषणीयस्य प्रभूतं हिंडमानो यद्वाप्नोति आगाढपरितापनादिकं तन्निमित्तमपियत एवमादयो दोषास्तस्माद्गच्छमापृच्छ्य तदनुमत्या प्रतीच्छेत, प्रतीच्छितस्य चसर्वं सर्वप्रयत्नेन निर्जरार्थतयाकर्तव्यमितीहआगतःसन्प्रथम दिवसेपिप्रच्छनीयो यथा केन कारणेन त्वमिहागतोसीति, अन्यथा यदि तमपृष्दैव आलोचनामदापयित्वा च संवासयति, Page #103 -------------------------------------------------------------------------- ________________ 102 तदा प्रायश्चित्तं तदेवाह [ भा. 298 ] पढमदिनंमि न पुच्छे, लहूओ मासो उ बीय गुरुओ य, तैयंमि होंति लहुगा, तिण्हं तु अतिक्कमे गुरुगा । वृ- यदि प्रथमे दिने न पृच्छेत्, तर्हि तस्याचार्यस्य प्रायश्चित्तं लघुमासः, द्वितीये गुरुमासः, तृतीये भवंति चत्वारो लघुमासाः त्रयाणां तु दिनानामतिक्रमे चतुर्थादिषु दिवसेषु प्रायश्चित्तं चतुर्गुरुकाश्चत्त्वारो गुरुमासाः, अधुनापवादो भण्यते यदि कार्यादिप्रयोजनवशादास्तामेकं द्वे त्रीणि वा दिनानि षण्मासानपि यावन्न पृच्छति, तथापि न प्रायश्चित्तभाक् तथा चाह - [ भा. 299 ] कज्जे भत्तपरिण्णा गिलाणरायायधम्मक हवादी, छम्मासा उक्कोसा तेसिं तु वैक्कमे गुरुगा । वृ- कार्ये कुलगणसंघविषये व्यापृतो भवेदाचार्यः तथा केनापि साधुना भक्तपरिज्ञा कृता, तस्य समीपे लोको भूयानागच्छति, तत्राचार्यो धर्म्मकथने व्यापृतः गिलाणत्ति ग्लानप्रयोजने वा व्यापृतः रायाएधम्भकहीति राजा वाधम्र्म्मार्थी प्रतिदिवसमेति, ततस्तस्य धर्मः कथयितव्य इतिधर्म्मकथिकत्वेन व्यापृतः, वादी वा कश्चन प्रबलः समुत्थितः स निगृहीतव्यस्तत एतैः कारणैर्व्यापृतः सन् आचार्योजधन्यत एकंद्वे त्रीणिवा दिनानि उत्कर्षतो यावत् षणमासास्तावदागंतुकं प्रष्टुमालोचनां वा प्रदापयितुंन प्रपारयेत् इत्थमप्रपारणे च दोषाभावस्तेषां षण्मासानां पुनर्व्यतिक्रमे किमुक्तं भवति एण्मासेभ्यः परतोपि यदि न पृच्छति नापि दापयत्यालोचनां, ततः प्रायश्चित्तमाचार्यस्य गुरुकाश्चत्वारो गुरुमासाः अन्ये तु ब्रुवते, षण्मासानां परतो प्रथमदिने न प्रतीच्छत्यालोचनां तदा लघुमासः द्वितीयदिनेप्यप्रतीच्छने मासगुरु, तृतीयदिने चतुर्लघु, दिनत्रयातिक्रमे चतुर्थादिषु दिनेष्बप्रतीच्छने च चतुर्गुरुका इति; कार्यादिप्रयोजनवशतो व्यापृत इमां यतनां कुर्यात् । [ भा. 300 ] अन्नेण पडिच्छावे, तस्सासति सयं पडिच्छते रत्तिं, उत्तरवीमंसाए खिन्नोय, निसिंपि न पडिच्छे । व्यवहार - छेदसूत्रम् - 1-1 /1 , वृ- यद्यन्यो गीतार्थस्तस्याचार्यस्य समीपेऽस्त्यालोचनार्हस्तर्हिस संदेशनीयो, यथायमापृच्छ्यतामालोचनां वा प्रतीष्यतामिति, अथ नास्त्यन्यो गीतार्थस्तदा तस्य गीतार्थस्यासति भावप्रधानीयं निर्देशोऽभावे स्वयमेव रात्रौ प्रतीच्छत्यालोचनां, अथ यथा श्रीगुप्तेन षडुलूकः षण्मासान् यावत् वादं दत्वा निर्जित एवं दीर्घकालावलंबिनि विवादे रात्रावप्युत्तरविमर्शेन प्रत्युत्तरचिंतया खिन्नः श्रांतो निशायामपि न प्रतीच्छतीत्यालोचनां दत्तामिति अथवा अत्राप्यपवादस्तमेवाह - दोहिं तिहिं वादिनेहिं जै विज्जइ इत्तो न होइ पच्छितं; तेन परमणुन्नवण, कुलाइररन्नोव दीवंति । [ भा. 301 ] वृ- यदि षण्णां मासानां परतो द्वाभ्यां त्रिभिर्वा दिनैः परप्रवादी नियमात् पराजेष्यते, कुलादिकार्यं वा समाप्तिमुपयास्यतीत्येवं निश्चीयते, ततस्तेष्वपि दिनेष्वप्रच्छने आलोचनाया अप्रतीच्छेन वा न प्रायश्चित्तं भवति अथ ज्ञायते तेष्वप्येकद्वित्र्यादिषु दिवसेषुन कुलादिकार्यसमाप्तिर्भविष्यति, न च परवादी जेष्यते तदा षण्माससमाप्तोवेव राज्ञः समीपे गत्वा ज्ञापनीयं यथाहं dinamekama'kSaNiko भविष्यामि, नान्यथा गृह्णिथा इति कुलादिकार्येष्वपि कुलादीन्यनुज्ञापयति तथा चाह तेनपरमित्यादि तेनेत्यव्ययं, तत इत्यर्थे ततः षण्मासेभ्यः परं कार्यापरिच्छित्तौ संभाव्यमाना या अनुज्ञापना कुलादेर्दिनमेकं यावत् Page #104 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 9, [भा. 301] 103 कर्त्तव्या, राज्ञश्च वादिविषये कारणं दीपयंत्यचार्याः, यथाहं कारणवशेन दिनमेकमक्षणिको भविष्यामीति एवं चेन्न कुर्वति तदा प्रायश्चित्तं चतुर्गुरुकाः । तदेवमुक्तः क्षपणोपसंपद्विधिरिदानीं ज्ञानार्थं दर्शनार्थं चारित्रार्थं चोपसंपद्यमानः प्रतीच्छितो नियमादालोचनां दापयितव्यः, स च दाप्यमानः कथमालोचनां ददाति, उच्यते । [ भा. 302 | आलोयणं तहचेवय, मूलुत्तरे नवरि विगडिए इमं तुः । इत्थं सारण चोयण, निवेयणंतेवि एमेव । वृ- यथा संभोगिकानां विहारालोचनायां मूलगुणातिचारविषये उत्तरगुणातिचारविषये च भणितं, तथात्रापि भणितव्यं, किमुक्तं भवति उपसंपद्यमानोप्यालोचनां ददानः पूर्वं मूलगुणतिचारान् प्रागुक्तक्रमेणालोचयति, पश्चादुत्तरगुणानिति नवरमयं विशेषः, विकटिते आलोचिते एकत्र स्थितान् विभिन्नस्थितान्वा प्रत्येकं वंदित्वा इदं भणति, आलोयणा मे दिन्ना इच्छामि सारणवारणचोयणंति तेप्येवमेव । प्रतिभणंतों निवेदनं कुर्वति अज्जो अम्हे सारेज्जा, वारेज्जा, चोइज्जा इति । / गता उपसंपदालोचना सांप्रतमपराधालोचना ययात्र प्रकृतं [ भा. 303 ] एमेवय अवराहे किं न ते कया तहिं चिय विसोही । अहिगरणादीसाहति गीयच्छो वा तहिं नत्थि । वृ- यथा विहारालोचनायामुपसंपदालोचनायां च त्रिधिर्भणित एवमेव तथैव अपराधालोचनायामपि द्रष्टव्यो, यावत् पृष्टो वा अपृष्टो वा ब्रूते अहमपराधालोचकः समागतः तत आचार्यैवैक्तव्यः किं केन कारणेन ते त्वया तत्रैव स्वगच्छ एव न कृता विशोधिः प्रायश्चित्तांगीकरणेन, एवमुक्ते यदि साधयति कथयति अधिकरणादीनि अधिकरणं तैस्सहजातमादिशब्देत् प्रागुक्तविकृतियोगप्रत्यनीकादिकारणपरिग्रहः अथवा वक्ति तत्र गीतार्थो नास्ति तत्राधिकरणादिष्वविशुद्धिकारणेषु समागत एवं प्रतिभणनीयः । ( भा. 304) नच्छि इहं पडियरगा, खुलखेत्तं उग्गमविय पच्छित्तं संकियमादीवपदे जहक्कमं ते तहवि भासे । वृ- अस्तीति निपातो बहुवचनार्थः प्रतिचारका नाम अपराधापन्नस्य प्रायश्चित्ते दत्ते तपः कृर्वतो ग्लानायमानस्य वैयावृत्त्यकरास्ते इह मम पार्श्वेन संति, खुलक्षेत्रं नाम मंदभिक्षं यत्र वा प्रभूतमुपग्रहकारि घृतादि द्रव्यं न लभ्यते, तादृशमिदं क्षेत्रं तथाविधदानं शुद्धश्रावकाभावत् वयमपि स्तोकेप्यपराधे उग्रं प्रायश्चित्तंदद्मः तथागुरुपारंपर्यसमागमात्, तथा यानि नत्थी संकियसंघाडेत्यादि प्रागुक्तगाथोपन्यस्तानि शंकितादीनि पदानि संभवेन यथाक्रमं तथेति समुच्चये विभाषेत ब्रूयात् यथा प्रायश्चित्तसूत्रमनुसृत्त्य प्रायश्चित्तं दीयते, तदिदानीं विस्मृतं शंकितं जातं न चार्थं स्मरामि, ततः कथं प्रायश्चित्तं प्रयच्छामि, अथवा प्रायश्चित्तं पतिपन्ने सति तत्तपस्त्वयेह कर्त्तव्यं तत्र चेयमस्माकं सामाचारी बहिर्भूमिमात्रमपि संघाटकं विना न गंतव्यं, यदि पुनः कोपि गच्छति ततस्तस्मै प्रायश्चित्तमत्युग्रंददामि इत्येव यथासंभवं शंकितादीनि पदानि बूयात् नतु दद्यादालोचनामिति, यस्तु निर्गमनशुद्ध आगमनेन तु शुद्धोऽशुद्धो वा प्रतीच्छ्यते । तस्यालोचनायां विधिर्वक्तव्यः तत्र यदुक्तमधस्तात् अवराहे दिवसतो पसच्छंमि इति तदिदानीं व्याख्यानयंति Page #105 -------------------------------------------------------------------------- ________________ 104 [ भा. 305 ] दव्यादिचौरभिग्गह, पसत्थमपसत्थे ते दुहेक्केके । अपसत्थे वज्जेउं, पसत्थएहिं तु आलोए । वृ- अपराधालोचनायां दीयमानायां द्रव्यादयो द्रव्यक्षेत्रकालभावाश्चत्वारश्चतुःसंख्याका अपेक्षणीया भवंति, तथा अभिग्गहत्ति दिशामभिग्रहः कर्त्तव्यस्ते च द्रव्यादयो दिशश्च एकैकप्रत्येकं द्विधा द्विप्रकारास्तद्यथा, प्रशस्ता अप्रशस्ताश्च तत्राप्रशस्तान् द्रव्यादीन प्रशस्ताश्च दिशो वर्जयित्वा प्रशस्तैर्द्रव्यादिभिर्दिग्विशेषैश्च, किमुक्तं भवति ? प्रशस्तेषु द्रव्यादिषु प्रशस्ताश्च दिशोऽभिगृह्य आलोचयेत्, आलोचनां दद्यात् तत्राप्रशस्तद्रव्यादिप्रतिपादनार्थमाह - भग्गधरे कुडेय, रासीय य जे दुमाय अमणुना । [ भा. 306 ] तत्थ न आलोएज्जा, तप्पडिवक्खे दिसा तिनि । व्यवहार - छेदसूत्रम् - 1-1 /1 7 वृ-यत्रस्थंभतुलाकुड्यादीनामन्यतम् किमपि पतितं तत् भग्नग्रहं तत्र तथा कुड्डेसु इति कुड्यग्रहणात् कुड्यमात्रावशेषं तत्र पाठांतरं रुद्देसुय इति तत्र रुद्रेषु रुद्रग्रहेषु तथा राशिषु अमनोज्ञतिलमाषकोद्रवादिधान्यराशिषु ये च द्रुमा अमनोज्ञा निष्प त्रककंट किप्रभृतयोऽमनोज्ञा अप्रशस्तास्तत्र तेष्वप्याश्रयभूतेषु उपलक्षणमेतत् अप्रशस्तासु तिथिषु अप्रशस्तेषु संध्यागतादिषु नक्षत्रेषु अप्रशस्ताश्च याम्यादीर्दिशाभिगृह्य नालोचयेत् किंतु तत्प्रतिपक्षे प्रशस्तद्रव्यादिरूपे आलोचयेत्, तथा प्रशस्ताश्च तिस्रो दिशः पूर्वामुत्तरां चरंतीं चाभिगृह्य आलोचयेत् इदानीममनोज्ञधान्यराश्यादिषु द्रव्यादित्वयोजनामाह - [ भा. 307 ] अमनधन्नरासी, अमणुनदुम्मा य होति दव्वंमि । भग्गधरे रुद्दऊसर, पवायदड्ढाइ खित्तंमि । वृ- अमनोज्ञा धान्यराशयो अमनोज्ञद्रुमाश्च भवंति, द्रव्ये द्रष्टव्याः, भग्नग्रहं प्रागुक्तस्वरूपं, रुद्दत्ति रुद्रग्रह, ऊसरत्ति ऊषरं यत्र तृणादि नोद्गच्छति, च्छिन्नटंकातटीप्रपातः भृगुप्रपातादिकं वा; दग्धं दवदग्धमादिशब्दात् विद्युथतादिपरिग्रहः, इत्यादि सर्वं क्षेत्रे द्रष्टव्यं तत्र यत् अमणुनदुमा य hA~ti दव्वंमीत्युक्तं तदेतत् व्याख्यानयति - [ भा. 308 ] निपत्त कंटइल्ले, विज्जुहते खारकडुयदड्डेय । अयतौयतवसीसग, दव्वे धम्माय अमणुणा । वृ- निःपत्रा स्वभावयतः पत्ररहिताः करीरादयः, कंट किनो बदरीबब्बूलप्रभृतयः, विद्युद्धता विद्युत्प्रपातभग्नाः, क्षाररसामोरडप्रभृतयः, कटुकाः कटुकरसा रोहिणीकुटजलिंबादयः, दग्धाश्च दवदग्धाः, एतान् द्रुमान् अमनोज्ञान् जानीहीतिवाक्यशेषः । न केवलममनोज्ञकुधान्यराशयोऽमनोज्ञा द्रुमाश्च द्रव्ये वर्जनीयाः किंतु अवस्त्रपुताम्रसीसकराशयो द्रव्ये वर्जयितव्याः । अमणुना धन्नरासी इति व्याख्यानयति, अमनोज्ञानि धान्यानि पुनश्च शब्दः पुनरर्थे अमनोज्ञधान्यराशयः, संप्रति कालतो ये दिवसा वर्जनीयास्तानाह - [ भा. 309 | 'पडिकुट्ठेल्लगदिवसे, वज्जेज्जा अट्ठमिंच नवमिं च छट्टि च चउत्थिं च बारसिं दोणहंपि पक्खाणं । वृ- इह इल्लप्रत्ययः पाकृते स्वार्थे प्रतिकृष्टा एव प्रतिकुष्टेल्लकाः । तेच दिवसाश्च प्रतिकुष्टेल्लकदिवसाः प्रतिषिद्धा दिवसास्तान् वर्जयेत्, तानेव नामत आह द्वयोरपि शुक्लकृष्णरूपयोः पक्षयोरष्टमी नवमी षष्ठी चतुर्थी द्वादश च एता हि तिथयः शुभप्रयोजनेषु सर्वेष्वपि स्वभावत एव प्रतिकूलास्ततो वर्जनीयाः, Page #106 -------------------------------------------------------------------------- ________________ 105 उद्देशकः 1, मूलं : 1, [भा. 309] इदंकालतोऽप्रशस्तंवयं, वयं संध्यागतादिकं नक्षत्रंतदेवाह - [भा.310] संज्झागयं रविगयं, विद्दारं संग्गरं विलंबिंच, राहुहयं गहभिन्नं वज्जेए सत्तनक्खत्ते । वृ-संध्यागतनामयत्रनक्षत्रेसूर्योऽनंतरंस्थास्यति ततआदित्यपृष्ठस्थितमन्ये पुनराहुर्यस्मिन्नुदिते सूर्य उदेतितत्संध्यागतमपरेत्वेवंब्रुवते, यत्ररविस्तिष्ठति । तस्माच्चतुर्दशं पंचदशं वा नक्षत्रसंध्यागतं, रविगतंयत्ररविस्तिष्ठति, पूर्वद्वारिके नक्षत्रेपूर्वदिशागंतव्येयदाअपरया दिशागच्छति । तदातत् विद्वारं विगतद्वारमित्यर्थः, यत्क्रूरग्रहेणाक्रांतंतत्संग्रह, विलंबियत्सूर्येणपरिभुज्यमुक्तं, अन्येत्वाहुःसूर्यस्त पृष्टतोऽग्रतोवाअनंतरंनक्षत्रसंध्यागतंयत्पुनः सूरगतात्नक्षत्रात्पृष्ठतस्तृतीयंतत्विलंबीति । राहुहतं यत्रसूर्यस्य चंद्रस्यवाग्रहणं,यस्य मध्येनग्रहोऽगमत्तत्ग्रहभिन्नएतानिसप्त नक्षत्राणिचंद्रयोगयुक्तानि वर्जयेत्यत् एतेष्विमे दोषाः । [भा.311] संज्झागयंमि कलहो, होइ कुभत्तं विलंबिनक्खत्ते; / विद्दारे परविजयो आदिच्चगए अनिव्वाणीजं । / (भा.312] जंसंगहमि कीरै, नक्खत्तेतत्तवुगहो होइ, राहुहयंमि यमरणं, गहभिन्ने सोणिउग्गालो । / वृ-संध्यागतेनक्षत्रेशुभप्रयोजनेषुप्रारभ्यमाणेषुकलहोराटिर्भवति, विलंबिनक्षत्रेकुभक्तं, विद्वारे परेपरेषांशत्रूणांविजयः |आदित्य्ग्तेर्विग्तेअनिर्वान्निर्सुख्ण्,स्ण्ग्र्हेपुन्र्न्क्स्स्त्रेय्क्रिय्तेत्त्र्व्युद्ग्राह्ः संग्रामो भवति, राहुहते मरणं, ग्रहभिन्न शोणितोद्गारः । शोणितविनिर्गमः एवंभूतेष्वप्रशस्तद्रव्यक्षेत्रकालाभावेषु नालोचयेत; प्रशस्तेषुतत्र प्रशस्तेद्रव्येशाल्यादिप्रशस्तधान्यराशिषुमणिकनकमौक्तिकवज्रवैडूर्यपद्मरागादिराशिषुच प्रशस्तं क्षेत्रंसाक्षादाह - [भा.313] तप्पडिवक्खे खेत्ते उच्छुवणेसालिचेइघरे वा; गंभीरमानुनाए, पयाहिणावत्तौदएय । वृ- तस्य प्रागुक्तस्याप्रशस्तस्य प्रतिपक्षे प्रशस्त क्षेत्रे इक्षुवने उपलक्षणमेतत् । आरामे वा पत्रपुष्पफलोपेतेसालित्तिवनशब्दोऽत्रापिसंबध्यतेशालिवने चैत्यगृहेवाशब्दाविकल्पने,तथागंभीर नामभग्नत्वादिदोषवर्जितं,शेषजनेनचप्रायेणालक्षणीयमध्यभागंस्थानं गंभीरमस्थाद्यमिति वचनात्, सानुनादे यत्रोच्चारिते शब्दे प्रतिशब्दः समंतत उत्तिष्ठति, तत्, सानुनादं तथा प्रदक्षिणावर्त्तमुदकं यत्र नद्यांपासरसिवातत्प्रदक्षिणावर्तोदकंतस्मिन्वा चशब्दोवाशब्दार्थः, क्वचित्वाशब्दस्यैव पाठः, प्रशस्तंकालमाह - [भा.314] उत्तदिने सेसकाले उच्चट्टाणा गहाय भावंमि; पुव्वदिसउत्तरावा, चरंति यजावनवपुव्वी । . वृ- उक्तानि यानि दिनानि अष्टम्यादीनि तेभ्यो ये शेषा द्वितीयादयो दिवसास्ते च शेषकालश्च उक्तदिनशेषकालस्तस्मिन प्रशस्तेव्यतीपातादिदोषवर्जिते उपलक्षणमेततप्रशस्तेचकरणे प्रशस्तेच मुहर्त एतत्कालतः प्रशस्तमुक्तं |भाव्त्ः प्रशस्तमाह उच्चैस्थानंयेषांतेउच्चस्थानाग्रहाभावेभावविषयं प्रशस्तंकिमुक्तंभवतिभावतः उच्चस्थानगतेषुग्रहेषुतत्रग्रहाणामुच्चेः स्थानमेवं,सूर्यस्यमेष उच्चैस्थानं सोमस्य वृषभः, मंगलस्य मकरः, बुधस्य कन्या, बृहस्पतेः कर्कटकः शुक्रस्य मीनः, शनैश्चरस्य तुला Page #107 -------------------------------------------------------------------------- ________________ 106 व्यवहार - छेदसूत्रम् - 1-1 /1 सर्वेषामपि च ग्रहाणामात्मीयादुच्चैः स्थानात्यत् सप्तमं स्थानं तत् नीचैः स्थानं । अथवा भावतः प्रशस्ताये सोमग्रहा बुधशुक्रबृहस्पतिशशिन एतेषां संबंधिषु राशिषु एतैरवलोकितेषु च लग्नेषु आलोचयेत्, तथा तिस्रो दिशः प्रशस्ता ग्राह्याः, तद्यथा पूर्वोत्तरा चरंती चरंती नाम यस्यां भगवानर्हन् विहरति सामान्यतः केवलज्ञानी मनःपर्यवज्ञानी अवधिज्ञानी चतुर्दशपूर्वी त्रयोदशपूर्वी यावन्नवपूर्वी, यदिवा यो यस्मिन् युगे प्रधान आचार्यः सवा यया विहरति एतासां तिसृणां दिशामन्यतमस्या दिशोभिमुख आलोचनार्होऽवतिष्ठते तस्येयं सामाचारी । [ भा. 315 ] निसज्जासति पडिहारिय, कीकम्मं काउ पंजलुक्कुडुओ; बहुपडिसेवरिसा सुय अनुन्ना वेउं निसिंज्जगतो । वृ- आत्मीयकल्पैरपरिभुक्तैराचार्यस्य निषद्यां करोति । असति आत्मीयकल्पानामभावे अन्यस्य सत्कान् प्रातिहारिकान् कल्पान् गृहीत्वा करोति । कृत्वा च यद्याचार्यः पूर्वाभिमुखो निषीदति, तत आलोचको दक्षिणत उत्तराभिमुखो अवतिष्ठते, अथाचार्य उत्तराभिमुखो निषन्नाः । तत आलोचको वामपार्श्वे पूर्वाभिमुखस्तिष्ठति, चरंतीं वा दिशं प्रत्यभिमुखो भवति ततः कृतिकर्म्म द्वादशावर्त्तं वंदनकं दत्वा प्रबद्धोंजलिर्येन स प्रांजलिः उत्सर्गत उत्कुडुकः स्थितः सन् आलोचयेत् । यदि पुनर्बहुप्रतिसेवितमस्तीति चिरेणालोचना समाप्तिमुपयास्यति तावंतं च कालमुत्कुटुकः स्थातुं न शक्नोति, यदिवा अर्शोरोगवत उत्कुटुकस्य सतो अर्शासि क्षोभमुपयांति । ततो बहुप्रतिसेवी अर्शःसु च सत्सु गुरुमनुज्ञाप्य निषद्यायामौपग्रहिकपादप्रोंछने वा अन्यस्मिन्वा यथार्ह आसने स्थित आलोचयति, किं पुनस्तदा आलोचनीयं उच्यते चतुर्विधद्रव्यादि तथाचाह - [ भा. 316 ] चेयणमचित्तदव्वं जनावय मट्टाणा य होइ खेत्तंमि, दिननिसिसु भिक्खदुभिक्खकाले भावंमि हद्वेयरे । वृ- द्रव्यतश्चेतनं सचित्तमुपलक्षणमेतत् मिश्रं वा अचित्तमचेतनं वा अकल्पिकं यत् प्रतिसेवितं, क्षेत्रतो जनपदे वा, कालतो दिने निशि वा सुभिक्षे दुर्भिक्षे वा भावे हवेयरे इति सप्तमी तृतीयार्थे दृष्टेन इतरेण वा ग्लानेन सता यतनया वा दर्प्पतः कल्पतो वा तत् आलोचयति कथमित्याह - जह बाली जंपतो जंपतो कज्जमकज्जं च उज्जुयं भणइ; तं तह आलोएज्जा मायामयविप्पमुक्कौ । * यथा बाली मातुः पितुर्वा पुरतो जल्पन् कार्यमकार्यं च ऋजुकमकुटिलं भणति । तथा आलोचकोपि मायामदविप्रमुक्तः सन् तत् आलोचयेत्; यथा क्रजुकभावेनालोचयेत् आलोचनायाश्चेमे गुणाः । [ भा. 318 ] लहुयाहलादीजननं अप्पपरनियतिश्रज्जवं सोही । दुक्करकरणं विनाओ सिल्लत्तं वसोहिगुणा । वृ- लघोर्भावो लघुता यथा भारवाही अपहृतभारो लघुर्भवति । तथा आलोचकोप्युद्धृतशल्यो लघुर्भवति इति लघुता । तथाह्लादनं ह्लादिरौणादिक इप्रत्ययः । प्रल्हत्तिस्तस्य जननमुत्पत्तिहर्लादिजननं प्रमोदोत्पाद इति यावत् तथा ह्यतिचारधर्म्मतप्तस्य चित्तस्य मलयगिरिपवनसंपर्केणेव आलोचनाप्रदानेनातीचारघर्म्मापगमतो भवति संविग्नानां परममुनीनां महान् प्रमोद इति, तथा अप्पपरनियत्तित्ति आलोचना प्रदानतः स्वयमात्मनो दोषेभ्यो निवृत्तिः कृतांतं च दष्वा अन्येप्यालोचनाभिमुखा भवंति इति अन्येष्यामपि दोषेभ्यो निवर्त्तन मिति तथा यदतिचारजातं प्रतिसेवितं तत् परस्मै प्रकटता आत्मन Page #108 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 1, [ भा. 317] आर्जवं सम्यग्विभावितं भवति आर्जवं नाम अमायाविता तथा अतिचार पंकमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेन अतिचारपंकप्रक्षालनतो निर्मलताशोधिः तथा दुष्करकरणं दुष्करकारिता तथाहि यत् प्रतिसेवनं तन्न दुष्करं, अनादिभवाभ्यस्तत्वात् यत् पुनरालोचनयति तत् दुष्करं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणउव तस्य कर्तुं शक्यत्वात् तथा विणओ इति आलोचयता चारित्रविनयः सम्यगुपपादितो भवति निस्सल्लत्तमिति सशल्य आत्मा निःशल्यः कृतो भवतीति निःशल्यता एते शोधिगुणाः आलोचनागुणा आलोचनाशोधिरित्यनर्थांतरत्वात् अथ कस्य समीपे आलोचना दातव्या उच्यते । आगमव्यवहारिणः श्रुतव्यवहारिणो वा तथाचाह आगमसुयववहारी आगमतो छव्विहो उ बवहारोः [ भा. 318 ] केवलमनोहिचोद्दसदसनव्वपुव्वी नायव्वो । वृ- आगमसुयववहारीति व्यवहारशब्दः प्रत्येकमभिसंबध्यते आलोचनार्हो द्विविधस्तद्यथा आगमव्यवहारी श्रुतव्यवहारी च तत्रागमव्यवहारी Sar3अविधस्तद्यथा केवली केवलज्ञानी । मनोहित्ति पदैकदेशे पदसमुदायोपचारात् मनः पर्यायज्ञानी अवधिज्ञानी, चोदसदसनवपुब्वी इति पूर्विशब्दः प्रत्येकमभिसंबंध्यते चतुर्द्दशपूर्वी दशपूर्वी नवपूर्वी ज्ञातव्याः एते चागमव्यवहारिणः प्रत्यक्षज्ञानिन उच्यंतेः चतुर्द्दशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् तथाहि येन यथा योतिचारः कृतस्तं तथा सर्वमेते जानतीति । [ भा. 319 ] पम्हुठ्ठे पडिसारण, अपडिवज्जं तयं न खलु सारे । जै पडिवज्जइ सारे दुविहतियारंपि पच्चक्खी । - वृ- प्रत्यक्षाप्रत्यक्षज्ञानी आगमव्यवहारीत्यर्थः द्विविधमपि मूलगुणविषयमुत्तरगुणविषयं वातिचारमालोचयतो यत् किमप्यालोचनीयं पम्हुट्ठेत्ति विस्मृतं भवति तस्मिन् विस्मृते प्रतिसारणं करोति यथाऽमुकं तवालोचनीयं विस्मृतमिति, तदप्यालोचयेति, केवलं यदि केवज्ञानादिबलेनैतत् जानाति, यथैव भणितः सन् शुद्धभावत्वात् सम्यक् प्रतिपद्यते, वर्तमानबद्वेति वचनतो भविष्यति वर्त्तमानाभिधानात्प्रतिपत्स्यतेइति तदा स्मारयति, यदिपुनरेतदवगच्छति यथैष भणितोपि सन् न सम्यक् प्रतिपत्स्यतेइति, तदातमप्रतिपद्यमानं अप्रतिपत्स्यमानं न खलु नैव स्मारयति निष्फलत्वात् अमूढलक्ष्यो हि भगवानागमव्यवहारी; अत्र एव दत्तायामप्यालोचनायां यथालोचकः सम्यगावृत्तो ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति, अथ न प्रत्यावृत्तस्तती न प्रयच्छतीति; श्रुतव्यवहारिणः प्राह कप्पपकप्पी उसुए, आलोययावेति तेउ तिक्खुत्तो । [ भा. 320 ] सरिसत्थमपलिउंची विसरिसपरिणामतो कुंची । / 107 - वृ- कल्पग्रहणेन दशाश्रुतस्कंधकल्पव्यवहारा गृहीताः प्रकल्पग्रहेणन निशीथः कल्पश्च प्रकल्पश्च कल्पप्रकल्पं, तदेषामस्तीति कल्पप्रकल्पिनः, दशाकल्पव्यवहारादिसूत्रार्थधरास्तु शब्दात् महाकल्पश्रुतमहानिशीथनियुक्तिपीठिकाधराश्च श्रुते श्रुतव्यवहारिणः प्रोच्यंते, ते चालोचकं त्रिः कृत्वस्त्रीन्वारान् आलोचापयंति ते ह्येकंद्वौ वारावालोचिते अनेन प्रतिकुंचनयालोचितमप्रतिकुंचनया वेति विशेषं नावबुध्यते । ततस्त्रीन् वारान् आलोचापयंति कथमिति चेत् उच्यते, प्रथमवेलायां निद्रायमाण इव श्रृणोतिततो ब्रूते निद्राप्रमादं गतवानहमितिन किमप्यश्रौषमतो भूयोप्यालोचय, द्वितीयवारमालोचिते भणति न सुष्ठुमयावधारितमनुपयोगभावादतः पुनरप्यालोचय, एवं त्रिष्वपि वारेषु यदि सध्शार्थमालोचितं Page #109 -------------------------------------------------------------------------- ________________ 108 व्यवहार - छेदसूत्रम् - 1-1/1 ततो ज्ञातव्यमेषो अप्रतिकुंची अमायावी अथ विसदृशं तर्हि ज्ञातव्यमेष परिणामतः कुंची कुटिलो मायावी अथैकं द्वौ वा वारावालोचनादापनेन मायावी अमायावी वा किन्नोपलभ्यते, येन त्रीन् वारानित्युक्तं, उच्यते, उपलभ्यते, परं स्फुटतरोपलब्धिनिमित्तं त्रीन्वारानालोचाप्यते, तस्यापि च प्रत्ययो भवति यथाहं विसदृशभणनेन मायावी लक्षितस्ततो मायानिष्पन्नं मासगुरुप्रायश्चित्तं पूर्वं दातव्यं । तदनंतरमपराधनमित्तिं प्रायश्चित्तमित; अत्रैवार्थे दृष्टांतमाह - भा. 321] तिन्निउ वारा जह दंडियंस्स पलिउंचियंमि अस्सुवमा; सुद्धस्स होइ मासो, paliuMciitaMcimaMva'naM / / वृ- दंडको नामकरणपतिस्तस्य यथा अपन्यायपीडितं करणमुपस्थितं करणमुपस्थितं किं मायाव्येषोऽमायावी चेति पिरज्ञानाय त्रीन् वारान् अपन्यायमुच्चारायितुमभियोग, एवं श्रुतव्यवहारिणोपि अतिचारशल्यपीडितं प्रायश्चित्तव्यवहारार्थमुपस्थिमेषप्रतिकुंचनापरो न वेति परिज्ञानार्थं त्रीन् उच्चारयितुं संरंभः, ततो यदा श्रुतव्यवहरिभिस्त्रिकृत्व आलोचनाप्रदापनेनागमव्यवहारिभिः प्रथमवेलायामप्यागमबलेन तस्य प्रतिकुंचितकौटिल्यं ज्ञातं भवति, तदा तस्मिन् प्रतिकुंचिते ज्ञाते अश्वोपमा अश्वदृष्टांतः क्रियते, यथा आर्य शृणु, तावदिदमुदाहरणं । जहा कस्सइ रणे एगो आसो सव्वलखणसंजुत्तो धावणपवणसमथ्यो, तस्स आसस्स गुणेणं अजेयो, सो राया सव्वे सामंतराइणो आज्ञापयति, ताहे सामंतराइणो अप्पणो सभासु भणंति, नत्थि एरिसो कोइ पुरिसो जो तमवहारितो आनेति, सव्वेहिं भणियं, सो पुरसिपंजरत्थो चिट्ठइ, गच्छैवान पवनो सक्को हरिउं, एगस्स रनो एगेन पुरिसेण भणियं, जैसो मारेयव्वो तो मारेमि, ताहे रना भणियं, मा अम्हं तस्स वा भवर वाहएहत्ति, ततो सो तत्थ गतो, तेन छन्नपदे संठिएण श्लक्ष्णाया इषीकाया अग्रभागे क्षुद्रकीकंटकं प्रोतं कृत्वा दिक्करुयधनुएण मेल्लै तेन सो आसो विद्धो इषीका अश्वमाहत्य पतिता, रिंगिणिकाकंटको अश्वशरीरेऽनुप्रविष्टः, ततोसौ आसो, तेन अव्वत्तसल्लेण परिहायै पभूयगुणजोग्गासणमपि चरंतो, ततो वेज्जरस अक्खातो वेज्ज्रेण पिरिचिंतिऊण भणियं; नत्थि अन्नो कोइ रोगो, अवस्समव्वत्तो कोइ सल्लो, ताहे वेज्ज्रेण सो आसो जमगसमगं पुरिसेहिं चिक्खल्लेण आलिंपावितो, ततो जत्थ पढमं सुक्कं दिट्टंतं फालेत्ता अवनीतो सो क्षुद्रकंटकीसल्लो जहा सो आसो ससल्लोन सक्केइ सामंतरायाणी निञ्जिणिउं पुव्वं एवं तुमंपि किरियाकलावं करेंतो वि संजमवुड्डिमकरेमाणो न कम्माणं जयं करेसि, ता सव्वं सम्मं आलोएहि इति, यदि पुनर्न किमपि तस्य प्रतिकुंचितं ज्ञातं भवति तदा नासावश्वदृष्टांतः क्रियते, स्वभावत एव तस्य सम्यगालोचकत्वात् तस्य तु शुद्धस्य मासिकं परिहारस्थानं प्राप्तस्य प्रायश्चित्तं भवति मास इतरस्य तुकृतप्रतिकुंचनस्य तथापन्नमासिकं प्रायश्चित्तमिदंचान्यत्मायानिष्पन्नं मासगुरु इतिगाथार्थः । संप्रति यदुक्तं, जहदंडियस्सेति तद्विभावयति अत्थुप्पत्ती असरिस निवेयणे दंडो पच्छववहारो; इय लउत्तरियंमिवि, कुंचियभावं तु दंडंति । / [ भा. 322 ] vRutpadyate यस्मादिति उत्पत्तिः । अर्थस्योत्पत्तिरर्थश्चोत्पद्यते व्यवहारादिति अर्थोत्पतिव्यवहार उच्यते, तस्यायमर्थोत्पत्तौ करणव्यवहारे असद्दशनिवेदने दंड:, इयमत्र भावना यथा कोऽपि पुरुषोऽपन्यायपीडितो राजकरणमुपस्थितो निवेदयते, हं देवदत्तेनापन्यायेन पीडितः । ततः कारणिकाः पृच्छंति कथमन्यायः संवृत्तः, सोऽकथयत् कथिते करणपतिब्रूते, पुनः कथय, ततो भूयः कथयति, ततः पुनरपि कथय, तत्र यदि तिसृष्वपि वेलासु सदृशं वक्ति, ततो ज्ञायते यथा अनेन यथावस्थितः Page #110 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं: 1, [भा. 322] 109 सद्भावः कथितः, अथ विसदृशं, ततोजानातिकरणपतिरेषप्रतिकुंच्यकथयति ततः स निर्भर्त्सयति, किमिति राजकुलेपिसमागतस्त्वंमृषा वदसीतिपूर्वमायामृषाप्रत्ययं दंड्यते, पच्छववहारो इतिपश्चाद् व्यवहारं कार्यते, व्यवहारेपि यदि पराजितो भवति, ततो द्वितीयवेलं दंड्यते । एष दृष्टांतो, दार्टीतिकयोजनामाह; इय इत्यादि इति एवमुक्तप्रकारेण लोकोत्तरेपि वारत्रयमालोचनादापनेन यदि कुंचितो भावो ज्ञातो भवति, ततस्तं कुंचितभावं पूर्वमाचर्यो nirbhaya'yati । किमित्यालोचनायामप्युपस्थितोमायामृषावदसिततो दंडे इतिप्रथमतोमायानिष्पन्नेनमासगुरुप्रायश्चित्तेनदंडयति, पश्चात् यदापन्नं मासिकं तेन द्वितीयवेलं दंडयति । अथ वारत्रयमालोचनादापनेपि कथं श्रुतव्यवहारिणो मायामंतर्गतां लक्षयंतेतत आह - [भा.323 आगारेहिंसरेहिय पुव्वावरवाहयाहियगिराहिं; नाउंकुंचियभावं परोक्खनाणी ववहरति । / वृ-आकाराः शरीरगताभावविशेषास्तत्रयः शुद्धस्तस्य सर्वेप्याकाराःसंविग्नभावोपदर्शकाभवंति, इतरस्य तुन तादृशाः |स्व्रा अप्पालोचयतः शुद्धस्य विविक्ता विस्पृष्टा अक्षुभिताश्चनिस्सरंतीतरस्य त्वव्यक्ता अविस्पष्टाः । क्षुभितगद्दाश्च, तथा शुद्धस्य वाणी पूर्वापराव्याहता, इतरस्य तु पूवापरविसंवादिनी, तत् एवं परोक्षज्ञानिः श्रुतव्यवहारिण आकारैः स्वरैः पूर्वापरव्याहताभिश्च गीर्भिस्तस्यालोचकगस्य कुंचितभावंकुटिलभावंज्ञात्वा तथाव्यवहरंति, पूर्वमायाप्रत्ययेनप्रायश्चित्तदंडेन दंड्यते, पश्चादपराधप्रत्ययेन प्रायश्चित्तदंडेनेतिभावः । मू. (2) जे भिक्खूदोमासियं परिहारट्ठाणंपडिसेवित्ता आलोएजा, अपलिउंचियं आलोएमाणस्स दोमासियंपलिउंचियंआलोएमाणस्स तिमासियं । / / वृ- द्वैमासिकं प्रायश्चित्तं यो भिक्षुआभ्यां मासाभ्यां निर्वृत्तं द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयति तस्याप्रतिकुंच्य मायामकृत्वा आलोचयतो द्वैमासिकं प्रायश्चित्तं शुद्धत्वात् । प्रतिकुंच्यालोचयतस्त्रैमासिकं प्रतिकुंचनानष्पिन्नस्य गुरुमासस्य प्रक्षेपात्, इह द्वैमासिकं परिहारस्थानमात्रमापन्नस्यप्रतिकुंचकस्य दृष्टांतःकुंचिकोनामतापसः तद्यथा,कुंचिगोतावसोसोफलाण अट्ठाए अडविंगतो तेन नदीए सयं मतो मच्छो दिट्ठो, तेन अप्पसागारिए पैत्ता खइतो । तस्स तेन अनुचियाहारेणाजीरंतेन गेलनंजायं,तेन विजो पुच्छिओ, सोभणइ, किंतेखइयंजतोरोगो उपन्नो? तावसोभणइफलाइंमोत्तुंअन्नन किंचिखइयं, वेज्जोभणैकंदादीहिंतेनिक्करिसियंसरीरं, तोघयं पिवाहि; तेन पीयं सुट्टयरं, गिलाणीभूतो, पुनो पुच्छित्तो वेज्जो, तेन भणियं, समं कहेहि, कहियं मच्छो मे खइतो, ततो वेज्जेण संसोहणवमणविरेयणकिरियाहिं लट्ठीकओ, इमो उवणओ, जो पलिउंचइ तस्स पच्छित्तकिरिया नसक्कैगुणं काउंसम्मं, पुन ऐयाररोगंआलोयं तस्स सक्कै । मू.(3) जे भिक्खूतेमासियं परिहारहाणंपडिसेवित्ता आलोएजा, अपलिउंचियं आलोएमाणस्स तेमासियं, पलिउंचियंआलोएमाणस्स चउमासियं । / वृ- अत्र व्याख्या पूर्ववत् नवरं त्रैमासिकमिति त्रिभिर्मासैनिर्वृत्तं त्रैमासिकं शेषं तथैव केवलं त्रयो मासा अवस्थिता अन्योमायाप्रत्ययनिष्पन्नश्चतुर्थोमासोगुरुर्दीयतैतिचातुर्मासिकं,अत्रप्रतिकुंचकस्य दृष्टांतो योधः ॥दोरायान्नो संगामं संगामेति । तत्थ एगस्स रन्नो एगो मणूसो सूरतणेणं अतीव वल्लभो, सो य बहूहिं सल्लितो, ते तस्स सल्ले वेज्जो अवणेइ, अवणिज्जमाणेहिं य सल्लेहिं, सो अतीव दुक्खाविज्जइ Page #111 -------------------------------------------------------------------------- ________________ 110 व्यवहार - छेदसूत्रम् - 1-1/3 ततो एक्कंमि अंगे सल्लो विज्रमाणेवि दुक्खाविज्जामिति वेज्जस्स न कहितो, ताहे सो तेन सल्लेण विघट्टमाणेण बलं न गेण्हइ दुब्बली भवति, पुनी तेन पुच्छिजमाणेण निब्बंधे कहियं, नीणितो सल्लो, पच्छा बलवं जातो, अत्राप्युपनयः प्राग्वत् । मू. (4) जे भिक्खूचाउम्मासियं परिहारद्वाणं पडिसेवित्ता आलीएज्जा, अपलिउंचियं आलोएमाणस्स चाउम्मासियं, पलिउंचियं आलोएमाणस्स पंचमासियं । / वृ- अस्य व्याख्याप्राग्वत् नवरं प्रतिकुंचनानिष्पन्नं पंचमो गुरुमासोऽधिको दीयते इति, पांचमासिकं अत्र प्रतिकुंचके दृष्टांतो मालाकारः, दो मालागारा कोमुदीवारो आसन्नीभूतोत्ति पुष्पाणि बहूण आरामतो उच्चणित्ता एगेण वीही कड्डेऊणं एगेण पागडाणि कयाणि, बीएणन पागडाणि कयाणि, जेन पागडाणि कयाणि तेन बहूलाभो लद्धो, जेन न पागडाणि, कयाणि, तस्स न कोइ कयगो अल्लीणो नेन न लद्धो लाभो, एवं जो मूलगुणावराहे उत्तरगुणावराहेय न पागडेइ, सो निव्वाणे लाभं न लहै । मू. (5) जे भिक्खू पंचमासियं परिहारद्वाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्स पंचमासियं, पलिउंचियं आलोएमाणस्स छम्मासियं । / वृ- इदमपि तथैव नानात्वमिदं, प्रतिकुंचनायां षष्ठो गुरुमासोऽधिको दीयते इति षाण्मासिकमत्र प्रतिकुंचके मेघदृष्टांतः यथा मेघो गजितानामेगे नोवरिसित्ता, एवं तुमंपि आलोएमित्ति गजित्ता निसिजं काउं आलोइउमाढत्तो, पलिउंचेसि, मा विप्रतिज्ञो भवाहि, सम्मं आलोएहि । एतानेव दृष्टांतान * गाथापूर्वार्द्धन भाष्यकृदाह - [भा. 324/1] कुंचियजोहे मालागारे मेहे पलिउंचिए तिगट्टाणा । / वृ- द्वैमासिकादिपरिहारस्थानेषु परिकुंचिते यथाक्रममिमे कुंचिकादयो दृष्टांताः तद्यथा, द्वैमासिकं परिहारस्थानमापन्नस्य प्रतिकुंचकस्य दृष्टांतः कुंचिकस्तापसः, त्रैमासिकं परिहारस्थानमापन्नस्य योधः, चतुर्मासिकं परिहारस्थानमापन्नस्य मालाकारः पंचमासिकं परिहारस्थानमापन्नस्य मेघः, पलिउंचिएत्ति प्रतिकुंचनायां कृतायामाचार्येण सम्यगालोचय मा प्रतिकुंचनां कार्षीरित्युपालब्धः सन् सम्यक् प्रत्यावर्तते, भगवन् मिथ्या मेदुः कृतंसती चोदना सम्यगालोचयामीति, ततः स श्रुतव्यवहारी प्रतिकुंचिते तं तथाप्रत्यावृत्तं संतं पुनरपि त्रीन् वारान् आलोचापयति, तत्र यदि त्रिभिरपि वारैः सदृशमालोचयति, ततो ज्ञातव्यो यथा सम्यगेष प्रत्यावृत्त इति, तदनंतरं च यद्देयं प्रायश्चित्तं तद्दातव्यमिति । अथ विसदृशमालोचयति ततो भणति अन्यत्र त्वं शोधिं कुरु, नाहं तव शक्नोम्येतादृश्याआलोचनायाः सद्भावमजानानः शोधिंकर्त्तुमिति, अथवा शिष्यः पृच्छतिभगवन् एतानि मासादीनि षण्मासपर्यंतानि परिहारस्थानानि कुतः प्राप्तानि सूरिराह तिगट्टाणा उद्गमादित्रिकरूपात् स्थानात् किमुक्तं भवति ? / उद्गमोत्पादनैषणासु यत् अकल्प्यप्रतिसेवनाया अनाचारकरणं, तस्मादेनाति प्राप्तानि; / सांप्रतं षाण्मासिकं परिहारस्थानसूत्रमाह । तेन परं पलिउंचिए वा अपलिउंचिए वा ते चेव षण्मासा; तेनेत्यव्ययं तत इत्यर्थे ततः पंचमासिकात परिहारस्थानात् परमित्येतदप्यव्ययं सप्तम्यर्थप्रधानं परस्मिन षण्मासिके परिहारस्थाने प्रतिसेविते आलोचनाकाले प्रतिकुंचिते वा अप्रतिकुंचिते वा प्रतिकुंचनया वा अप्रतिकुंचनया वा आलोचिते इत्यर्थः । ते एव प्रतिसेवनानिष्पन्नाः स्थिताः षण्मासाः, नाधिकं प्रतिकुंचनानिमित्तमारोपणं, कम्मादिति चेत् । उच्यते, इह जीतकल्पोयं, यस्य तीर्थकरस्य यावत्प्रमाणमुत्कृष्टं तपःकरणं, तस्य तीर्थे तावदेव शेषसाधूनामुत्कृष्टं प्रायश्चित्तदानं चरमतीर्थकरस्य तु Page #112 -------------------------------------------------------------------------- ________________ 111 उद्देशकः 1, मूलं : 5, [भा. 324/1] भगवतोवर्द्धमानस्वामिनौत्कृष्टतपः पाण्मासिकं, ततोऽस्यतीर्थेसर्वोत्कृष्टमपिप्रायश्चित्तदानंपण्मासा एवेति, षण्मासिकपरिहारस्थानं प्रतिसेव्य प्रतिकुंचनयाप्यालोचयतो नाधिकमारोपणमतस्त एव षण्मासाः स्थिता उक्ताः । मू. (6) जे भिक्खू बहुसोविमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्समासियं, पलिउंचियं आलोएमाणस्स दोमासियं । / (एवं) मू.(7) जेभिक्खूबहुसोविदोमासियं - जाव - तेमासियं । मू.(8) जेभिक्खूबहुसोवितेमासियं-जाव- चाउम्मासियं । मू. (9) जे भिक्खू बहुसोविचाउम्मासियं - जाव-पंचमासियं । मू.(10) जे भिक्खू बहुसोवि पंचमासियं - जाव - आलोएमाणस्स पंचमासियं पलिउचियं आलोएमाणस्सछम्मासियंतेनं परंपलिउचिएवा अपलिउंचिएवातेचेव छम्मासा । वृ.जेभिक्खूबहुसोविमासियं परिहारट्टाणमित्यादियो भिक्षुर्बहुशोपि त्रिप्रभुतिवारानपिआस्तामेकं द्वौ वा वारावित्यपिशब्दार्थः । मासिकंपरिहारस्थानं प्रतिसेव्य आलोचयेत् तस्याप्रतिकुंच्यालोचयतो मासिकमेकंप्रायश्चित्तं, प्रतिकुंच्यालोचयतोद्वितीयोमायानिष्पन्नोगुरुमासोदीयते इति द्वैमासिकंइयमत्र भावना, केनापि गीतार्थेन कारणे अयतनया त्रीन् वारान् बहून् वारान् वा मासिकं परिहारस्थानं प्रतिसेवितमालोचनाकालेचाप्रतिकुंचनयालोचित्तंतस्मै एकमेव मासिकंप्रायश्चित्तं दीयते, नतुयावतो वारान प्रतिसेवना मासिकस्य कृतवान तावंति मासिकानीति कारणप्रतिसेवनायाः कृतत्वात्, अथ प्रतिकुंचनयालोचयति, ततो द्वितीयो मासोमायानिष्पन्नो गुरुर्दीयते । इति द्वैमासिकं, एवं शेषाण्यपि द्वैमासिकादीनि विषयाणि चत्वारि सूत्राणि भावनीयानि, नवरं द्वैमासिकसूत्रे तृतीयो मायानिष्पन्नो गुरुमासो दीयते इति त्रैमासिकं, त्रैमासिकसूत्रे चतुर्थो मायानिष्पन्नो मास इति, चातुर्मासिकं चातुर्मासिकसूत्रेपंचमोमायाप्रत्ययोमासइतिपंचमासिकं, पांचमासिकसूत्रेपष्ठोमायानिष्पन्नोगुरुमास इति षण्मासिकं, ततः षण्मासिके परिहारस्थाने आलोचनाकाले प्रतिकुंचनायामप्रतिकुंचनायां वा त एव स्थिताः षण्मासा इति; अमीषांपंचानामपिसूत्राणां सूचकमिदंगाथायाः पश्चाई । [भा.324/2] पंचगमानेयव्वा बहूहिंउक्खडमड्डाहिं वा॥ वृ-पंचगमाः सूत्रप्रकारा ज्ञातव्याः । कथमित्याह । बहूहिं इत्यादि । उरकडमड्डा । इति देशीपदमेतत् पुनः पुनः शब्दार्थश्च वारंवारं, ततोयमर्थः । बहुभिवारविशेषता बहुशब्द इति पदविशेषिता इत्यर्थः, / अत्रचोदक आह - [भा.325] बहुएसु एगदाने, रागो एक्कक्कदाने दोसो u। एवमगीते चोयगगीयंमिय अजयसेविम्मि । / वृ- ननु यूयं न मध्यस्था रागद्वेषकरणात् तथाहि बहुशः प्रतिसेवितेष्वेतेषु पंचसु सूत्रेषु मासिकेषु परिहारस्थानेषु बहुशः प्रतिसेवितेष्वपि एकमेव मासं प्रयच्छथ, द्वैमासिकेषु परिहारस्थानेषु बहुशः प्रतिसेवितेष्वप्येकं द्वैमासिकं, त्रैमासिकेषु परिहारस्थानेषु बहुशः प्रतिसेवितेष्वप्येकं त्रैमासिकं, चातुर्मासिकेषु परिहारस्थानेषुबहुशः प्रतिसेवितेष्वेकंचातुर्मासिकं, पंचमासिकेषुपरिहारस्थानेषु बहुश: प्रतिसेवितेषु एकं पंचमासिकं, एवं बहुकेषु बहुशः प्रतिसेवितेषु मासिकादिषु परिहारस्थानेष्वेकदाने एकैकसंख्याकस्य मासिकादेदनिर्येष्वेवं प्रयच्छथ, तेषु रागः आयेषु पंचसूत्रेषु एकैकदाने एकैकवारं Page #113 -------------------------------------------------------------------------- ________________ 112 व्यवहार - छेदसूत्रम् - 1-1 / 10 यत् प्रतिसेवितं मासिकादि तस्य परिपूर्नस्य दानेष्वेवं प्रयच्छ्थ, तेषु विषये द्वेष एव, तुः शब्दः एवकारार्थः न च रागद्वेषवंतः परेषां शोधिमुत्पादयितुं क्षमाः सम्यक् प्रायश्चित्तदानविधिरकरणादिति । अत्र सूरिराह एवमित्यादि । अहो चोदक एवमादिमेषु पंचसु सूत्रेषु यावन्मात्रं प्रतिसेवितं तावन्मात्रस्य परिपूर्णस्य दानमगीते अगीतार्थे प्रतिसेवके, यत् पुनर्बहुशः शब्दविशेपितेषु पंचसु सूत्रेषु बहुशः प्रतिसेवितेष्वपि मासिकादिषु स्थानेष्वेकैकेन संख्यांकस्य मासिकादेर्दानं तत् गीतार्थे अयतनासेविनि अयतनया प्रतिसेवके ततो गीतार्थागीतार्थभेदेन प्रतिसेवकस्य भेदादित्थं प्रायश्चित्तविधानमित्यदोषः अत्रैवार्थे दृष्टांतमाह - [भा. 326 ] जो जत्तिएण रोगो, समै तं देह भेसजं वेज्जो; एवागमसुयनाणी, सुज्झइ जेणं तयं दति । वृ- यो रोगो यस्मिन् पुरुषे अल्पो महान्वा पुरुषप्रकृतिमपेक्ष्य यावन्मात्रेण प्रशाम्यति, तस्य पुरुषस्य तत् तावन्मात्रभेषजं वैद्यः प्रयच्छति नाधिकं, एवममुना दृष्टांतप्रकारेण, मकारस्य लोपः प्राकृतत्वात् । आगमसुयनाणीति, ज्ञानिशब्दः प्रत्येकमभिसंबंध्यते, आगमज्ञानिनः श्रुतज्ञानिनश्च यो गीतार्थोऽगीतार्थश्च येन यावन्मात्रेण प्रायश्चित्तेन परिणामवशात् शुध्यति, तस्मै तत्तावत्प्रमाणं प्रायश्चित्तं ददाति ततो यथौचित्यप्रवृत्तेर्न रागद्वेववत्तेति न काचित्क्षतिः, संप्रति वक्ष्यमाणार्थसूचिकामिमां संग्रहणिगाथामाह । [भा. 327] सुत्तं चोयग मा गद्दभत्ति कोद्वारतिय दुवेय खल्लाडा; अद्धाणे सेवियंमी सव्वेसिं घेत्तुणं दिनं । वृ- प्रथमतः प्रमाणत्वेन सूत्रमुपन्यसनीयं ततश्चोदकवचनमुत्क्षिप्य मा इति प्रतिपेधो वक्तव्यस्तदनंतरं गर्दभदृष्टांतः ततोऽध्वनि सेवितेऽनेकवारं मासिके परिहारस्थाने तेषां समविपमतया दिवसान् गृहीत्वा दत्तमेकं मासिकं प्रायश्चित्तमित्युक्ते चोदकवचनमुत्क्षिप्य कोष्ठांगास्त्रयं दृष्टांतत्वेनोपन्यस्तव्यं, तदनंतरंच भूयः परवचनमाशंक्य द्वौ खल्वाडौ दृष्टांतौ करणीयाविति गाथाक्षरयोजना, भावार्थं स्वयमेव भाष्यकृद्वक्ष्यते, तत्र सुत्तं चोयग मा इत्येतत् व्याख्यानयन्नाह अवियहुसुत्ते भणियं सुत्तं विसमंति मा भणसु एवं; [भा. 328 ] संभव न साहेऊ अत्ता जेनालियं व्बूया । = बृ- अपिचेति रागद्वेषवत्ता भावहेत्वंतरसमुच्चये न आस्तां गीतार्थागीतार्थभेदेनयथौचित्यप्रायश्चित्तदानतो न वयं रागद्वेषवंतोऽपि च अन्यच्च सूत्रमेवंविधेष्वर्थेषु प्रमाणं, सूत्रे बहुनिश्चितं विषमास्वपि प्रतिसेवनासु तुल्यं प्रायश्चित्तं भणितं, ततो न कश्चिद्दोषः एतावता सूत्रमिति व्याख्यातं, अत्र चोदक आह । ननु सूत्रमेव विषमं न समीचीनं परस्परविरुद्धत्वात्, तथाह्यादिमेषु पंचसु सूत्रेषु यावत् प्रतिसेवितं तावत् परिपूर्नस्य दानमुत्तरेषु तु पंचसूत्रेषु बहुशः प्रतिसेवितेष्वपि मासिकादिष्वेकैकसंख्याकस्य मासिकादेर्दानं नच विषमासु प्रतिसेवनासु समं प्रायश्चित्तदातुमुचितमिति । एतावता चोदक इति व्याख्यातमिदानीमेतदेव चोदकवचनमुतक्षिप्यमिति व्याख्यानयति, सुत्तंविसमंतीत्यादि एवमुवदर्शितेन प्रकारेण सूत्रं विषममिति, मा भण मा वादीः, यतः सूत्रस्य अर्थतः कर्त्तारो भगवंतो वीतरागाः सर्वज्ञाः अत्थं भासइ अरिहा इति वचनात् एवं च परमार्थतः आप्ताः क्षीणरागादितया परिपूर्णयथावस्थिताप्तत्वलक्षणसद्भावात् न च तेषामित्थंभूतनामाप्तानां स हेतुः कारणं संभवति, येन ते आप्ता अलीकं ब्रूयुः । Page #114 -------------------------------------------------------------------------- ________________ 113 उद्देशक : 1, मूलं: 10, [भा. 328] अलीकभाषणहेतो गगादेर्निर्मूलकाषंकर्पणात् उक्तंचरागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतं; यस्य तु नैते दोपास्तस्यानृतकारणं किंस्यात् । ननु यद्यप्येवं तथापि विषमाणि खलु प्रतिसेवनावस्तूनि विषमेषु च प्रतिसेवनावस्तुपु कथं तुल्यं प्रायश्चित्तमिति तत्राह - [भा.329] कामविसमावत्थूतुल्ला सोहीतहावि खलु तेसिं; पंचवणितिपंचखराअतुल्लमुल्लाय आहरणं । वृ- काममित्यनुमतौ, काममनुमन्यामहे विषमाणि वस्तूनि प्रतिसेवनालक्षणानि, तथापि खलु निश्चितंतेषांशुद्धिस्तुल्याभवति प्रतिसेवकभेदात्, एकत्र ह्यगीतार्थः प्रतिसेवकोऽन्यत्रगीतार्थःतथाचात्र पंचवणिजां पंचानां वणिजां । त्रिपंच खराः पंचदश गर्दभाः, पंचवणिजि पंचखराः कथंभूता इत्याह - अतुल्यमूल्या अतुल्यमसदृशं मूल्यं येषां ते, आहरणं दृष्टांतः पंचवणिया समभागसामाइया ववहरति, तेसिं पन्नरस खरा लाभतो जाता, ते विसमभावाहित्तेण विसममोल्लत्तेण य समं विभैडमवाएंता भंडिउमारद्धा, ततोते एकस्य बुद्धिमंतस्स समीवमुवट्ठिया, तेन खराण मुलं पुच्छिया तेहिं कहियं, ततो भणति समविभयामित्ति,धीरा होह, माभंडेह, ततोतेन एक्को खरोसट्ठिमोल्लो एकस्यवाणियगस्सदिनो दोनि खरा पत्तेयं तीसमो ल्लाबीयस्सदिणा, तिण्हं खराणं पत्तेयं वीसंवीसं मोल्लं तैयस्स दिन्ना, चउण्हं खराणं पत्तेयं पन्नरस 2 मोल्लं ते चउत्थगस्सवाणि यगस्स दिन्ना पंचखरा पत्तेयं वार समोल्ला ते पंचमस्स वाणियगस्स दिनाएतदेवाह[भा.330] विनिउत्तभंडभंडणमा भंडह तत्थ एगोसट्ठीओ, दो तीस तिन्निवीसचौ पन्नरसपंचबारसग । / वृ-पंचानांवणिजांसमभागसामाजिकानां विनियुक्तभांडानां विनियुक्तंव्यापारितंभांडंक्रयाणकं यैस्ते तथातेषां पंचदशखरा अभूवन्निति वाक्यशेषः, तेचविपमभारवाहिनो विपममूल्याश्चततो यद्यपि समविभागेनविभज्यमानरूपास्त्रयस्त्रयोभवंतितथाप्यतुल्यमूल्याइति, परस्परभंडनमभूत्तत्र एकोपरो मध्यस्थः समागत्य ब्रूते, मा भंडयताहं समविभागेन विभज्य दास्यामीति, तत्रैकः पष्ठिकः षष्ठिमूल्य एकस्य दत्त इति वाक्यशेषः, एवं द्वौ त्रिंशन्मूल्यौ द्वितीयस्य त्रयो विंशतिमूल्यास्तृतीयस्य, चत्वारः पंचदशमूल्याः चतुर्थस्य पंच द्वादशमूल्याः पंचमस्य, यथा तेषां पंचानां वणिजां पंचदश खराः परस्परमतुल्य मूल्यतया विभिन्नास्तथा केनापि विभज्य दत्ता, यथा तुल्या लाभप्राप्तिर्भवति, तथा साधूनामपि गीतार्थादिभेदानामनेकविधानामागमव्यवहारिणाश्रुत व्यवहारिणा वा तथा कंचनापि रासभस्थानीयामासा विभज्य दीयंते; यथा तुल्या विशोधिर्भवति इति एतदेवाह[भा.331] कुसलविभागसरिसौगुरुसाहूय होंति वणियावा; रासभसमा यमासा, मोल्लं पुनरागदोसाउ । वृ- कुसलो विभागे कुसलविभागः, राजदंतादित्वाभ्युपगमात् कुशलशब्दस्य पूर्वनिपातः तेन सदृशकस्तुल्यो गुरुरागमव्यवहारी श्रुतव्यवहारी वासाधवश्च भवंति वणिजैव वणिजतुल्याः, वाशब्द उपमानार्थः वा विकल्पोपमानयो रिति वचनात्, रासभसमश्चमासा मूल्यं पुन रागद्वेषावेव तु शब्द एवकारार्थः तथाहि यथा रासभद्रव्यगुणवृद्धिहानितो मूल्यस्य वृद्विहानी तथा रागद्वेषवृद्धिहानिकृते 218 Page #115 -------------------------------------------------------------------------- ________________ 114 व्यवहार - छेदसूत्रम् - 1- 1/10 प्रतिसेवनातः प्रायश्चित्तस्य वृद्धिहानी यथा केनापि तीव्ररागद्वेपाध्यवसायेन मासिकं स्थानं प्रतिसेवितं, तस्य मासः परिपूर्नो दीयते अपरेण मंदाध्यवसायेन द्वे मासिकस्थाने प्रतिसेविते तस्य एकैकस्य मासस्य पंचदश 2 दिनानि गृहीत्वा मासो दीयते, शेषं त्यज्यते मंदाध्यवसायेन प्रतिसेवनात् अन्येन मंदतमाध्यवसायेन त्रीणि मासिकस्थानानि प्रतिसेवितानि, तस्यैकैकस्य मासस्य दश दश दिनानि गृहीत्वा मासोदीयते, शेषं सर्वं त्याज्यं, अपरेणातिमंदतमाध्यवसायेन चत्वारि मासिकस्थानानि प्रतिसेविनाति; तस्मै चैकैस्य मासस्य अर्धाष्टमानि 2 दिनानि गृहीत्वा मासो दीयते इत्यादि ततो भवति मूल्यं रागद्वैपौ एवं सकलद्वैमासिकादिसूत्रेषु बहुशः सूत्रेषु च कारणायतनाप्रतिसेविनो रागद्वेषवृद्धिहानित उपयुज्य बहुविस्तारं वक्तव्यं, तदेव गदभत्ति व्याख्यातमधुना अद्धाणसेवियमीत्यादि व्याख्यायते गीतार्थेनाध्वनि उपलक्षणमेतदन्यस्मिन् कारणांतरे यदयतनया प्रतिसेवितं तत्र बहूनि मासिकस्थानान्यापन्नानि तानि चालोचनाकाले सर्वाण्यप्येकवेलयालोचितानि गुरुश्चालोचनाप्रदानविशेषतो जानाति यथैव गीतार्थः कारणेच प्रतिसेवना कृता परमयतनया ततोऽयतनाप्रसंगनिवारणार्थं सर्वेषामपि मासानां समविषमाणां समविषमतया दिवसान् गृहीत्वा मास एकस्तस्मै दत्तः अगीतार्थोपि यो मंदेनाध्यवसायेन बहूनि मासिकस्थानानि प्रतिसेव्य तीव्रेण वाध्यवसायेन प्रतिसेव्य हा मयादुष्टुकृतमित्येवमादिभिर्निदनैरालीचितवान् सोप्येकेन मासेन शुध्यति तथाप्यगीतार्थोऽपरिणमको वा चिंतयेत् द्वैमासिकाद्यापन्नोहं कथमेकेन मासेन शुद्धयामि ततः श्रुतव्यवहारी तस्य प्रत्ययकरणार्थमेकैकस्मात् मासात् कपिपयान् कतिपयान् दिवसान् गृहीत्वा मासमेकं प्रयच्छति । यथा द्वयोर्मासयोः प्रतिसेवितयोरेकैकस्यार्द्धमासमर्द्धमासं गृहीत्वा इति एवं सर्वेपि मासाः सफलीकृता इति तस्य महति धृतिरुपजायते, यस्त्वागमव्यवहारी सन व्यवहारी सद् द्वैमासिकं प्राप्तस्य द्वावपि मासी सफलीकरोति किंत्वेकं ददाति, द्वितीयं त्यजति स हि प्रत्यक्षज्ञानी ततो न तद्वचने कस्याप्यशुद्ध्याशंकेति यदा पुनः तीव्राध्यवसायो निष्कारणप्रतिसेवी, तस्य मासादिकमापन्नस्य परिपूर्नमासादिकमेव दीयते । [भा. 332] वीसुं दिन्ने पुच्छा, दिट्टंतो तत्थ दंडललिएणं, दंडो रक्खो तेसिं भयजननं चेव सेसाणं । वृ- एवं गीतार्थानामगीतार्थानां च कारणे निष्कारणे वा विष्वक् पृथक् प्रायश्चित्ते दत्ते पुच्छति शिष्यः पृच्छति किंः कारणमगीतार्थानां निष्कारणे कारणे च विसदृशं प्रायश्चित्तं दत्तमिति । अत्र कोठागारत्तिए इत्यस्य व्याख्याया अवसरः दिट्टंतो तत्थ दंडललिएणा तत्र पुरुषभेदेन विसदृशप्रायश्चित्तदाने दृष्टांतो दंडलातिकेन दंडालातो गृहीतो येन स दंडलातः सुखादिदर्शनात् निष्टांतस्य परनिपातः । दंडलात एव दंडलातिकः प्राकृतत्वात् स्वार्थिक इकप्रत्ययो यथा पृथिवीकायिका इत्यत्र तेन दंडलातिकेन गृहीतदंडेन राज्ञा इत्यर्थः । यथा तेन दंडलातिकेन राज्ञा राजकार्ये प्रवृत्तानामपि तेषां दंडानां रक्षा भवति मा भूयो ग्रहीतुः कोष्ठागाराणीति निवारणार्थं, तथा शेषाणां भयजननं च भयोत्पादश्च स्यादित्येवमर्थं स्तोको दंड: कृतस्तथा गीतार्थस्यापि कारणे प्रवृत्तस्यायतनाप्रसंगनिवारणार्थमगीतार्थस्य मंदाध्यवसायप्रतिसेविनो दुष्टाध्यवसायप्रतिसेविनो वा, वा बहुभिर्निदनैर्दत्तालोचनस्य प्रमादनिवारणार्थ मासानां समविषमतया दिवसान् गृहीत्वा मासो दीयते, तथा वा स राजा शेषस्य राजकार्याप्रवृत्तस्य कोष्ठागारमूपकस्य सर्वात्मना दंड करोति, एवं यो निष्कारणप्रतिसेवितस्य मासमापन्नरय परिपूर्ण मासादिकं दीयते । अथ के ते दंडाः कथं च तेषां राजा दंडं कृतवानिति तत्कथानकसूचकमिदं गाथाद्वयमाह - Page #116 -------------------------------------------------------------------------- ________________ 115 उद्देशकः 1, मूलं:5, [भा. 333] [भा.333] दंडंतिगंतुपुरतिगेठवियं पच्चंतपरनिवारोहे, . . भत्तटुंतीसतीसंकुंभग्गहआगया जेतु । [भा.334] कामममेयकज्जं । कयवित्तीएविकीसभेगहियं, एसपमाओतुज्झंदस दसकुंभेदलहदंडं । / वृ- एगस्स पयंडरन्नो पञ्चंति रायाविउद्यो, ततो तेन पयंडेण रणा, तस्स पच्चासन्नेसुतिसु तिन्नि दंडा विसज्जिया गच्छह पुराणि रक्खह ततो तेसुनयरेसु पत्तेयं पत्तेयं ठिया पञ्चंतियराइणा ते आगंतुरोहिया, तेहिं रोहिएहिंखीणभत्तेहिं जेतेपुरेसुपयंडस्सस्नोकोठागारातेहितोपत्तेयं धन्नस्सतीसंतीसंकुंभागहिया, ततो तेहिं सो पच्चंतितो राया जितो, आगया रनो समीवं कहियं सव्वंसवित्थरंतुट्टो राया पुनो तेहिं कहियं तुझंक्जं करतेहिं धन्नं गहियं, रन्ना चिंतियं जै एएसिंदंडो न कीरै, तो मे पुनो पुनो उप्पन्नपयोगणेहिं कोठागाराए विलुप्पेहिति नय अन्नेसिंभयंभवंति । तम्हामेदंडोकायव्वो, एवं चिंतिऊणंभणति, कामं मम कजं तहावितुझं मए वित्ती कया आसि ततो कयवित्तीहिं कीस भे धन्नं मज्झंगहियं, तुझं एस पमाओ, ततोअनवत्थपसंगनिवारणत्थंभणति, एसतुझंदंडो, ममधन्ने देह एवंभणित्तारायाअनुग्गहं करेइ । जेहिं कोट्ठागारोहितो तीसं कुंभा गहिया तेसु अप्पणिजस्स धन्नस्स दस दस कुंभे पक्खिवह वीसं वीसंकुंभा मुक्का, अक्षरयोजनात्वेवं प्रत्यंतपरनृपावरोधनिमित्तंदंडतिकंपुरत्रिकेस्थापितं, तेन च प्रत्येकं भक्तार्थतीसतीसकुंभगहणत्ति त्रिंशत्रिंशतः कुंभानांग्रहोग्रहणंकृतंततस्तंप्रत्यंतनृपंजित्वा आगतास्ते दंडा राजानं विज्ञप्तवंतो यथा युष्मत्कार्थार्थं त्रिंशत्कुंभा गृहीताः राजा प्राहकामममैतत्कार्यं परंयुष्माकं मया वृत्तिः कृतासीदिति, कृतवृत्तिभिर्भे भवद्भिः किमर्थं मम धान्यं गृहीतं युष्माकमेष प्रमादस्तस्मात् दंडंदशकुंभान् ददत एष दृष्टांतः अयमर्थोपनयः । [भा.335] तित्थयरा रायाणो, जइणोदंडाय कायकोठारा । असिवाइवुगह पुन अजयपमायारुहण दंदो । / वृ-तीर्थंकरा राजानो राजस्थानीयाः, साधवो दंडा दंडस्थानीयाः कायाः, पृथिवीकायिकादयः कोष्ठागाराणि कोष्ठागारतुल्याः । अशिवादीनि कारणानि, व्युद्ग्रहाः प्रत्यंतपरनृपेण सह ये व्युद्ग्रहास्तत्स्थानीयानि अयतनाप्रमादरोधनार्थं गीतार्थस्यायतनाप्रसंगनिवारणार्थमगीतार्थस्य प्रमादनिवारणार्थसर्वेषांप्रतिसेवितानां मासानांसमविषमतया दिवसान्गृहीत्वा मासोदंडोदीयते इति। अत्रपर आह- [भा.336] बहुएहिविमासेहिं एगो जैदिज्जतीउपच्छित्तं । एवंबहुसेवित्ता एक्कासि वियडेमोचोएइ । / वृ- यदि गीतार्थस्य कारणेन अयतनया बहुकेष्वपि मासेषु सूत्रे तृतीया सप्तम्यर्थे प्राकृतत्वात् प्रतिसेवितेषुएकवेलायामालोचिताइतिकृत्वाएकोमासः प्रायश्चित्तंदीयते,ततःइतः प्रभृतिवयंबहूनि मासिकादीनिप्रतिसेव्य एक्कसिएकवेलायां विकटयिष्यामः । तत एकमेकमासिकादिकंलप्स्यामहे इति चोदयति चोदकः तत्राचार्य आह - [भा.337] मा वय एवं एक्कसिं वियडेमो सुबहुएवि सेवित्ता, ___ लब्भिसि एवं चोयगदेंते खल्लाडखडगंच । / वृ- मा वद, मा वादीरेवं, यदुत सुबहून्यपि मासिकादीनि स्थानानि सेवित्वा प्रतिसेव्य एक्कसिं Page #117 -------------------------------------------------------------------------- ________________ 116 व्यवहार - छेदसूत्रम्-1-1/10 एकवेलायां विकटयिष्यामो येनैकमेव मासिकादिकं लप्सामहे इति यत् एवं कुर्वन् चोदक! लप्स्यसे महांतमपराधं, खल्वाटेखड्कां ददान इव, अत्र दुवेय खल्लाडा इत्यस्यावसरः द्वौ खल्वाटावत्र दृष्टांतः । एगो खल्लाडो तंबोलवाणियौ पन्ने विकिणइ सो एक्केण चारभडपोट्टेण पन्ने मग्गितो अरे खलाडवाणिया पन्ने देहि, तेन सकसाएण न दिन्ना । अन्ने भणंति थोवा दिन्ना, ततो तेन रूसिएण चारभटपोट्टेण खल्लाडे सिरेखडुगा दिन्ना, टक्करा दिन्नेति वुत्तं भवति, वाणीएण चिंतियं,जैकलहेमितोमएसदूमितो मारेजा, तम्हा उवाएणवेरनिजामणकरेमि, एवं चिंतिऊणातंबोलवाणिएण उछित्ता हत्थोसेमलिओ, वत्थजुयलं दिन्नं, पाएसुपडिओ बहुचसेतंबुलं दिन्नं । चारभडपोट्टो पुच्छति, किं कारणं न तुमं रुट्टो, पच्चुल्लं ममं पूएसि, पाएसु य पडिसित्ति, वाणिएणा भणियं अम्ह विसए सव्वखल्लाडाणमेरिसा चेव ठिती, चारभडपोट्टेण, चिंतियं,लद्धोमए जीवणोवाओ, ततोपुनोविचिंतियंतारिसस्सखटुगंदेमि जोमं अदरिदं करेजा, ताहेतेन एगस्स ठक्कुरस्सखल्लाडगस्सखड्डुगा दिन्ना, तेन मारितो एतदेवाह - [भा.338] खल्लाडगंमिखुड्डगा दिन्ना तंबोलियस्स एगेन; सक्कारिता जुयलं दिन्नं बीएण वोरवितो । वृ- एकेन चारभटपोतेन तांबूलिकस्य शिरसि खल्वाटे खटुका टक्कारा दत्ता, ततस्तेन वणिजा तांबूलिकेन सत्कार्य तस्मै वस्त्रयुगलं दत्तं, द्वितीयेन खल्वाटेन व्यपरोपितो मारितः एप दृष्टांतोऽयमर्थोपनयः । / [भा.339] एवं तुमंपिचोयग, एक्कसि पडिसेविऊण मासेणं, मुव्विहसि बीयगं, पुनलभिहिसि मूलं तुपच्छित्तं । / वृ- एवं त्वमपि चोदक एक्कसि एकवारं बहूनि मासिकानि स्थानानि प्रतिसेव्य एकवेलायां सर्वाण्यप्यालोचितानीति मासेन मुक्तो द्वितीयवारमुपेत्य प्रतिसेव्य तथालोचयन् लक्षितस्वभावो मूलं तुशब्दात्च्छेदंवा लप्स्यसे, यथा लब्धवान् चारभटो मरणं अन्यच्च सचारभटो वा इह एकं प्राप्तवान्त्वं पुनः संसारे अनेकानि मरणानि प्राप्स्यसि, तस्मात् प्रतिसेवकपरिणामानुरूप एषप्रायश्चित्त दानविधिर्नालोचनामात्रविशेषकृत इति नान्यथा प्रसंजनीयः एतदेवाह - [भा.340] असुहपरिणामजुत्तेण सेविएएगमेगमासौ; दिज्जइयबहुसुएगो सुहपरिणामो जया सेवे । वृ-अशुभपरिणामयुक्तेनासेविते निष्कारणामयतनया प्रतिसेविते इत्यर्थः । एतस्मिन् मासे एको मासः परिपू! दीयते, दुष्टाध्यवसायेन प्रतिसेवनात पुनः प्रत्यावृत्तेरभावाच्च, यदा पुनः शुभपरिणामः सेवते, पुष्टमार्बनमालंब्य प्रतिसेवते, इत्यर्थः दुष्टाध्यवसायेन वा सेवित्वा पश्चाद्बह्वात्मनिंदनं करोति, तस्यबहुष्वपिमासेषुप्रतिसेवितेष्वेकोमासो दीयते, इहकश्चित्दंडदानादात्मानमपभ्राजनास्थानंदुःखितं मन्येत, तंप्रति दंडदानानफलमाह - [भा.341] दिनमदिन्नो दंडो, सुहदुहजननो उदोहवरगाणं; साहुणं दिन्नसुहो अदिन्नसोक्खो गिहत्थाणं । वृ-द्वौ वर्गौतद्यथा - साधुवर्गोगृहस्थवर्गश्च, तयोर्द्वयोर्वर्गयोदडोदत्तो, दत्तश्चयथायोगसुखदुःख जननः तत्र साधूनांदत्तःसन्दंडः सुखहेतुरदत्तः सन्दुःखकारणमिति सामर्थ्यात् गम्यतेगृहस्थानामदत्तः सन् सुखावहो दत्तः सन्दुःखावह इति सामर्थ्यात्प्रत्येयं कस्मादेवमिति चेदत आह - Page #118 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 5. [ भा. 342] [ भा. 342 ] उद्धियदंडो साहु अचिरेण उवेइ सासयं ठाणं सोच्चिय अनुट्टियदंडो संसारपट्टतो होइ । / उद्धियदंडी गिहत्थो, असनवसन विरहितो दुही होइ; सोच्चिय अनुट्ठियदंडो असनवसणभोगवं होइ [ भा. 343 ] वृ- उध्धृत उत्पाटितो गृहीतो दंडो येन स उध्धृतदंडः साधुरचिरेण स्तोकेन कालेनापैति शाश्वतं स्थानं, प्रायश्चित्तं प्रतिपत्त्यातीचारमलापगमकरणत उत्तरोत्तरविशुद्धसंयमलाभात्; स एव साधुरनुध्धृतदंड: संसारप्रवर्त्तको भवति । अतिचारजातस्य संसारकारणत्वात्; तथा उध्धृतदंडो गृहस्थोऽशनवसनविरहितो भोजनवस्त्रपरिहीनो दुःखी भवति स एवानुध्धृतदंडोऽशनवसनभोगवान् भवति । 117 मू. (11) जेभिक्खू मासियंवा दोमासियंवा जाव पंचमासियं वा एएसिं परिहारद्वाणाणं अन्नयर परिहारट्ठाणं पडिसेविता आलोएज्जा अपलिऊंचियं आलोएमाणस्स मासियं वा जाव पंचमासियं वा पलिऊंचिय आलोएमाणस्स होमासियं वा जाव छम्मासियं वा तेन परं पलिऊचिएवा अपलिऊंचिए वा तं चैव छम्मासा । मू. (12) जे भिक्खू बहुसोवि मासियं वा जाव पंचमासियं वा एएसिं परिहारट्ठाणाणं अन्नयर परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिऊंचियं आलोएमाणस्स मासियं वा जाव पंचमासियं वा पलिऊंचयं आलोएमाणस्स दोमासिवं जाव छम्मासिवं तेन परं पलिऊंचिए वा अपलिऊंचिए वा ते चैव छम्मासा । मू. (13) जे भिक्खू चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेग पंचमासिय वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारड्डाणं पडिसेवित्ता आलोएज्जा अपलिउंचियं आलोएमाणस्स चाउम्मासियंवा साईरेग चाउम्मासियं वा पंचमासिवं वा साइंरंग पंचमासियं वा पलिऊंचियंआलोएमाणस्स पंचमासियं वा साइंरंग पंचमासियं वा छम्मासियं तेनं परं पलिऊंचिए वा अपलिऊंचिएवा तेचेव छम्मासा । मू. (14) (एवं) जे भिक्खू बहुसांवि0 -- वृ-यो भिक्षुर्मासिकं वा द्वैमासिकं वा त्रैमासिकं वा चतुर्मासिकं वा पंचमासिकं वा, वाशब्दाः सर्वे विकल्पार्थास्तथाचाह - एतेषां परिहारस्थानानामन्यतमत् सूत्रे मकारस्य रेफः प्राकृतत्वात् परिहारस्थानं प्रतिसेव्यालोचयेत् तस्येति सामर्थ्यादवसीयते यच्छब्दस्य तच्छब्दापेक्षित्वादप्रतिकुंच्य आलोचयतो मासिकं वा द्वैमासिकं वा त्रैमासिकं वा चातुर्मासिकं वा प्रतिकुंच्यालोचयतः । सर्वत्र आपन्नप्रातश्चित्तापेक्षया अधिको मायानिष्पन्नो गुरुमासो दीयते इति द्वैमासिकादिक्रमेणेह द्वैमासिकं वा त्रैमासिकं वा पंचमासिकं वा षाण्मासिकं वा तेनपरमित्यादि ततः परं पंचमासिकात्परिहारस्थानात्परं परस्मिन् षण्मासिकं परिहारस्थाने प्रतिसेविते आलोचनायां प्रतिकुंचिते वा त एव स्थिताः षण्मासाः । ततः ऊध्धर्वमस्मिन् तीर्थे आरोपणायाः असंभवात् । अत्र शिष्यः प्राह । कसिणासवणा पढमे, बीए वहसोविएसरिसा [ भा. 344 ] , संजोगो पुन तैय तत्थंतिमसुत्त वल्लीवा । बृ- इह आदिमानि पंचापि सकलसूत्राणि सकलसूत्रसामान्यादेकं प्रथमं सूत्रं विवक्षितं, द्वितीयानि पंच सूत्राणि बहुशः शब्दविशेषितानि बहुशः शब्दविशेषितान्यपि बहुशः शब्दविशेषयित्वा विशेषात् . द्वितीयं सूत्रं, तत्र प्रथमसूत्रे कृत्स्नारोपणा कृता किमुक्तं भवति, यत्प्रतिसेवितं तत्सर्वं परिपूर्णं दत्तं न Page #119 -------------------------------------------------------------------------- ________________ 118 व्यवहार - छंदसूत्रम् - 1- 1/14 पुनः किंचिदपितस्मात् मुक्तमिति, द्वितीये सूत्रे बहुशोपि सेविते मासिकादा~ परिहारस्थाने झोषित्वा शुद्धिः सदृशी प्रथमसूत्र गमसदृशी दत्ता, एवं प्रथमे द्वितीये च सूत्रे गते अयं तृतीयः सूत्रगमः किंप्रसिद्ध्यर्थमाख्धः । आचार्य आह । संयोगा इत्यादि तृतीयेऽस्मिन् सूत्रे संयोगः पंचपदगतः उपदर्शितः पुनः शब्दो विशेषणार्थः स चैतद्विशिनष्टि, पंचानामादिसूत्रगमानां संयोगज्ञापनार्थमिदं तृतीयं सूत्रमारब्धमिति, तथाहि पंचानां पदानां दशद्विकसंयोगे भंगाः, दशत्रिकसंयोगे, पंच चतुष्कसंयोगे, एकः पंचसंयोगे, तत्र योसावेकः पंचकसंयोगे सोऽनेन सूत्रेऽत्र साक्षात् गृहीतः तथाचाह तत्थंतिमसुत्तत्ति तत्र तेषु द्विकसंयोगादिभंगकेषु मध्ये अंतिमः पंचकसंयोगात्मको भंगः सूत्रेण गृहीतः विभक्तिलोपोऽत्र प्राकृतत्वात् अस्य ग्रहणदितरेपि सर्वे भंगका गृहीताः । किमिवेत्यत आह वल्लीवा वा शब्द उपमानार्थे वल्लीवत् यथा वल्ली अग्रे गृहीत्वा समाकृष्टा सर्वा समूलमध्या समाकृष्टा भवति एवमेतेनांतिमसंयोगसूत्रेण सर्वेप्येते द्विकादयः संयोगा गृहीता भवंत्यत एतदर्थभिदं सूत्रारब्धं, तत्र द्विकं संयोगे दशभंगा इमे जे भिक्खू मासियं वा दोमासियंवा एएसिं परिहारठाणाणं अन्नयरं परिहारठाणं पडिसेवित्ता आलीएज्जा; अपलिउंचित आलीएमाणस्स मासियं वा दोमासिंय वा पलिउंचिय आलोएमाणस्स दोमासियंवा तेमासियंवा, 1 एवं जे भिक्खु मासियं वा तेमासियं वा 2 जे भिक्खू मासियं वा चाउम्मासियंवा 3 जे भिक्खू मासियं वा पंचमासियं वा 4 जे भिक्खू दोमासियं वा तेमासियं वा 5 दोमासियं वा चाउम्मासियं वा 6 दोमासियं वा पंचमासियं वा 7 जे भिक्खू तेमासियं चउमासियं वा 8 तेमासियं वा पंचमासियं वा 9 चाउम्मासियं वा पंचमासियं वा 10: त्रिकसंयोगे दश भंगा इमे तद्यथा जे भिक्खू मासियं वा दोमासियं वा तेमासिंयं वा, - एएसिं परिहारठाणाणमन्नयरमीत्यादि 1 जेभिक्खू मासियं वा दोमासियं वा चउमासियंवा 2 मासिय वादोमासियं वा तिमसियं वा पंचमासियं वा 3 मासियं वा तेमासियं वा चउमासियं वा 4 मासियं वा मासियं वा पंचमासियं वा 5 मासियं वा चउमासियं वा पंचमासियं वा 6 दोमासियं वा तेमासियं वा चउमासियं वा 7 दोमासियं वा तेमासियं वा पंचमासियं वा 8 दोमासियं वा चउमासियं वा पंचमासियं वा 6 तेमासियं वा चउमासियं वा पंचमासियं वा 10 पंचचतुष्कसंयोगे भंगा इमे जे भिक्खू मासियं वा दोमासियं वा तेमासियं वा चउमासियं वा एएसिं परिहारठाणाणमन्नयरं परिहारठाणमित्यादि 1 जे भिक्खु मासि वा दोमासियं वा तेमासियं वा पंचमासियं वा 2 मासियं वा दोमासियं वा । चउमासियं वा पंचमासियं वा 3 मासियं वा तेमासियं वा चाउमासियं वा सेवा पंचमासियं वा 4 दोमासियं वा तेमासियं वा चाउमासियं वा पंचमासियं वा 5 यस्त्वेकः पंचकसंयोगे भंगः स साक्षात् सूत्रे गृहीतः । सूत्र बहुसोवि एमेवेति यथादिमसकलसूत्रपंचकसंयोगे प्रदर्शनपरं तृतीयसूत्रमुक्तमेव अनेनैव प्रकारेण बहुशः शब्दविशेषिते द्वितीयसूत्रपंचकसंयोगप्रदर्शनपरं बहुसोवीति एतदविशेषितं चतुर्थं सूत्रं वक्तव्यं, तद्यथा जे भिक्खू बहुसो मासियं बहुसो दोमासियं, बहुसो तेमासियं वा, बहुसो वा चाउमासियं बहुसो पंचमासियंवा एएसिं परिहारट्ठाणाणं बहुसो पडिसेवित्ता आलोएज्जा, अपलिउंचिय आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चाउमासियं वा पंचमासियं वा; पलिउंचियं आलोएमाणस्स दोमासियं वा तेमासियं वा चउमासियं वा पंचमासियं वा छमासियं वा तेन परं पलिउंचिय वा अपलिउंचिए वा ते चेव छम्मासा इति । एतदेव निर्युक्तिकृदाह - [ भा. 345 ] जे भिक्खू मासियाई सुत्तं विभासियव्वं तुः Page #120 -------------------------------------------------------------------------- ________________ उद्देशक H 1, मूलं: 14, [भा. 345] 119 दोमासियंतेमासियंकयाइंएगुत्तरावुड्डी । / वृ-बहुसोइतित्रिप्रभृतिनकेवलंबहुसोमासिकानि किंतुदोमासियतेमासियकयाइंइतिद्वैमासिकानि त्रैमासिकान्यपि च बहुशः प्रतिसेवनया कृतानि उपलक्षणमेतत् चातुर्मासिकानि पंचमासिकानि च द्रष्टव्यानि, एवंरूपं सूत्रे विभाषितव्यं, बहुशः शब्दविशेषितद्वितीयसूत्रपंचकं गतव्याख्याप्रकारेण व्याख्यातव्यं; एगुत्तरावुड्डीति द्विकादिसंयोगचिंतायां पदानामेकोत्तरा वृद्धिः कर्तव्या एतेनापि द्विकादिसंयोगभंगाद्रष्टव्याइतिख्यापितं, सूत्रस्यतथास्थितत्वात्तथाहि अंतिमःपंचकसंयोगनिष्पन्नो भंगः सूत्रेणसाक्षादुपात्तः । अंत्यग्रहणादादिमा अपिद्विकसंयोगादिभंगावली दृष्टांतात्गृहीताऽवसेयास्ते च सर्वसंख्यया षट्विंशतिर्द्विकादिभंगे चैकैकं सूत्रमित्यनेन चतुर्थेन सूत्रेण षड्विशतिः सूत्राणि सूचितानितृतीयेनापि सूत्रेण षड्विंशतिरिति सर्वमिलितानि संयोगसूत्राणि द्वापंचशत् । पंचादिमानि सकलसूत्राणि, पंच च बहुशः शब्दविशेषितानि इति सर्वसंख्यया द्वाषष्ठिः सूत्राणि एतानि च उद्घातानुद्घातादिविशेषरहितान्युक्तानि, सांप्रतमेतेषामेवोद्घातादिविशेषपरिज्ञानार्थमिदमाह - [भा.346] उग्घायमनुग्घायमूलुत्तरदप्पकप्पतो चेव; संजोगाकायव्वा पत्तेयं मीसगाचेव । / वृ-उद्घातंलघुअनुद्घातंगुरूद्घातेअनुरातेतथामूलत्तिमूलगुणापराधेउत्तरत्तिउत्तरगुणपराधे तथा दर्प कल्पतश्चैव कल्पे चैव संयोगा अनंतरोदिताः कर्तव्या भणितव्याः, कथमित्याह- प्रत्येकमेकैकस्मिनुद्धातादिपदेमिश्रकावा, उद्घातानुद्घातसंयोगनिष्पन्नाः,उपलक्षणमेतत्, तेननकेवलं संयोगाः किंत्वादिमानिअपिदशसूत्राण्युद्घातादिभिर्विशेषैर्वक्तव्यानि, तत्रोद्घातविशेषाण्युपदर्श्यते जे भिक्खू उग्घाइयं मासियं परिहारठाणं पडिसेवित्ता, आलोएज्जा, इत्यादि इत्येवमादिमानि पंचसकलसूत्राणि पंच बहुशः शब्दविशेषितानि षड्विंशतिस्तृतीयसूत्रसूचितानि षड्विंशतिः चतुर्थसूत्रसूचितानि,सर्वसंख्ययाद्वाषष्टिःसूत्राणिवक्तव्यानि, एवंद्वाषष्टिःसूत्राण्यनुराताभिधानेन वक्तव्यानि, तद्यथाजे भिक्खूअनुग्घातियंमासियपरिहारठाणंपडिसेवित्ता आलोएजा इत्यादि । एवमेतास्तिस्रोद्वाषष्ट्यः सूत्राणांसर्वसंख्ययाषडशीतंसूत्रशतमतचत्रिंशदसंयोगसूत्राणिषट्पंचाशं शतंसंयोगसूत्राणां सांप्रतमुद्घातमिश्रकाभिधानेनसंयोगसूत्राणिवक्तव्यानितानिचैवमुच्चारणीयानि जे भिक्खू उग्घातमासियं अनुग्घातमासियं वा परिहारठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स उग्घाइयं मासियं वा अनुग्धातियं मासियं वा, पलिउंचिय आलोएमाणस्स उग्घायदोमासियं वा अनुग्घाइदोमासियं वा, जे भिक्खू उग्धाइयमासियं वा अनुग्घातियं मासियं वा, पलिउंचिय आलोएमाणस्स उग्घायदोमासियं वा अनुग्घाइदोमासियं वा, जेभिक्खू उग्धाइयमासियंवा अनुग्घाइयमासियंवापरिहारठाणंपडिसेवित्ताइत्येवमुद्घातिपदम्मुंचता अनुद्घातितद्विमासिकादान्यपि एवमेतेभंगाः पंच एते च उद्घातितद्विमासिकादीन्यपि । एवमेते भंगाः पंच एते च उद्घातितमासिके अनुयातितमासिके द्वैमासिकाद्येकसंयोगेन लब्धाः एवमुद्घातितद्वैमासिकेपिपंच, त्रैमासिकेपिपंच, चातुर्मासिकेपि पंचेत्युभयोरप्येकसंयोगेन सर्वसंख्याया भंगाः पंचविंशतिः, तथा उद्घातितमासिके एवमनुद्वातित मासिकादि द्विकसंयोगे एकभंगा दशएवमुद्घातिते द्वैमासिके त्रैमासिके चतुर्मासिके पंचमासिके च प्रत्येकं दश दशे ति सर्वसंख्यया उद्घातितैकैकसंयोगे अनुयातितद्विकसंयोगे भंगाः पंचाशत् इह एकैककस्मिन् अनुद्घातितसंयोगे उद्घातितमासिकद्वैमासिकादिक्रमेण पंच पंच भंगा Page #121 -------------------------------------------------------------------------- ________________ 120 व्यवहार - छेदसूत्रम्-1-1/14 लभ्यते, ततो येऽनुद्घातिते त्रिकसंयोगेदशभंगास्ते पंचभिर्गुण्यंत जाता सूत्रंभंगाः पंचाशत् । / चतुष्क संयोगे भंगाः पंचपंचभिगुणिता जाताः पंच सर्वसंख्यया उद्घातितेक संयोगेन अनुद्घातिद्विकसंयोगेभंगाः पंचाशतिह एकैकस्मिन् अनुयातितसंयोगेउद्घातितमासिकद्वैमासिकादिक्रमेण पंच पंच भंगा लभ्यंते, ततो ये ऽनुद्घातिते त्रिकसंयोगे दशे भंगास्ते पंचभिर्गुण्यंते जाता सूत्रं भंगाःपंचाशत, सर्वसंख्ययाउद्घातेद्विकसंयोगेभंगानांत्रीणिशतानि दशोत्तराणि । तथापंचानां पदानां त्रिकसंयोगेपिभंगा दशेत्युक्त्वातत्रत्रिकसंयोगेचिंतायामप्येकैकस्मिन् उद्धातितसंयोगभंगादशदशेत्येक कसंयोगे पंच, द्विकसंयोगे दश, त्रिकसंयोगे दश, चतुष्कसंयोगे पंच, पंचकसंयोगे एक; प्रत्येक दशभिर्गुण्यंते जाता क्रमेणेयं भंगानां संख्या पंचाशत्, शतं, शतं, पंचाशत्दश । अत्रापि सर्वसंख्यया भंगानां त्रीणि शतानि दशोत्तराणि । पंचानां चतुष्कसंयोगे भंगाः पंच, तत उद्घातिते चतुष्कसंयोगचिंतायामकैकस्मिन् अनुद्घातितसंयोगे भंगाः पंच पंच लभ्यते इति, तत्रैकैक संयोगजा:पंच, द्विकसंयोगे एक; प्रत्येकं दशभिर्गुण्यंते जाता क्रमेणेयं भंगानां संख्या पंचाशत्, शतं, शतं पंचाशत्दश । अत्रापि सर्वसंख्यया भंगानां त्रीणि शतानि दशोत्तराणि । पंचानां चतुष्कसंयोगे भंगा:पंच,तत उद्घातितेचतुष्कसंयोगचिंतायामेकैकस्मिन् अनुद्घातितसंयोगेभंगाः पंचपंच लभ्यते इति. तत्रैकैक संयोगजाः पंच, द्विकसंयोगजा दश, त्रिकसंयोगजा दश, चतुष्कसंयोगजाः पंच, पंचकसंयोगजएकः प्रत्येकं पंचभिर्गुण्यंते ततो जाता क्रमेणेयं भंगानां संख्या पंचविंशतिः पंचाशत पंचाशत् पंचविंशतिः पंच । सर्वसंख्यया उद्घातिते चतुष्कसंयोगे भंगानां पंच पंचाशदधिकं शतां 1 पंचसंयोगेपंचानां पदानामेकोभंग इत्युद्घातितेपंचकसंयोगचिंतायामनुद्घातिते एकैकसंयोगाःपंच, द्विकसंयोगाःदश, त्रिकसंयोगादश, चतुष्कसंयोगाःपंच, पंचसंयोगएकः, प्रत्येकमेकेनगुण्यंते एकेन च गुणितंतदेव भवतीति सैवं भंगसंख्या तद्यथा पंचदश daza pNcek। ___ सर्वसंख्यया उद्घातिते पंचकसंयोगा एकत्रिंशत् मूलत आरभ्य भंगानां सर्वसंख्या नवशतान्येकपष्ठधिकानि एतावंति किल सूत्राणि पंचस्वादिमेषु सकलसूत्रेषघातानुद्धातसंयोगतो जातानि एतावंत्ये व बहुशः शब्दविशेषितेष्वपि पंचसु सूत्रेष्वेतेनैव विधिना सूत्राणि द्रष्टव्यानि । / सर्वसंख्यापिंडनेन मिश्रकसूत्राणिद्वाविंशत्युत्तराण्येकोनविंशतिशतानि । एतानिचतृतीयचतुर्थसूत्राभ्यामुत्पन्नानीतितत्रपृथकमिश्रकसूत्राणांसंभवः तदेवममीषां मिश्रकसूत्राणा-मेकोनविंशति-शतानि द्वाविंशति । षडशीतंशतंप्राक्तनंसूत्राणामितिसर्वसंख्यया suutraannaamekviNshtishtaanyssttottraanni| तथा यस्मादपराधो द्विधा तद्यथा मूलगुणे उत्तरगुणे च तत एतानि सर्वाण्यप्यनंतरोदितानि सूत्राणि मूलगुणापराधाभिधानेनाप्यभिघातव्यान्युत्तरगुणापराधाभि-धानेनापीत्येषराशिर्वाभ्यांगुण्यतेजातानि चत्वारि सहस्त्राणि द्वे शते षोडशोत्तरे । अपराधोपि च यस्मान्मूलगुणेपूत्तरगुणेषु च दर्पतः कल्पतो वाप्पयतनया ततएषराशिभूयोद्वाभ्यांगुण्यते जातान्यष्टौसहस्त्राणि चत्वारिशतानि dvaatriNshddhikaani| एतावतीसंक्षेपतःसूत्रसंख्याभणिताइयंचैतावती मंगकवशात्प्रायेणजाताततोमंगकपरिज्ञानार्थमाह[भा.347] एत्थ पडिसेवणाओ, एक्कक्कदुगतिगचउक्कपनगेहिं । दसदसपंचगएक्कग अदुवानेगाउएवाओ । / वृ- अत्र च एतस्मिन् सूत्रसमूहे एतावत्यः प्रतिसेवना एवं संख्याकाः प्रतिसेवनाप्रकाराः पंचानां पदानां एकक द्विक त्रिक चतुष्क पंचकैरेककद्विक त्रिक चतुष्कंपचकसंयोगैर्ये भवंतिभंगाः । / क्रमेण Page #122 -------------------------------------------------------------------------- ________________ उद्देशक : 5: 1, मूलं : 14, [ भा. 347] 121 दशदशेत्यादिना इहैकसंयोगे भंगाः पंच साक्षात् सूत्रे एव दर्शिता इति नोक्ताः, सामर्थ्यात्त्ववसंया स्ततोऽयमर्थः । पंच पंञ्च दश दश पंचक इति तेम्योऽवसेयाः यथावसातव्या स्तथा प्रागेवोक्ताः । / अव अनेगा तो एयाओ इति । अथवा न केवलमेतावत्य एवैताः प्रतिसेवना, किंत्वन्या सामपि भावादनेका एता दृष्टाः, ताश्चान्याः प्रतिसेवना इमाः । जे भिक्खू पंचराइंदियं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्स पंचराईदियं मासिवं, एवं दश पंचदश विंशति पंचविंशति रात्रिंदिवेष्वपि सूत्राणि वक्तव्यानि एवमेव पंचसूत्राणि बहुशः शब्दाभिलापनाभिधातव्यानि । / तदनंतरं तृतीयसंयोगसूत्रं षड्विंशतिसूत्रात्मकं वक्तव्यं ततश्चतुर्थे संयोगसूत्रं षड्विशतिसूत्रात्मकं बहुशः शब्दविशेषितमेवमेतानि सामान्यतो द्वाषष्टिः सूत्राणि भणित्वा तदनंतरमुद्घातानुद्घातमिश्रमूलोत्तरदर्पकल्पैः प्रागुक्तप्रकारेण तावत् सूत्राणि वक्तव्यानि यावदष्टौ सहस्राणि चत्वारि शतानि द्वात्रिंशदधिकानि परिपूर्णानि भवंति, / / अत्र पंचकादीनि मासिकद्वैमासिकादिभिः सह न वारयितव्यानि यत उपरि पंचसातिरेकसूत्रं वक्ष्यति । / तत्रच सातिरेकता पंचकादिभिरिति पुनरुक्तता स्यादिति सांप्रतमेतेषां सूत्राणामर्थावगमेनोत्कलितप्रज्ञः सन् शिष्यः पृच्छति; [ भा. 348 ] हमने बहुसो मासियाई सेवितुं बढइ उवरिं, तह हेठ्ठा परिहायै दुविहं तिविहं च आमंति । / बृ - इह मासिक द्वैमासिकादिप्रायश्चित्तापत्तिः, प्रतिसेवक परिणामानुरूपा, ततोहं मन्ये चिंतयामि, यथा येन प्रकारेण बहूनिमासिकानिप्रतिसेव्य कदाचित् मासिकमेव प्रायश्चित्तमापद्यते । / मंदाध्यवसायेन प्रतिसेवनात् कदाचिदुपरि वर्द्धते, तद्यथा कदाचित् द्वैमासिकं तीव्रेणाध्यवसायेन प्रतिसेवनायाः करणात् त्रैमासिकं वा, यावत् षाण्मासिकं वा कदाचिदतिदुष्टाध्यवसायेन प्रतिसेवनात् छेदं वा कदाचिन्मूलं वा यावत् कदाचित् पारांचितं वा; तथा तेन प्रकारेणाधस्तादपि परिहीयते हानिमुपगच्छति । / तद्यथा मासिकं प्रतिसेव्य कदाचित भिन्नमासमापद्यते, कदाचित पंचविंशतिरात्रिंदिवं यावत रात्रिंदिवपंचकंटुविहं तिविहं चेति, द्विविधौ प्रकारौ मासलक्षणौ यस्य तत् द्विविधं द्वैमासिकमित्यर्थः । / तदेवं त्रिविधं त्रैमासिकं, च शब्दात्चातुर्मासिकं पांचमासिकं षाण्मासिकंच प्रतीत्योक्तरूपेण प्रायश्चित्तवृद्धिहानी वक्तव्ये, तद्यथा द्वैमासिकं स्थाने प्रतिसेविते कदाचित् तदेव द्वैमासिकमापद्यते कदाचित् त्रैमासिकंकदाचित् चातुर्मासिकमेवं यावत् पारांचितं अधस्ताद्भानिरेवं द्वैमासिकं प्रतिसेव्य कदाचित् मासिकप्रायश्चित्तं लभते, कदाचित् भिन्नमासमेवं यावत् पंचरात्रिदिवं एवं त्रैमासिकं चातुर्मासिक पांचमासिक षण्मासिकेष्वपि भावनीयं । अत्राचार्य आह, आमंति, आम शब्दोऽनुमतौ संमतमेतत् तदस्माकं सर्वमिति भावः । / केन पुन कारणेणं जिनपन्नत्तानि कानि पुन तानि । [भा. 349 ] जिन जाणंति उ ताइं चोयग पुच्छा बहु नाउं । / वृ- शिष्यः प्रच्छति केन पुनः कारणेन मासिकादौ प्रायश्चित्तस्थाने प्रतिसेवितेप्रायश्चित्तस्य वृद्धिहानी भवतः । / आचार्य आह, अत्र कारणानि जिनप्रज्ञप्तानि सर्वज्ञोपदिष्टानि कानि पुनस्तानीति चेदुच्यते । रागद्वेषहर्षादीनि, तथाहि रागाध्यवसायानां चोपर्युपरि वृद्ध्या यदिवा सिंहव्यापादकस्येव पञ्चाद्धर्प वृद्धया मासिक प्रतिसेवनाया मप्युत्तरोत्तर प्रायश्चित्त वृद्धिर्भवति, तथा प्रथमत एव रागाध्यवसायहानितो द्वेषाध्यवसायहानितो वा, यदिवा पश्चात् । / हा दुगुकयं, हा दुट्टुकारियं दुट्टुअनुमयं चेत्यनुतापकरणतो मासिकप्रतिसेवनायामपि भिन्नमासः, पंचविंशतिर्वा रात्रिंदिवानि एवम धोऽधस्तात् प्रायश्चित्त Page #123 -------------------------------------------------------------------------- ________________ 122 व्यवहार - छेदसूत्रम् - 1- 1/14 हानिर्भवति, ततोरागद्वेषहर्षादीन्येव वृद्धिहानिमंतिकरणानि; / / पुनः शिष्यः पृच्छति, ननुयदिप्रायश्चित्त वृद्धि हानिषु रागद्वेषहर्षादीनि वृद्धिहानिमंति करणानि ततस्तानि प्रतिसेवकगतानि परमार्थतो जिना एव तु शब्द एवकारार्थो भिन्नक्रमत्वादत्र संबंध्यते, केवल्यवधिमनःपर्यायज्ञानिचतुर्दशदशनवपूर्विणो जानंति, केवलादिबलात् (भावात्); ये पुनः कल्पप्रकल्पव्यवहारिणस्तं कथं जानंति ? तेषामतिशयाभावात्, अत्राचार्य प्रतिवचनं, तेऽपिजानंति तदुपदिष्टश्रुतज्ञानप्रमाणतस्तथाहि । / तेऽपि वास्त्रयमालोचनां दापयंतः श्रुतोपदेशानुसारेसाऽवबुध्यंते: रागद्वेषाद्यध्यवसायस्थानानां वृद्धिं हानिं चेति, चोयगपुच्छा बहुनाउंति । / बहुशः शब्दविशेषितेषु सूत्रेषु बहुशब्दोऽस्ति, तमर्थतो ज्ञातुं चोदकस्यपृच्छा, यथा भगवन् तेषु सूत्रेषूपात्तस्य बहुशब्दस्य कोर्थ ? इति, आचार्य आह - तिविहं च होति बहुगं, जहन्नयं मज्झियं च उक्कोसं । जहन्नेण तिन्नि बहुगा, उक्कोसो पंच चुलसीया । / [ भा. 350 ] वृ-त्रिविध बहुकं भवति, तद्यथा जघन्यं मध्यमं उत्कृष्टं च, तत्र जघन्येन त्रीणि बहूनि किमुक्तं भवति, जघन्येन यो मासा बहव उक्ताः, उत्कर्षतः पंचमासशतानि चतुरशीत्यधिकानि एतेषां मध्ये बानि । प्रायश्चित्तस्थानानि चतुरादीनि यावत् पंचशतानि त्र्यशीत्य अधिकानि तानि मध्यमतः । / संप्रति यथा प्रायश्चित्तं दीयते, तथा भणनीयं; तत्र मासादारभ्य यावत् षण्मासास्तावत् स्थापनारीपणा व्यतिरेकेणापि सूत्रेणैव दीयते, ततः पराणि तु यानि सप्तमासादीनि प्रायश्चित्तानि मध्यमानि, उत्कृष्टं यत् प्रायश्चित्तं तत् स्थापनारोपण प्रकारेणैव दीयते, इति तत् प्रतिपादनार्थमिदमाह - [ भा. 351] ठवणा संचयरासी, माणाइपभूयकित्तिया सिद्धा । दिठा निसीह नामे सव्वेवि तहा अनाया वृ- स्थाप्यते इति स्थापना वक्ष्यमाणेनारोपणाप्रकारेण शुद्धी भूतेभ्यः संचयमासंभ्यो ये शेपा मासास्तेषां प्रतिनियतदिवसपरिमाणतया व्यवस्थापनं; ताभ्यां स्थापनारोपणाभ्यां संचयन-संकलनं संचयः, किमुक्तं भवति ? षण्णां मासानामुपरि प्रतिसेवनायां कृतायां कुतोपि मासात् पंचदश रात्रिंदिवसानि कुतोपि दश कुतोपि पंच गृहीत्वा स्थापनारोपणाविधानेन पण्मासपूरणं संचयः । / तथा रासित्ति एष प्रायश्चितराशिः, कुत उत्पद्यते ? इति वक्तव्यं, तथामानानि प्रायश्चित्तस्य वक्तव्यानि, यथा प्रथम तीर्थकृतस्तीर्थे प्रायश्चित्तमानं संवत्सरः, मध्यमानामष्ट मासाः, चरमस्य पण्मासाः तथा प्रभवः प्रायश्चित्तदाने स्वामिनः केवलिप्रभृतयो वक्तव्याः । / तथा कत्तियासिद्धा; इति कियंतः खलु प्रायश्चित्तभेदाः सिद्धा इति वक्तव्यंः, तथा एते सर्वेपि प्रायश्चित्तभेदा दृष्टा निशीथनाम्नि अध्ययने न केवलमेते, किंतु तथा सर्वेप्यनाचार अतिचार अतिक्रमादयो निशीथनाम्नि दृष्टाः, एष द्वारगाथासंक्षेपार्थः । संप्रति प्रतिद्वारं व्यासार्थो भणनीयस्तत्र यान् प्रति स्थापनारोपणे क्रियेते तानुपदर्शयतिबहुपडिसेवी सोयो, वि अगीतो अविय अपरिणामोवि । , [ भा. 352 ] अहवा अतिपरिणामो तप्पच्चय कारणे ठवणा । / बृ- इह प्रायश्चित्तप्रतिपत्तारः पुरुषा इमे तद्यथा, गीतार्थोऽगीतार्थः परिणामकोऽपरिणामकोऽतिपरिणामकश्च, तत्यः प्रायश्चितप्रतिपत्ता बहूनां मासिकस्थानानां प्रतिसेवी एकस्मिन् हि मासिके स्थाने प्रतिसेविते प्रायो न स्थापनारोपणाविधिस्ततो बहुसेवीत्युक्तं सोपि च गीतोऽगीतार्थः । / गीतार्थे हि प्रायश्चित्तप्रतिपत्तरिच बहुष्वपि मासेषु प्रतिसेवितेषु न स्थापनारोपणे क्रियेते, तस्य गीतार्थतया ताभ्यां Page #124 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 14, [भा. 352] 123 विनापि यदुक्तार्थग्राहित्वात्, ततोऽगीतार्थ इत्युक्तं, सोपि यदि परिणामको भवेत्, तर्हि तमपि प्रतिस्थापनारोपणे तस्यापि परिणामकतया ताभ्यां विनापि यदुक्तार्थप्रतिपत्तेः, तत आह, अपिच अपिच अपरिणामोपि न विद्यते, परिणामोयदुक्तार्थपरिणमनं यस्य स, तथा आस्ताम गीतार्थः । / किंत्वपरिणामकश्चेत्यपि शब्दाथः, अथवा अतिपरिणाम: अतिव्याप्त्या परिणामो यथोक्तस्वरूपो यस्यासावतिपरिणामस्तत्प्रत्ययकारणात् तयोरगातीर्थयोरपरिणामातिपरिणामयोः प्रत्ययो ज्ञानं यावंतो मासाः प्रतिसेवितास्तावंतः सर्वेपि सफलीकृता इत्येवंरूपं स्यादिति हेतोः स्थापनाग्रहणेनारोपणापि गृह्यते इति आरोपणापि क्रियते तद्यथा, यावंतो मासा दिवसा वा प्रतिसेविता स्तावंतः सर्वे एकत्र स्थाप्यंते, स्थापयित्वा च यत् संक्षेपार्हं विंशिकादिकं प्रतिसेवितं तत् स्थाप्यते, एषा स्थापना; तदनंतरंयेऽन्ये मासाः प्रतिसेवितास्ते सफली कर्त्तव्या इत्येकैकस्मात् मासात् प्रतिसेवनापरिणामानुरूपं स्तोकान् स्तोकतरान् समान् विषमान् वा दिवसान् गृहीत्वा एकत्र रोपयति एषा आरोपणा, एषा चोक्तर्षतस्तावत् कर्त्तव्या, यावत्या स्थापनया सह संकलय्यमाना षण्मासाः पूर्यंते नाधिकाः । / ततः स्थापनारोपणयो यदेकत्र संकलनमेष संचयः, अयं स्थापनारोपणासंचयानां परस्परप्रतिभक्तोऽर्थः अनेन हि प्रकारेण प्रायश्चितदानेतिपरिणामकोऽपरिणामको वा चिंतयति, सर्वे मासाः सफलीकृता इति, शुद्धोहमिति, गीतार्थ परिणामकयोः पुन र्न स्थापनारोपणा प्रकारेण प्रायश्चित्तं दीयते, प्रयोजनाभावात् किंत्वेवमेव तथाचाह - [ भा. 353 ] एगमि नेगदाने नेगेसु य एगदानमेगेगं । जं दिजैतं गिण्हइ गीयमगीतो य परिणामी । / वृ-योगीतार्थो यश्चागीतार्थोपि परिणामी तस्मै एकस्मिन् मासे प्रतिसेविते रागद्वेपहषोत्तरोत्तरवृद्धया प्रतिसेवनात् यदि अनेकदानं, अनेके अनेकेषु मासेषु प्रतिसेवितेषु कारणे मंदाध्यवसाये वा प्रतिसेवनात् तीव्राध्यवसायतः प्रतिसेवनाद्वा पश्चाद् हा दुष्ठु मया कृतमित्यादि बहुनिंदनादेकदानमेको मासो दीयते, बहवो मासा दीयंते, अथवा एकस्मिन् मासे प्रतिसेविते एकदानमेकः - परिपूर्णो मासो दीयते, दुष्टाध्यवसायेन प्रतिसेवनात्, पञ्चाच्च हर्षरागद्वेपवृद्धयासंभवतोनेकमासदानायोगात् उपलक्षणमेतत् तेनैतदपि द्रष्टव्यं, बहुषु मासेषुसप्ताष्टादि संख्येषु प्रतिसोवितेषु यदि बहवो मासाः षट् पंच चत्वारो वा दीयते, तथापि तत् सम्यग् गृह्णाति, श्रद्धत्ते च शुद्धिं प्राप्तोहमिति ततस्तयोन स्थापनारोपणप्रकारेण प्रायश्चित्तदानमिति । / यदि पुनरपरिणामकेऽतिपरणिमेकवा अगीतार्थे न स्थापनारोपणाप्रकारेणदीयते, तदा बहवो दोषा; तत्र अपरिणामके दोषं दर्शयति; [ भा. 354 ] बहुए एगदाने, सो च्चिय सुद्धो न सेसया मासा । मा अपरिणामे उ संका, सफला मासा कया तेन । / 7 बृ- बहुकेषु मासेषु प्रतिसेवितेषु यदा प्रागुक्तकारणवशात् एको मासःस्थापनारोपणाव्यतिरेकेणपरिणामके दीयते, तदा तस्मिन्नपरिणामिके एवमाशंका स्यात्, यथा यस्यैकमासस्य मे दत्तं प्रायश्चित्तं स एवैको मासः शुद्धो, न शेषा मासास्ततो नाद्याप्यहं शुद्ध इति, तस्मादेवंभूता आशंका मा भूदित्यपरिणामके स्थापनारोपणाप्रकारेण सर्वे मासाः सफलाः कृताः, समस्तमाससफलीकरणार्थं तत्रस्थापनारोपणेक्रियेते, इतिभावः, अतिपरिणामके दोषानुपदर्शयति [भा. 355 ] ठवणामेत्तं आरोवणत्ति नाऊणमति परिणामो । - Page #125 -------------------------------------------------------------------------- ________________ 124 व्यवहार - छंदसूत्रम्-1-1/14 कुजा व ऐपसंगंबहुएसेवितुमाविगडे । / वृ-अतिपरिणामकेपियदिबहुकेपुमासेषुप्रतिसेवितेष्वेको मासःस्थापनारोपणाद्वयतिरेकेणदीयते, ततः सोप्येवं चिंतयत्, भाषेत वा, यथा यदेतदागमे गीयते आरोवणेत्ति प्रायश्चित्तमिति, ततः स्थापनामात्रं, मात्र शब्दस्तात्पर्यार्थविश्रांतस्तुल्यवाची यदाह, निशीथचूर्णिकृत्, मात्रशब्दस्तुल्यवाचीति, यथाहि स्थापना शक्रादेः शक्रादिलक्षणतात्विकार्थशून्या एवमारोपणाप्यागमे गीयमाना तात्विकार्थशून्या बहुष्वपि मासेषु प्रतिसेवितेष्वेकस्य मासस्य प्रदानात्, यद्वा स्थापनामात्रमारोपणेति ज्ञात्वाऽतिपरिणामोऽतिप्रसंगं कुर्यात्, पुनःपुनस्तत्रैव प्रवर्त्तते; बहुकेष्वपिमासेषु प्रतिसेवितेष्वेकस्य प्रायश्चित्तं लभे इति बुद्धेः, यदिवा अकल्प्यप्रतिसेवनया बहून्मासान् प्रतिसेव्य सर्वान् मासान् नाविकटयेत्, नालोचयेत् किंत्वेकमेव बहुष्वपि मासेषु प्रतिसेवितेष्वेकमासस्तत्त्वतः प्रायश्चित्तमित्यवगमात् । / तस्मादपिरणामकेऽतिपरिणामकेचसकलमाससफलीकरणाय स्थापनारोपणाप्रकारणप्रायश्चित्तंदातव्यंइहस्थापनायाश्चत्वारिस्थानानितद्यथा, प्रथमंत्रिंशत्स्थानात्मक, द्वितीयं त्रयस्त्रिंशत्स्थानात्मकं, तृतीयं पंचत्रिंशत्स्थानात्मकं चतुर्थमेकोनाशीत्यधिकस्थानशतात्मकमारोपणाया अपिचत्वारि स्थानानितद्यथा, प्रथमं त्रिंशत्रस्थानात्मकंद्वितीयं त्रयस्त्रिंशत्स्थानात्मकं तृतीयं पंचत्रिंशत्स्थानात्मकं चतुर्थमेकोनाशीत्यधिकस्थानकशतप्रमाणमतः सांप्रतमेतेषां चतुर्णा स्थापनास्थानानां चारोपणास्थानानां यानि जघन्यानिस्थानानि तानि प्रतिपादयति । [भा.356] ठवणा वीसिय पक्खियपंचिय एगाहिया उबोधव्वा । आरोवणाविपक्खियपंचिय तह पंच एगाही । / वृ-स्थापनायाः प्रथम स्थाने जघन्ये स्थापना विंशिका विंशतिरात्रिंदिवसप्रमाणा द्वितीये पाक्षिकी तृतीये पंचिका पंचदिवसात्मिका चतुर्थे च एकाहिका एकाहमात्रा; आरोपणापि प्रथमस्थाने जघन्या पाक्षिकी द्वितीये पंचिका पंचदिनप्रमाणा तृतीयेपि पंचिका चतुर्थे एकाहिका सर्वजघन्यान्येतानि स्थापनारोपणास्थानानि । / आहच चूर्णिकृत् । / एयाणिसव्वजहन्नगाणिठवणारोवणा ठाणाणीति; इह न ज्ञायते, कस्मिन् जघन्येस्थापनास्थाने किंजघन्यस्थापनास्थानं भवति,तत्परिज्ञानार्थमिदमाह [भा.357] वीसाए अद्धमासं पक्खे पंचाहमारोहिज्जा हि । पंचाहे पंचाहंएगाहेचेवएगाहं । / वृ- विंशिकायां विंशिकारूपे जघन्ये स्थापनास्थाने जघन्यमारोपणास्थानमर्धमासमारोहयेत्, स्वबुद्धावारोपयेत्, जानीयादित्यर्थः । / तथा पक्षे पक्षप्रमाणेजघन्ये स्थापनास्थाने पंचाहपंचाहप्रमाणं जघन्यमारोपणास्थानं, तथा पंचाहे पंचाहप्रमाणे जघन्येस्थापनास्थाने पंचाहप्रमाणमेव जघन्यमारोपणास्थानमेकाहे एकदिनप्रमाणे जघन्ये स्थापनास्थाने जघन्यमारोपणास्थानमेकाहमेव, एकदिनप्रमाणमेव; संप्रति प्रथमेस्थापनामेकाहे एकदिनप्रमाणे जघन्ये स्थापनास्थाने जघन्यमारोपणास्थानमंकाहमेव, ekadinapramANameva;saMpratiprathamesthApanAsthAne या जघन्यास्थापना, याच उत्कृष्टा तांप्रतिपादयति । [भा.358] ठवणा होइ जहन्ना वीसिराइण्दियाइण्पुन्नाई। पणठंचेव सयंठवणा उक्कोसिया होति । / वृ- प्रथम स्थापनास्थाने जघन्या स्थापना भवति, पूर्णानि परिपूर्णानि विंशतिरात्रिंदिवसप्रमाणेति Page #126 -------------------------------------------------------------------------- ________________ उद्देशक : 5:9, मूलं : 14, [ भा. 358 ] 125 भावः । / उत्कृष्टा भवति स्थापना पंचषष्ठं शतं पंचपष्टयधिकं रात्रिदिवानां शतं, शेषाणि तु स्थानानि मध्यमानि संप्रति प्रथमे आरोपणस्थाने या जघन्या आरोपणा या चोत्कृष्टा तां प्रतिपादयिषुराह - आरोवणा जहन्नापन्नरसराइंदियाई पुन्नाई । उक्कोसं सहिसयं, दोसुवि पक्खेवगो पंच । / [ भा. 359 ] वृ- प्रथमे आरोपणास्थाने जघन्या आरोपणा पूर्णानि परिपूर्णानि पंचदश रात्रिंदिवानि, उत्कृष्टां पुनरारोपणां जानीयातः पष्ठिशतं षष्ट्यधिकं रात्रिंदिवशतं शेषाणि तु स्थानानि मध्यमानि तत्परिज्ञानार्थमाह दोसुवि पखेवगो पंच, द्वयोरपि स्थापनारोपणयोः प्रत्येकं जघन्यपदादारभ्योत्तरोत्तरे मध्यमेस्थाने प्रक्षेपकः पंच पंच परिणामो ज्ञातव्यो, यावदुत्कृष्टं पदं, इयमत्र भावना, प्रथमे स्थापनास्थाने जघन्या स्थापना विंशतिका, ततः पंचकप्रक्षेपेऽन्या द्वितीया पंचविंशतिदिनमाना, ततः पुनः पंचकप्रक्षेपे तृतीया त्रिंशद्दिना, एवं पंच पंच परिवर्धयता तावन्नेतव्यं, यावत् पंचषष्ठरात्रिंदिवशतप्रमाणा त्रिंशत्तमा स्थापनेति, तथा प्रथमे आरोपणास्थाने जघन्यारोपणा पक्षप्रमाणा ततः पंचकप्रक्षेपे विंशतिदिनप्रमाणा द्वितीया, ततोपि पंचकप्रक्षेपे पंचविंशतिदिनमाना तृतीया, एवं यथोत्तरं पंच पंच परिवर्धयता तावन्नेयं यावत् षष्ट्यधिकरात्रिंदिवशतप्रमाणा त्रिंशत्तमेति, एतदेव सुव्यक्तमाह पंचण्हपरिवुड्डी, उक्कठ्ठी चेव होइ पंचन्हं । एएण पमाणेणं, नेयव्वं जाव चरिमंति । / [ भा. 360] " - वृ- स्थापनायामारोपणायां च प्रत्येकं जघन्यपदादारभ्योत्तरोत्तरस्थान जिज्ञासायां पंचानां परिवृद्धिर्ज्ञातव्या; प्रत्येकमेवमेवतिमस्थापनादारभ्य क्रमेणाधोऽधः स्थानचिंतायां paMcAnAmapakRSTirhAnibhavatya'va सातव्या तद्यथा- पंचपष्ठ्यधिकरात्रिंदिवशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमा स्थापना, ततः पंचानामपसारणे रात्रिं दिवषष्ठ्यधिकशतमाना एकोनत्रिंशत्तमा मध्यमा, ततोपि पंचानामपगमे पंचपंचाशदधिकशतप्रमाणा अष्टांविंशतितमा, एवं क्रमेणाधोधस्तात् पंच पंच परिहापयता तावन्नेतव्यं, यावत् विंशतिदिनप्रमाणा प्रथमा स्थापना, तथा पष्ठ्यधिकरात्रिंदिवशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमा आरोपणा, ततः पंचानामपगमे पंचपंचाशदधिकशतम्माना एकोनत्रिंशत्तमा मध्यमा, ततोपि पंचानामपगमे पंचाशच्छतप्रमाणा अष्टाविंशतितमा, एवं क्रमणाधोधः पंच पंच परिहापयता तावन्नेयं, यावत् प्रथमा पक्षप्रमाणेति, तथा चाह, एएणेत्यादिएतेन पूर्वानुपूर्व्या पंचकपरिवृद्धिरूपेण पश्चादनुपूर्व्या पंचकापकृष्टिरूपेण प्रमाणेन पूर्वानुपूर्व्यं जघन्यपदादारभ्य पश्चादनुपूर्व्यामुत्कृष्टात् स्थानात् प्रभृति तावन्नेतव्यं यावच्चरमं स्थानं परिवृद्धौ सर्वातिमं स्थानं चरममपकृष्टौ जघन्यमादिमं चरममिति, अथवेय गाथा अन्यथा आख्यायते, पूर्वं किल स्थापनायामारोपणायां च प्रत्येकं जघन्यमध्यमोत्कृष्टभेदभिन्नानि स्थानानि उक्तानि, सांप्रतमेकैकस्मिन् स्थापना स्थाने जघन्यादौ किंयत्यारोपणास्थानानि एकैकस्मिन् वारोपणास्थाने कियंति स्थापनास्थानानीत्येतत् प्रतिपादियति पंचण्ह परिवुड्डि इत्यादि पूर्वस्मात् स्थापनास्थनादारोपणास्थानाद्वा उत्तरस्मिन्नुत्तरस्मिन् स्थापनास्थाने आरोपणस्थाने वा वृद्धिर्भवति, यस्मिंश्च यदपेक्षया स्थापनास्थाने आरोपणास्थाने वा पंचानां वृद्धिर्भवति, तस्मिन् तदपेक्षया स्थापनास्थाने आरोपणाचिंतायामारोपणास्थाने वा स्थापनास्थानचिंतायामंते पंचानामपकृष्टिर्हानिर्भवति एतेन प्रमाणेन पंचकपरिवृद्धिरूपेण पंचकहानिरूपेण च तावन्नेयं यावदेकत्रांतिमं चरममपरत्रादिमं चरममिति, तथाहि विंशिकायां स्थापनायां जघन्या पाक्षिकी आरोपणा, tatI'nyA " Page #127 -------------------------------------------------------------------------- ________________ 126 व्यवहार - छेदसूत्रम् - 1-1/14 विंशतिका, ततोप्यन्या पंचविंशतिदिनमाना, ततोप्यन्या त्रिंशिका एवं पंच पंच आरोपयता तावन्नेयं, यावत्तस्यामेव विंशिकायां सर्वोत्कृष्टषष्ठयधिकदिनशतप्रमाणा त्रिंशत्तमा आरोपणा, तथा पंचविंशतिकायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या विंशतिका ततोप्यन्या । पंचविंशतिदिनमाना ततोप्यन्या त्रिंशद्दिना एवं पंच पंच आरोपयता तावन्नेयं, यावत्तस्यामेव विंशतिकाया सर्वोत्कृष्टा षष्ठयधिकदिनशतप्रमाणा त्रिंशत्तमा आरोपणा, तथा पंचविंशतिकायां स्थापनायां जघन्या पाक्षिकी आगेपणा ततोन्या विंशतिका ततोप्यन्या पंचविंशतिदिना ततोन्यात्रिंशद्दिना एवं च परिवर्धयता तावद्गंतव्यं, यावदेकोनत्रिंशत्तमा पंचपंचाशदधिकदिन शतमाना सर्वोत्कृष्टा आरोपणा, अस्यामेकोनत्रिंशदारोपणास्थानानि, पूर्वस्थानापेक्षया अस्याः स्थापनायाः पंचभिर्दिनैः परिवर्धमानतया पर्यंते पंचानां दिनानां त्रुटित्वात् एवमुत्तत्रापिभावनीयं, तथा त्रिंशद्दिनायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या विंशतिदिना ततोप्यन्या पंचविंशतिदिना एवं पंच पंच परिवर्धयता तावन्नेतव्यं यावत्सर्वोत्कृष्टा पंचाशत्शतदिनाऽष्टाविंशतितमारोपणा, अस्यामष्टाविंशतिरारोपणास्थानानि तथा पंचत्रिंशद्दिनायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या विंशतिदिना ततोप्यन्या पंचविंशतिदिना एवं पंच पंचारोपयता तावद्गंतव्यं, यावत्सर्वोत्कृष्टा पंचचत्वारिंशद्दिनशतमाना सप्तविंशतितमारोपणा, अस्यां सप्तविंशतिरारोपणास्थानानि कारणं प्रागेवोक्तं, एवमुत्तरोत्तरस्थापनासंक्रांतावंतिममंतिमं स्थानं परिहरता तावन्नेतव्यं, यावत् पंचषष्ठिदिनशतायां त्रिंशत्तमायां स्थापनायामेकैव जघन्या पाक्षिकी आरोपणा नान्येति, तथा पाक्षिक्यामारोपणायां जघन्या विंशतिदिना स्थापना ततोऽन्या पंचविंशतिदिना मध्यमा, ततोप्यन्या त्रिंशद्दिना, एवं पंच पंच परिवर्धयता तावन्नेतव्यं, यावत्पंचषष्ठिदिनशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमा स्थापना, तथा विंशिकायामारोपणायां जघन्या स्थापना विंशतिदिना, ततोन्या मध्यमा पंचविंशतिदिना, ततोप्यन्या त्रिंशद्दिना एवं यथोत्तरं पंच पंच विलगयता तावदंतव्यं,, यावत् षष्ठयधिकदिनशतमाना सर्वोत्कृष्टा एकोनत्रिंशत्तमा स्थापना, पूर्वारोपणातो ह्यस्यामारोपणायां पंच दिनान्यधिकानि तानि चोपरि त्रुटितानीत्येकीन त्रिंशदेवास्यामारोपणायां स्थापनास्थानानि, तथा पंचविंशतिदिनायामारोपणायां जघन्या विंशिका स्थापना, ततोऽन्या पंचविंशतिदिना मध्यमा, ततोप्यन्या त्रिंशद्दिना एवं पंच पंच परिवर्धयता तावन्नेयं, यावत् पंचपंचाशद्दिनशतमाना सर्वोत्कृष्टाऽष्टाविंशतितमा स्थापना, अस्यां हि प्रागुक्तयुक्त्याष्टाविंशतिस्थापनास्थानानि, एवमुत्तरोत्तरारोपणासंक्रांतावंतिममंतिमं स्थापनास्थानं परिहरता तावद्गतव्यं, यावत् षष्ठिदिनशतमायारोपणायां जघन्या विंशिका स्थापनेति, यथा च प्रथमे स्थापनास्थाने आरोपणास्थाने च प्रत्येकं संवेधतश्च स्थापना कृता, तथा द्वितीये तृतीये च कर्त्तव्या, तद्यथा द्वितीये स्थापनास्थाने जघन्या स्थापना पाक्षिकी, ततः पंचकप्रक्षेपेऽन्या विंशतिदिना तत्रापि पंचकप्रक्षेपेऽन्या पंचविंशतिदिना एवं पंच पंच प्रक्षिपता तावद्गंतव्यं, यावत् पंचसप्ततिरात्रिंदिवशतप्रमाण त्रयस्त्रिंशत्तमा स्थापनेति, तथा द्वितीये स्थाने जघन्यारोपणा पंचाहिका, ततः पंचकप्रक्षेपे दशाहिका ततोपि पंचकप्रक्षेपे पाक्षिकी, एवं पंच पंच परिवर्धयता तावन्नेयं, यावत्पंचषष्ठिदिनशतमाना त्रयसिंस्त्रशत्तमा सर्वोत्कृष्टा आरोपणेति, इदानीं संवेधभावना पाक्षिक्यांस्थापनायां जघन्या पंचाहिका आरोपणा, ततोऽन्या दशदिना मध्यमा, ततोप्यन्या पाक्षिकी, ततोप्यन्या विंशतिदिना, एवं पंच पंच परिवर्धयता तावर्द्धतव्यं, यावत्रयस्त्रिंशत्तमा पंचषष्ठिदिनशतमाना सर्वोत्कृष्टा आरोपणा, अस्यां त्रयस्त्रिंशदारोपणास्थानानि तथा विंशिकायां Page #128 -------------------------------------------------------------------------- ________________ उद्देशक : 5: 1, मूलं : 14, [भा. 360] 127 स्थापनायां जघन्या पंचाहिका आरोपणा, ततोन्या दशदिना ततोन्या पाक्षिकी, एवं विंशिका स्थापनाममुंचता पंच पंच परिवर्धयता तावन्नेयं, यावत्षष्ठिशतदिनमाना सर्वोत्कृष्टा, द्वात्रिंशत्तमा आरोपणा, अस्यां द्वात्रिंशदारोपणास्थानानि पूर्वस्थापनातोऽस्यां पंचकपरिवृद्धेरते पंचानां त्रुटितत्वात्, पंचविंशतिदिनायां स्थापनायां जघन्या पंचाहिका आरोपणा, ततोऽन्या मध्यमा दशदिना, ततोप्यन्या पाक्षिकी, एवं पंचविंशतिदिनानां स्थापनाममुंचता पंच पंच परिवर्धयता तावन्नेयं, यावत्पंचपंचाशद्दिनशतमाना सर्वोत्कृष्टा एकत्रिंशत्तमा आरोपणा, एवमुत्तरोत्तरस्थापनास्थानसक्रांतावंतिममंतिमं स्थानं परिहरता तावन्नेयं, यावत् पंचसप्ततिरात्रिंदिवशतमानायां स्थापनायामेकैव जघन्या पंचाहिकारोपणेति, तथा पंचाहिकायामारोपणायां जघन्या पाक्षिकी स्थापना, ततोऽन्या मध्यमा विंशतिदिना, ततोप्यन्या पंचविंशतिदिना, एवं पंचाहिकामारोपणामपरित्यजता पंच पंच परिवर्धयता तावद्गंतव्यं, यावत् पंचसप्ततिदिनशतमाना सर्वोत्कृष्टा त्रयस्त्रिंशत्तमा स्थापना, तथा दशाहिकायामारोपणायां जघन्या पाक्षिकी स्थापना ततोऽन्या मध्यमा विंशतिदिना ततोप्यन्या पंचविंशतिदिना एवं दशाहिकामारोपणाममुंचता पंच पंच परिवर्धयता तावद्गंतव्यं, यावत् सप्ततिदिनशतमाना सर्वोत्कृष्टा, द्वात्रिंशत्तमा स्थापना, अस्यां द्वात्रिंशदेव स्थापनास्थानानि, पूर्वारोपणातोऽस्यामारोपणायां पंचकवृद्धेरते पंचानां त्रुटितत्वादेवमुत्तरोत्तरारोपणास्थानसंक्रांतावंतिममंतिमं स्थानं परिहरता तावद्गंतव्यं, यावत् पंचषष्टिदिनाशतमानायां त्रयस्त्रिंशत्तमायाभारोपणायामेकैव जघन्या पाक्षिकी स्थापनेति । / तथा तृतीये स्थापनास्थाने जघन्या पंचाहिका स्थापना, ततः पंचानां प्रक्षेपोऽन्या मध्यमा दशदिना, ततोपि पंचकप्रक्षेपेऽन्या पाक्षिकी एवं पंच प्रक्षिपता तावद्गंतव्यं, यावत् पंचसप्ततिरात्रिंदिवशतप्राण पंचत्रिंशत्तमा स्थापनेति, तथा तृतीये स्थाने जघन्यारोपणा पंचदिना, ततः पंचकप्रक्षेपेऽन्या मध्यमा दशदिना, ततोपि पंचकप्रक्षेपेऽन्या पाक्षिकी एवं पंच पंच प्रक्षिपता तावद्गंतव्यं, यावत्पंचसप्तति दिनशतमाना सर्वोत्कृष्टा पंचत्रिंशत्तमा आरोपणेति, संप्रति संवेधभावना पंचदिनायां स्थापनायां जघन्या आरोपणा पंचदिना, ततोऽन्या मध्यमा दिनदशकमाना ततोपि अन्या पाक्षिकी, एवं पंचदिनां स्थापनाममुंचता पंच पंच परिवर्धयता तावन्नेयं, यावत् पंचत्रिंशत्तमा सप्ततिदिनशतमाना सर्वोत्कृष्टा आरोपणा, अस्यां पंचत्रिंशदारोपणास्थानानि, तथा दशदिनायां स्थापनायां जघन्या पंचाहिका आरोपणा, ततोऽन्या दशदिना, ततोप्यन्या पाक्षिकी, एवं दशदिनां स्थापनाममुंचता पंच पंच परिवर्धयता तावदंतव्यं, यावदुत्कृष्टा चतुस्त्रिंत्तमा सप्ततिदिनशतमाना आरोपणेति, अस्यां चतुस्त्रिंशदारोपणास्थानानि, एवमुत्तरोत्तरस्थापनास्थानसंक्रांतौ अंतिममंतिमं स्थानं परिहरता तावद्यातव्यं, यावत्पंचसप्ततिदिनशतमानायां स्थापनायामेकैव जघन्या पंचदिना आरोपणेति; तथा पंचदिनायामारोपणाया जघन्या पंचदिना स्थापना, ततोऽन्या मध्यमा दशदिना, ततोप्यन्या पंचदशदिना एवं पंचदिनामारोपणामपरित्यजता पंच पंच परिवर्धयता तावद्गंतव्यं, यावत् पंचसप्ततिदिनशतमाना सर्वोत्कृष्टा पंच त्रिंशत्तमा स्थापना, ततो दशदिनायामारोपणायां जघन्या पंचदिना स्थापना ततोऽन्या पंचदिना स्थापना ततोऽन्या मध्यमा च दशदिना स्थापना, ततोऽन्या पंच दशदिना एवं दशदिनामारोपणाममुंचता पंच पंच परिवर्धयमानेन तावद्गंतव्यं, यावत् सप्ततिदिनशतमाना सर्वोत्कृष्टा चतुस्त्रिंशत्तमा स्थापना, एवमुत्तरोत्तरारोपणास्थानसंक्रांतावंतिममंतिमं स्थानं परिहरता तावन्नेयं, यावत् पंचसप्ततिदिनशतमानायां पंचत्रिंशत्तमायामारोपणायामेकैव जघन्या पंचदिना स्थापनेति, चतुर्थे स्थाने स्थापनास्थाने Page #129 -------------------------------------------------------------------------- ________________ 128 व्यवहार -छदसूत्रम्-1-1/14 आरोपणास्थानेचनपंचकवृद्धि पिपंचकापकृष्टिः, किंतुवृद्धि निर्वाएकोत्तरा, ततो यद्यपितद्भावना .धिकृतगाथाक्षराननुयायिनी तथापि विनेयजनानुग्रहाय क्रियते । / तद्यथा, चतुर्थ स्थापनास्थाने जघन्या स्थापना एकदिना, अन्या मध्यमा द्विदिना, अन्या त्रिदिना, एवमेकैकं प्रक्षिपता तावद्गंतव्यं, यावदेकोनाशीत्यधिकदिनशततमा स्थापनेति, तथा चतुर्थस्थाने जघन्यारोपणा एकदिना, ततोऽन्या मध्यमा द्विदिना, ततोऽन्या त्रिदिना, एवमेकैकं परिवर्धयता तावद्नंतव्यं, यावदेकोनाशीत्यधिकदिनशतमाना सर्वोत्कृष्टा एकोनाशीत्यधिकशततमा आरोपणेति, संप्रति संवेधभावना एकदिनायां स्थापनायां जघन्यारोपणा एकदिना, ततोऽन्या द्विदिना, मध्यमा ततोऽन्या त्रिदिना एवमेकदिनांस्थापनाममुंचता एकैकं परिवर्धयता तावद्तव्यं यावदेकोनाशीत्यधिकदिनशतमाना सर्वोत्कृष्टा एकोनाशीतिशततमारोपणा अस्यामेकोनाशीत्यधिकशतप्रमाणान्यारोपणास्थानानि, तथाहि द्विदिनायां स्थापनायां जघन्यारोपणा एकदिना, ततोऽन्या द्विदिना मध्यमा, ततोऽन्या त्रिदिना एवं द्विदिनांस्थापनाममुंचता एकैकंपरिवर्धयता तावन्नेयं,यावदष्टसप्तत्यधिकदिनशतमाना सर्वोत्कृष्टा अष्टसप्ततिशततमा आरोपणा, अस्यामष्टसप्ततिशतप्रमाणान्यारोपणास्थानानि, पूर्वस्थापनातोऽस्यां स्थापनायामेकस्य परिवृद्धते एकस्य त्रुटितत्वात् । / ___ एवमुत्तरोत्तरस्थापनास्थानसंक्रांतौ तदंतिममंतिमं स्थानं परिहरता तावद्यातव्यं, यावदेकोनाशीत्यधिकशततमायां स्थापनायामेकैव जघन्या एकदिना आरोपणेति, तथा एकदिनायामारोपणायां जघन्यास्थापनाएकदिना,ततोन्या मध्यमा द्विदिना,ततोऽन्या त्रिदिना, एवमेकदिनामारोपणाममुंचता एकैकं परिवर्घयता तावद्नंतव्यं,यावदेकोनाशीत्यधिकदिनशतमाना सर्वोत्यकृष्टा एकोनाशीतिदिनशततमास्थापना, अस्यामेकोनाशीत्यधिकशतसंख्यानिस्थापनास्थानानि,तथा द्विदिनायामारोपणायां जधन्यास्थापनाएकदिना, ततोऽन्या द्विदिनामध्यमा, ततोऽन्यात्रिदिनाएवं द्विदिनामारोपणाममुंचता एकैकंपरिवर्धयतातावद्तव्यं,यावदृष्टसप्तत्यधिकदिनशतमानासर्वोत्कृष्टा अष्टसप्ततिशतमानास्थापना अस्यामष्टसप्ततिप्रमाणानि स्थापनास्थानानि, कारणं प्रागुक्तमनुसर्त्तव्यं, एवमुत्तरोत्तरारोपणास्थानसंक्रांतावंतिममंतिमं स्थानं परिहरता तावद्नंतव्यं, यावदेकोनाशीत्यधिकशततमायामारोपणायामेकैव जघन्या एकदिना स्थापनेति, इह एकैकस्मिन् स्थापनास्थाने आरोपणा जघन्या मध्यमा उत्कृष्टा च प्रतिपादिता, ततःसांप्रतमुत्कृष्टारोपणापरिज्ञानार्थमाह । / [भा.361] जो ठणवणा उद्दिट्टा, छम्मासा ऊणिया भवेताए । आरोवणउक्कोसा तीसे ठवणाएनायव्वा । / वृ- षण्णां मासानामशीतदिवसशतं भवति, तत् स्थापयित्वा या स्थापना उदिष्टेति, यस्याः स्थापनायाः उत्कृष्टा आरोपण ज्ञातुमिष्टा सा उदिष्टेत्यभिधीयते, उहिष्टा ईप्सिता, इत्यनांतरं तया षण्मासाः षण्मासदिवसा ऊनकाः क्रियते, किमुक्तं भवति तामुद्दिष्टां स्थापनां षण्मासादिवसेभ्यो अशीत्यधिकशतप्रमाणेभ्यः शोधयेत्,ततो यच्छेषभवतिष्ठते,तत्तस्याः ईप्सितायाः स्थापनाया उत्कृष्टा आरोपणा भवति ज्ञातव्या0 / / यथा विंशतिदिनायाः स्थापनाया उत्कृष्टा आरोपणा ज्ञातुमिष्टा, ततो विंशतिरशीत्यधिकशतात पण्मासदिवससंख्याभतातशोध्यते.जातंषष्ठयधिकंशतं.एषा विंशिकायाः स्थापनायाउत्कृष्टा आरोपणा,ततः परमारोपणाया असंभवात्, विंशत्यासह षष्णांमासानां परिपूर्णानां भावात्, षण्मासाधिकस्य च प्रायश्चित्तस्यादानात् । / तथा पंचविंशतिदिनायाः किलोत्कृष्टा आरोपणा Page #130 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं: 14, [भा. 361] 129 ज्ञातुमिष्टा ततोऽशीत्यधिकशतात् पंचविंशतिः शोध्यते जातं पंचपंचाशदधिकं शतं एषा पंचविंशदिनायाः स्थापनाया उत्कृष्टा आरोपणा, एवं सर्वत्र भावनीयं, सांप्रतमारोपणास्थाने उत्कृष्टस्थापनापरिज्ञानार्थमाह[भा.362] आरोवणा उद्दिट्ठा, छम्मासा ऊणागाभवेताए । आरोवणाए तीसे, ठवणा उक्कोसिया होइ । / वृ-आरोवणा उद्दिठाया आरोपणाउदिष्टा स्थापना किलज्ञातुमिष्टेतिभावः,तथाषण्मासा ऊनकाः क्रियतन्ते, सा षण्मासदिवसेभ्यः शोध्यते इत्यर्थः, ततो यच्छेषभंवतिष्ठते, तत्तस्या ईप्सिताया आरोपणाया उत्कृष्टा स्थापना भवति, यथा पंचदशदिनायाः आरोपणाया उत्कृष्टा स्थापना ज्ञातुभिष्टा, ततः पंचदश अशीत्यधिकशतादपनीयंते, जातं पंचषष्ठयधिकं शतं तावत्प्रमाण पंचदशदिनाया, आरोपणाया उत्कृष्टा स्थापना भवति, तथा विंशतिदिनाया आरोपणाया उत्कृष्टा स्थापना किल ज्ञातुभिष्टेति, विंशतिरशीत्यधिकशतादपनीयते, जातं षष्ठ्यधिकशतं एतावती विंशतिदिनाया आरोपणाया उत्कृष्टा स्थापना, एवं सर्वत्रापिभावनीयं, सांप्रतं प्रथम स्थाने कियंतिस्थापनास्थानानि कियंत्यारोपणास्थानानि कियंतो वास्थापनारोपणास्थानानां संवेधतः संयोगा इत्येत्प्ररूपणार्थमाह[भा.363] तीसंठवणाठाणातीसं आरोव्न्नाएत्थान्नाइण्। ठवणाणंसंवेहोचत्तारिसयाउपन्नठा । / वृ-प्रथम स्थाने त्रिंशत् स्थापनास्थानानि, त्रिंशच्चारोपणायाः स्थानानि, एतच्च प्रागेवानेकशो भावितमिति न भूयो भाव्यते, ठवणाणमित्यादि स्थापनानामारोपणाभिः सह संवेधाः संयोगाः सर्वसंख्ययाः चत्वारि शतानि पंचषष्ठानि भवंति; तथाहि प्रथमे विंशतिदिनरूपे स्थापनास्थाने त्रिंशदारोपणास्थानानि, द्वितीये पंचविंशतिदिनरूपएकोनत्रिंशत् तृतीयेऽष्टाविंशतिरेवमेकैकरूपहान्या तावद्वक्तव्यं, यावत् पंचषष्टिदिनशतरूपे त्रिंशत्तमे स्थापनास्थाने एकमारोपणास्थानमेतानि च सर्वाण्यप्येकत्र लिखितानि, यथोक्तसंख्याकानि भवंति; स्थापनाग्रहणे चारोपणापि गृह्यते; अनयोः परस्परसंवेधात्, तत एतदपि द्रष्टव्यमारोपणास्थानानां स्थापनाभिः सह संवेधाः, सर्वसंख्या चत्वारि शतानिपंचष्टीनिभवंति; तथाहिप्रथमपंचदशदिनरूपेआरोपणास्थानेत्रिंशत्स्थापनास्थानानि, द्वितीये विंशतिदिनरूपे एकोनत्रिंशत्, तृतीयेऽष्टाविंशतिरेवमेकैकरूपहान्या तावत् वक्तव्यं यावत् षष्ठिदिनशतप्रमाणे त्रिंशत्तमे आरोपणास्थाने एकविंशतिदिनं स्थापनास्थानमेतच्चसर्वं प्रागेव सप्रपंचं भावितमेतानि च सर्वाण्यप्येकत्र मिलितानि यथोक्तसंख्याकानि भवंति, यथोक्तसंवेधसंख्यापरिज्ञानार्थमेव क्र्न्न्गाथामाः। [भा.364] गच्छुत्तरसंवग्गो, उत्तरहीनंमि पक्खिवे आई। अंतिमधनमादिजुयं, गच्छद्धगुनं तुसव्वघनं । / वृ-इह यद्यपि प्रथमे स्थाने त्रिंशदारोपणास्थानानि, द्वितीये एकोनत्रिंशत् तृतीये अष्टाविंशतिरिति क्रमस्तस्तथापि संकलनायां यथोत्तरमंका निवेश्यंते, इत्येकद्वित्र्यादिक्रमः, तत्र गच्छः त्रिंशत् त्रिंशतोऽकस्थानानांभावादुत्तरमेकं, एकोत्तराया वृद्धर्भावात्, आदिरप्येकंसाकस्थानानामादावेकस्य भावात्गच्छस्य त्रिंशतुत्तरणएकेनसंवर्गोगुणनं,गच्छोत्तरसंवर्गस्तस्मिन् किमुक्तंभवति; त्रिंशदेकेन नाश Page #131 -------------------------------------------------------------------------- ________________ 130 व्यवहार - छेदसूत्रम्-1-1/14 गुण्यते, एकेन च गुणितं तदेव भवतीति जाता त्रिंशदेव, तत्र उत्तरहीणमिति उत्तरेणैकेन हीनं, तस्मिन कृते एकेन हीना त्रिंशत् क्रियते इत्यर्थः, जाताएकोनत्रिंशत् ततः प्रक्षिपेदादिममेकं जाता भूयस्त्रिंशत् एतदंतिमधनमंतिमेअंकस्थानेपरिमाणमेतत्, आदिनाएकेन युतंक्रियते,जाताएकत्रिंशत्गच्छस्त्रिंशत् तस्यार्धं पंचदश तैः सार्द्ध एकत्रिंशता गुण्यते, जातानि संवेधानां चत्वारि शतानि पंचपट्यधिकानि अथवाऽयमन्यो गणितप्रकारः - भा.365] दो रासीउठविज्जा, रूवं पुन पक्खिवाहि एग्त्तो। जत्तो यदेइ अद्धंतेन गुनं जाणसंकलियं । / वृ- राशिर्गच्छ इत्यर्थांतरं, ततो द्वौ राशी स्थापयेत्, किमुक्तं भवति? द्वौवारावुपर्यधोभागेन त्रिंशतं स्थापयेत्ततएकतएकस्मिन् राशौ रूपंपुनः प्रक्षिपेत्जातःसएकत्रिंशत्यतश्चयस्माच्चराशेरमात्मानं ददाति तस्यार्धं गृह्यते, तत्रेह त्रिंशदर्धमर्पयति तेनेकत्रिंशदिति, त्रिंशतो) पंचदशगृह्यन्ते, तेन इतरो राशिरेकत्रिंशल्लक्षणो गुण्यते, गुणितेच सति यत जायते, तज्जानीहि, संकलितं सर्वसंवेधसंकलनं तच्च चत्वारि शतानि पंचषष्ठीनि, इह चत्वारि स्थापनास्थानानि चत्वारि चारोपणास्थानानि तत्र कस्मिन् स्थापनास्थाने कियंति स्थापनापदानि कस्मिन्नारोपणास्थाने कियंत्यारोपणापदानीत्येतत् परिज्ञानाय करणमाह - भा.366] आसीया दिवससया, दिवसा पढमाणठवणरूवणाण । सोहि उत्तरभइएठाणादुराहंपिरूवजुया । / वृ- षण्णां मासानामशीतं दिवसशतं भवति, तस्मादशीतात् दिवसशतात् प्रथमयोः स्थापनारोपणयोर्ये दिवसास्तान् शोधयेत्, शोधयित्वा च यत्र यदुत्तरा वृद्धिस्तत्र तदुत्तरं तत्रायेषु त्रिपु स्थापनास्थानेषु त्रिषु चारोपणास्थानेषु पंचानां पंचोत्तरा वृद्धिरिति, तत्रोत्तरं पंचचरिमे स्थापनास्थाने चरिमेचारोपणास्थाने पदानामेकोत्तरा वृद्धिरिति, तत्रोत्तरमेकः, ततस्तेनोत्तरेण भक्ते सति यदागच्छति, तावंतिरूपयुतानि द्वयोरपिस्थापनारोपणयोः स्थानानि, एपगाथार्थः, भावार्थस्त्वयंपट्सुमासेषुकिल दिवसानामशीतंशतमित्यशीतंशतंध्रियते ॥त्त्ःप्र्थ्मेस्थाने प्रथमायाः स्थापनाया दिनानि विंशति प्रथमाया आरोपणायाः पंचदशेत्युभयमीलने जाता पंचत्रिंशतसा शोध्यते, जातंपंचचत्वारिशतं, तत उत्तरेण पंचलक्षणेन भागो ह्रियते, लब्धा एकोनत्रिंशत् । सा रूपयुता क्रियते, प्रथमस्थापनारोपणयोः प्रथमतएवशोधित्वात्,जाता त्रिंशत्, एतावंतिप्रथमस्थानेस्थापनापदानि, एतावत्येव चारोपणापदानि, तथा द्वितीयेस्थाने प्रथमस्थापनाया दिवसांपंचदशप्रथमारोपणायाः पंचउभयेषा मीलनेजाताविंशतिः सा अशीतिशताच्छोध्यते, जातं षष्ठं शतं, तस्योत्तरेण पंचकलक्षणेन भागो हियते, लब्धा द्वात्रिंशत् रूपयुता क्रियते,जातात्रयस्त्रिंशत, एतावंतिद्वितीयेस्थाने स्थापनापदान्येतावंत्येवचारोपणापदानि, तृतीये स्थाने प्रथमस्थापनाया दिवसाः पंच, प्रथमारोपणाया अपि पंच उभयमीलने जाता दश, ते अशीतात् शतात् अपनीयंते, जातं सप्ततिशतं, / / तस्योत्तरेण पंचकलक्षणेन भागो हियते, लब्धा चतुस्त्रिंशत् सा रूपयुता क्रियते, जाता पंचत्रिंशत् एतावंति तृतीय स्थाने स्थापनापदान्येतावंत्येव चारोपणापदानि, चतुर्थे स्थाने प्रथम स्थापनाया एक दिनं प्रथमारोपणाया अपिचैकं उभयमीलने जाते द्वे दिने, ते अशीतात् शतात् शोध्यते, जातमष्टसप्ततं शतं । / तस्योत्तरेण एकैकलक्षणेन भागो हियत, लब्धमष्टसप्ततं शतं तद्रूपयुतं क्रियते, जातमेकोनाशीतिशतमेतावंति चतुर्थे स्थाने स्थापनापदानि Page #132 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 14, [भा. 366] 131 एतावत्येवचारोपणापदानि उत्तरभइए उत्युक्तंतत्रकस्मिन्स्थानेकिमुत्तरमित्युत्तरविभागकरणार्थमाह[भा.367] ठवणा रूवणाणतिण्हं उत्तरंतुपंच पंच विन्नेया । एगुत्तरिया एगासव्वाविहवंतिअट्टेव । / वृ-तिसृणाभाद्यानां स्थापनानां तिसृणाभाद्यानाभारोपणानांच पदचिंतायामुत्तरं पंच पंच विज्ञेयाः तिसृष्वपि पदानां यथोत्तरं पंचोत्तरवृद्धया प्रवर्धमानत्वात्, एका चतुर्थी आरोपण एकोत्तरवृद्धया प्रवर्धमानाततस्तत्रोत्तरमेकंजानीयात्,सर्वसंख्ययाचसर्वाअपिस्थापनारोपणा अष्टौभवंति, चतस्रः स्थापनाश्चतस्त्र आरोपणा इत्यर्थः । / संप्रतिकरणवशात्यल्लब्धं पदपरिमाणंतत्दर्शयति । / [भा.368] तीसा तेत्तीसावि य पणतीसा औनसीयसयमेव । एएठवणाणपया, एवैया चेवरुवणाणं । / .. वृ- एतानि च तिसृणामपि स्थापनानां यथाक्रमं पदानि तद्यथा, प्रथमायास्त्रिंशत् द्वितीयायास्त्रयस्त्रिंशत्, तृतीयायाः पंचत्रिंशत्, चतुर्थ्या एकोनाशीतं शतं, एतावत्येव चतसृणाभप्यारोपणनां यथाक्रमं पदानि तद्यथा प्रथमायास्त्रिंशत् द्वितीयस्याः त्रयस्त्रिंशत् तृतीयस्याः पंचत्रिंशत् चतुर्थ्या एकोनाशीतंशतमिति, अथ का स्थापना का आरोपणाचकतिषुमासेषुप्रतिसेवितेषुद्रष्टव्येत्येतत्परिज्ञानार्थमाह - [भा.369 ठवणारोवणा दिवसेमाणाउ विसोहइत्तुजंसेसं । इच्छियरुवणाए भए असुज्झमाणे खिवैज्झोसं । / वृ- मानात् षण्णां मासानां दिवसपरिमाणादशीत्यधिकशतरूपात् विवक्षितायाः स्थापनाया विवक्षितायाश्चारोपणाया ये दिवसास्तान् विशोधयेत्, विशोध्य च यच्छेषमुपलभ्यते, तत् ईप्सितया अधिकृतया यस्या दिवसाः पूर्वं विशोधितास्तया इत्यर्थः । / आरोपणयाभजेद्भागं हियातभागेचहृते यदिराशिर्निर्लेपः शुध्यति, ततोन किमपि प्रक्षिप्यते, केवलं सा आरोपणा कृत्स्नभागहरणात् कृत्स्नेति व्यवह्रियते, / / यदिपुनर्निर्लेपो न शुद्धयति, ततः क्षिपतिझोषां यस्मिन्प्रक्षिप्ते समो भागहारोभवति, स राशिः समकरणो झोष उक्तंच, झोसित्ति वा समकरणत्ति वा एगठं । / सा च आरोपणा अकृत्स्नभागहरणात् अकृत्स्नेतिव्यवहर्तव्या, तथाच यथोक्तस्वरूपमेव झोषमुपदर्शयति । [भा.370) जेत्तियमेत्तेणंजो,सुद्धं भागंपयच्छती रासी । / तत्तियमेत्तं पक्खिव अकसिणरूवणाए झोसगं । / वृ-यावन्मात्रेण प्रक्षिप्तेन सोऽधिकृतराशिः शुद्धं निर्लेपंभागं प्रयच्छति, तावन्मात्रंप्रक्षिप, एतत् अकृत्स्ना,आरोपणायाउक्तशब्दार्थाझोषाग्रंझोषपरिमाणं; यथाकेनापिपृष्टं, विशिकास्थापनापाक्षिकी चारोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना ? उच्यते, त्रयोदशभिर्मासैः; कथमेतदवसीयते, इति चेदुच्यते, इह षण्णां मासानामशीतं दिवसशतमित्यशीतं शतं ध्रियते ततो विंशिकायाः स्थापनाया विंशतिदिनानि पाक्षिक्याश्चारोपणायाः पंचदशदिनानि शोध्यंते, ठवणारोवणादिवसे माणाइ विसोहै तु इति वचनात्, शेषं जातं, पंचचत्वारिशं शतं इच्छियरुवणाए भइए इति वचनात् अधिकृतया पंचदशदिनयाआरोपणायाभागो हियते, तत्रचोपरितनोराशिः शुद्धंभागंनप्रयच्छति, पंचसुप्रक्षिप्तेषु प्रयच्छतीति पंचपरिमाणोऽत्र झोषः प्रक्षिप्यते, ततो भागे हृते लब्धा दशमासाः तथा दिवसाः पंचहि भैयादुरूवहीणाउतेभवेमासाइतिवक्ष्यमाणवचनात् । स्थापनादिवसानां विंशतः पंचभिर्भागोहियते, Page #133 -------------------------------------------------------------------------- ________________ 132 व्यवहार - छेदसूत्रम् - 1- 1/14 लब्धाश्चत्वारस्ते द्विरूपहीनाः क्रियते, स्थितौ द्वौ मासौ स्थापनायाः तथा पंचदशदिनाया आरोपणायाः पंचभिर्भागो हियते, लब्धास्त्रयस्ते द्विरूपहीनाः कृता जात एको लब्ध आरोपणाया एको मासः, तेन यदि वा प्रथमेयमोपणेति लब्धा मासा दश एकेन गुण्यते जाता दशैव एकेन गुणितं, तदेव भवतीति न्यायात्, ततो द्वौ स्थापना पंचविंशतिदिना चारोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना ? उच्यते, त्रयोविंशतिभिर्मासैस्तथाहि स्थापनादिवसा विंशतिरारोपणादिवसाः पंचविंशतिरेते मिलिताः पंचचत्वारिंशत् ते षण्मासदिवसेभ्योऽशीतिशतसंख्येभ्यः शोध्यंते, जातं शेष. पंचत्रिंशत्शतं, ततोऽधिकृतया पंचविंशतिदिनया आरोपणया तस्य भागो हियते, तत्रोपरितनो राशिः शुद्धं भागं न प्रयच्छति, पंचदशसु च प्रक्षिप्तेषु प्रयच्छतीति पंचदशपरिमाणोऽत्र झोषः प्रक्षिप्यते, लब्धाः षण्मासाः, तथाधिकृतारोपणायाः पंचभिर्भागो हियते, लब्धा पंचः, ते द्विरूपहीनाः क्रियते, जातास्त्रयः एतावंतश्चारोपणाया मासा यदि चेयं तृतीयारोपणेति तिण्हंपि गुणसु लद्धं इच्छियरूवणाए जैमासा इति वक्ष्यमाणवचनात् तेषण्मासास्त्रिभिर्गुण्यंते, जाता अष्टादश द्वौ स्थापनामासौ त्रयश्चारोपणामासा इति, सर्वसंख्यया त्रयोविंशतिमासाः अथवा अन्यथा झोषपरिमाणं कथयति [ भा. 371] ठवणा दिवसे माना विसोहइत्ताण भयह रूवणाए । जो छेयं सविसेसो अकसिणरुवणाए सो झोसो । / वृ-मानात् षण्मासदिवसपरिमाणात् अशीतिशतात् स्थापनादिवसात् अधिकृतस्थापनावासरान् विशोधय, विशोध्य च यच्छेषमवतिष्ठते, तदारोपणया अधिकृतारोपणादिवसैर्भज, भागहारं कुर्यात्, भागे च हृते यः छेदादंशानां विश्लेषः इह विश्लेषे कृते सति यदवतिष्ठते, तदपि विश्लेषतो जातत्वात् विश्लेषः, स तावत्प्रमाणोऽकृत्स्नारोपणायां झोषः, यथा षण्मासदिवसपरिमाणभूतात् अशीतिशतात् विंशिकायाः स्थापनायाः दिवसा विंशतिरिति, ततो विंशतिः शोध्यंते जातं षष्ट्यधिकं शतं । / ततः पाक्षिक्यामारोपणायां संचयमासा ज्ञातुमिष्टा इति, पंचदशभिर्भागो हियते, स्थिताः शेषा दश अधस्ताच्छेदः पंचदश, तेभ्यो दश विश्लिष्यंते, स्थिताः पंच आगतंपंचदशिक्यामकृत्स्नारोपणायां पंचको झोषः, तथा अशीतिशतात् स्थापनादिवसा विंशतिः शोध्यंते, जातं षष्टंशतं । / ततः पंचविंशतिदिनाया आरोपणायाः संचयमासा ज्ञातुमिष्टा इति, पंचविंशत्या भागी हियते, तथा शेषा । दश छेदोऽधस्तात् पंचविंशतिस्तस्या दश विश्लिष्यंते, स्थिताः पंचदश आगतं पंच विंशतिदिनायामारोपणायां पक्षो झोषः, एवं सर्वत्र भावनीयं । [ भा. 372 ] इ जत्थ पुन देइ सुद्धं, भागं आरोवणाउ सा कसिणा । / दोपि गुणसु लद्धं इच्छियरुवणाए जै मासा । / वृ-यस्यां पुनरारोपणायामुपरितनो राशिः शुद्धं भागं प्रयच्छति, न किंचित् पश्चाद्यस्यावतिष्ठते, इति भावः सा आरोपणा कृत्स्ना भागहरणात् कृत्स्नेति प्रतिपत्तव्या, यथा विंशतिदिना, तथाहि केनापि पृष्टं विंशिका स्थापना विंशिका चारोपणा कतिर्भिर्मासैः प्रतिसेवितैर्निष्पन्ना ? उच्यते, अष्टादशभिर्मासौः, कथमेतदवसेयमितिचेत् ? उच्यते, षण्णां मासानामशीतंदिवसशतं, तेभ्यो विंशतिर्दिनानि, स्थापनाया विंशतिर्दिनान्यारोपणायाः शोध्यंते, जातं शेषं चत्वारिंशंततं, तत इच्छियरुवणाए भए इति वचनात्, विंशिकया आरोपणया भागो हियते, भागे च हते उपरितनो राशिर्निर्लेपः, शुद्ध एषा कृत्स्नारोपणा लब्धाः सप्तमासाः ततो दोण्हपि गुणसुलद्धं इच्छिवरुवणाए जै मासा इति, वक्ष्यमाणवचनात् इयमारोपणा Page #134 -------------------------------------------------------------------------- ________________ उदशक: 1, मूल : 14, भा. 372/ 133 प्रागुक्तक्रमेण द्वाभ्यां मासाभ्यां निष्पन्नेति सप्तमासा द्वाभ्यां गुण्यंते, जाताश्चतुर्दशमासाः, ततो द्वौस्थापनामासौचारोपणामासावितिसमुदिताश्चत्वारःतेचतुर्दशसुप्रक्षिप्यंते, आगतंविंशिकास्थापना विंशिका चारोपणा अष्टादशभिमसिनिष्पन्नेति, दोण्हंतु इत्यादि द्वायोरपि आरोपणायाः कृत्स्नाकृत्स्नयोर्लब्धुमीप्सितायाआरोपणाया यतिमासायतिभिमसिरीप्सितारोपणानिष्पन्नेतियावत्ततिभिर्गुणय, यद्येकेन मासेन निष्पन्ना तत एकेन गुणाय, अथ द्वाभ्यां मासाभ्यां निष्पन्ना तर्हि द्विकेनाप्यथ त्रिभिस्ततस्त्रिभिरित्यादि, अथवा द्वयोरप्यारोपणयोः कृत्स्नाकृत्स्नयोर्लब्धं, यतिमासास्तत ईप्सितया आरोपणया गुणय, यदिप्रथमा तत एकेन गुणवते, अथ द्वितीया ततो द्वाभ्यामथ तृतीया ततस्त्रिभिरित्यादि, एतच्चप्रागपिभावितं, तदेवमशीतिशतात्स्थापनारोपणादिवसेषुशोधितेषुयच्छेषं तद्वक्तव्यतोक्ता, संप्रति स्थापनारोपणादिवसेभ्यो यथा मासा आगच्छंति मासेभ्यो वा दिवसास्तथा प्रतिपादयति[भा.373 दिवसा पंचहिंभइयादुरूवहीणाउतेभवेमासा । / मासा दुरूवसहिया पंचगुणा तेभवे दिवसा । / वृ-स्थापनाया आरोपणाया वा दिवसाः पंचभिर्भज्यंते, पंचभिस्तेषांभागो हियते इतिभावः, ततो भागे हते लब्धास्ते द्विरूपहीनाः क्रियते, ततो रूपद्वयं स्फेट्यते इति भावः, रूपद्विक वा स्फेटिते यदवशिष्यते, तेभवेयुर्मासा, यथा विशिंकायाः स्थापनाया दिवसा विंशतिस्तेषांपंचभिर्भागो हियते, लब्धाश्चत्वारस्ते द्विरूपहीनाः क्रियते, स्थितौ द्वौ, आगतं विंशिका स्थापना द्वाभ्यां मासाभ्यां निष्पन्ना, तथा पाक्षिक्या आरोपणाया दिनानिपंचदश तेषां पंचभिर्भागहरणं लब्धास्त्रयस्ते द्विरूपहीनाः क्रियते, स्थित एक आगतं पाक्षिकी आरोपणा एकन मासेन निष्पन्ना, विंशिकारोपणा विंशिका स्थापना च द्विमासनिष्पन्ना भावनीया, तृतीयायाः पंचविंशतिदिनाया आरोपणायाः दिवसाः पंचविंशतिस्तेषां पंचभिर्भागहारो, लब्धाःपंचतेद्विरूपहीनाः कृताः स्थितास्त्रयः, आगतंपंचविंशतिदिना, तृतीयारोपणा त्रिभिर्मासैनिष्पना एवं सर्वत्रभावनीयं,मासा दूरुवसहिया इत्यादि, यतिमासाः स्थापनायामारोपणायां वाधिकृतकरणवशाल्लब्धास्तेदिवसानयनायद्विरूपसहिताः क्रियते, ततपंचगुणास्ततोभवेयुयथोक्ता दिवसाः, यथा विंशिकायाःस्थापनाया द्वौमासौ तो द्विरूपसहितौ क्रियेते,जाताश्चत्वारस्तेपंचभिर्गुण्यंते, आगतंविंशिकायाः स्थापनायाविंशतिर्दिनानितथापाक्षिक्या आरोपणायाएकोमासः,सद्विरूपसहितः क्रियते, जातास्त्रय स्ते पंचर्भिगुण्यते, आगतं पाक्षिक्या आरोपणायाः पंचदश दिनानि तथा पंचविंशतिदिनाया आरोपणायास्त्रयोमासास्तेविरूपयुताः क्रियते,जाताः पंचतेपंचभिगुण्यंते, आगतं पंचविशतिर्दिनानि एवं सर्वत्रभावनीयं, तदेवं करणान्यभिधायोपसंहारमाह, [भा.374] ठवणारोवणसहिया संचयमासा हवंतिएवैया । / कत्तो किंगहियं तिय ठवणामासे ततोसोहे । / वृ-पूर्वं ठवणारोवणदिवसे माणाउ विसोहइतु इत्यादि करणवशात् ये लब्धा मासास्तेऽनंतरोक्तकरणवशादानीता ये स्थापनारोपणा मासा स्तत्सहिताःक्रियंते, ततः शिष्मेभ्यः एवं प्ररूपय, अस्यां स्थापनायामस्थांचारोपणायामेतावंतःसंचयमासाः,सर्वप्रायश्चित्तसंकलनमासाभवंति, तदेवंयतिभिमसिः प्रतिसेवितैर्यास्थापना आरोपणाच निष्पन्ना. तदेततप्रतिपादितमधुना तस्यांतस्यास्थापनायामारोपणायांसंचयमासानांमध्येकुतो मासात् किंगृहीतमिति प्रतिपादनार्थमाह, कत्तो इत्यादि-शिष्यः Page #135 -------------------------------------------------------------------------- ________________ 134 व्यवहार - छेटसूत्रम् - 1-1 /14 पृच्छति, तस्यां तस्यां स्थापनायामारोपणायां च संचयमासानां मध्ये कुतो मासात् किं गृहीतमत्र सूरिः करणमाह, ठवणामासे ततो सोहे, ततः संचयमाससंख्यातः स्थापनामासान् शोधयेत् शोधिते च सति [ भा. 375 ] दिवसेहिं जैहिं मासो निप्फन्नो हवई सव्व रूवाणं । / तैहिं गुणियाउ मासा, ठवणदिनदिन जुया उछम्मासा । / वृ- सर्वासामारोपणानां वतिभिर्दिवसैर्मासो भवति, निष्पन्नस्ततिभिर्गुणितास्ते मासाः कर्त्तव्याः, पुनः स्थापनादिनयुक्तास्ततस्ते पण्मासा भवंति, यथा प्रथमायामारोपणायां त्रयोदशं संचयमासास्तेभ्यः स्थापनामासौ द्वौ शोधितो, स्थिताः पश्चादेकादश, अत्रारोपणायामेको मासः, स च पंचदशभिर्दिनैर्निष्पन्न इति, ते एकादश पंचदशभिर्गुण्यंते, जातं पंचपष्टंशतं, ततो विंशतिर्दिवसाः स्थापनासत्काः प्रक्षिप्यंते, जातंपंचाशीतं शतं पंचझोष इति ते त्यक्ता जाताः षण्मासाः आगतं द्वाभ्यां स्थापनीकृताभ्यां मासाभ्यां दश दश दिनानि गृहीतानि, शेषेभ्यस्त्वेकादशभ्यः पंचदश पंच दिनानि, केवलंतन्मध्यात्पंचझोपः कृतः पंचदिनानि त्यक्तानीति भावः, झोषशब्दस्य तत्त्वतस्त्यागवचित्वादत एव च यान्यमूनि पंचदिनानि त्यक्तानि, तान्येव प्राक्राशिसमकरणार्थं प्रक्षिप्तानीति समकरणप्रक्षेपणीयां राशिझषशब्देनोक्ताः, एवं सर्वत्र झोषभावना भावनीया, तथा विंशिकायां स्थापनायां विंशिकायां चारोपणायामष्टादश किल संचयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितो जाताः षोडश, अत्र विंशतिदिनारोपणा द्विमासेत्येकेको मासो दशभिर्दिनैनिष्पन्नस्ततस्ते षोडश दशभिर्गुण्यंते, जातं षष्टं शतं । / ततः स्थापनादिवसा विंशतिः प्रक्षिप्यंते, जातमशीतं शतं आगतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश वासरा गृहीताः शेषेभ्योपि षोडशेभ्यो मात्रतो दश दशेति तथा विंशिकायां स्थापनायां पंचविंशिकायां चारोपणायां त्रयोविंशतिः संचयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितो, जाता पश्चादेकविंशतिः, पंचविंशतिदिना चारोपणा त्रिभिर्मासैर्निष्पन्नेत्येकैको मासः, स त्रिभागैरष्टभिर्दिनैर्निष्पन्नस्तत एकविंशतिरष्टभिर्गुणिता, जातमष्टषष्टं शतं त्रिभागगुणिते च लब्धाः सप्त तेपितत्र प्रक्षिप्यंते, जातं पंचसप्ततं शतं; तत्रविंशतिः स्थापनादिवसाः प्रक्षिप्यंते, जातं पंचनवतं शतं तत्र पंचदश दिनानि झोप इति तान्यपनीयंते, जातमशीतं शतमागतमत्र द्वाभ्यांस्थापनीकृताभ्यां मासाभ्यां दश दश रात्रिंदिवानि गृहीतानि, शेषेभ्यस्त्वेकविंशतिमासेभ्यो मात्रतः सत्रिभागान्यष्टावष्टौ रात्रिंदिवानि, केवलं तत्रापि पंचदश दिनानि झोषीकृतानीति, तदेवं स्थापनातः शेपमासंभ्यो मात्रतो यत् गृहीतं, तत्प्रतिपादितमधुना शेषमासेभ्यो यत् येभ्योविशेषतो गृहीतं तत् प्रतिपादनार्थं करणमाह[ भा. 376 ] - रुवणाई जै मासा, तैभागं तं करे ति पंचगुणं । / सेसंच पंचगुणियं ठवणादिवसा जुया दिवसा । / बृ स्थापनामासेषु शोधितेषु वच्छेपमवतिष्ठते, तत् आरोपणायां यतिमासास्ततिभागं तावत्संख्याकभागं करोति, कृत्वा चाद्यभागं त्रिपंचगुणं पंचदशगुणं करोति, शेषं तु समस्तमपि पंचगुणं एतच्चैवं द्रष्टव्यं, पाक्षिक्यादिष्वारोपणासु यदिपुनरेकदिना द्विदिना यावच्चतुर्दशदिना आरोपणा तदा यतिदिना आरोपणा ततिगुणं कुर्यात्, ततस्ते दिवसा स्थापनादिवसयुताः क्रियते, ततो दिवसाः षण्मासदिवसा भवंति, तद्यथा प्रथमासां स्थापनायां प्रथमायां चारोपणायां त्रयोदश संचयमासाः तेभ्यो स्थापनामा शोधितो जाता एकादश, अन्यं तु ब्रुवते, अत्रायं वृद्धसंप्रदायः यद्येकस्मात् मासान् निष्पन्ना आरोपणा, ततः प्रतिसेवितमासेभ्यः स्थापनाया आरोपणायाश्च मासाः शोधयितव्याः अथ Page #136 -------------------------------------------------------------------------- ________________ . 135 उद्देशक H 1, मूलं: 14, [भा. 376] ट्यादिमासइ निष्पन्नारोपणा ततः प्रति सेवितमासेभ्यःस्थापनामासा एव शोध्यंते, नारीपणामासा इति ततः तन्मतेनद्वौस्थापनामासावेकश्वारोपणामासैतित्रयःसंचयमासेभ्यः त्रयोदशभ्यःशोध्यंते, जाता दशेति । तत्र स्वमते अधिकृतारोपणा एकमासनिष्पन्नेति एकादश भागेन क्रियते, एकभागकतंच तत्तथारूपमेव भवतीति जाताः समुदिता एव ते एकादश, ततः तिपंच गुणितमिति वचनात् पंचदशभिर्गुण्यंते, जातपंचषष्टंशतं । / तत्रस्थापना दिवसाः विंशतिप्रक्षिप्ता जातपंचाशीतंशतंततः पंच रात्रिदिवान्यत्र झोषीकृतानीति तान्यपसार्यंते, जातमशीतं शतं, मतांतरेण तु ते दशमासा एक भागीकृताःपंचदशभिर्गुण्यते,जातपंचाशंशतं । / ततःस्थापना दिवसाविंशतिरारोपणादिवसाः पंचदश प्रक्षिप्यंते, जातपंचाशीतंशतं । / पंच दिनानि झोष इतितानि ततोऽपनीयंते, जातमशीतंदिवसशतमागतं, द्वाभ्यांस्थापनीकृताभ्यांमासाभ्यांदशदश दिनानिगृहीतानि,शेषेभ्यस्त्वेकादशमासेभ्यपंचदश पंचदश दिनानि यावत्पंच दिनानिझोषीकृत्वानितथा विंशिकायस्थापनायां विंशिकायांचारोपणायामष्टादशसंचयमासास्तेभ्यो द्वौस्थापनामासावपनीती,जाताःषोडश, ततोऽत्रारोपणाद्वाभ्यां मासाभ्यां निष्पन्नेतिकृत्वा तेषोडशद्वाभ्यांभागाभ्यां क्रियते, एकतोप्यष्टावुपरितोप्यष्टावधः तत्रोपरितनमाद्यभागं तिपंचगुणमितिवचनात्पंचदशभिर्गुणयेत्, जातं विशंशतं ॥अध्स्त्नास्त्व्स्स्त्तौसेस्ण्च् पंचगुणियमिति वचनतः पंचभिर्गुण्यंते, जातंचत्वारिंशत् । / उभयमिलितेजातंपष्टंशतं । / अत्र स्थापनामासाभ्यां दश दश रात्रिदिवानि गृहीतानि, अष्टाभ्यो मासेभ्यः पंचदश पंचदशान्येभ्यस्त्वष्टाभ्यः पंच पंचेति तथा विंशिकायां स्थापनायां पंचविंशिकायां चारोपणायां त्रयोविंशतिः संचयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितौ जाताः पश्चादेकविंशतिरत्रारोपणा त्रिभिर्मासैनिष्पन्ने ति कृत्वा ते एकविंशतिः संचयमासास्त्रिभागाः क्रियते, जातास्त्रयः सप्तकाः पुंजाः ततः प्रथमेसप्ततिपंचगुणमितिवचनात्पंचदशभिर्गुण्यंते, जातपंचोत्तरशतंतत्रपक्षो झोषैतिपंचदश शोध्यंते,जाता नवतिःशेषौचद्वौ भागौ सप्तकोशेषं चपंचगुणमिति वचनात, प्रत्येकंपंचभिर्गुण्यंते, जाताउभयत्र प्रत्येकंपंचत्रिंशत् उभयमीलने जाताः सप्ततिःसा पूर्वराशौ प्रक्षिप्ता जातंषष्ट्यधिकंशतं अत्र विंशतिः स्थापनादिनाः प्रक्षिप्ता जातमशीतंशतमागतमत्र द्वाभ्यां स्थापपनीकृताभ्यां मासाभ्यां दश दश वासरा गृहीताः सप्तभ्यो मासेभ्यः पंचदश चतुर्दशभ्यो मासेभ्यः पंच पंच पंचदश वासराश्च झोपीकृता इति एवं सर्वत्र भावनीयं, तदेवं या स्थापना आरोपणा च यतिभिर्मासैः प्रतिसेवितै निष्पन्ना यस्यांचस्थापनायामारोपणायां च संचयमासानांमध्ये यतोमासात्यत्गृहीतं तदेतत्सर्वं प्रतिपादित मधुना यत्स्थापनाया आरोपणायाश्च मासानयनाय करणमुक्तं, दिवसा पंचहिं भैया इत्यादि तत् प्रथमस्थाने एवं सर्वात्मना व्यापि न द्वितीयादिषु स्थाने तेषु हि क्वचित्तदप्यस्ति, क्वचिदन्यथापि ततस्तत्रोभयं विवक्षुः प्रथमतस्तावदेवकरणमाह - [भा.377] दिवसा पंचहिंभइया, दुरूपहीनाय तेभवेमासा । / ___ मासा दुरूवसहिया पंचगुणा तेभवे दिवसा । / वृ. अस्या व्याख्यापूर्ववत् । [भा.378] जत्थ यदुरूवहीनंन होज्जभागंच पंचहिन दिज्जा। तेहिं ठवणरूवणा मासो एगौतेचेव । / वृ-यत्रपुनःस्थापनासुआरोपणासुचपंचदिनादिकासुपंचभिर्भागहृतेयल्लब्धंतद्विरूपहीनं भवेत, Page #137 -------------------------------------------------------------------------- ________________ 136 व्यवहार - छेदसूत्रम्-1-1/14 पंचदिनादिकासु नवदिन पर्यंतासु द्वायोरेव रूपयोरसंभवात्, दशादिकासु चतुर्दशदिन पर्यंतासु द्विहीनरूपतायां शून्यतापत्तेः, यदिवा यत्सु स्थापनास्वारोपणासु चैकदिनादिषु चतुर्दिनपर्यंतासु पंचभिर्भागमुपरितनी राशि दद्यात्स्तीकत्वात्, तत्रतासु स्थापनास्वारोपणासुचैको मासोद्रष्टव्यः । / दिनाउ ते चेवत्ति-दिनान्यपि तान्येव यान्युपात्तानि न पुनर्माससंख्यां द्विरूपसहितां कृत्वा पंचभिश्च गुणयित्वा दिनान्यानेतव्यानीति भावः, अथ कियंतो दिवसाः स्थापनायामारोपणायां च प्रागुक्तकरणमंतरणैव मेवैकस्मान्मासात प्रतिपत्तव्याः ? तत्र आह - [भा.379] एकादीया दिवसा नायव्वा जाव होतिचौदसओ । एकातो मासातो निष्फन्ना परतो दुगहीना । / vRekasmAnmAsAta निष्पन्ना दिवसा एकादयो ज्ञातव्या, यावत्त चतुर्दश भवंति, किमुक्तं भवति, एकदिनादिकाश्चतुर्दशदिनपर्यंताः स्थापना आरोपणाश्च दिवसा पंचहिं भैया, इत्यादि करणप्रयोगमंतरेणैवमेव एकस्मान्मासात्प्रतिपत्तव्या इति, परतो दुगहीणत्ति, परतः पंचदशदिनादिकासु स्थापनास्वारोपणासुचदुगहीणत्ति पदैकदेशेपदसमुदायोपचारात् दिवसा, पंचहिंभइया,दुरूवहीना इति करणतोमासाः प्रत्येतव्याः, तत्रैव प्रकारांतरमाह - [भा.380] जैवा रूवहीने कयंमि होज्जाजहिंतुआगासं । / तत्थविएगोमासो, दिवसोतेचेवदोण्हंपि । / वृ-यदिवेतिप्रकारांतरेणतच्च प्रकारांतरमिदंपूर्वदशदिनादिकासुचतुर्दशदिनपर्यतासुद्विरूपहीनतया एवासंभवत एको मास उक्त्तो, यदिवा भवतु तत्र द्विरूपहीनता तथाप्येतत् करणवशात्तत्रैको मासः प्रतिपत्तव्य इति, तदेव करणमाह । / दुरूवहीने इत्यादि यत्र यासुदशदिनादिकासु चतुर्दशदिनपर्यंतासु पंचभिर्भागहतेयल्लब्धं,तस्मिन् द्विरूपहीने कृतेसतिभवेदाकाशंशून्यं,तत्राप्येकोमासोद्रष्टव्यः, दिवसा अपिद्वयानांस्थापनाऽरोपणानांतएवज्ञेया, येउपात्तानतुप्रागुक्तकरणवशतोमाससंख्यातआनेतव्या इतिभावः । अथयत्रोत्कृष्टा स्थापनारोपणावा तत्रस्थापनारोपणाभ्यामेवषणांमासानां परिपूर्णभवनात् ठवणारोवणदिवसे माणाउ विसोहइत्तु जं सेसमित्यादि करणं न प्रवर्त्तते, तदप्रवृत्तौ च कथं संचयमाससंकलनं कर्तव्यतत आह - [भा.381] उक्कोसा रुवणाणंमासाजे होतिकरणनिद्दिवा । / तेठवणामासजुयासंचयमासाउसव्वासिं । / वृ- सर्वासामुत्कृष्टानामारोपणानां ये मासा भवंति, करणनिर्दिष्टाः दिवसा पंचहिं भैया इत्यादिना आरोपणाकरणेन निर्दिष्टास्ते स्थापनामासयुताः स्थापनायां ये करणवशतो लब्धा मासाः संयुक्ताः संचयमासा द्रष्टव्याः, यथा विंशिकायां स्थापनायां षष्टदिनशतायामारोपणायां द्वात्रिशन्मासाः तथाहि स्थापनायां द्वौ मासौ लब्धौ, तौ च प्रागेव भावितो, आरोपणायाः पंचभिर्भागो हियते, लब्धा द्वात्रिंशत् सा द्विरूपहीना क्रियते जाता त्रिशंत् स्थापनामासौ तत्र प्रक्षिप्तावागतं द्वात्रिंशत् प्रतिसेविता मासाः, अथात्रकुतोमासाकिंगृहीतं? उच्यते, द्वौ द्वात्रिंशतःसंचयमासेभ्यःस्थापनामासौशाध्येते, स्थिताः पश्चात्रिंशन्मासाः ततैयमारोपणा त्रिशतामासैनिष्पन्ना त्रिंशत्तमाचेति त्रिंशद्भागाः क्रियते, आगत एकैकस्मिन् भागेएकैको मासः,तत्रप्रथमोभागःपंचदशभिर्गुण्यते, जाता पंचदश,शेषा एकोनत्रिंशत पंचभिर्गुण्यते, जातं पंचचत्वारिंशत्शतं उभयमीलने षष्टं शतं । तत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता Page #138 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 14, [भा. 381] 137 जातमशीतंशतमागतमत्रद्वाभ्यांस्थापनीकृताभ्यां मासाभ्यांदशदशदिवसा गृहीताः,एकस्मात्पंचदश शेषेभ्यः पंचपंचेतिएवंसर्वत्रभावनीयंतत्रप्रथमस्थाने यावती प्रथमास्थापना यावतीच प्रथमारोपणा यावंतश्च तत्रसंचयमासास्तदेतत्प्रतिपादयति[भा.382] पढमा ठवणा वीसा, पढमा आरोवणा भवे पक्खे । / tershiNmaasehipNcuraaiNdiyaajhoso|| वृ-प्रथम स्थाने प्रथमा स्थापना विंशिका विंशतिदिना प्रथमा चारोपणा भवति, पक्षः पक्षप्रमाणा एषा स्थापनारोपणा च त्रयोदशभिर्मासैनिष्पन्ना, तथा एषारोपणा अकृत्स्ना ततोऽवश्यमस्यां झोषोऽभूदिति, झोषपरिमाणमाह, पंचरात्रिंदिवानि झोषः एतद्विषया भावना प्रागेव कृता, न भूयोपि क्रियते, अधुना प्रथम स्थाने एव प्रथमस्थापनाया द्वितीयारोपणायाश्च यावद्दिना भवंति, यावद्भिश्च संचयमा रेषास्थापनारोपणाच निष्पन्नातदेतत्प्रतिपादयति[भा.383] पढमा ठवणा वीसा, बीया आरोवणाभवेवीसा । अठारसमासेहिं एसा पढमाभवे कसिणा । / / वृ-प्रथमस्थाने प्रथमास्थापना विंशतिर्द्वितीया आरोपणाभवेद्विंशिका विंशतिदिनाएषास्थापना आरोपणा च निष्पन्ना अष्टादशभिर्मासैरेषा चारोपणा कृत्स्नभागहरणात कृत्स्ना प्रथमा स सर्वासां कृत्स्नारोपणानामिति, एवद्विषयार्पिभावनाप्रागेवकृतेतिनभूयः क्रियते, संप्रतिप्रथमस्थाने प्रथमायां स्थापनायां यावद्दिना तृतीया आरोपणा यतिभिश्चसंचयमासैस्ते उभे निष्पन्ने तत्प्रतिपादयति - [भा.384] पढमा ठवणावीसा तैया आरोवणा उपणवीसा । / तेवीसा मासेहिं पक्खौ तहिं भवेझोसो । / वृ- प्रथम स्थाने एव प्रथमा स्थापना विंशतिदिना तृतीया चारोपणा पंचविंशतिदिना एपा प्रथमा स्थापना तृतीयाचारोपणा त्रयोविंशतिभिर्मासैनिष्पन्ना, इयमप्यकृत्स्नारोपणा इतिझोसोऽत्राभूत् अतो झोषपरिमाणमाहपक्षस्तत्रतस्यांतृतीयायाभारोपणायांझोषैति विशेषःस्थापनारोपणानां दिनपरिमाणे संचयपरिमाणेवेति, देशपरिमाणमाह - [भा.385] एवं एयागमिया, गहातो होतिआनुपुवीए । / एएगा कमेणभवे चत्तारिसयाउपणट्टा । / वृ- एवमुक्तेन प्रकारेण एसोऽनंतरोदितो दिनमानादिलक्षणोगमः प्रकारो यासांता एतद्गमिका गाथा भवंत्यानुपूर्व्यानुक्रमेणाऽन्यापिज्ञातव्या, यथा -- पढमा ठवणा वीसा चोत्था आरोवणा भ्वेतीसा। छव्वीसा मासेहिं वीसैराइंदिया झोषो । / इत्यादि; अथानेनप्रकारेण कियत्संख्याका गाथाअनुगंतव्याः तत आह, एएणेत्यादिएतेन क्रमेण चत्वारिशतानि पंचषष्टानि गाथानां भवंति, इयमत्र भावना विंशिकां स्थापनाममुंचता पंच पंच आरोपणायांप्रक्षिप्ताःतावन्नेतव्यं,यावदंतिमा आरोपणाएतासुसंचयमासानयनायप्रागुक्तकरणलक्षणं प्रयोक्तव्यं, तद्यथा अशीतात् दिवसशतात् प्राक् स्थापनारोपणादिवसाः शोधयितव्याः, ततो यच्छेषमवतिष्ठते, तस्याधिकृताया आरोपणाया भागो हर्त्तव्यस्तत्र यदि शुद्धं भागं न प्रयच्छति, ततो यावता प्रक्षिप्तेन परिपूर्णो भागः शुद्ध्यति, तावन्मात्री झोषः प्रक्षेपणीयः, तत्प्रक्षेपानंतरच भागे हृते ये Page #139 -------------------------------------------------------------------------- ________________ 138 व्यवहार - छेदसूत्रम्-1-1/14 लब्धा मासास्ते यतिभिसिरारोपणा निष्पन्नाः ततिभिर्गुणयितव्यास्ततः स्थापनारोपणमासा अपितत्र प्रक्षिप्यंते, ततः समागच्छति प्रतिसेवितमासपरिमाणमिति कृत्वामासात् किं गृहीतमित्यस्यामपि जिज्ञासायां संचयमासेभ्यः प्रथम स्थापनामासाः शोधयितव्यास्ततः शेषा ये मासास्तिष्ठति, यतिभिर्मासैनिष्पन्ना यत्संख्याका वा आरोपणा तावंतो भागाः कर्त्तव्याः, तत्र प्रथमो भागः पंचदशभिर्गुणयितव्यः,शेषाः सर्वेपंचभिर्गुणनीयाः एतेसर्वेपिदिवसा एकत्रमीलयितव्याः; यश्चझोषः प्रक्षिप्तःसशोधयितव्यःततः स्थापनादिवसाःप्रक्षेपणीयाः; आगतफलमप्येवं कथनीयं,यतिभिर्दिवसः स्थापनामासो निष्पन्नस्ततिदिवसाः स्थापनीकृतेभ्यो मासेभ्यः प्रत्येकं गृहीता यावंतश्च मासाः पंचदशभिर्गुणितास्तावद्भ्यः पंचदशशेषेभ्यः पंच पंचेति एवं पंचविंशिकायामपि स्थापनायां पाक्षिक्यादय आरोपणा द्रष्टव्याः, यावच्चरमा पंचपंचाशद्दिनशतमाना त्रिंशत्कायां स्थापनायां पाक्षिक्यादय आरोपणा यावत् पंचाशद्दिनशतमाना एवं तावत् यावच्चरमायां स्थापनायां पंचषष्टिदिनशतमानायां पाक्षिक्येकारोपणा एतासु च पूर्वभणितेन प्रकारेण चत्वारिंशतानि पंचषष्टाधिकानि गाथानां कर्तव्यानीतिप्रथमं स्थापनारोपणास्थानं समाप्तं । / संप्रति द्वितीयंस्थापनारोपणास्थानं प्रतिपिपादयिपुरिदमाह - [भा.386] तेत्तिसं ठवणपया तेत्तीसारोवणाएठाणाई; ठवणाणं संवेहो, पंचेव सयाउएगट्ठा । / वृ-द्वितीयेस्थाने त्रयस्त्रिंशत्स्थापनापदानि, त्रयस्त्रिंशच्चारोपणायाः स्थापनापदानि एतच्चप्रागेव भावितमितिनभूयोभाव्यते,संप्रतिसंवेधपरिमाणमाह, ठवणाणमित्यादिस्थापनानामारोपणाभिः सह संवेधाः सर्वसंख्यया भवंति, पंचशतान्येकषष्टानि एकपष्टयधिकानि । / कथमेतदवसातव्यमिति चेदुच्यते,इह संवेधसंख्यानयनाय प्रागुक्ता गच्छोत्तरसोवगेइत्यादिकरणगाथागच्छश्चात्र त्रयस्त्रिंशत् तथा च गच्छानयनाय पूर्वसूरिप्रदर्शितयंकरणगाथा । [भा.387] ठवणारोवणविजुया छम्मासा पंचभागभैयाजे । / रूवजुया ठवणपया तिसुचरिमादेसभागेको । / वृ- अस्या व्याख्या-षण्णां मासानां समाहारः षण्मासं, तस्मात् षण्मासात् स्थापनारोपणदिवसैर्विरहितात्तदनंतर पंचभागसक्तात्येलब्धास्तेरूपयुताः संतोयावतोभवंति,एतावंतिस्थापनापदानि एतावान्तत्र गच्छइतिभावः, एतच्चत्रिष्वाद्येषुस्थानेषुद्रष्टव्यं, चस्मेपिस्थाने एषएवादेशः, केवलमेकेन भागो हर्त्तव्यः, एष गाथाक्षरार्थःभावार्थस्त्वयंप्रथमेस्थाने प्रथमास्थापना विंशतिदिनाप्रथमा चारोपणा पंचदशदिना उभयमीलने दिनानिपंचत्रिंशत्तानिषण्मासदिवसेभ्योऽशीतशतप्रमाणेभ्यःशोध्यंते, जातं पंचचत्वारिंशंशतं, तस्य पंचभिर्भागो ह्रियते, लब्धा एकोनत्रिंशत् सा रूपयुता क्रियते, जाता त्रिंशत् आगतं प्रथम स्थाने त्रिंशत् गच्छः, तथा द्वितीय स्थाने प्रथमा स्थापना पंचदशदिना प्रथमा चारोपणा पंचदिना उभयमीलने जातानि दिनानि विंशतिः, षण्मासदिवसेभ्यो अशीतशतप्रमाणेभ्यः शोध्यंते, जातं षष्टिशतं । / तस्य पंचभिर्भागो ह्रियते, लब्धा द्वात्रिंशत् सा रूपयुता क्रियते, जाता त्रयस्त्रिंशत्, आगतं द्वितीय स्थाने त्रयस्त्रिंशत् गच्छः, उत्तरमेकः आदिरप्येकः अत्र भावना प्रागुक्तानुसतव्याः, तत्र गच्छस्त्रयस्त्रिंशत् एकेन गुण्यते, एकेन गुणितं तदव भवतीति जातात्रयस्त्रिंशदेवसा उत्तरणैकेन हीना क्रियते, जाता द्वात्रिंशत् तत्रादिममेककलक्षणं प्रक्षिपेत् जाता भूयस्त्रयस्त्रिंशत् एतदंतिमं धनं, Page #140 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं: 14, [भा. 387] 139 एतच्चांतिमं धनमादिना एककेन युतं क्रियते, जाता चतुस्त्रिंशत्, सा गच्छार्धेन गुणयितव्या, तत्र गच्छराशेर्विषमत्वात्परिपूर्णमधून लभ्यतेइतिचतुस्त्रिंशद क्रियते,जातासप्तदश,तेगच्छेन परिपूर्णेन गुण्यंते,जातानिपंचशतान्येकषष्टानि ॥स्ण्प्र्त्य्स्मिद्वितीयेस्थानेक्तिदिनाप्र्थ्मास्थाप्ना कतिदिना च प्रथमारोपणा सा च प्रथमा स्थापनारोपणा च कतिभिः संचयमासैः प्रतिसेवितैर्निष्पन्नेत्येतत् प्रतिपादयति[भा.388] पढमा ठवणा पक्खो, पढमाआरोवणाभवेपंच । चोत्तीसा मासेहिं एसा पढमा भवेकसिणा । / वृ-द्वितीय स्थाने प्रथमा स्थापना पक्षः, पक्षप्रमाणा प्रथमारोपणा भवति, पंच पंच पंचदिना एषा स्थापनारोपणा च निष्पन्ना चतुस्त्रिंशता मासैः प्रतिसेवितैः; कथमिति चेदुच्यते, षण्मासानां दिवसाः अशीतं शतं तस्मात् ठवणारोवणादिवसे मानाउ विसोहइत्तुमिति वचनात् स्थापना दिवसाः पंचदश आरोपणा दिवसाःपंच उभयमीलनेविंशतिःशोध्यंते, जातंषष्ठंशतं । / ततोऽधिकृतया पंचकलक्षणया आरोपणया भागो वियते, लब्धा द्वात्रिंशन्मासाः राशिश्चात्र निर्लेपः शुद्ध इत्येषारोपणा कृत्स्ना, तथा चाह, एषा आरोपणा भवति कृत्स्ना कृत्स्नभागहरणात् सा चान्यासां कृत्स्नारोपणानां प्रथमा स्थापनादिवसानांचमासानयनायपंचभिर्भागो दियते,लब्धास्त्रयःतेद्विरूपहीनाः क्रियते, जात एककः आगत एको मासः आरोपणायामप्येको मासो लब्धः, जत्थ उदुरूवहीनं न होञ्ज इत्यादि वचनात, ततः एकः स्थापनामासएक आरोपणामास इतिद्वौमासौतीपूर्वराशौ प्रक्षिप्येते,आगतं चतुस्त्रिंशन्मासाः प्रतिसेविताः अथकुतोमासात्किंगृहीतं,? उच्यते, चतुस्त्रिंशतः प्रतिसेवितमासेभ्यः एकः स्थापनामासः शोध्यते, जातास्त्रयस्त्रिंशत् ते आरोपणया पंचदिनमानया भागे हृते लब्धा इति पंचभिर्गुण्यंते, जातं पंचषष्टिशतं । / तत्र स्थापनादिवसा पंचदश प्रक्षिप्ता जातमशीतं शतमागतमेकस्मात् स्थापनीकृतान्मासातपंचदश दिनानिगृहीतानि,शेपेभ्यस्तुपंचपंचेति, अधुना द्वितीयेस्थाने प्रथमायां स्थापनायां यावद्दिना द्वितीया आरोपणा यतिभिश्च संचयमासैः प्रतिसेवितैः प्रथमा स्थापना द्वितीया चारोपणा निष्पन्ना, तदेतत्प्रतिपादयति - [भा.389] पढमाठवणा पक्खो, बितीयाआरोवणया भवे दसेउ । - अट्ठारसमासेहिं पंचयराइंदियाझोसो । / वृ-द्वितीय स्थाने प्रथमा स्थापना पक्षो द्वितीया चारोपणा दशदशदिना भवंति, एषा च स्थापना आरोपणाच अष्टादशमासैः प्रतिसेवितैर्निष्पन्ना, तथाहि अशीतादिनशतात्स्थापनादिवसाः पंचदश आरोपणादिवसा दश उभयमीलने पंचविंशतिः शोध्यंते, जातं पंचपंचाशतं शतं । / ततोधिकृतया दशदिनया रोपणया भागो ह्रियते तत्रशुद्धो भागो न शुद्धयति, पंचसुप्रक्षिप्तेसुशुद्धयतीति, पंचकोऽत्र झोषः तथाचाह-पंचरात्रिंदिवानि झोष इतिलब्धाः षोडशमासाःस्थापनायांचप्रागुक्तप्रकारेणैको मास आरोपणायास्तुदशदिनात्मिकायाः पंचभिर्भागो ह्रियते, लब्धौ द्वौ तौ रूपहीनौ कृतौ जातंशून्यं,लब्ध एकोमासः,जैवादुरूवहीणेकयम्मिहोजा जहिंतु आगासं,तत्थविएगोमासोइतिवचनात्तौ द्वावपि मासौ पूर्वराशौ प्रक्षिप्येते, आगतमष्टादश मासाः प्रतिसेविताः । अथ कुतो मासात् किं गृहीत् ? उच्यते पोडशमासेभ्यो दश दशरात्रिंदिवानि, पंच झोपीकृतानि स्थापनामासात् पंचदश आरोपणा मासाद्दशकप्रत्यय इति उच्यते, षोडश दशभिर्गुणितो जातंषष्टं शतं । / पंच झोषीकृतास्ततः शोध्यंते, Page #141 -------------------------------------------------------------------------- ________________ 140 व्यवहार-छेदसूत्रम्-1-1/14 जातं पंचपंचाशं शतं, ततः स्थापनादिवसाः पंचदश आरोपणादिवसा दस उभयमीलने पंचविंशतिः prkssipyNtejaatmshiitNshtN| [भा.390] पढमा ठवणा पक्खो. तैया आरावणा भवे प्क्खो। बारसहिंमासहिं एसा बीया भवेकसिणा । / वृ-द्वितीय स्थाने प्रथमास्थापना पक्षस्तृतीया चारोपणा भवति पक्षः एषा स्थापना आरोपणा च द्वादशभिसैनिष्पन्ना, कथमवसीयते इतिचेदुच्यते, अशीतात दिवसशतातस्थापनादिवसाः पंचदश आरोपणादिवसाश्च पंचदश उभयमीलने त्रिंशत् शोधिता जातं पंचाशं शतं । / ततोऽधिकृतया पंचदशदिनया आरोपणया भागो ह्रियते, लब्धा दशमासाः प्रागुक्तप्रकारेण चैकोमासः स्थापनाया आरोपणायांमासमितिद्वौमासौतत्रप्रक्षिप्तौ, आगतंद्वादशमासैःप्रतिसेवितैर्निष्पन्ना, अथकुतोमासात् किं गृहीतमुच्यते, एकैकस्मात् पंचदश वासराः तथाहि द्वादश मासाः, पंचदशभिर्गुणिता जातमशीतं शतमिति । [भा.391] एवं एया गमिया गाहातो हुंति आनुपुवीए । एएणकमेणभवे, पंचेव सयाउएगट्ठा । / वृ- एवमुक्तप्रकारेण एतत्गमिका अनंतरोक्तप्रकारा गाथा आनुपूर्व्या क्रमेण भवंत्यन्या अपि ज्ञातव्याः, कियत्कियत् संख्याकास्ता एतेन क्रमेण ज्ञातव्या इत्याह एतेन क्रमेण भवंति, पंचशतान्येकषष्ठानि गाथानामिति, इयमत्रभावना पाक्षिकी स्थापनाममुंचता आरोपणायांच पंच पंच प्रक्षिपता तावन्नेतव्यं, यावत्रयस्त्रिंशत्तमा पंचषष्ठदिनशतमाना आरोपणा, ततो विंशतिदिनां स्थापनामुंचता पंचाहिकायामारोपणायां पंच पंच प्रक्षिपता दावद्तव्यं, यावत् द्वात्रिंशत्तमा षष्टदिनशतमाना आरोपणा, एवस्थापनासुपंचपंचप्रक्षिपताआरोपणासुचैकैकंस्थानमुपरितनभागात् परिहरता तावन्नेतव्यं,यावद्गाथानांपंचशतान्येकषष्टानि भवंति, द्वितीयंस्थापनारोपणायांस्थानं समाप्तं, संप्रति तृतीयस्थापनारोपणास्थानं प्रतिपादयग्दिमाह - [भा.392] पणतीसं ठवणपया पणतीसा रोव्न्नाइण्त्थान्नाई। . ठवणाणंसंवेहो छच्चेव सया भवे तीसा । / वृ-तृतीयेस्थाने पंचत्रिंशत्स्थापनापदानि पंचत्रिंशच्चारोपणायाः स्थानानि पदानि एतदपिपूर्वमेव भावितं, संप्रतिसंवेधपरिमाणमाह-ठवणाणमित्यादिस्थापनानामारोपणाभिः सहसंवेधाः सर्वसंख्यया भवंति, षट्शतानि त्रिंशानि । / एतानि च गच्छोत्तरसंवग्गो इत्यादिकरणवशादानेतव्यानि, तत्रगच्छ: पंचत्रिंशत् कथमिति चेदुच्यते, ठवणारोवणविजुयाइत्यादि करणवशात् तथाहि अशीतात् शतात् पंच दिनानिप्रथमास्थापनायाः पंचदिनानि प्रथमारोपणायाउभयमीलने दशशोध्यंते, जातंसप्ततंशतं तस्य पंचभिर्भागो ह्रियते, लब्धा चतुस्त्रिंशत् सा रूपयुता क्रियते, आगतः पंचत्रिंशत् गच्छः उत्तरमेक आदिरप्येकः ततःपंचत्रिंशदेकेन गुण्यते, एकेन गुणितंतदेव भवतीतिजाता पंचत्रिंशदेव साउत्तरेणैकेन हीना क्रियते, जाताचतुस्त्रिंशत्तत्रादिमेकंप्रक्षिपेत्भूयोऽभवत्पंचत्रिंशतेतदंतिमधनमंतिमेऽकस्थाने परिमाणं एतत् आदियुतं क्रियते, जाता पत्रिंशत् गच्छार्धेन गुणयितव्या, तत्र गच्छराशिर्विषमत्वात् परिपूर्ण अर्धं न ददातीति षट्त्रिंशदीक्रियते जाता अष्टादश शते गच्छेन परिपूर्णेन गुण्यते जातानि षट्शतानि त्रिंशदधिकानि, संप्रत्यस्मिन् तृतीय स्थाने कियदिनाच प्रथमारोपणा साच स्थापनारोपणा Page #142 -------------------------------------------------------------------------- ________________ 141 उद्देशकः 1, मूलं : 14, [भा. 392] च कियद्भिः संचयमासैः प्रतिसेवितै-निष्पन्नेत्येतदभिधित्सुराह - [भा.393 पढमा ठवणापंच u, पढमा आरोवणा भवेपंच । छत्तीसा मासेहिंएसा पढमाभवेकसिणा । / वृ-तृतीय स्थाने प्रथमा स्थापना पंच पंचदिनप्रमाणा प्रथमा आरोपणा भवति पंच पंचदिना एषा स्थापना आरोपणा च निष्पन्ना षट्त्रिंशता मासैः प्रतिसेवितैः कथमिति चेदुच्यते, अशीतात् शतात् पंच स्थापनादिवसाः पंच आरोपणादिवसाःउभयमीलनेदशशोधिता जातंसप्ततंशतंएतस्यपंचदिनाया आरोपणाया भागो ह्रियते, लब्धाः चतुस्त्रिंशत् मासाः एकस्थापनायां पूर्वप्रकारेण मास एक आरोपणायामिति द्वौ मासौ तत्र प्रक्षिप्तौ जाताः षट्त्रिंशत्मासाः अथ कुतो मासात् किं गृहीतमुच्यते, प्रतिसेवितमासेभ्यः षट्त्रिंशदेकःस्थापनामासःशोधितेजाता पंचत्रिंशत्यद्येकद्वित्र्यादिना आरोपणा पंचदिना दशदिना वा ततस्तयैवारोपणया संचयमासा गुण्यंते, इति वचनादत्र पंचदिना रोपणेति पंचभिर्गुण्यंते जातं पंचसप्ततं शतं । / स्थापनादिनाश्च पंच तत्रैव प्रक्षिप्ता जातमशीतंशतमागतमेकैकस्मात्मासात् पंच पंच रात्रिंदिवानि गृहीतानि अत्रभागःशुद्धः पतित इति कृत्स्नैषारोपणा सर्वासांच कृत्स्नारोपणानामाद्येति |प्र्थ्मा तथा चाह एसा पढमा भवेकसिणा[भा.394] पढमा ठवणापंचउ, बीया आरोवणाभवे दसौ । एगुणवीसमासेहिं, पंचहिराइंदिया झोसो । / वृ-तृतीये स्थाने प्रथमा स्थापना पंचपंचदिना द्वितीया आरोपणा भवति दशदशदिना एषा प्रथमा स्थापना द्वितीया चारोपणा निष्पन्ना, एकोविंशत्या मासैः प्रतिसेवितैः । तथाहि अशीतात् पंच स्थापनादिवसा दश आरोपणादिवसाः उभयमीलने पंचदश शोध्यंते, जातं पंचपष्टं शतं । / अस्य दशभिर्भागो ह्रियते, तत्र परिपूर्णो भागो न पततीति पंच रात्रिंदिवानि झोषः प्रक्षिप्यते तथाचाह - पंचराइंदियाझोसो,झोषेच प्रक्षिप्तेलब्धाः सप्तदसमासाः एकः स्थापनायामास एक आरोपणाया इति द्वौ मासौतत्रप्रक्षिप्तौजाता एकोनविंशतिरागतमेकोनविंशत्या प्रतिसेवितैमर्सिनिष्पन्नेति । / अथ कुतो मासात्किंगृहीतमुच्यते, प्रतिसेवितमासेभ्य एकोनविंशतैरेकः स्थापनामासः शोधितो, जाताअष्टादश मासाः अत्रदशदिनारोपणेति दशभिर्गुण्यंतेजातमशीतंशतं,पंच वासरा झोष इतिपंच ततोऽपसारिता जातपंचसप्ततंशतं, अत्रस्थापनादिवसाःपंचप्रक्षिप्ता जातमशीतंशतं आगतं, स्थापनीकृतात्मासात् पंचरात्रिंदिवानिगृहीतानि, पंच झोषीकृत्यशेषेभ्यो दशदश रात्रिंदिवानीति । [भा.395] पढमा ठवणापंचउतइया आरोवणा भवे पक्खो । तेरसहिमासेहिं पंचौराइंदिया झोसो । / वृ- तृतीय स्थाने प्रथमा स्थापना पंचपंचदिना, तृतीया चारोपणा भवति पक्षः, पक्षप्रमाणा एषा प्रथमास्थापना,तृतीयाचारोपणा त्रयोदशभिःप्रतिसेवितैसिनिष्पन्ना, तथाहि अशीतात् दिवसशतात् पंच स्थापनादिवसाः पंचदश आरोपणादिवसा, उभयमीलने विंशतिः शोध्यंते, जातं षष्टं शतं । / तस्याधिकृतयापंचदशदिनयाआरोपणयाभागो ह्रियते,तत्रशुद्धोभागोनपततीतिपंचझोषः प्रक्षिप्यते, तथाचाह,पंचौराइंदियाझोसोझोषेचप्रक्षिप्ते लब्धाएकादशएकः स्थापनायामासः, एक आरोपणाया इति द्वौ मासौ तत्र प्रक्षिप्ता वागतं त्रयोदशभिर्मासैः प्रतिसेवितैर्निष्पन्ना, अथ कुतो मासात् किं गृहीतमुच्यते, प्रतिसेवितमासेभ्यस्त्रयोदशभ्य एकः स्थापनामासः शोधितः स्थिताः पश्चात् द्वादश . Page #143 -------------------------------------------------------------------------- ________________ 142 व्यवहार - छेदसूत्रम्-1-1/14 आरोपणा एकमासनिष्पन्नेत्येकभागीक्रियते, आद्यश्च भागः पंचदशभिः किल गुणयितव्य इति, पंचदशभिस्ते द्वादशापि गुण्यंते, जातमशीतं शतं, पंच झोप इति ततोऽपनीयंते, जातं पंचसप्ततं शतं, तत्र पंच स्थापनादिवसाः प्रक्षिप्यंते, जातमशीतं शतमागतमन्त्र स्थापनीकृतान्मासात पंच दिवसा गृहीताः शेषेभ्यस्तु द्वादशमासेभ्यः पंच झोषीकृत्य पंचदश पंचदशेति । [ भा. 396 ] एवं एया गमिया गाहाओ होति आनुपुवीए । . एएण कमेण भवे, छच्चेव सयाइं तीसाई । / वृ- एवमुक्तेन प्रकारेण एतद्गमिका अनंतरोदितगमा गाथा आनुपूर्व्या क्रमेणान्या अपि भवंति ज्ञातव्याः कियत्संख्याका इत्याह- एतेनानंतरोदितेन क्रमेण भवंति गाथानां षष्टशतानि, किमुक्तं भवति, पंचदिनां स्थापनाममुंचतारोपणायां च यथोत्तरं पंच पंच प्रक्षिपता तावद् गंतव्यं, यावत् पंचत्रिंशत्तमा पंचसप्तत शतदिना आरोपणा पुनर्द्दशदिनां स्थापनां कृत्वा यथोक्तप्रकारेण तावन्नेयं यावच्चतुस्त्रिंशत्तमा सप्ततदिनशतारोपणा एवं स्थापनासु पंच पंच प्रक्षिपता आरोपणास्वेकैकमुपरितनं स्थानं हापयता तावन्नेयं यावत् गाथानां षट्शतानि त्रिंशदधिकानि भवंति, तृतीयं स्थापनारोपणास्थानं समाप्तं; संप्रति चतुर्थं स्थापनारोपणास्थानं प्रतिपिपादयिषुरिदमाह [भा. 397 ] - औनासीयं ठवणा न सयं आरोवणावि तह चेव । सोलस चेव सहस्सा दसोत्तरसयं च संवेहो । / वृ- चतुर्थे स्थाने एकोनाशीतं स्थापनानां स्थापनापदानां शतं भवति, आरोपणाया अपि तथैव ज्ञातव्यं, किमुक्तं भवति, आरोपणानामपि पदानां शतमेकोनाशीतं भवतीति एतच्च प्रागेव भावितं, संप्रति संवेधपरिमाणमाह, स्थापनानामारोपणाभिः सह संबंधे संयोगाः षोडश सहस्राणि दशोत्तरं शतं भवतीति एव संख्याकाश्च संवेधा गच्छोत्तरसंवग्गे इत्यादिकरणवशादानेतव्यः । / गच्छश्चात्र एकोनाशीतं शतं, तथाहि अशीतात् शतात् प्रथमस्थापना दिवस एकः प्रथमारोपणादिवस एक इत्युभयमीलने द्वौ शोधिती, जातमष्टसप्ततं शतं तस्य चरमादेसभागेक्को इति वचनादेकेन भागो हियते, लब्धमष्टसप्ततमेव शतं तत्र रूपं प्रक्षिप्तं, जातमेकोनाशीतशतं उत्तरमेक आदिरप्येकस्तत्र गच्छ एकोनाशीतशतलक्षण उत्तरेणैकेन गुण्यते, जातं तदेव एकोनाशीतं शतं तदेकेन हीनं क्रियते, जातमष्टसप्ततं शतं, तत्रादिमेकं प्रक्षिपेत्, भूयस्तदेवाभूदेकोनाशीतं शत मेतदंतिमधनं एतत् आदिना एकेन युतं क्रियते, जातमशीतं शतं गच्छराशिरत्र विषम इत्यस्यैवाशीतस्य शतस्यार्धं क्रियते जाता नवतिः, सा गच्छेन परिपूर्णेन एकोनाशीतशतप्रमाणेन गुण्यते, आगतं षोडश सहस्राणि शतं दशोत्तरमिति, अथास्मिन् चतुर्थे स्थाने कतिदिना प्रथमा स्थापना कतिदिना च प्रथमारोपणा कतिमिश्च सा प्रथमा स्थापना आरोपणा च प्रतिसेवितैर्मासैर्निष्पन्नेत्यत आह - ( भा. 398 ] पढमा ठवणा एक्को पढमा आरोवणा भवे एक्को । आसीया माससया एसा पढमा भवे कसिणा । / वृ- चतुर्थे स्थाने प्रथमा स्थापना एको दिवसः एकदिनप्रमाणा इत्यर्थः प्रथमा आरोपणा भवत्येक एकदिना, एषा स्थापना आरोपणा च अशीतादशीत्यधिकात् मास शतात् निष्पन्ना, तथाहि अशीतात् शतादेकः स्थापनादिवस एक आरोपणादिवस इति द्वौ शोधितौ जातमष्टसप्ततं शतं, तस्य एकदिनप्रमाणया भागो हियते, लब्धमष्टसप्तमेव शतं, एकः स्थापनामास एक आरोपणामास इति द्वौ Page #144 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 14, [भा. 398 ] 143 तत्र प्रक्षिप्तौ, लब्धमशीतं मासशतं, अथ कुतो मासात् किं गृहितमुच्यते, एकैकस्मात् मासात् एकैको दिवसः, अत्र भागः शुद्धः पतित इति कृत्स्नारोपणा सा चान्यासां कृत्स्नारोपणानामाद्येति प्रथमा, तथा चाह । / एसा पढमा भवे कसिणा [ भा. 399 ] पढमा ठवणा एक्को बीया आरोवणा भवे दोन्नि । एगा नौअ मासेहिं एगौ तहिं भवे झोसो । / वृ- चतुर्थे स्थाने प्रथमा स्थापना एकः एकवासरा द्वितीया आरोपणा भवति द्विदिने द्विदिनप्रमाणा, एषा स्थापना आरोपणा च निष्पन्ना एकनवतिमासैस्तथाहि अशातीत् शतात् एकस्थापनादिवसो द्वावारोपणादिवसौ उभयमीलने त्रयः शोध्यंते, जातं सप्तसप्ततं शतं, तस्याधिकृतया द्विदिनप्रमाणया आरोपणया भागो हियते, तत्र भागः शुद्धो न पततीत्येको झोषः प्रक्षिप्यते, तथाचाह । / एगौतहिं भवेझोसो, ततो जातमष्टसप्ततं शतं, भागे हते लब्धा एकोननवतिरेकः स्थापनामासः एक आरोपणामास इति द्वौ मासौ तत्र प्रक्षिप्त, आगता एकनवतिमासाः अथ कुतो मासात् किं गृहीतमुच्यते, एकेन नवतिसंख्याकेभ्यः संचयमासेभ्यः एकः स्थापनामासः शोध्यते, जाताः पञ्चान्नवतिमासाः द्विदिना आरोपणेति द्वाभ्यां गुण्यंते, जातमशीतं शतं एको झोष इति स ततः शोध्यते, ततोऽभवदेकोनाशीतं शतं, तत्रस्थापनादिवस एकस्तत्रप्रक्षिप्तो, जातमशीतं शतमागतमेकस्मात् स्थापनीकृतात्मासात् एको दिवसो गृहीतः शेषेभ्यः एवं झोषीकृत्य द्वौ द्वौ दिवसाविति । / [ भा. 400 | पढमा ठवणा एक्को, तैया आरोवणा भवेतिन्नि । एगट्टी मासेहिं, एगौ तहिं भवे झोझो ॥ " वृ- चतुर्थे स्थाने प्रथमा स्थापना एकः एकदिना तृतीया आरोपणा त्रीणि दिनानि एषा स्थापना आरोपणा च निष्पन्ना एकषष्ठिमासैस्तथाहि अशीतात् दिवसशतात् एकः स्थापनायाः दिवसस्त्रय आरोपणाया उभयमीलने चत्वारः शोध्यंते, जातं षट्सप्तत् शतं । / तस्य त्रिभिर्भागो हियते, आरोपणायास्त्रिदिननिष्पन्नत्वात् तत्र भागः शुद्धो न पततीत्येको झोषः प्रक्षिप्यते, जातं सप्तसप्ततं शतं । भागे हृते लब्धा एकोनषष्ठिर्मासाः एकः स्थापनाया मास, एक आरोपणाया मास इति द्वौ मासौ तत्र प्रक्षिप्तौ आगतमेकषष्टिभिर्भासैः प्रतिसेवितैर्निष्पन्ना, अथ कुतो मासात् किं गृहीतमुच्यते- संचयमासेभ्यः एकषष्ठिसंख्याकेभ्यः एकः स्थापनामासः शोध्यते, जाता षष्ठिः, त्रिदिना अधिकृता आरोपणेति ते त्रिभिर्गुण्यते, जातमशीतं शतमेको झोष इत्येकस्ततोऽपनीतो जातमेकांनाशीतं शतमेकः स्थापनादिवसस्तत्र प्रक्षिप्तो जातमशीतं शत मागतमेकस्मात् स्थापनीकृतान्मासात् एकदिनं गृहीतं, शेषेभ्यः षष्ठिमासेभ्यः एकं दिनं झोषीकृत्य त्रीणि त्रीणि दिनानीति । [ भा. 401 ] एवं खलु गमियाणं गाहाणं होंति सोलस सहस्सा । सयमेगं च दसहियं, नायव्वं आनुपुव्वीए । / वृ- एवमुक्तेन प्रकारेण गमिकानामुक्तरूपगमोक्तानां गाथानामानुपूर्व्याक्रमेण खलु निश्चितं भवंति ज्ञातव्यानि षोडश सहस्राणि शतमेकं च दशाधिकमिति, एतदुक्तं भवति, एकदिनां स्थापनाममुंचता आरोपणायां यथोत्तरमेकैकमारोपयता तावन्नेयं यावदेकोनाशीतदिनशता चरमारोपणा द्विदिनादिष्वपि स्थापनास्वेकादिकारोपणादि तावत् ज्ञेया, यावत् स्वस्वचरमा आरोपणा, एवं षोडश सहस्राणि गाथानां शतमेकं च दशोत्तरं पूरणीयमिति, एतासु च स्थापनारोपणासु मासकरणं कुर्वता एकादिषु चतुर्दिनपर्यंतासु Page #145 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम् - 1- 1/14 पंचभिर्भागमददानासु पंचदिनादिषु navadinaparyaMtAsva'zudhyati, रूपद्विके दशदिनादिषु चतुर्द्दिनपर्यंतासु रूपाद्विकशुद्ध जायमाने शून्ये मास एको गृहीतव्यः । एवं पंचदशदिनादिष्वप्येकोनविंशतिदिनपर्यंतास्वेकोनविंशतिदिनादिषु चतुर्विंशतिदिनपर्यंतासु द्वौ मासावेवं सर्वत्र यावत् पंचकं न पूर्वते, तावत् पूर्वं संख्याकान् मासान ददता पंचके तुपूर्णे रूपमधिकंप्रक्षिपता भावनीयं, तदेवमुक्तं स्थापनासंचयद्वारमधुना राशिद्वारमाह [भा. 402 ] 144 वृ- एष प्रायश्चित्तराशिः कुत उत्पन्नः ? उच्यते, यानि खल्वसमाधिस्थानानि विंशतिः खलु शब्दः संभावने, स चैतत् संभावयति, असंख्यातानि देखलापुरुषभेदतोऽसमाधिस्थानानि, एवमेकविंशतिः सबलानि, द्वाविंशतिः परीषहाः, तथामोहे मोहनीये कर्म्मणि येऽष्टाविंशतिर्भेदाः, अथवा मोहे मोहविषयाणि त्रिंशत्स्थानानि एतेभ्योऽसंयमस्थानेभ्य एष प्रायश्चित्तराशिरुत्पद्यते, भूयः शिष्यः पृच्छति, कियंति खलु तान्यसंयमस्थानानि ? उच्यते, पलितोवमेत्यादि पल्योपमे सागरोपमं यावंति वालाग्राणि तावंति न भवंति, किंतु व्यावहारिकपरमाणुमात्राणि यानि वालाग्राणां खंडानि तेभ्योऽसंख्येयानि, इयमत्र भावना, यावंति खलु पल्योपमे वालाग्राणि, तावंत्यसंयमस्थानानि भवंति नायमर्थः, यावंतिसागरोपमे वालाग्राणितावंति नायमर्थः समर्थः, यद्येवं तर्हि सागरोपमे यानि वालाग्राणि प्रत्येकमसंख्येयखंडानि क्रियंते, तानि च खंडानि सांव्यवहारिकपरमाणु तावंति भवंति, नायमप्यर्थः समर्थः, कियंति पुनस्तानि भवंति ? उच्यते, तेभ्योप्यसंख्येयगुणानि, अन्ये तु ब्रुवते, परमाणुमात्राणि खंडानि सूक्ष्मपरमाणुमात्राणि खंडानि, सूक्ष्मपरमाणुमात्राणिद्रष्टव्यानि तदसम्यक् सूक्ष्मपरमाणवो हि तत्रानं ताः, असंयमस्थानानि चोत्कर्षतोप्यसंख्येयलोकाकाशप्रदेशप्रमाणानीति; गतं राशिद्वारमधुना मानद्वारमाह असमाहि ठाणा खलु सबला य परीसहा य मोहंमि । पलितोवम सागरोवम परमाणु ततो असंखेज्जा । / [ भा. 403 ] बारस अठय छक्कग मानं भणियं जिनेहिं सोहिंकरं । तेन परं जे मासा, साहणंता परिसडंति । / वृ- मीयते परिछिद्यते वस्त्वनेनेति मानं, तत् द्विधा द्रव्ये, भावेच, तत्र द्रव्येषु प्रस्थकाटिप, भावतः पुनरिदं मानं प्रायश्चित्तमानं जिनैस्तीर्थकृद्भिस्त्रिविधं शोधिकरं भणितं, तद्यथा प्रथमतीर्थकरस्य द्वादश मासा मध्यमतीर्थकृतामष्टौ मासाः वर्धमानस्वामिनः षट्कंषण्मासाः इतोऽधिकंन दीयते, किंतु बहुष्वपि प्रतिसेवितेषु मासेष्वेतावनमात्रमेव, अत्र प्रस्थकदृष्टांतो यथा प्रस्थकेन मीयमानं धान्यं तावन्मीयते, यावत्प्रस्थकस्य शिखा परिपूर्णा भवति, ततः परमधिकमारोह्यमानमपि परिपतति, एवं षण्णां मासानामधिकं यद्यपि प्रतिसेवितं, तथापि तत् स्थापनारोपणप्रकारेण संहन्यमानं परिशटति, तथा चाहतेनपरमित्यादि तत उक्तरूपात् षण्मासादिकात् मानात् परमित्यव्ययं परा ये मासास्ते स्थापनारोपणाप्रकारेणा संहन्यमानाः संघात्यमानाः परिशटंति, तावन्मात्रेणापि च प्रायश्चित्तप्रतिपत्तारः शुध्यंति, शुद्धस्वभावत्वात् भगवतां तीर्थकृतामाज्ञैषा सम्यगनुष्टेया इति, संप्रति प्रभुद्वारमाह[ भा. 404] केवलमनपज्जव नाणिणो य तत्तो य ओहिनाण जिना; / चोद्दसदसनवपुव्वी, कप्पधर पकप्पधारीय । / वृ- केवलमनपज्जवनाणिणोत्ति ज्ञानिशद्वः प्रत्येकमभिसंबध्यते, केवलज्ञानिनो मनपर्यायज्ञानिनश्च Page #146 -------------------------------------------------------------------------- ________________ उद्देशक : : 1, मूलं : 14, [ भा. 404] 145 ततस्तदनंतरमवधिज्ञानेन जिना अवधिज्ञानजिनाः, जिनशब्दो विशुद्धावधिप्रदर्शकः, विशुद्धावधिज्ञाना इत्यर्थः । / ततश्चतुर्द्दशपूर्विणो, दशपूर्विणो नवपूर्विणश्च इहासतां नवपूर्विणः, न परिपूर्णनवपूर्वधराः, किंतु नवमस्य पूर्वस्य यत् तृतीयमाचारनामकं वस्तु तावन्मात्रधारिणोपि नवपूर्विणः, तथा कल्पधराः कल्पव्यवहारधारिणः प्रकल्पो निशीथाध्ययनं तद्धारिणः च शब्दोऽनुक्तसमुच्चयार्थः, तदेवानुक्तं च शब्देन सूचितं दर्शयति [ भा. 405 ] घेप्पंति चसद्देणं, नित्रृत्तीसुत्तपेढियधराय । आणाधारण जीए होति पहुणो उपच्छित्ते । / वृ- चशब्देन गृह्यंते नियुक्तिसूत्रपीठिकाधराः, तत्र नियुक्तिर्या भद्रबाहुस्वामिकृता, सूत्रपीठिका निशीथकल्पव्यवहारप्रथमपीठिका गाथारूपाः तथा आज्ञायां धारणे जीते च ये व्यवहारिण आज्ञाव्यवहारिणो धारणाव्यवहारिणां जीतव्यवहारिणश्च एते प्रायश्चित्तदाने प्रभवः, तदेवं गतं प्रभुद्वारमिदानीं कियंति सिद्धानि प्रायश्चित्तस्थानानीति द्वारावसरः, तत्र शिष्यः पृच्छति कियंति खलु प्रायश्चित्तानि ? आचार्य आह, / / अर्थत अपरिमितानि, सूत्रतः पुनरिदं परिमाणं । / आनुग्घाइयमासाणं दो चेव सया हवंति बावन्ना । तिन्निसया बत्तीसा होंति औग्घाइयाणंपि । / पंचसया चुलसीया सव्वेसिं मासियाण बोधव्वा । तेन परं वोच्छामी चाउमासाण संखेवं । / [ भा. 406 ] [भा. 407] वृ- अनुद्घातिता नाम गुरवः, उद्घातिता लघवः, निशीथनाम्नि अध्ययने प्रथमोद्देशके अनुद्घातिता गुरवो मासा अभिहितास्तेषामेकत्र संक्षिप्ता नाम द्वे शते द्वापंचाशद्विपंचाशदधिके भवतः, द्वितीयतृतीयचतुर्थपंचमोद्दशकेषु उद्घातिता मासा उक्तास्तेषामुद्धातितानां मासानामेकत्र संक्षिप्तानां त्रीणि शतानि द्वात्रिंशानि भवंति, एतेषां सर्वेषामप्युद्धातितमासानामनुयातितमासानां चैकत्र मीलने मासानां प्रायश्चित्तानां बोधव्यानि पंचशतानि चतुरशीतानि । तेन परमित्यादि अतः परं चातुर्मासिकानां संक्षेपं वक्ष्ये, प्रतिज्ञातमेव निर्वाहयति । [भा. 408] छच्चसया चोयाला चाउमासाण होंति अनुग्घाया । सत्तसया चउवीसा चाउमासाण उग्घाया । / तेरसय अडसड्डा, चाउमासाण होति सव्वेसिं । तेन परं वोच्छामी सव्वसमासेण संखेवं । / [ भा. 409 ] वृ- षष्ठसप्ताष्टमनवमदशमैकादशोद्देशकेषु अनुद्घातितानि चातुर्मासिकान्युक्तानि, एतेषामेकत्र संक्षिप्तानां भवंति षट्शतानिचतुश्चत्वारिंशानि । / गाथायां हांति अनुग्घाया इत्यत्र षष्ठ्यर्थे प्रथमा प्राकृतत्वात् एवमुत्तरार्धेपि द्वादशत्रयोदशचतुर्दशपंचदशषोडशसप्तदशाष्टादशैकोनविंशतिमेष्वष्टसूद्देशकेषु उद्घातिता चतुर्मासिका उक्तास्तेषामेकत्र संक्षिप्तानां सप्तशतानि चतुर्विंशानि । / उद्घातितानामनुद्घातितानां सर्वेषां चतुर्मासानामेकत्र मीलितानां भवंति त्रयोदशशतानि अष्टषष्ठानि । / तेन परमित्यादिततः परं सर्वेषां मासिकानां चातुर्मासिकानां च यः समासो मीलनं तेन संक्षेपं सर्वसंख्या संग्रहं वक्ष्ये, प्रतिज्ञातमेव निवार्हयति 2110 Page #147 -------------------------------------------------------------------------- ________________ 146 व्यवहार - छेदसूत्रम्-1-1/14 [भा.410] नवयसया यसहस्संट्ठाणाणं पडिवत्तिओ होति । बावन्ना ठाणाइंसत्तहिंआरोवणा कसिणा । / वृ-स्थानानां मासादिप्रायश्चित्तस्थानानां प्रतिपत्तयः प्रतिपादनानि सहस्रं नवशतानि द्वापंचाशच्च स्थानानि । / तथाहि भवंति सर्वाणि प्रागुक्तानि मासादिप्रायश्चित्तस्थानान्येकत्र मीलितान्येतावंतीति सप्ततिः पुनरारोपणा कृत्स्नाऽथ कोऽस्य सूत्रस्याभिसंबंध ? उच्यते, नन्वेष एवं संबंधः कियंति प्रायश्चित्तानि सिद्धानिकियत्पश्चाऽरोपणाजघन्याअजघन्योत्कृष्टास्तथाकृत्स्ना अकृत्स्नाचसिद्धास्तत्र प्रथमे स्थापनारोपणास्थाने एक जघन्या त्रिंशत् उत्कृष्टा एकैकस्यांस्थापनायां आरोपणाभिः सहसंवेधे एकैकस्याउत्कृष्टायालभ्यमानत्वातजघन्योत्कृष्टानांचत्वारिंशतानि चतुस्त्रिंशदधिकानि । / द्वितीये स्थापनागेपणास्थाने एक जघन्या त्रयस्त्रिंशत् उत्कृष्टा अजघन्योत्कृष्टानां पंचशतानि सप्तविंशानि । / तृतीये स्थापनारोपणास्थाने एका जघन्या पंचत्रिंशत् utkRSTa'jaghanyotkRSTA पंचशतानि च्तुर्न्न्व्तानि। चतुर्थे स्थापनारोपणास्थाने एका जघन्या एकोनाशीत शतमृत्कृष्टानां पंचदश सहस्राणि नवशतानि त्रिंशानि । / अजघन्योत्कृष्टानां तथा प्रथम स्थापनारोपणास्थाने सप्ततिरारोपणाः कृत्स्नाः कृत्स्नभागहारिण्य इत्यर्थः, झोषविरहिता इति यावत्, ताश्चेमाः . [भा.411] सव्वेसिंठाणाणं, उक्कांसारोवणाभवे कसिणा । सेसा चत्ताकसिणा ताखलु नियमा अनुक्कोसा । / वृ-प्रथमेस्थापनारोपणास्थाने त्रिंशत्स्थानानितेषांचसर्वेपामपिस्थानानामंतिमारोपणा उत्कृष्टा भवति, ताश्च सर्वसंख्यया त्रिंशत् एताश्च नियमतो झोषविरहिता इति कृत्स्नाः , शेषाश्चोत्कृष्टारोपणाव्यतिरिक्तानामारोपणानांमध्ये झोषविरहिततया कृत्स्नारोपणाश्चत्वारिंशत् ताश्च खलुनियमान्नियमेन अनुत्कृष्टाजघन्यामध्यमावाइत्थर्थएता उत्कृष्टानां मीलिता जाताः सप्ततिः,अथ कास्ता अनुत्कृष्टात्वारिंशत्कृत्स्ना इत्यत आह - [भा.412] वीसाए ऊवीसा चत्त असीयाय तिन्निकसिणाओ । तीसाए पक्खपणवीसतीस. पन्नाय पन्नसयरी । / [भा.413] चत्ताए वीस पणतीस सत्तरीचेव तिन्निकसिणाओ । पणयालाए पक्खो पणयाला चेवदोकसिणा । / [भा.414] __ पन्नाएपन्नठीपणपन्नाएयपन्नवीसाय । सट्ठिठवणाएपक्खो वीसा तीसा य चत्ताय । / [भा.415] सयरीए पणपन्ना, तत्तोपन्नत्तरीएपक्खपणतीसा । असतीएठवणाएवीसा पणुवीस पन्नासा । / [भा.416] नउईए पक्खतीसा पणयाला चेव तिन्निकसिणाओ । सतीयाए वीस चत्तापंचुत्तरिपक्ख पनवीसाउ । / [भा.417] दसुत्तरसैयाएपनतीसावीस उत्तरे प्क्खो। . वीस तीसा य तहा कसिणाओ तिन्निबीएय । / [भा.418] तीसुत्तर पणुवीसा पनतीसे पक्खिया भवेकसिणा । चत्तला वीसाऊ, पन्नासंपक्खिया कसिणा । / Page #148 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 14, [भा. 418] 147 वृ-विंशिकायां विंशतिदिनायां स्थापनायां विंशतिर्विंशतिदिना एवं एवं चत्वारिंशद्दिना अशीतिदिना च एतास्तिस्रोप्यारोपणाः कृत्स्नाः । तथा त्रिंशति त्रिशद्दिनायां स्थापनायामिमाः पंचारोपणाः कृत्स्नाः तद्यथा पक्षः पंचविंशतिस्त्रिंशत् पंचाशत् पंचसप्ततिश्च । तथा चत्वारिंशति स्थापनायामिमास्तिस्र आरोपणाः कृत्स्नास्तद्यथा विंशतिदिना पंचत्रिंशहिना सप्ततिदिना च । तथा पंचचत्वारिंशति स्थापनायामिमे द्वे कृत्स्ने आरोपणे तद्यथा पक्षः पक्षप्रमाणा पंचचत्वारिंशच्च पंचचत्वारिंशहिना च । पंचाशद्दिनायां स्थापनायां च एका पंचषष्ठिदिना कृत्स्ना आरोपणा । पंचपंचाशद्दिनायामप्येका पंचविंशतिः । / षष्ठिदिनायां स्थापनायामारोपणाः कृत्स्नाश्चतस्त्रस्तद्यथा पक्षो विंशतिस्त्रिंशत् ctvaariNsht। सप्ततिदिनायां स्थापनायामेका पंचपंचाशद्दिना कृत्स्नारोपणा । / पंचसप्ततिदिनायां स्थापनायां द्वे कृत्स्ने आरोपणे पाक्षिकी पंचविंशद्दिना च । / अशीतिदिनायां स्थापनायां च एका पंचषष्ठिदिना कृत्स्ना आरोपणा पंचपंचाशद्दिनायामप्येका पंचविंशतिः । षष्ठिदिनायां स्थापनायामारोपणाः कृत्स्नाश्चतस्त्रस्तद्यथा पक्षो विंशतिस्त्रिंशत् चत्वारिंशत् । सप्ततिदिनायां स्थापनायामेका पंचपंचाशद्दिना कृत्स्नारोपणा ॥ पंचसप्ततिदिनायां स्थापनायां द्वे कृत्स्ने आरोपणे पाक्षिकी पंचविंशद्दिना च । / अशीतिदिनायां स्थापनायां तिस्रः कृत्स्ना आरोपणास्तद्यथा विंशतिः पंचविंशतिः पंचाशद्दिना च । नवतिदिनायां स्थापनायामिमास्तिस्रः । कृत्स्ना आरोपणाः पक्षस्त्रिंशत् पंचचत्वारिंशच्च । शतिकायां स्थापनायां द्वे कृत्स्ने आरोपणे विंशतिदिना चत्वारिंशद्दिना च । पंचोत्तरशतिकायां पुनः स्थापनायामिमे द्वे कृत्स्ने आरोपणे पाक्षिकी पंचविंशतिदिना च । दशोत्तरशतिकायां स्थापायामेका पंचत्रिंशत् कृत्स्नारोपणा । विंशत्युत्तरशतिकायां स्थापनायामेतास्तिस्रः कृत्स्ना आरोपणास्तद्यथा पाक्षिकी विंशतिदिना त्रिंशहिना c। त्रिंशदुत्तरशतिकायां स्थापनायामेका पंचविंशतिदिना कृत्स्ना आरोपणा । पंचत्रिंशदुत्तरशतिकायां स्थापनायामेका पाक्षिक्यारोपणाकृत्स्ना । चत्वारिंशदुत्तरशतिकायां स्थापनायां पुनरियमेका कृत्स्नारोपणा विंशतिदिना । पंचाशदुत्तरशतिकायां स्थापनायामेका पाक्षिक्यारोपणा कृत्स्ना एवमेताश्चत्वारिंशत् त्रिंशदुत्कृष्टाः सर्वा मिलिताः सप्ततिः कृत्स्ना आरोपणा शेषाः पंचनवतिः त्रिंशतसंख्या अकृत्स्ना आरोपणाः, एवं शेषेष्वपि त्रिषु स्थापनारोपणास्थानेषु कृत्स्नारोपणानां परिणाणमुपयुज्य परिभावनीयमिति, अतः परमेतासां सर्वासामपि स्थापनारोपणानां स्वरूपं येन लक्ष्यते, तद्विभणिषुरिदमाह [भा. 419] सव्वासिं ठवणाणं एत्तो सामन्नलक्खणं वीच्छं । मास जोस हीनाहीने य गहणेय । / बृ- चतुर्ष्वपि स्थापनारोपणास्थानेषु याः स्थापना आरोपणाश्चान्योऽन्यानुवेधतो भवंति । तासां सर्वासामपिस्थापनानामारोपणानां च इति उर्ध्वं सामान्येन सकलव्यापितया लक्षणं लक्ष्यते, येन तासां तल्लक्षणमुक्तानुक्तस्वरूपं वक्ष्ये, केत्याह मासाग्रे प्रतिसेवितसंचयमासानां परिमाणे तथा प्रतिसेवितमासानयननिमित्तमेवारोपणादिवसैर्भागे हियमाणे कियति प्रक्षिप्ते शुद्धं भागं दास्यतीत्येवं झोषाग्रे झोषपरिमाणे लक्षणंवक्तव्यं, तथा हीनाहीने च ग्रहणे च हीनग्रहणं नाम विषमग्रहणं अहीनग्रहणं समग्र ग्रहणमेतच्च यथासंचयमासेभ्यो भवति, तथा लक्षणं वक्तव्यं, तत्र मासपरिमाणविषयं लक्षणमभिधित्सुरिदं पूर्वोक्तमेव तावदाहः [ भा. 420 ] इमिभवे आरोवणा ततिभागं करे तिपंचगुणं । - Page #149 -------------------------------------------------------------------------- ________________ 148 व्यवहार - छेदसूत्रम्-1-1/14 सेसं पंचहिंगुणएठवणादिणजुयाउछम्मासा । / वृ- इयमर्थत प्रागेव व्याख्याता परमन्यथा कियान् शब्दसंदर्भ इति भूयोपि व्याख्यायते, संचयमासेभ्यःस्थापनामासेषुशुद्धेषुयच्छेपमवतिष्ठते, तत्जैमित्तियतिमासाभवत्यारोपणा, किमुक्तं भवति, यतिभिमसिनिष्पन्नाआरोपणा यतिभागंतावत्संख्याकंभागंकरोतिकृत्वा चाद्यंतिपंचगुणमिति त्रिपंचगुणं पंचदशगुणं करोति, शेषं समस्तमनेकभागात्मकमपि संपिंड्य पंचभिर्गुणयेत्, ततः स्थापनादिनयुताः षण्मासा भवंति, एतत्कर्म पंचदशादिष्वारोपणासु कर्त्तव्यं, एकादिषु चतुर्दशदिनपस्तासुपुनरारोपणासुयावंत्यारोपणादिनानितावद्भिर्गुणयितव्यं, एवंसंचवमासानांमध्ये यावतो मासात् यत् गृहीतं तद्दिनपरिमाणाभिधानतो मासपरिमाणविषयलक्षणमभिहितं संप्रत्येतदेव प्रकारांतरणाभिधित्सुराह[भा.421] जतिमि भवे आरुवणाततिभागं तस्स पनरसहिंगुणए । ठवणारोवणसहिया छम्मासा होति नायव्वा । / वृ-ये संचयमासास्ते पूर्वं स्थापनारोपणामासविशुद्धाः कर्त्तव्याः तोत जैमीति यतितमा प्रथमा द्वितीया तृतीया इत्यादि आरोपणा ततिभागस्थास्ते कर्त्तव्याः तत्र यद्येकभागस्थास्ततः सर्वानपि पंचदशभिर्गुणयति, गुणने च कृते स्थापनारोपणादिवससहिता झोषविशुद्धास्ते पण्मासा भवंति, अथानेककभागस्थास्तर्हि अनेकस्य भागस्य आद्यं भागं पंचदशभिर्गुणयेत्, शेषान् समस्तानपि पंचगुणानिति वाक्यशेषस्तेन स्थापनारोपणदिवससहिताः षण्मासा ज्ञातव्या भवंति, तद्यथा विंशतिदिनायां स्थापनायांपंचदशदिनायांचारोपणायांत्रयोदशसंचयमासास्तेभ्यएक आरोपणामासो द्वौ स्थापनामासावुभयमीलने त्रयोमासाः शोधिता जाता दशमासा इयमारोपणा प्रथमेस्थाने प्रथमेति ते दश मासा एकभागस्थाः क्रियते, कृत्वा पंचदशभिर्गुण्यंते, जातं पंचाशं शतं । / अत्र झोपः पंचक इति पंच ततो विशोधिता जातं पंचचत्वारिंशं शतं । / तत्र स्थापनादिवसा विंशतिः आरोपणादिवसाः पंचदशेति मीलिताः पंचत्रिंशत् ते प्रक्षिप्यंते, जातमशीतं शतमिति, तथा विंशतिदिनायां स्थापनायां पंचविंशतिदिनायां आरोपणायां पंचविंशतिदिनायां आरोपणायां त्रयोविंशतिः संचयमासाः तेभ्योद्वौ स्थापनामासौत्रय आरोपणामासाउभयमीलन पंचमासाः शोधिता जाता अष्टादशैयमारोपणा प्रथम स्थाने तृतीयेति त्रिभागस्थाः क्रियते, जाता एककस्मिन् भागेपट पट् तत्राद्योभागः पंचदशभिर्गुण्यते, जातानवतिः,अत्रपक्षोझोषैति तेभ्यः पंचदशशोधिताजाता पंचसप्ततिः । / शेषौद्वावपिभागावेकत्र मीलितौ जाता द्वादश, ते पंचभिर्गुण्यंते जाता षष्ठिः ते पूर्वराशौ प्रक्षिप्यंते, जातं पंचत्रिंशंशतं । तत्र स्थापनादिवसाः विंशतिरारोपणादिवसाः पंचविंशतिः उभयमीलने पंचचत्वारिंशत्प्रक्षिप्ताजातमशीतं शतमेवमन्यत्रापिभावनीयं, नवरमेतत्कर्मकचिदेव प्रतिनियतेषुपदेषुकर्त्तव्यं, नावश्यं सर्वत्रेतिसंप्रति गुणकारवशेन यथा कृत्स्नारोपणापरिज्ञानं भवति तथा प्रतिपादयति - [भा.422] जेन उपणगुणिएहोऊणंसो न होइगुणकारो । तस्सुवरिजेन गुणे होइसमंसहुगुणकारो । / वृ-जेणौ पएण गुणिया पदमेकद्वित्र्यादिकं येन पदेन दशादिलक्षणेन गुणिते आरोपणादिवसे षण्मासपरिमाणमशीतं दिवसशतमूनमुपलक्षणमेतत् अधिकं वाभवति, समकरणं प्रतीत्य गुणकारोन . भवति, यथा पाक्षिक्या आरोपणाया दशादिकस्तथाहि विंशिकायां स्थापनायां पाक्षिकी आरोपणा ___ Page #150 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 14, [भा. 422] 149 दशभिर्गुणिता, जाताः पंचाशंशतं । / तत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता जातं सप्ततं शतं । / तदेवं दशभिर्गुणने ऊनाः षण्मासा एकादशभिर्गुणने अधिका इति पाक्षिक्यामारोपणायां समकरणं प्रतीत्य न दशादिको गुणकार इतीयमकृत्स्नारोपणेति प्रतिपत्तव्यं, तस्सुवरिमेत्यादि तस्याधिकृतस्य विंशिकादिरूपस्य पदस्योपरि त्रिंशत्प्रभृतिके स्थापनापदे येन गुणकारेण दशादिलक्षणेन गुणने षण्मासदिवसपरिमाणं समं भवति, स तत्र गुणकारस्तेन गुणकारेण सा आरोपणा तस्मिन् स्थापनापदे कृत्स्नेत्यवगंतव्या यथा पाक्षिक्येवारोपणा त्रिंशत्स्थापनायां तथाहि पंचदशदिनारोपणा दशभिर्गुणिता जातं पंचाशं शतं, त्रिंशत्स्थापनादिवसाः प्रक्षिप्ता जातमशीतं शतं । / एवं पंचचत्वारिंशद्दिने स्थापनापदे नवभिः षष्ठिदिनेऽष्टभिः, पंचसप्ततिदिने सप्तभिर्नवतिदिने Sar3अभिः, पंचोत्तरशतदिने पंचभिः, विंशत्युत्तरशतदिने चतुर्भिः पंचत्रिंशदुत्तरशतदिने त्रिभिः पंचाशशतदिने द्वाभ्यां पष्ठिशतदिने एकेन गुणने, समं षण्मासदिवसपरिमाणं भवति, पंचचत्वारिंशदादिषु स्थापनापदेषु पाक्षिक्यारोपणा कृत्स्ना प्रतिपत्तव्या, तथा विंशिकायां आरोपणायां विंशतिदिने स्थापनापदेऽष्टभिः चत्वारिंशद्दिने सप्तभिः पष्टिदिने षड्भिरशीतिदिने पंचभिः शतदिने चतुर्भिः, विंशतिशतदिने त्रिभिः, चत्वारिंशशतदिने द्वाभ्यां, षष्ठिदिनशतदिने एकेन समं षण्मासदिवसपरिमाणं भवतीति, विंशिकाप्यारोपणा विंशिकादिपु स्थापनापदेषु कृत्स्नेत्यवसेया । एवंशेषा आरोपणा गुणकारैर्विचारयितव्या इति, एतदेव सुव्यक्ततरमाह [ भा. 423 ] जहिं गुणा आरोवण ठेवणाजुत्ता हवंति छम्मासा । 7 तावैयारुवणाओ हवंति सरिसा भिलावाओ । / वृ- यतिभिर्यावद्भिर्गुणकारैर्गुण्यते स्म, गुणा गुणिता आरोपणा तदनंतरं स्थापनायुक्ता स्थापनादिवसयुक्ताः पण्मासा भवंति तावत्यो गुणकारसंख्यास्तुल्यास्ता आरोपणाः कृत्स्ना इति गम्यते प्रतिपत्तव्याः कथंभूतास्तास्तावत्यः कृत्स्नारोपणा इत्याह, सद्दशाऽभिलाषा एकाभिलापा इति भावः, यथा पाक्षिकी आरोपणा त्रिंशद्दिनादिषु स्थापनादिषु दशादिभिर्गुणकारैर्गुणितास्तदनंतरं च स्थापनादिवसयुताः षण्मासान् पूरयतीति दश कृत्स्ना आरोपणाः सदृशाभिलाषा एवमन्या अपि तैस्तैर्गुणकारस्तावत् संख्याकैस्तेषु तेषु स्थापनापदेषु गुणितास्तदनंतरं तत्र स्थापनादिवसयुक्ताः षण्मासपूरिकास्तावत्संख्याकाः कृत्स्ना आरोपणाः सदृशाभिलाषा भावनीया संप्रति आलोचकमुखात् प्रतिसेवितमासाग्रं श्रुत्वा तन्मासाग्रस्थापनायामारोपणायां च स्थापयित्वारोप्य च परस्मै viviktmupdrshyedityupdeshmaah| [ भा. 424] ठवणारोवणमासे, नाऊणं तो भणाहि मासग्गं । जेन समं तं कसिणं, जेनहियं तं च झोसग्गं । / बू- आलोचकमुखात् प्रतिसेवितमासपरिमाणमाकर्ण्य तदनंतरमेतावंतो मासाः स्थापनायामेतावंत आरोपणायामिति ज्ञात्वा ततः संचयमासाग्रं विविक्तमालोचकाय भण, प्रतिपादय, यथाऽष्टापंचाशत् प्रतिसेवितमासा आलोचकमुखादुपलब्धाः, तत आचार्येण स्थापनारोपणादक्षेण विंशिकास्थापना पंचाशशतिका चारोपणा स्थापिता तत्र स्थापनारोपणादिवसानामेकत्र मीलने जातं सप्ततं शतं । / ततः षण्मासदिवसेभ्योऽशीतिशतसंख्येभ्यः शोधितं, स्थिताः पश्रातू दश, तेषामधिकृतया पंचाशशतिकया आरोपणया भागो ह्रियते तत्र भागो न लभ्यते इति चत्वारिंशं शतं प्रक्षिप्तं, ततो भागे हृते लब्ध एकोमास . इयमारोपणा अष्टाविंशतिमासनिष्पन्ना अष्टाविंशतितमा चेति एकोऽष्टाविंशत्या गुणितो जाता Page #151 -------------------------------------------------------------------------- ________________ 150 व्यवहार -छदसूत्रम्-1-1/14 अष्टाविंशतिः । तत एवमालोचकाय कथयति, यथा द्वौ स्थापनामासोऽष्टाविंशतिरारोपणामासा एते मिलितास्त्रिंशत अष्टाविंशतिरन्येमासा आरोपणायाभागे हतेलब्धा एवं सर्वत्रसंचयमासाग्रलोचकाय विविक्तं भणनीयमिति, येन पुनरारोपणाभागहारेण भागे ह्रियमाणे झोषविरहेण समं शुध्यति, तत्कृत्स्नमारोपणंद्रष्टव्यं, येन यावत्प्रमाणेन तुदिवसमीलनचिंतायांषण्मासपरिमाणमधिकंभवति,तच्च तावत्प्रमाणं पुनर्दोषाग्रं झोपपरिमाणमवसातव्यं, यथा विंशिकायां स्थापनायां पाक्षिक्यामारोपणायां पंचेतिएतेन झोषपरिमाणलक्षणमुक्तं द्रष्टव्यं - - [भा.425] जत्थौदुरूवहीणा, नहोतितत्थओ हवंतिसाभावी । एक्काई जाचोइस, एक्का तो सेस दुगहीना । / वृ- इहसर्वासां स्थापनानामारोपणानांच दिवसभ्यो मासानामुत्पादनाय पंचभिर्भागोहर्तव्यः, तत्र भागेहृतेयल्लब्धंतन्नियमाद्विरूपहीनंकर्तव्यं,यत्रपुनरारोपणाशुद्धहीनालब्धामासानभवंति, एकादिषु चतुर्दिनपर्युतासुपंचभिर्भागहारस्यएवासंभवात्पंचदिनादिषुनवदिनपर्यंतासुपंचभिर्भागेहृतेलब्धस्य द्वयोरूपयोरभावात् दशदिनादिशु चतुर्दशदिनपर्यंतासु शुद्धिरूपापसरणे शून्यस्य भावात् ता एकादय एकदिनादयो यावच्चतुर्दशदिनपर्यंताःस्थापनारोपणाश्चस्वाभाविकाएकस्मात्मासात्द्रष्टव्याः किमुक्तं भवति, स्वभावेनैव न तुमासोत्पादननिमित्तकरणप्रयोगत एकस्मान्मासान्निर्वृताः प्रतिपत्तव्या इति । / सेसदुगहीनत्ति शेषाः पुनः पंचदशदिनादयः स्थापना आरोपणाश्च द्विकहीना ज्ञेयाः पंचभिर्भागे हृते लब्धद्विरूपहीन स्वभावात् उपचारतो द्विकहीना उक्ताः । / [भा.426] उवरिंसुपंचभइए जैसेसातत्थ केइ दिव्साउ। तेसव्वे एगातो, मासातो होतिनायव्वा । / वृ-पंचदशदिनायाः स्थापनाया आरोपणायाश्च उपरिषोडशदिनादिषुस्थापनारोपणासुपंचभिर्भागे हृते उपरभिगलब्धेभ्यःशेषायेएकद्विकादयोदृश्यतेतेसर्वेलब्धानांपूरणभूतत्वादेकस्मात्मासाद्भवंति ज्ञातव्याः, किमुक्तं भवति, तेषु शेपीभूतेष्वपि स एवैको मासो गृह्यते, यः पंचदशदिनायां लब्ध इत्येवमेकविंशतिदिनादिष्वपि भावनीयं, संप्रति हीनाहीने ग्रहणे लक्षणं प्रतिपिपादयिपुर्वथा स्थापनारोपणामासेभ्यः शेषसंचयमासेभ्यश्च दिवसग्रहणं क्रियते, तथा प्रतिपादयति । [भा.427] होइसमे समगहणंतहवि व पडिसेवणाउनाऊणं । हीनंवा अहियं वा सव्वत्थसमंवा गेण्हेज्जा । / वृ-स्थापनारोपणादिवसानां दिवसपरिमाणे समे तुल्ये तासुस्थापनारोपणासुमासेभ्यो दिवसग्रहणं समं भवति, यावंतः स्थापनामासेभ्यः प्रत्येकं दिवसा गृहीतास्तावंत आरोपणामासेभ्योपीति भावः, शेषमासेभ्यो दिवसग्रहणंसमं विषमंवा यथा सप्तदिनायां स्थापनायासप्तदिनायां चारोपणायां तथाह्यत्र पूर्वकरणप्रयोगतः षड्विंशतिसंचयमासा लब्धाः, तत्र स्थापनारोपणामासाभ्यां सप्त सप्त दिनानि गृहीतानि, ये चारोपणया भागे हृते लब्धाश्चर्विंशतिमासास्तेष्वेकस्मात पंच दिनानि गृहीतानि, द्वयोर्दिनयोपिं पतित्वात् शेषेभ्यस्तु त्रयोविंशतिमासेभ्यः सप्त सप्त.दिनानीति एवमन्यास्वपि स्थापनारोपणासुतुल्येदविसपरिमाणेस्थापनारोपणामासेभ्यस्तुल्यदिवसग्रहणं,शेपमासेभ्यस्तुल्यं विषमं वा भावनीयं, कासुचित् पुनः स्थापनारोपणासु यद्यपि दिवसपरिमाणं समं भवति, तथापि प्रतिसेवनां ज्ञात्वा कस्यापि मासस्य कीदृशी प्रतिसेवना उत्कटरागाद्यध्यवसाया इति ज्ञात्वा तदनुरोधतः Page #152 -------------------------------------------------------------------------- ________________ 151 उद्देशकः 1, मूलं: 14, [भा. 427] स्थापनारोपणासु दिवसग्रहणं कदाचिद्धीनं कदाचिदतिरिक्तं वा, किमुक्तं भवति, कदाचित् स्थापनायां हीनमारोपणायामधिकं कदाचिदारोपणायां हीनं स्थापनायामधिकं यथा विंशिकायां स्थापनायां विशिकायामारोपणायामत्र हिद्वाभ्यामपिस्थापनामासाभ्यांप्रत्येकंदशदश दिवसागृहीता आरोपणाया मासयोत्स्वेकस्मात् पंचदश एकस्मात् पंच अथवा स्थापनाया मासोरेकस्मात् पंचदश दिवसा गृहीता अपरस्मात् पंच आरोपणामासाभ्यां तु द्वाभ्यां प्रत्येकं दश दशेति प्रतिसेवनाविशेषमंतरेण तु स्थापनामासाभ्यां आरोपणामासाभ्यांचप्रत्येकंदशदशदिवसा गृह्यतेइति, ॥स्व्व्त्थ्स्म्ण्वागेन्न्हेजा, कदाचित् पुनः सर्वत्र स्थापनायामारोपणायां तथा आरोपणाया भागे हृते ये लब्धा मासास्तेषु च समं दिवसग्रहणं भवति, यथा प्रथमे स्थाने विंशिकायां स्थापनायां विंशिकायामारोपणायां द्वितीय स्थाने पाक्षिक्यांस्थापनायांपाक्षिक्यामारोपणायांतृतीयेस्थाने पंचदिनायांस्थापनायां पंचदिनायामारोपणायां, चतुर्थे स्थाने एकदिनायां स्थापनायां एकदिनायां चारोपणायामेवमन्यास्वपि द्विव्यादिदिनासु स्थापनारोपणासुयथायोगंभावनीयं[भा.428] विसमाआरोवणातो विसमंगहणंतुहोइनायव्वं । सरिसेवि सेवियम्मीजहा झोषोखलुविसुद्धो । / वृ-इह आरोपणाग्रहणेन स्थापनापि गृहीता द्रष्टव्या, तत्र प्रतिसेवनां कुर्वता यद्यपि सर्वेपिमासाः सशापराधप्रतिसेवनेन प्रतिसेवितास्तथापि सदृशे सेवितेपि सदृश्यामपि प्रतिसेवनायां याः स्थापनारोपणाः परस्परंदिवसमाने विषमास्ताभ्यस्तदनुरोधेन आरोपणायाभागेहृतेयेलब्धामासास्तेषु दिवसग्रहणं विषमं भवति ज्ञातव्यं, स्थापनारोपणादिवसानां परस्परविषमत्वतस्तेष्वपि ग्रहणं विषमं भवतीति प्रतिपत्तव्यमिति भावः, एवं विषमासु कृत्स्नारोपणास्वभिहितं, याः पुनरारोपणा विषमा अकृत्स्नाश्चतत्र दिवसग्रहणं कुर्वता यथा झोषो विशुध्यति, तथा खलु निश्चितं-कर्त्तव्यं नान्यथेति । [भा.429] एवंखलुठवणातो आरुवणातो विसेसतो होति । ताहिं गुणा तावैया नायव्व तहेव झोषाय । / वृ- एवमुक्तप्रकारेण स्थापनात आरोपणा विशेषतो भवंति, तथाहि यदा स्थापनामासशुद्धाः शेषामासा यावंतोऽधिकृतायामारोपणायांमासास्तावत्संख्याकाभागाःक्रियते, कृत्वा च प्रथमोभागः पंचदशगुणः क्रियते, शेषाः पंचगुणा यदिवा सर्वेप्यारोपणादिवसगुणा मासाः क्रियते, एवमारोपणया दिवसपरिमाणंलब्धंभवति, तदा एतावद्भिःस्थापनादिवसैः प्रक्षिप्तैः षण्मासाःपूर्यते इति तदनुसारतः स्थापनादिवसाःस्थाप्यंते, ततआरोपणानुरोधिनीस्थापनेतिस्थापनातआरोपणा विशेषवती तथाचाह, ताहिं गुणा तावैया इति ताभिरारोपणामाससंख्याभिरारोपणादिवससंख्याभिर्वा आरोपणया भागे हृते ये लब्धा मासास्ते गुणाः गुणिताः, स्थापनारोपणादिवसयुक्तास्तावंतः संचयमासा आगच्छंति, नतु स्थापनामाससंख्याभिः स्थापनादिवससंख्याभिर्वागुणितास्ततो विशेषवत्यःस्थापनाभ्यआरोपणाइति, नायव्वतहेव झोसायैति, झोषा अपितथैव ज्ञातव्यास्तद्यथा आरोपणया भागे ह्रियमाणेयावताभागो नशुध्यति, तावत्प्रमाणाज्ञातव्या झोषा इति[भा.430] कसिणा आरुवणाएसमगहणं होति तेसुयमासेसु । आरुवणा अकसिणाए वि समंझोसो जहा सुज्झे । / वृ-कृत्स्ना आरोपणा नाम या झोषविरहिता, तस्यां कृत्स्नायामारोपणायां आरोपणयाभागे हृते ये Page #153 -------------------------------------------------------------------------- ________________ 152 व्यवहार - छेदसूत्रम्-1-1/14 लब्धा मासास्तेष्वेकभागः, तेष्विति वाक्यशेषः समं दिवसग्रहणं भवति, अथ द्वयादिभागस्थास्ततः प्रत्येकं भागेषु ग्रहणं द्रष्टव्यं तद्यथा आद्यभागगतेषु मासेषु प्रत्येकं पंचदशदिवसग्रहणं, शेषभागगतेषु पुनः सर्वत्र पंचदिवसग्रहणमिति । / अकृत्स्नायामारोपणायां पुनर्नियमतो विषमं दिवसग्रहणं, तच्चावश्यंभावि विषमंदिवसग्रहणंझोषवशाद्भवतितथाचाह, झोषः यथा शुध्यति,तथा दिवसग्रहणं भवति, ततो विषममिति दिवसग्रहणविषयं च करणमिदं - [भा.431] जैइच्छसिनाऊणंठवणारोवणजहाहिमासेहिं । गहियं तद्दिवसेहितम्मासेहिं हरेभागं । / वृ-अस्यायमर्थः यदि दिवसग्रहणंज्ञातुंइच्छसि, ततःस्थापनारोपणाः स्थापनारोपणामासान्मासेभ्यः संचयमासेभ्यो जहाहि परित्यज च, परित्यज्य च कुतो मासात् किंगृहीतमिति जिज्ञासायांतदिवसेभ्यः स्थापनारोपणाशुद्धशेषसंचयमासदिवसेभ्यः, किमुक्तंभवति, षण्मासदिवसेभ्यःस्थापनारोपणादिवसरहितेभ्यः तन्मासैः स्थापनारोपणादिवसरहितशेषषएमासदिवसमासैः स्थापनारोपणामासशुद्धशेषसंचयमासैर्भाग हरेत्, तत्र यल्लब्धं तान् दिवसान् जानीहि, शेषं पुनर्जानीयात् दिवसभागान् स्थापना रोपणादिवसानांतुस्थापनारोपणामासैरेवभागोहर्त्तव्यः तथापियल्लब्धं ते दिवसा यच्छेषं ते दिवसभागा इति, यथा प्रथम स्थाने विंशिकायां स्थापनायां पंचदशदिनायां चारोपणायां पूर्वप्रकारेण त्रयोदशसंचयमासालब्धास्तेभ्यःस्थापनामासौद्वावेकआरोपणामासौभयमीलनेत्रयःशोध्यंतेजाता: पश्चाद्दश ततः स्थापनारोपणादिवसाःपंचत्रिंशतरहितायेषण्मासदिवसाः,पंचचत्वारिंशतं । तेकिल तदिवसास्तेभ्यः तन्मासैस्तैःशेषीभूतैर्दशभिर्मासर्दशकेनेत्यर्थःभागो ह्रियते, हृतेचभागेलब्धाश्चतुर्दश शेषास्तिठंति पंच, आगतमेकैकस्मात् चतुर्दश चतुर्दश दिवसा गृहीताः पंचपंचदिवसस्वदश भागाः, यदिवा एकस्मात्मासाच्चतुरः सार्धादिवसान्गृहीत्वाशेषेसुमासेष्वर्धमधुप्रक्षिपेत्,तत आगतं नवभ्यो मासेभ्यः प्रत्येकंपंचदशदिवसागृहीताएकस्माश, एततप्रागुक्तमनुस्मारितं,स्थापनादिवसानां विंशतेः स्थापनामासाभ्यांभागो हियते, लब्धा एकैकस्मिन्मासेदश दश दिवसाआरोपणामासस्त्वेकएव, तत्र पंचदश दिवसा लब्धा, आगतंस्थापनामासाभ्यां दश दश दिवसा गृहीता आरोपणामासात्पंचदश एवं विषमदिवसग्रहणंसर्वत्रानेतव्यं, यत्र पुनः स्थापनारोपणा च नास्ति, अकृतत्वात् अथ च सेवितमासा ज्ञायंते, तत्राशीतस्य शतस्य सेवितमासैर्भागे हृते यल्लभ्यते, तदिवसग्रहणं प्रत्येकमासेभ्योऽवगंतव्यं, उक्तं च . जहिंनस्थिठवण आरोवणाय नजंति सेविया मासा । संवियमासेहिभए अस्सीयं लद्धमागहियं । / [भा.432] एवंतुसमासेणंभणियं सामन्नलक्खणंबीयं । एएणलक्खणेणं झोसेयव्वाउसव्वाओ । / वृ- एवमुक्तेन प्रकारेणसामान्येनैव तु शब्द एवकारार्थो भिन्नक्रमत्वादेवं संबंध्यते, सामान्यलक्षणे बीजमिव बीजं सकलमाससामान्यलक्षणावगमप्ररोहसमर्थं किंचिद् भणित्, एतेनानंतरोदितेन बीजकल्पेन लक्षणेन सर्वा अपिकृत्स्ना अकृत्स्ना चारोपणा झोषयितव्याः, स्वबुद्धौ शिष्यबुद्धौ च यथावस्थिततया प्रक्षेपणीयाः, तदेवं कियंतः सिद्धाइति द्वारमुक्तम्; अधुना दिट्ठा निसीहमाने इति द्वार व्याचिख्यासुराह - Page #154 -------------------------------------------------------------------------- ________________ उद्देशक : 5:9, मूलं : 14, [भा. 433] [ भा. 433] कसिणा कसिणा एया सिद्धातो भवे पकप्पनामंमि । चौरो अतिक्कमादि सिद्धा तत्थेव अज्झयणे । / वृ- कृत्स्ना अकृत्स्नाश्चारोपणा एते अनंतरोदितसामान्यलक्षणाः प्रकल्पनाम्नि निशीथे अध्ययने सिद्धाः प्रतीताः एतेन दिठ्ठा निसीहनामे इति व्याख्यातमधुना तत्थेव तहा अतीयारा इति व्याख्यानयति, चौरी इत्यादि अतीचारा ये चत्वारोऽतिक्रमादयस्तेपि प्रायश्चित्तभेदास्तत्रैव प्रकल्पनाम्न्यध्ययने सिद्धाः, संप्रति तानेवातिक्रमादीन् दर्शयति । [ भा. 434 ] 153 अतिक्कमे वैक्कमे चेव अतियारे तहा अनायारे । गुरुतोय अतीवारो गुरुयतरगो अनायारो । / वृ- अतिक्रमणं प्रतिश्रवणती मर्यादाया उल्लंघनमतिक्रमः विशेषेण पदभेदनतोऽतिक्रमणो व्यतिक्रमः, तथा अतिचरणं ग्रहणतो व्रतस्यातिक्रमणमतीचारः, आचारस्य साध्वाचारस्याभावः परिभोगती ध्वंसोऽनाचारः, ऐत चातिक्रमादय आधाकर्माधिकृत्यैवं व्याख्याताः, आधाकर्मणा निमंत्रितः सन् यः प्रतिशृणोति, सोऽतिक्रमे वर्त्तते, तद्ग्रहणनिमित्तं पदभेदं कुर्वन् व्यतिक्रमे गृह्णातो अतीचारे, भुंजानी अनाचारे, एवमन्यदपि परिहारस्थानमधिकृत्यातिक्रमादयोयोजनीयाः, एतेपुच प्रायश्चित्तमिदम्, अतिक्रमे मासगुरु व्यतिक्रमे पि मासगुरु काललघु अतिचारे मासगुरु द्वाभ्यां विशेषितं, तद्यथा तपोगुरु कालगुरु च अनाचारे मासगुरु व्यतिक्रमे पि मासगुरु काललघु अतिचारे मासगुरु द्वाभ्यां विशेषितं, तद्यथा तपोगुरु कालगुरु च अनाचारे चतुर्गुरु, यस्मात् गुरुको अतीचारश्च शब्दोऽनुक्तसमुच्चायाथः, स चैतत् समुच्चिनोति, अतिक्रमात् व्यतिक्रमो गुरुकस्तस्मादपि गुरुकोऽतीचार इति, ततोप्यतीचारात् गुरुतरकोऽनाचारः, तत इत्थं प्रायश्चित्तविशेषः । भा. 435 ] तत्थभवे न उ सुत्ते अतिक्कमादीउ वन्निया केई । चोयगत्ते सुत्ते अतिक्कमादीउ जीएजा । / वृ- तत्र एवमुक्ते भवेन् मतिश्चोदकस्य यथा नतु नैव सूत्रे निशीथाध्ययनलक्षणे केचिदतिक्रमादय उपवर्णिताः संति, ततः कथं चत्वारो अतिक्रमादयस्तत्रैवाध्ययने सिद्धा इति सूरिराह । / चोदकसर्वोप्येष प्रायश्चित्तगणो अतिक्रमादिषु भवति, ततः साक्षादनुक्ता अपि सूत्रे तानतिक्रमादीन् योजयेत्; अर्थतः सूचितत्वात् कथमर्थतः सूचिता इत्याह [भा. 436 ] - सव्वेवि य पच्छित्ता, जे सुत्ते ते paDucca'nAyAraM / थेराण भवे कप्पे जिनकप्पे चउसु विपएसु । / वृ यानि कानिचित् सूत्रेऽभिहितानि प्रायश्चित्तानि सर्वाण्यपि स्थविराणां कल्पे स्थविरकल्पिकानामनाचारं प्रतीत्य भवंति, यतः स्थविरकल्पिकानां त्रिष्वतिक्रमादिषु पदेषु प्रायश्चित्तं भवति, तथाहि प्रतिश्रुतेपि यदिस्वतः परतो वा प्रतिबांधतः पदमेदं न कुरुते, कृतेपि वा पदभेदे न गृह्णाति, गृहीतेपि यदि न भुक्तं किंतु परिठापयति तदा स मिथ्यादुष्कृतमात्रप्रदानेनापि शुध्यति, इति न सूत्राभिहितप्रायश्चित्तविषयः, भुंजानसत्त्वनाचारेवर्त्तते, इतितस्य सूत्रोक्तंप्रायश्चित्तविषयता, जिनकल्पे जिनकल्पिकानां पुनः चतुर्ष्वप्यतिक्रमादिषु पदेषु प्रायश्चित्तं भवति, किंत्विदं प्रावस्ते न कुर्वति, तदेवं सर्वमपि सूत्राभिहितं प्रायश्चित्तं यतोऽनाचारमधिकृत्य प्रवृत्तमनाचारश्चातिक्रमाद्यविनाभावी, ततोऽर्थतः सूचितत्वात् प्रतिसूत्रमतिक्रमादयो योजनीयाः इति स्थितं, ननु यद्येतत् सर्वं निशीथसिद्धांते, Page #155 -------------------------------------------------------------------------- ________________ 154 ततो निशीथमपि कुतः सिद्धमित्यत आह [ भा. 437] - व्यवहार - छेदसूत्रम् - 1-1 / 14 निसीहं नवमा पुव्वा, पञ्च्चक्खाणस्स तैय वत्थूओ । आयारनामधेज्जा, वीस इमा पाहुडछेया । / बृ- प्रत्याख्यानस्याभिधायक् नवमं पूर्वं प्रत्याख्याननामकं तस्मात्ः तत्रापि तृतीयादाचारनामधेयाद्वस्तुनस्तत्रापि विंशतितस्मात् प्राभृतछेदान्निशीथमध्ययनं सिद्धं, इयमत्र भावना उत्पादपूर्वादीनि चतुर्द्दश पूर्वाणि, तत्र नवमं पूर्वमं प्रत्याख्याननामकं तस्मिन् विंशतिवस्तूनि, वस्तूनि नाम अर्थाधिकारविशेषास्तेषु विंशतौ वस्तुषु तृतीयमाचारनामधेयं वस्तु तत्र विंशतिः प्राभृतभेदाः, परिमाणपरिछिन्नाः, प्राभृतशब्दवाच्याः छेदा अर्थछेदास्तेषु यो विंशतितमः प्राभृतछेदः, तस्मान्निशीथं सिद्धमिति, अत्राह शिष्यः, सर्वसाधूक्तं किंतु [भा. 438] पत्तेयं पत्तेयं पए पए भासिऊण अवराहे । तो केन कारणेणं दोसा एगत्तमावन्ना । / वृ- एकोनविंशतावुद्देशकेषु पदे पदे सूत्रे सूत्रे वा यदिवा उद्देशके प्रत्येकं प्रत्येकं एकस्य दोषस्य प्रति प्रत्येकं अत्राभिमुख्ये प्रतिशब्दो यथा प्रत्यग्नि शलभाः पतंतीत्यत्र वीप्सायामतः प्रत्येकशब्दस्य वीप्साविवक्षायां द्विवचनं अपराधान् अपराधे सति मासिकादिकं प्रायश्चित्तं दीयते इति उपचारतः प्रायश्चित्तानेयावापराधशब्देनोक्तानि, तान् भणित्वा यथा केषुचिदपराधेषु मासलघु, केषुचित् मासगुरु, केचिच्चातुर्मासलघु, केषुचिच्चातुर्मासगुरु, एवं सूत्रतो अर्धतश्च केषुचिल्लघुपंचकं, केषुचिद्गुरुपंचकमेवं, यावत् केषुचिद् भिन्नलघु, केषुचिद् भिन्नमासगुरु, तथा केषुचिदपराधेषु षट्लघु केषुचित् षट्गुरु, केषुचित् छेदकेषु चित् मूलं, केषचिदनवस्थाप्यं, केषुचित् पारांचित, एवं दोपेषु प्रत्येक प्रत्येकं प्रायश्चित्तानि भाषित्वा भूय इदमुक्तं यथा एकः पुरषोगुरुकंमासिकमापन्नो ऽपरो लघुमासिकं, तयोर्द्वयोरपि कदाचित् गुरुकं मासिकं दद्यात्, कदाचिल्लघुमासिकं, तथा एको लघुपंचकमापन्नोऽपरो गुरुपंचकं, तयोर्द्वयोरपि कदाचिल्लघु पंचकं दद्यात् गुरुपंचकं, तथा एकः पंचकमापन्नोऽपरोदशकं, तयोर्द्वयोरपि कदाचित् पंचकं दद्यात्, कदाचित् दशकमेवं, पंचदशक विंशति रात्रि भिन्नमास मास द्विमास त्रिमास चतुर्मास पंचमास षण्मास छेदादिक्रमेण तावद् वाच्यं, यावत् पारांचितं तद्यथा एकः paMcakamApannI'paraH पारांचित् तयोर्द्वयोरपि कदाचित् पंचकं दद्यात्, कदाचित्पारांचित्तमिति, एवं दशकादिकमपि स्वस्थाने गुरुलघु विकल्पतः परस्थाने पंचदशादिभिः सहवक्तव्यं, यावत्पारांचितमेतच्च तदोपपद्यते, यदा दोषाणामेकत्वं भवति, तच्चदुरूपपादमतः पृच्छति, तो केनेत्यादि, यतो दोषेषु प्रत्येकं प्रायश्चित्तान्युक्त्वा पश्चात् दोषाणामेकत्वे प्रायश्चिताज्ञयुक्तानि ततः कथय केन ( प्रकारेण ) कारणेन दोषाः परस्परंगुरुगुरुतरादिन या महदं तराला अपि एकत्वमापन्नाः सूरिराह [ भा. 439 ] जिन चोद्दसजातीए आलोयण दुब्बलेय आयरिए । एएण कारणेणं दोसा एगत्तमावन्ना ॥ वृ- जिनं प्रतीत्य चोदसत्ति चतुर्दशपूर्वधरमुपलक्षणमेतत् यावद् भिन्नदशपूर्वधरं प्रतीत्य तथा जातिएत्ति एकजातीयं प्रतीत्य तथा आलोचनां प्रतीत्य दुर्बलं प्रतीत्य आचार्यं प्रतीत्य दोषाणामन्यथात्वमपिभवति, तत एतेन जिनाद्याश्रयलक्षणेन कारणेन दोषा एकत्वमापन्नाः, जिनादीन् प्रतीत्य दोषाणामेकत्वमभूदिति भावः तद्यथाद्ययोर्द्वयोर्यथाक्रमं घृतकुटनालिकादृष्टांतावपरयोस्तुद्व Page #156 -------------------------------------------------------------------------- ________________ उद्देशक H 1, मूलं: 14, [भा. 439]] योर्यथाक्रममेकानेक द्रव्यमेकानेकनिषद्याच विषय इतिदर्शयति । [भा.440] घयकुडगो उजिनस्सा चोदसपुव्विस्सनालिया होइ । दव्वे एगमनेगा निसज्ज एगा अणेगाय । / वृ-जिनस्य जिनविषयेघृतकुटको दृष्टांतः, चतुर्दशपूर्विणोनालिकाभवतिदृष्टांतः, एकजातीयस्य एकानकद्रव्यविषयः आलोचनायामेकानेकनिषद्याविषयः, तत्र यथा जिनं प्रतीत्य दोषा एकत्वमापन्नास्तथा विभंगिप्रयुक्तघृतकुटदृष्टांतेन भण्यते - [भा.441) उप्पत्तिं गेगाणंतस्समने ओसहे य विब्भ्ण्गी। नाउंतिविहामयीणंदेति तहा उसहगहणंतु । / वृ-मिथ्यादृष्टिरुत्पन्नाऽवधिविभंगी स हि चिकित्सां करोति, न साधुरिति तदुपादानं विभंगिनी विभंगज्ञानिरोगाणामुत्पत्तिं उत्पद्यतेरोगाअस्यामुत्पत्तिर्निदानंता ज्ञात्वातथातदित्यनेनरोगाःसंबध्यंते, शम्यंते उपशमनीयंते रोगा यैस्तानि शमनानि औषधानि तेषां रोगाणां शमनानि तच्छमनानि तानि औषधानि यथावत ज्ञात्वा त्रिविधा वातादिजन्यरोगयोगतस्त्रिप्रकाराः,आमः यो रोगः स येषां विद्यते, ते आमयिनः त्रिविधाश्च ते आमयिनश्च तेषां त्रिविधामयिनां तथा औषधगणं ददति, प्रयच्छंति, यथानियमतो रोगोपशमोभवित, औषधप्रदाने चचत्वारोभंगास्तद्यथा[भा.442] एक्कनेक्के छेज्जइ, ekkenaanega'negahieko / नेगेहिंपिय नेगे, पडिसेवा एव मासेहिं । / वृ-क्वचित् एकेन घृतकुटेन एको वातादिको रोगः छिद्यते, एष प्रथमो भंगः क्वचिदेकेनघृतकुटेन अनेके त्रयोपि वातादयो दोषाः छिद्यते, एप द्वितीयः तथा कचिदनेकैघृतकुटेरेकोऽत्यंतमवगाढो रोगो वातादिकश्छेदमुपयाति एप तृतीयः, कचिदनेकैर्घतकुटैरनेके वातादयो दोषा उपशाम्यंति, एष चतुर्थो भंगः, एवं प्रतिसेवाप्येकानेकमासविषया चतुर्थभंगिकया एकानेकैर्मासैः शुध्यतीति घृतकुटदृष्टांतः उपलक्षणं, तेनसामान्यतोपिअउषधदृष्टांतोपि द्रष्टव्यः,तत्रापि चतुर्भगिका तामेवाह - भा.443] एकोसहेण छिज्जंति केवि कुवियाओ तिन्निवायादी । . बहुएहिं छिज्जती, बहुए एक्केकतो वावि । / वृ- एकेनौषधेन तथाविधेन केनचित् वातादयस्त्रयोपिकुपिताश्छिद्यंते, उपशमनीयंते इति भावः एष हि द्वितीयोभंगः, तथा बहुभिरौषधैर्बहवो वातादयो रोगाश्छिद्यते, एष चतुर्थो भंगः,तथा एक्केक्कतो वावित्तिएकोनौषधेनैको वातादिकोरोगौत्पन्नःअवगाढः छिद्यते, एषतृतीयोभंगः ॥इय्म्त्र्भाव्ना यथा विभंगज्ञानिनः सर्वरोगाणां निदामेकानेकौषधसामर्थ्यं चावबुध्यमाना उपसंपन्नानां रोगिणां घृताद्यौषधगणंप्रयुंजते,तेन च प्रयुज्यमानेनघृतकुटेन औषधेनवाकदाचिदेकेनैकोरोगौपशमनीयते, कदाचिदेकेन अनेके कदाचिदनेकैरेकः कदाचिदनेकैरनेक एवं भगवंतोपि जिनाः केवलिनो मासाहै रागादिभिरासेवितोमास इत्ययमवश्यं मासेनशुध्यतीति जानानाःतस्मै एकंमासंप्रयच्छंति, एषप्रथमो भंगः, तथा यद्यपि बहवो मासाः प्रतिसेवितास्तथापि मंदुनाभावतः प्रतिसेविता यदिवा प्रश्चात् हा दुष्टुकृतमित्यादिनिंदनैः प्रतनूकृतास्ततएषएकेनमासेनशुध्यतीति जानानांएकंमासंप्रयच्छंति, यदिवा पंचरात्रि आदिकं एष द्वितीयो भंगः, एकेन मासेन पंचरात्रादिना वा बहूनां मासिकादिपरिहारस्थानानामुपशमनात्, तथा येन तीव्रण रागाद्यध्यवसायेन एको मास एकं पंचरात्रादिकं वा प्रतिसेवितं, स Page #157 -------------------------------------------------------------------------- ________________ 156 व्यवहार - छेदसूत्रम्-1-1/14 किलैकनमासेन पंचरात्रादिनावानशुध्यतीतितस्मैअनेकान्मासान्प्रयच्छंतिउपर्युपरि रागद्वेषादिवृद्धिं पश्यंतः, छेदमपि मूलमपि यावत्पारांचितमपि प्रयच्छंति, एष तृतीयो भंगः, अनेकैसिश्छेदादिभिर्वा पारांचिपर्यंतरेकस्यमासस्यपंचरात्रादिकस्यशोधनात्, तथाबहुषुमासेषुप्रतिसेवितेषुनूनमेषबहुभिर्मासैः शोधिमासादयष्यितीत्यवबुध्यमानाः स्थापनारोपणाव्यतिरेकेण षण्मासान् प्रयच्छंति, परतस्तपः प्रायश्चित्तदानस्यासंभवातएषचतुर्थोभंगोऽनेकैसिरनेकेषांमासानांशोधनात, उपनययोजनमाह । / [भा.444] विभंगीव जिनाखलु रोगीसाहूय रोग अवराहा । सोही यओसहाइंतीए जिनाउ विसोहंति । / वृ-इह विचारप्रक्रमविभंगिनो विभंगीतुल्याः खलुजिनाः प्रतिपत्तव्याः, रोगिणोरोगितुल्याःसाधवः रोगा रोगतुल्या अपराधा मूलगुणोत्तरगुणापराधा औषधानि औषधतुल्या शोधिः प्रायश्चित्तलक्षणा यतस्तया शोध्या कृत्वा जिना अपिशोधयंति, नैवमेव तत औषधस्थानीया शोधिः एवं जिनं प्रतीत्य दोषा एकत्वमापन्नाः संप्रतियथा चतुर्दशपूर्विणमधिकृत्य दोषाणामेकत्वंभवति, तथा प्रतिपादयति - [भा.445] एसेवय दिटुंतो, विभंगिकएहिं विजसत्येहिं । भिसज्जा करति किरियं, सोहेंति तहेवपुव्वधरा । / वृ-एषएवघृतकुटलक्षणाउषशधलक्षणोवा दृष्टांतञ्चतुर्दशपूर्विणोपियोजनीयः, यतोयथा भिपजो भिषग्वरा विभंगिकृतैर्वेद्यशास्त्रैविभंगिवत्चतुर्भगिकविकल्पेनाऽपितथा रोगापनयनक्रियांकुर्वति, तथा चतुर्दशपूर्वधरास्त्रयोदशपूर्वधरा यावदभिन्न दशपूर्वधरा जिनोपदिष्टैः शास्त्रेर्जिनाइव चतुर्भगविकल्पतः प्रायश्चित्तप्रदानेन प्राणिनोपराधमलिनान् शोधयंति, ततस्तत्रापिघृतकुटदृष्टांतः केवलौषधदृष्टांतो वा योजनीय इति, आह परः ननु जिनाः केवलज्ञानसामर्थ्यतः प्रत्यक्षे रागादिवृद्धयवृद्धी पश्यंति, ततस्ते चतुर्भंगविकल्पतः प्रायश्चित्तं ददतु, तथा शुद्धिदर्शनाच्चतुर्दशपूर्विणस्तु साक्षात् नैवेक्षते ततः कथं ते तथादधुरिति, नैष दोषः, तेषामपितथाज्ञानात्, तथाचात्र नाकिकादृष्टांतः । / [भा.446] नालीए परुवणया, जह तीएगतो उनजएकालो । तह पुव्वधरा भावं, जाणंति विसुज्झएजेन । / वृ- नालिका नाम घटिका, तस्याः पूर्वं प्ररूपणा कर्तव्या, यथा पादलिप्तकृतविवरणे कालज्ञाने साचैवं दाडिमपुष्फागरा लोहमयी नालिगाउकायव्वा । तीसेतलंमि छिदंछिद्दपमाणंचमइसुणह । / छन्नौयमूलबालेहिं तिवस्स जायाएगयकुमारीए । उज्जुकयपिंडिएहिं कायव्वं नालियाछिदं । / अहवा दुवस्स जाया एगयकुमारीए पुच्छबालेहिं । विहिं विहिंगुणेहिंतेहिं उकायव्वं नालियाछिदं । / अहवासुवणमासेहिं, चौहिं चरिंगुला कयासूई । नालयतलंमितीए कायव्वं नालियाछिदं । / वृ- इत्यादि, तया नालिकया यथोदकसंगलनेन दिवसस्यरात्रेर्वा गतोऽतीतो वाऽवशिष्टो वा कालो ज्ञायते, यथा एतावत् दिवसस्य रात्रेर्वा गतमेवावत्तिष्ठति, तथा पूर्वधरा अपि चतुर्दशपूर्वधरादयः Page #158 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं: 14, [भा. 446] 157 आलोचयतांभावमभिप्रायंदुरूपलक्षमप्यागमबलतः सम्यग्जानंति,ज्ञातच भावे या येन प्रायश्चित्तेन शुध्यति, तस्मै तत् चतुर्भगिकविकल्पतो जिना इव प्रयच्छंतीति, न किंचिदनुपपन्नं, तदेवं चतुर्दशपूर्विणमधिकृत्य दोषा एकत्वमापन्ना इति भावितम्, अधुना यथा जातिं प्रतीत्य दोषा एकत्वमापाते, तथा प्रतिपादयति[भा.447] मासचउमासेहिं, बहुहिं वगंतु दिज्जएसरिसं । असनाई दव्वाई, विसरिस वत्थूसुजंगरुयं । / वृ- जातिर्द्विधा, प्रायश्चितैकजातिव्यजातिश्च तत्र प्रायश्चित्तकजातिमधिकृत्येदमुच्यते, मासचतुर्मासिकैर्बहुभिरपि प्रतिसेवितैरेकं मासंचतुर्मासादिकं दीयते, इयमत्र भावना बहुपु लघुमासिकेषु प्रतिसेवितेष्वेकवेलायामालोचितेषु प्रतिसेवनायां मंदानुभावकृतत्वात् प्रतिसेवितमासानामपि सादृश्यत्वातालोचनायामपि सर्वेषामशठभावेनैकवेलायामालोचितत्वात्; एकं लघुमासिकं दातव्यं, एवं बहुषु गुरुमासिकेपु प्रतिसेवितेष्वेकं गुरुकं, बहुपु लघुषु द्वैमासिकेष्वेकं लघु द्वैमासिकं बहुषु गुरुद्वैमासिकेष्वेकं गुरु द्वैमासिकं, एवं त्रैमासिकं चातुर्मासिक पांचमासिकंषाण्मासिकेष्वपिभावनीयं, विसरिसवत्थूसु जं गरुयमिति विसदृशवरतुषु यत् गुरुकं तद्दातव्यं, तद्यथा बहुषु लघुगुरुमासिकेषु प्रतिसेवितेष्वेकं गुरुकं, बहुषु लघुगुरुद्वैमासिकेष्वेकं गुरु द्वैमासिकमेव त्रैमासिक चातुर्मासिक पांचमासिक षण्मासिकेष्वपि द्रष्टव्यं, तथा बहुषु मासिकेषु बहुषु च द्वैमासिकेषु प्रतिसेवितेष्वेकं द्वैमासिकमेवं त्रैमासिक चातुर्मासिक पांचमासिक षण्मासिकेष्वपि भावनीयं, बहुषुमासिकेषुद्वैमासिके त्रैमासिकेषु चातुर्मासिकेषु पांचमासिकेषु षाण्मासिकेषु प्रतिसेवितेष्वेकं पाण्मासिकमिति, संप्रति द्रव्यजातिमधिकृत्य दोषाणामेकत्वंभावयति - ___ असनाई दव्वाई इति, द्रव्याणि अशनादीनि अशनपानखादिमस्वादिमानि तान्येकान्यधिकृत्य दोषाणामेकत्वमुपजायते, तत्रैव द्रव्यमधिकृत्यैवं अनेकानि अशनैक द्रव्यविषयाण्याधाकर्मिकान्यभवन्, तत्रैकमाधाकर्मिकंचतुर्गुरुदीयते यदिवा बहून्याहृतान्यभवन्तत्रैकमाहृतनिष्पन्नंमासिकं दीयते, एवमुदकार्द्रराजपिंडादिष्वपि भावनीयं, अनेकद्रव्याण्यधिकृत्यैवं अशनमाधाकर्मिकं पानमाधाकर्मिकं प्रतिसेवितं, तेषा सर्वेष्वेकवेलमालोचितेषु एकमाधाकर्मिकं चतुर्गुरु दीयते, बहुष्वनेकद्रव्यविषयेषूदकातेषु एकमुदकाईनिष्पन्नं मासलघु दीयते, एवमनेकद्रव्यविषयेष्वपि स्थापनौद्देशिकादिष्वपि भावनीयं, विसरिसवत्थूसुजंगुरुयमित्येतदत्रापि संबध्यते, तद्यथा एकमशनं राजपिंडोअपरमशनमाह्वतमन्यदुदकाईमपरमाधाकर्मिकमत्रैकमेवगुरुतरमाधाकर्मिकनिष्पन्नंचतुर्गुरु दीयते, एवं पानकादिष्वपिस्वादिममौद्देशिकमत्राप्येकमाधाकर्मिकनिष्पन्नंचतुर्गुरुदीयते अत्रचागारी दृष्टांतः यथाएगोरहगारो तस्सभजाएबहू अवराहा कया, नयभत्तुणा नाया, अन्नयासा घरं उग्घाडदुवारं पमोतुं पमायाओ सयज्झियघरे ठिया, तत्थ य घरे साणो पविठ्ठो, तस्समयं च पई आगतो, तेन साणो ट्ठिओपच्छासाअगारी आगया, अवराहकारिणीतिभत्तुणा पिट्टिउमारद्धासा चिंतेइ, अन्नेविमेबहू अवराहा अत्थि. ते विमाणाउं एस पिट्टिही, ता इयाणिं चेव सव्वे कहेमि, गावी वच्छेण पीता वासी हारिया कंसभायणमवि हत्थातो पडियं भिन्नं, पडओवि तुम्हाणं नट्ठोत्ति, एवमादि अवराहे, एकसरा कहिएसु तेन सा एकवारं पिट्टिया, एवं लोकोत्तरेपि अनेकेष्वपराधपदेष्वेकप्रायश्चित्तदंडो दीयते, तदेवं दव्वे एगमनेगत्ति, गतमिदानीमालोचनादीनि त्रीणि द्वाराणि वक्तव्यानि, तेषां यथाक्रममिमे दृष्टांताः । Page #159 -------------------------------------------------------------------------- ________________ 158 व्यवहार - छेदसूत्रम्-1-1/14 [भा.448] अगारी दिटुंता एगमनेंगे यते य अव्घा। भंडी चउक्कभंगोसामी पत्तेय तेनंमि । / वृ-आलोचनायामगारी दृष्टांतः, तेषु चापराधेषु विषयेषु अगारी दृष्टांतस्ते अपराथा eka'neke च दुर्बले भंडी दृष्टांतः; तत्र च भंड्या चतुष्कभंगः भंगचतुष्टयमिति भावः आचार्ये स्वामित्वप्राप्तस्तेनदृष्टान्तता; तत्रालोचनाविकल्पाइमे - |भा.449 निसजे viya'NAe एगमणेगा य होइचउभंगो । वीसरिउस्सणपए बीयतिचरिमे सिया दोवि । / वृ. इह स्त्रीत्वे पुंस्त्वं प्राकृतत्वात् निषद्याविकटनायां च भवति, चतुर्भंगी चर्तुणां भंगानां समाहारश्चतु गीगाथायांस्त्रीत्वेपिपुंस्त्वंप्राकृतत्वातकथंचतुभंगीत्यत आह - एकानेकाचएका निषद्या अनेका च तथा एका विकटना अनेका वा इयमत्र भावना, एका निपद्या एका आलोचना इहालोचनां ददानेनगुरोर्निषद्याकर्त्तव्या,यावतश्च वारान् आलोचनां ददाति,तावतो वारान निपद्यांकरोति,तत्रयदा विधिना अशेषानप्यतीचारानविघ्ने नैकवेलायामालोचयति, तदा एकस्यामेव निपद्यायां सर्वातीचारालोचनात्प्रथमोयथोक्तभंगः । / वीसरिउस्सणपएवीयतिणिद्वितीयोभंगोविस्मृती, तृतीयो भंग उसणपदेप्रभूतपदेषु किमुक्तंभवति, द्वितीयोभंगएका निपद्या अनेकालोचनाएष विस्मृतातिचारस्य, यदिवामायाविन आलोच्यवंदितगुरौपुनःस्मरणतोमायाविनः पश्चातसम्यगालोचनापरिणामपरिणतस्य गुरौ तथानिविष्ट एव वंदनकं दत्वा आलोचयतो वंदितव्यः तृतीयो अनेका निषद्या एका आलोचना एष प्रभूतेन कालेन प्रतिसेविते बहकस्य एकदिने नालोचनामपारयतोऽन्यस्मिन्नन्यनस्मिन दिने निषधां कृत्वालोचयतोभावनीयः, यदिवा निषदनं निपद्यागुरौबहुवेलंकायिकाभूमिगतप्रत्यागतेऽनेका निषद्या एकालोचनेति, चरिमे सिया दोवि चरमभंगे अनेका निषद्या अनेका आलोचना इत्येवंरूपं अशटभावोपेतस्य स्यातां द्वे अपि कारणे विस्मृतत्वं, यदिवा अपराधबाहुल्यं इदमुक्तं भवति, प्रभूतेन कालेन प्रभूतमासेवितमतो बहुविस्मृतमित्यन्यस्मिन् अन्यस्मिन् दिने स्मृत्वा आलोचयतो, यदिवा अपराधबाहुल्यतएकदिनेनालोचयितुमप्रपारयतोऽपरस्मिन्नपरस्मिन्नहन्यालोचवतोयथोक्तस्वरूपचतुओभंगः, तत्रएकानिषद्या एकालोचनेतिप्रथमेभंगे एकमेवगुरुतरंप्रायश्चित्तंदीयते,शेषाणां सर्वेषामपि प्रायश्चित्तानामाच्छादकं,तथाचोक्तंतंचेगंओहाडणंदिजइ इति,अस्यायमर्थः तदेदेकं गुरुतरं प्रायश्चित्तं शेषाणां प्रायश्चित्तानामवघाटनमाच्छादकं दीयते, इति अत्र दृष्टांतः क्षारयोगः यथाहि पंकापनयनाय प्रयुक्तः क्षारयोगोऽवशेषमपिमलंशोधयति, तथैकमप्यवघाटनं प्रायश्चित्तानिशोधयतीति उक्त्ण्च्। जहा पंकावणयणपरत्तो खारजोगो सेसमलंपिसोहेइ । तहा ओहाडणंपच्छित्तं, पिसेसपच्छित्ते सोहेइ । / इति अथवासएवागारी दृष्टांतो, यथासा अगारीएकापराधेहन्यमानाअन्यानप्यपराधान्कथयंत्येकवारं पिट्टिता, यदिपुनर्बहवोऽपराधाः कृता इत्यस्मिन्नन्यस्मिन्दिवसेएकैकमपराधकथयेत्तर्हियावतोवारान् कथयेत्तावतोवारान्हन्येत, एवमत्रापि यद्येकैकमपरस्मिन्नहन्यालोचयेत्, ततो यावंतोऽपराधास्तावंति प्रायश्चित्तान्याप्नुयादेकनिषद्यायामेकालोचनायांत्वेकमेव गुरुतरकं प्रायश्चित्तं दीयते, इति द्वितीयेभंगे बहुप्रतिसेवितमशठेनसता सर्वंनस्मृतं, तद्यदि पश्चादालोचयति, तथापि यथा प्रथमेभंगे गुरुतरकमकं शेषं प्रायश्चित्तानामाच्छादकं दत्तं, तथात्रापि अशठभावेन नालोचितवान् ततो यावंति Page #160 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं: 14, [भा. 449] 159 प्रायश्चित्तान्यालोचयति तावंति दीयंते इति, तृतीयेपि भंगे bahupratisevitamota'zaThasya सत एकनिषद्ययालोचना न समापित्मुपगता, ततो यस्मिन् दिनेसमाप्तिमुपयाति, तस्मिन् दिने प्रथमभंगक इवैकं गुरुतरकं प्रायश्चित्तं दातव्यं, अथ शठतया अन्यस्मिन् अन्यस्मिन्नहन्यालोचयति, तर्हि यावंत्यपराधपदानि आलोचयति, तावंति प्रायश्चित्तानि दातव्यानि, चरमभंगेपि यद्यशठभावतो विस्मृततया बहुप्रतिसेवनातो वा अनेकेषु दिवसेष्वालोचना समाप्तिगच्छति, ततस्तत्रापिप्रथमभंगक इवैकंगुरुतरकमवघाटनंप्रायश्चित्तं देयमथ मायावितयाततो यावंत्यपराधपदानि तावंतिप्रायश्चित्तानि दातव्यानीति, इह आगारी दृष्टांतः पूर्वमुपक्षिप्तभिदानीं कथयति - [भा.450] गावी पीयावासी, यहारियाभावणंचतेभिन्नं । अज्जेव ममंसुहयं कारौ पडओवितेनट्ठी । / [भा.451] एगावराहदंडे अन्नेय कहेयगारिहम्मंती । एवंनेगपएसुविदंडो लोगुत्तरो एगी । / वृ- अगारी गृहस्था स्थकारस्य भार्या, एकापराधदंडे शून्ये गृहे चाप्रविष्टैत्येकस्यापराधस्य दंडे पिट्टनलक्षणे भाक्रियमाणे हन्यमानाऽचिंतयत् बहवोऽपराधा मया कृतास्ततो मा प्रतिदिवसमेव मां हन्यात्, किंअद्यैव मांसुहतां करोतु, एवं चिंतयित्वा अन्यानप्यपराधान् कथयति, यथागौर्वत्सेन पीता, किमुक्तंभवति,गांवत्सोधावितवान्, तथावासी चहारिताक्वापिमुक्ता कस्मैसमर्पिता वान जानामि, तथाभाजनमपि कांस्यभाजनमपिते तव संबंधी यत्रभवान् भुक्ते हस्तात् पतितं सत्भग्नं तथा पटोपि ते तवसम्बन्धी नष्टो न दृश्यते केनापि हृत इति भावः एवं लोकोतरेपि एक निषद्यायामे कालोचानायामित्यादि, चतुर्भङ्ग्याममायाविनो अनेकेष्वपराधपदेषु दण्ड एको गुरतरको दीयते, अथवा अत्रैवालोचनविषयेऽयमन्यो दृष्टान्तः [भा.452] नेगासुचोरियासुमारणदंडोनसेसवादंडा । एवमनेगपएसुविएको दंडो न उविरुद्धो ॥ वृ. एगो चोरो तेन च बाहुयाओ चोरियाओ कयाओतं जहा, कस्सइभाणं हरियं, कस्सइ पडओ, कस्सइ हिरणं कस्सइप्पं, अनया तेन राउले खत्तं खणियं रयणा हिया दिट्टो, आरक्खगेहिं गहितो रनो उवढवितो, तस्समयं च अने बहवो उवठिया भणंति, अम्हवि एएण हडं, ततो रन्ना रयणह रित्ति काउं तस्स मारणदंडो एक्को आणत्तो, सेस चोरिया दंडा तत्थेव पविट्ठा तथा चाह, अनेकासु चोरिकासु रत्नचोरिकानिमित्तं तस्यैको मारणदंडः प्रयुक्तो, न शेष चोरिका दंडा स्तेषां तत्रैव प्रविष्टत्वात्, एवं लोकोत्तरेप्यनेकपदेषु गुरुकैकपदनिमित्त एकोदंडोऽविरुद्धः शेषदंडाना तत्रैव प्रवेशत्, तदेवमालोचनां प्रत्येकत्वं दोषाणामुपपादितं,साम्प्रतंदुर्बलंप्रतीतभाव्यते,तत्रभंडी दृष्टांतस्तत्रापिभङ्गचतुष्टयं, तद्यथा भंडी बलिकाबलीव बलिका ? भंडी बलिका बलिवर्धा दुर्बलाः,2भंडी दुर्बला बलीव दुर्बलिकाः 3 दुर्बलाबलीवद्धाश्च दुर्बलिकाः 4 तत्र प्रथमभंगे बाह्यं परिपूर्णमारोप्यते, द्वितीयभंगे यावत् बलीवर्धा आक्रष्टुं शक्नुवंतितावदारोप्यते तृतीयभंगे यावता आरोपितेन भंडा न भज्यते तावदारोहयतेचरमभंगे यावन्मात्रेण नभंडीभंगमुपयाति, यावच्चबलीवर्धा आक्रष्टुमलं तावदारहयतेएष दृष्टांतोऽयमुपनयः - [भा.453] संघयणंजह सगडंधित्तीउधोजेहि होतिउवनीया । बिय तिय चरिमेभंगे,तंदिज्जैजंतरैवोढुं । / . Page #161 -------------------------------------------------------------------------- ________________ 160 व्यवहार - छेदसूत्रम् - 1- 1/14 वृ- यथा शकटं तथा संहननं शकटस्थानीयं संहननमित्यर्थः, धृतयो धुर्यैधौरेयैर्भवंत्युपनीता उपनयं नीताः धौरेय तुल्याधृतयैतिभावः अत्रापि भंगचतुष्टयं, तत्र प्रथमे भंगे यावदापन्नं तत्सर्वं दीयते, द्वितीये धृत्यनुरूपं, तृतीये संहननानुरूपं, चतुर्थे धृतिसंहननानुरूपं तथा चाह, बियतियेत्यादि, द्वितीयतृतीये चरमे भंगे तत् प्रायश्चित्तं धृत्याद्यनुरूपं दीयते, यत् शक्नोति वोढुमिति, सांप्रतमाचार्यमधिकृत्य दोषाणामेकत्वं यथोपपद्यते तथा भाव्यते, तत्र स्वामित्वप्राप्तस्तेन दृष्टांतस्तमेवाह । / - [ भा. 454 ] निवमरणमूलदेवो आसेहि वासे य पट्टि नौ दंडो । संकप्पियगुरुदंडो मुच्चै जं वा तरै वोढुं । / वृ- एत्थ नगरे राया अपुत्ती मतो, तत्थवि रजचिंतगेर्हितत्थ देवयाराहणनिमित्तं आसोय हिवासीओ, हत्थीय, इतो य मूलदेवो चोरियं करतो आरखगेहिं गहितो, तेहिं रज्जचिंतगेहिं बज्झो आनंतो नगरं हिंडाविजइ, इतो य सो आसो हत्थी य मुक्को तेहिं अट्टारसपयैपरिवारेहिं दिट्टो मूलदेवो आसेन हिसियं, पट्टी अड्डिईया, हत्थिणा गुलुगुलाइयं गंधोदकं करे घेत्तुं अहिसित्तो खंधे य अडितो, सामुद्रिकलक्षणपाठकैरादिष्ट एष राजा इति, तस्य चोरिकापराधाः सर्वेमुक्ताः, राज्ये स्थापितस्तखथाचाह नृपमरणमभूत् ततोऽश्वोधिवासितोऽश्वाधिवासः कृतः, तेनाश्वेन मूलदेवस्य पृष्टं दत्तं, ततो मूलदेवो राजा बभूव, न पुनस्तस्य चौरिकादंडः कृतः एप दृष्टांतोऽयमुपनयः एकस्य साधोर्बहुश्रुतस्य अपराधे प्रायश्चित्तं ish गुरुः संकल्पित आचार्यश्च कालगताः स चाचार्यपदयोग्य इत्याचार्यः स्थापितः गच्छेच सूत्रार्थः तदुभयादिभिः संग्रहः कर्त्तव्यः, तत् यत् शक्नोति वोढुं तद्दीयते, अथ न शक्नोति, तर्हिन किंचिद्दीयते, तथा चाह संकप्पेत्यादि संकल्पितगुरुदंड आचार्यपदे स्थापितः सन् एवमेव उच्यते, यद्वा शक्नोति वोढुं तद्दीयते इति, एवमाचार्यमधिकृत्य दोषा एकत्वमापन्नाः अत्राह चोदकः साधूक्तमिदं दोपैकत्वकारणं, किमनया एतावत्प्रमाणया स्थापनारोपणाभ्यामाकृष्टिविकृष्टया इतः पंच दिवसा गृहीता, इतो दशेत्यादिरूपया गुरुणा ह्यागममनुसृत्य यत्प्रायश्चित्तमाभवति, तत्स्थापनारोपणाभ्यामंतरेणैव दीयतामिदं ते प्रायश्चित्तमिति, अत्र सूरिराह [ भा. 455 ] चोयगपुरिसा दुविहा, गीयागीयपरिणामि इयंरेय । दोहवि पच्चयकरणं सव्वे सफला कया मासा । / वृ- चोदकपुरुषाद्विविधास्तद्यथा, गीयागीयत्ति गीतार्था अगीतार्थाश्च, अगीतार्था द्विविधाः परिणामिनः, इतरे च, इतरे नाम अपरिणामा अतिपरिणामाश्च तत्र गीतार्थानामपि च परिणामिकानां परिहारस्थानमापन्नानां यत् दातव्यं, तत् स्थापनारोपणाभ्यामाकृष्टिविकृष्टया विना दीयते, अत्र दृष्टांतो वणिक् । / एगो वाणियओ तस्स वीसं भंडीतो एकजातीयभंडभरियाओ सव्वा तो समभरातो तस्स गच्छती सुकठाणेसुं कियतो उवठितो भाइ, सुकं देहि, वणिओ भणइ, किं दायव्वं, सुंकिओ भाइ, वीसतिमो भागो, तहेव वणिएण सुंकिएण य परिच्छिता मा ओयारणपव्वारोहेसु विक्खेवो हवउत्ति एका भंडी सुंके दिन्ना, एवं सव्वेसिं गीयत्थाणमगीयत्थाण पारिणामगाणं विणा आकढिविगढिए पायच्छित्तं दिजइ, जे उन अगीयत्था अपरिणामगा अतिपरिणामगा य ते जै छण्हं मासाणं परेण आवणा, तेसिं दोन्ह पच्चयकरणट्टा सव्वेमासा ठवणारोवणविहाणेण सफलीकाउं दिज्जुंति, तथा चाह दोण्हवीत्यादिद्वयानामपि अपरिणामकानामतिपरिणामिकानां च प्रत्ययकारणं स्यात्, इति हेतीः सर्वे मासाः स्थापनारोपणाभ्यां सफलाः कृता अत्र दृष्टांती मुर्खमरुकेन, मुक्खमरुगस्स बीसं भंडीतो एगजातीयभंडभारियाती सव्वाती Page #162 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं: 14, [भा. 455] 161 समभारियातो तस्स गच्छतो सुंकठाणेसुं कितो उवठितो भणइ, एगं भंडिं दाउं वच्च, किं मम उयारणविक्खेवेण मुक्खमरुगो भणइ उयारिताए एक्कक्कातो वीसैमं भागं गेण्हसु, सुंकिएण तस्स सव्वभंडीतो उयारिता, एकेकातो वीसैमो भागो गहितो, मरुगसरिच्छा अगीया, सुंकियसरिसो गुरु, अहवा निहिदितो कज्जा कज्जे जयमाणा जयमाणासु, एक्केण वाणिएण निही उक्खणितो, तं अणेहिं नाउं निवेइयं वणिओदंडितो निही य से हडो, एवं मरुएणवि निही दिट्ठो, रणो निवेइओ, रणो पुच्छितो, तेनसव्वं कहियं,मरुगो पूइतोनिहीविसेदिक्खिणादिन्नो, एवंजोकजेजयणागारी तस्ससव्वंमरुगस्सेव मुच्चै, जो कज्जे अजयणागारी अकज्जे य जयणागारी य अजयणागारी य, एतेसु वणिगस्सेव पच्छित्तं दिज्जइ, नवरंकज्जे अजयणाकारिस्सलघुतरं दिजइएतदेवाह - [भा.456] वणिमरुगनिही यपुनो, दिठंता तत्थ होतिकायव्वा । गीयत्थमगीयाणय उवणयणंतेहिंकायव्वं । / वृ-गीतार्थानामगीतार्थानांचविषये वणिक्मरुकनिधयः पुनः दृष्टांताभवंति, कर्त्तव्याः,तत्रवणिजा गीतार्थानामुपनयनकर्त्तव्यं, मरुकेनागीतार्थानां एवमेतच्चानंतरमेवभावितं,तत्रवणिग्मरुकदृष्टांतावेव भाव्य्ति। [भा.457] वीसंवीसंभंडी वणिमरुसव्वा य्तुल्ल्भ्ण्द्दातो। वीसइभागंसुकं मरुगसरित्थो इहमगीतो । / वृ- वणिजा मरुकेण च प्रत्येकं विंशतिविंशतिभांड्यो गंत्र्यः कृताः, कथं भूता इत्याह, सर्वास्तुल्यभंडाः तुल्यक्रयाणकाः तत्र शौल्किको विंशतितमो भागः प्रत्येकमेकैकं विंशतितमं भागं याचितवान्, वणिकेकांभांडीमेवदत्तवान्, मरुस्तुप्रत्येकं प्रत्येकंभंडीभ्य एकैकंविंशतितमंभाग, अत्र वणिक्सदृशो गीतार्थो, मरुक्सदृशः पुनरिह अगीतोऽगीतार्थः, अथवा कार्याकायेषु यतनायतनयोनिधिलाभे यौवणिग्मरुको दृष्टांतौ कर्तव्यो,तथा चाह, अथवा - [भा.458] वणिमरुगय निहिलंभ निवेइए वणिय द्ण्द्दो। मरुए पूय विसज्जण इय कजमकज जयमजओ । / वृ-अथवेतिप्रकारांतरेएतच्चप्रकारांतरमिदंपूर्वगीतार्थागातार्थयोवणिग्मरुकदृष्टांतावुक्ताविदानी तुकार्याकार्येषु यतनायामयतनायां च निधिलाभोपलिक्षितौ वणिग्मरुकदृष्टांतावुच्येते, इति, वणिजा निधिलाभे अनिवेदिते वणिजो राज्ञा दंडः कृतः, मरुकेणनिधिलाभे निवेदिते तस्मिन् मरुके राज्ञा पूजा कृता, विसर्जनं च प्रदानं च निधिः मरुकाय कृतं इत्येवममुना दृष्टांतेन कार्यमकार्यं वाऽधिकृत्य यतमानोऽयतमानश्चोपनेतव्यः, यः कार्येयतनाकारी, समरुक इव पूज्यः, सर्वमपिच तस्य प्रायश्चित्तं मुच्यते, कार्ये अयतनाकारी अकार्ये यतनाकारी अकार्ये यतनाकारी च वणिगिव दंड्यते नवरं कार्येऽयतनाकारिणः स्तोकोदंडः, अथवायदधस्तादवाचि आचार्यस्य सर्वमुच्यते, किमिति वा शेषाः साधवः सर्वं प्रायश्चित्तंबाह्य अत्र निधिदृष्टांतस्तथाचाह[भा.459] मरुयसमाणो u, गुरू मुच्चै पुव्वंपिसव्वंसे । साहू वणिउव जहा, वाहिजैसव्वपच्छित्तं । / वृ-कथानकंप्रागुक्तमेव उपनयनस्त्वन्यथा,यथामरुकोनिधिलाभनिवेदनेन राज्ञोअनुग्रहंकृतवान् सान Page #163 -------------------------------------------------------------------------- ________________ 162 व्यवहार - छेदसूत्रम् - 1-1/14 तथा आचार्योपि गच्छोपग्रहं करोति, गच्छोपग्रहणं च कुर्वन् भगवदाज्ञां पालयति, ततो मरुकवत् स पूज्यः, सर्वं च तस्य प्रायश्चित्तं मुच्यते इत्यदोषः, तथा चाह, मरुकसमानो गुरुरिति पूज्यते, अत एव च से तस्य पूर्वं प्रायश्चितं मुच्यते, साधुः पुनर्यथा वणिक तथा द्रष्टव्यः, ततः सर्वं प्रायश्चित्तं वाह्यते, अथवा वणिक मरुयनिही पुनी इत्यत्र वणिग्दृष्टांतोऽगीतार्था नाम, मस्कदृष्टांतोगीतार्थानामुभयेषामपि यादृशः, षण्मासालोचनायामाचार्यस्य विनयोपचारः करणीयस्तथा मासिकालोचनायामपि इत्यत्रार्थे निधिदृष्टांतस्तथा चाह;[भा. 460] य अहवामहानिहिम्मी जो उवयारो स एव धोवेवि । विनया दुवयारो पुन, जो छमासे समासे वि । / बृ- अथवेति निधिशब्दस्यार्थांतरार्थदृष्टांते चोपदर्शने महानिधावुत्खनितव्ये, यो यादृश उपचारः क्रियते, स एव तादृश एव स्तोकेपि निधावुत्खनितव्ये करणीयः, एवमपराधालोचनायामपि यादृशः षण्मासालोचनायां विनयाद्युपचारः क्रियते, आदिशब्दात् प्रशस्तद्रव्यक्षेत्रकालभावपरिग्रहः स तादृशो मासेपि मासिकायामपि कर्त्तव्यः, अत्राह परो यदिदं सूत्रखंडं यूयं प्ररूपयथ तेन परं पलिउंचए वा अपलिउंचिए वा ते चेव छम्मासा इति, स किमेष सर्वस्यापि नियम उत पुरुषविशेषस्य ? सूरिराह । / [ भा. 461] सुबहूहिंवि मासेहिं छम्मासाणं परं न दायव्वं । अविकोवियस्स एवं विकोविए अन्नहा होइ । / वृ- षण्मासेभ्यः परतः सुबहुभिरपि मासैः प्रतिसेवितैः प्रायश्चित्तं पण्मासानां परं सप्तमासादिकं न दातव्यं, किंतु षण्मासावधिकमेव, यतोऽस्माकमेतावदेव भगवता वर्धमानस्वामिना तपोर्हं प्रायश्चित्तं व्यवस्थापितं एतच्चैवमुक्तप्रकारेण स्थापनारोपणाप्रकारेणलक्षणेन दातव्यं, अविकोविदस्य अपरिणामकस्य अतिपरिणामकस्य वा अगीतार्थस्य च, इयमत्र भावना, सर्वस्याप्येष नियमो यदुत सुबहुष्वपि षएमासेभ्यः परतो मासेषु प्रतिसेवितेषु प्रायश्चित्तं परमासावधिकमेव दातव्यं, न ततोधिकमपि, केवलमेतावांस्तु विशेषो योऽपरिणामको अतिपरिणामिको वा तस्यागीतार्थस्यस्थापनारोपणाप्रकारेण सर्वान् मासान् सफलीकृत्य षाएमासिकं तपोदीयते, वस्तुविकोविदो गीतार्थोऽगीतार्थो वा परिणामकस्तस्मिन्नन्यथा भवति प्रायश्चित्तदानं किमुक्तं भवति, विकोविदस्य पण्मासानां परतः सुबहुष्वपि मासेषु प्रतिसेवितेषु शेषं समस्तं त्यक्त्वा षण्मासा दीयंत, न पुनरस्ति तत्र स्थापनारोपणाप्रकार इति, आह परो, यदि भगवता तपोहे प्रायश्चित्ते उत्कर्षतः षण्मासा दृष्टास्ततः षण्मासातिरिक्तमासादिप्रतिसेवने छेदादि कस्मान्नदीयत, येन शेषं समस्तमपि त्यज्यते इति तत्राह - [ भा. 462 ] सुबहूहिं वि मासेहिं छेदो मूलं तहिं न दायव्वं । अविकोवियस्स एवं विकोविए अन्नहा होंति । / 7 वृ- यो नामागीतार्थोऽपरिणामको ऽतिपरिणामिको वा यो वा छेदादिकं न श्रद्दधाति तस्य एवमवसातव्यं, षण्मासानामुपरि सुबहुभिरपि मासैः प्रतिसेवितैः छेदो मूलं वा न दातव्यपरिणामादिस्वभावतया तस्य छेदमुलानर्हत्वात्, किंतुस्थापनारोपणाप्रकारेण सा दीयंते; विकोविदे गीतार्थेऽगीतार्थे परिणामके तदेव षण्मासदांनमन्यथा भवति, स्थापनारोपणाप्रकारमंतरेणापि एवमेव दीयंते षण्मासा इति भावः, अयमत्र संप्रदायः, अविकोविदा उक्तस्वरूपा निःकारणं प्रतिसेवनया यतनया प्रतिसेवनया वा अभीक्ष्णप्रतिसेवनया वा यदिवा कथमपि छेदमूलादिकं प्राप्तास्तथापि तेषां छेदो मूलं वा न देयं, किंतु Page #164 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं: 14, [भा. 462] पाण्मासिकं तपः, यदिपुनरकोविदोप्युपेत्य पंचेन्द्रियघातं करोति, दर्पणवा मैथुनं प्रतिसेवते, तदा तपः छेदो मूलं वा दीयते, विकोविदस्य षन्नां मासानामुपरि बहुष्वपि प्रतिसेवितेषु मासेषु प्रथमवेलायामुद्घातिताः षण्मासादीयंते, द्वितीयवेलायामनुद्घातितास्तृतीयवेलायां छेदो मूलंवा इति, अथकीदृशो विकोविदः कीदृशोवा अविकोविद इत्यतआह[भा.463] गीतोविकोविदो खलुकयपच्छित्तोसियाअगीतोवि । छमासियपट्ठवणाए तस्स सेसाण पक्खेवी । / वृ-गीतो गीतार्थः खलु कृतप्रायश्चित्तो विकोविदः, योप्युक्तो यथा आर्य यदीयं भूयः सेविष्यसे, ततः छेदं मूलं वा दास्यामः, सोपिकोविदः, तद्विपरीतोऽगीतार्थः यश्च प्रथमतया प्रायश्चित्तं प्रतिपद्यते, यश्चोक्तोपि तथा न सम्यक् परिणमयति, सस्याद्भवेदकोविदः, तत्र यदि कोविदः षट्मासेषु तपसा कर्तुमारब्धेष्वंतरायदिवामासादिकंप्रतिसेवितेतततस्यपूर्वप्रस्थापितषण्मासस्ययेशेषामासा दिवसा वा तिष्ठति.तेषां मध्ये प्रक्षिप्यंते, न पुनः षण्मासपरिपूर्णानंतरं तद्विषयं भिन्न प्रायश्चित्तं दातव्यमिति तथाचाहषण्मासप्रस्थापनायांषण्मासेषुतसाकर्तुमारब्धेषुइत्यर्थः तस्यमासिकादेरपांतराले प्रतिसेवितस्य पण्मासस्ययेशेषामासा स्तिष्ठति, तेषांमध्ये अनुग्रह कृत्स्नननिर नुग्रहकृत्स्नेन वा प्रक्षेपः, आह, एतत् तपः छेदमूलार्ह प्रायश्चित्तंकुत उत्पद्यते; सूरिराह[भा.464] मूलातिचारे चेयं, पच्छित्तं होइउत्तरेहिंवा । तम्हाखलुमूलगुणेऽनतिक्कमे उत्तरगुणेवा । / वृ- एतत्तपः छेदमूलाह~ प्रायश्चित्तं यस्माद् भवति, मूलातिचारमूलगुणतिचारे प्राणातिपातादि प्रतिसेवने इत्यर्थः, उत्तरैर्वा उत्तरगुणैर्वा पिंडविशुद्धयादिभिरतिचर्यमाणैर्भवति प्रायश्चित्तं, तस्मात् मूलगुणात्प्राणातिपातादिसेवनयाउत्तरगुणाद्वा उद्गमादिदोषासेवनया नातिक्रमेत्, अत्र पर आह[भा.465] मूलव्वयाइयारा जयाऽसुद्धाचरणभंसगा होति । उत्तरगुणातियारा, जिनसासने किंपडिकुठ्ठा । / वृ- यदि मूलगुणातिचारा अशुद्धा इति कृत्वा चरणभ्रंशका भवंति, ततः साधूनामुत्तरगुणातिचाराश्चरणस्याभ्रंशकाः प्राप्ता मूलगुणातिचाराणां चरणभ्रंशकतया प्रतिपन्नत्वात्, ततः किमुत्तरगुणा जिनशासने प्रतिक्रुष्टाः न युक्तस्तेषां प्रतिषेधो दोषाकारित्वादितिभावः । [भा.466] उत्तरगुणातियारा जयसुद्धा चरणभंसया होति, . मुलव्वयातियारा, जिनसासने किंपडिकुट्ठा । / वृ- यदि उत्तरगुणातिचारा अशुद्धा इति कृत्वा चरणभ्रंशका भवंति, ततः मूलव्रतातिचारांश्चरणभ्रंशकान्प्राप्नुवंति, उत्तरगुणातिचाराणां चरणभ्रंशकतया प्रतिपन्नत्वात्तथाच सतिमूलव्रतातिचाराः किं जिनशासनेप्रतिक्रुष्टाः दोषाभावात् अत्रसूरिराह - [भा.467] मूलगुणउत्तरगुणा जम्हाभंसंतिचरणसेढितो । तम्हा जिनेहिं दोनिवि, पडिकुट्ठा सव्वसाहूणं । / वृ-यस्मात्मूलगुणा उत्तरगुणा वा पृथक् पृथक्युगपद्वा अतिचर्यमाणाश्चरणश्रेणीसंयमश्रेणीतो भंशयति साधून ततो जिनैः सर्वईयोरषि मूलगुणातिचारा उत्तरगुणातिचाराश्च प्रतिक्रुष्टाः अन्यच्च मूलगुणेष्वतिचर्यमाणेषुमूलगुणास्तावद्धताएव किंतूत्तरगुणा अपिहन्यंते, उत्तरगुणेष्वतिचर्यमाणेषूतर For Page #165 -------------------------------------------------------------------------- ________________ 164 व्यवहार - छेदसूत्रम्-1-1/14 गुणास्तावद्धता एव, किंतुमूलगुणा अपिहन्यते तथा चात्र दृष्टांतमाह - भा.468] अग्गग्घातो हणेमूलं, मूलघातौअग्गयं । तम्हा खलुमूलगुणा नसंतिन य उत्तरगुणाय । / वृ- यथा तालद्रुमस्याग्रसूच्या घातो मूलं हंति मूलधातोपि चाग्रं हंति, एवं मूलगुणानां विनाश उत्तरगुणानपिनाशयति, उत्तरगुणानामपि विनाशोमूलगुणान्तस्मात्मूलगुणातिचाराश्चजिनैः प्रतिक्रुष्टाः, अत्र चोदक आह, यदि मूलगुणानां नाशे उत्तरगुणानामपि नाश उत्तरगुणानां नाशे मूलगुणानामपि, तस्मात्ततोनखलुनैवमूलगुणासंति, नाप्युत्तरगुणाः यस्मानास्तियसंयतो, यो मूलोत्तरगुणानामन्यतमं गुणंनप्रतिसेवते, अन्यतमगुणप्रतिसेवनेचद्वयानामपिमूलोत्तरगुणानामभावः, तेषामभावेसामायिकादिसंयमाभावः, तदभावेवकुशादिनिर्गथानामभावस्ततः प्राप्तं तीर्थमचारित्रमिति, अत्रसूरिराह - [भा.469] चोयग छक्कायाणं,तुसंजमोजाऽनुधावएताव । मूलगुणउत्तरगुणा दोणिवि अनुधावतेताव । / वृ-चोदक यावत्षट्जीवनिकायेषुसंवमोऽनुधावति, अनुगच्छति,प्रबंधेन वर्तते,तावत्मूलगुणा उत्तरगुणाश्च द्वयेप्येते अनुधावंति, प्रबंधन वर्तते । [भा.470] इत्तरसामाइयछेयसंजमा तहदुवे नियंठाय । बौस पडिसेवगातो अनुसजंते य जातित्थं । / ' वृ- यावत् मूलगुणा उत्तरगुणाश्चानुधावंति, तावदित्वरसामायिकछेदसंयमावानुधावतः, यावच्चत्वरसामायिकछेदोपस्थापनसंयमौतावद्द्वौ निग्रंथावनुधावतः तद्यथाबकुशःप्रतिसेवकश्चतथाहि यावत्मूलगुणप्रतिसेवना, तावत्प्रतिसेवको, यावदुत्तरगुणप्रतिसेवना, तावद्बकुशः, ततोयावत्तीर्थं तावत् बकुशाः प्रतिसेवकाश्च अनुसज्जंति, अनुवर्तते, ततो नाचारित्रं प्रसक्तं प्रवचनमिति, अथ मूलगुणप्रतिसेवनायामुत्तरगुणप्रतिसेवनायां वा चारित्रभ्रंशेऽस्ति कश्चिद्विशेप उत नास्ति? अस्तीति बूमः, कोसावित्याह[भा.471) मूलगुणदैयसगडे, उत्त्र्गुन्न्म्ण्द्द्वेस्रिस्वाई। छक्कायरक्खणट्ठा दोसुविसुद्धे चरणसुद्धी । / वृ-मूलगुणेषुदृष्टांतोतिः,शकटंच केवलम्,उत्तरगुणा अपितत्रदर्शयितव्याः, उत्तरगुणेषु दृष्टांतो मंडपे सर्षपादि, आदिशब्दात् शिलादिपरिग्रहः, अत्रापि मूलगुणा अपि दर्शवितव्याः इयमत्र भावना, एकेनापि मूलगुणप्रतिसेवनेन ततक्षणादेव चारित्रभ्रंश उपजायते, उत्तरगुणप्रतिसेवनायां पुनः कालेन अत्र दृष्टांतो दृतिकः, तथाहि यथा दृतिक उदकभृतः, पंचमहाद्वारस्तेषां महाद्वाराणामेकस्मिन्नपि द्वारे मुत्कलीभूते तत्क्षणादेव रिक्तीभवति, सुचिरेण तु कालेन पूर्यते, एवं महाव्रतानामेकस्मिन्नपि महाव्रत अतिचर्यमाणे तत्क्षणादेव समस्त चारित्रभ्रंशो भवति, एकमूलगुणघाते सर्वमूलगुणानां घातात्, तथा चगुरवोव्याचक्षते, एकव्रतभंगेसर्वव्रतभंगइति, एतन्निश्चयनयमतं,व्यवहारतः पुनरेकव्रतभंगेतदेवैकं भग्नं प्रतिपत्तव्यं, शेषाणां तु भंगः क्रमेण, यदि प्रायश्चित्तप्रतिपत्या नाऽनुसंधत्ते इति, अन्ये पुनराहु श्चतुर्थमहाव्रतप्रतिसेवने तत्कालमेव सकलचारित्रभ्रंशः, शेषेसु पुनर्महाव्रतेष्वभीक्ष्णं प्रतिसेवनया महत्यतिचरणे वा वेदितव्यः, उत्तरगुणप्रतिसेवनायां पुनः कालेन चरणभ्रंशो, यदि पुनः प्रायश्चित्तप्रतिपत्त्या नोज्वालयति, एतदपि कुतोऽवसेयमिति चेत् उच्यते, ते शकटदृष्टांतात्तथाहि, शकटस्य Page #166 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 14, [भा. 471] 165 मूलगुणा द्वे चक्रे उद्धी अक्षश्च, उतरगुमा वनकीलकलोहपट्टकादयः एतैर्मूलगुणैरुत्तगुणैश्चसुसंप्रयुक्तं सत्शकटं यथा भारवाहनक्षम भवति, मार्गे च सुखं भवति, साधुर्गप मूलगुणैरुत्तरगुणैश्च सुसंप्रयुक्तंः सनष्टादशशीलांगसहस्रभारवहनक्षमोभवति, विशिष्टविशिष्टतरोत्तरसंयमाध्यवसायस्थानपथेचसुखं वहति, अथ शकटस्य मूलांगानामेकमपि मूलांगं भग्नं भवति, तदा न भारवहनक्षम, नापि मार्गे वर्त्तते, उत्तरांगैस्तुकैश्चिद्विनापिशकटंकियत्कालंभारक्षमभवति, प्रबहतिचमार्गेकालेनपुनर्गच्छताऽन्यान्यपि परिशटनादयोग्यमेव त्दुप्जाय्ते। . ___ एवमिहापि मूलगुणानामेकस्मिन्नपि मूलगुणे हते न साधुनामष्टादशशीलांगसहस्रभारवहनक्षमता, नापि संयमश्रेणिपथे प्रवहनं, उत्तरगुणैस्तु कैश्चित् प्रतिसेवितैरपि भवति कियंतं कालं चरणभारवहनक्षमता, संयमश्रेणिपथेप्रवर्त्तनंच, कालेन पुनर्गच्छता तत्राप्यन्यान्यगुणप्रतिसेवनातो भवतिसमस्तचारित्रभ्रंशस्ततः शकटदृष्टांतादुपपद्यते, मूलगुणानांएकस्यापिमूलगुणस्यन नाशेतत्कालंचारित्रभ्रंश, उत्तरगुणनाशे कालक्रमेणेति, इतश्चैतदेवं मंडपसर्षपादीष्टांतात्, तथाओरंडादिमंडपेयद्येको द्वौ बहवो वा सर्षपा, उपलक्षमेतत् तिलतंदुलादयो वा प्रक्षिप्यंते, तथापि न स मंडपो भंगमापद्यते, अतिप्रभूतैः आढकादिसंख्याकैर्भज्यते, अथतत्रमहती शिलाप्रक्षिप्यते, तदा तयैकयापितत्क्षणादेवध्वंसमुपयाति, एवंचारित्रमंडपोप्येकाद्वित्र्यादिभिः उत्तरगुणैरतिचर्यमाणैर्न भंगमुपयाति,बहुभिस्तुकालक्रमेणातिचर्यमाणैर्भज्यते, शिलाकल्पेन पुनरेकस्यापि मूलगुणस्यातिचारेण तत्कालं भ्रंशमुपगच्छतीति, तदेवं यस्मात्मूलगुणातिचरणेक्षिप्रमुत्तगुणातिचरणेकालेन चारित्रभ्रशोभवति, तस्मान्मेमूलगुणाउत्तरगुणाश्च निरतिचाराः स्युरितिषट्कायरक्षणार्थं सम्यक्प्रतिपत्तव्यं, षट्कायरक्षणेहिमूलगुणाउत्तरगुणाश्चशुद्धा भवंतितेषुचद्वयेष्वपिशुद्धेषु, अत्रगाथायामेकवचनंप्राकृतत्वात्,प्राकृतेहिवचनव्यत्ययोपिभवतीति, चरणशुमिद्धश्चारित्रशुद्धिः, अत्र शिष्य प्राह, ये प्राणातिपातादिनिवृत्त्यात्मकाः पंचमूलगुणास्ते ज्ञाता येतूतरगुणास्तान्नजानीमस्ततः केते उत्तरगुणा इति सूरिराह[भा.472] पिंडस्स जा विसोही, समितीओ भावना तवो दुविहो । पडिमा अभिग्गहाविय, उत्तरगुणा मो वियाणाहि । / वृ-पिंडस्यया विशोधिर्याश्च ईसिमित्यादिका याश्चभावना महाव्रतानां, यच्च द्विभेदंतपः, याश्च प्रतिमा भिक्षूणांद्वादशयेचाभिग्रहाद्रव्यादिभेदभिन्ना एतानुत्तरगुणान्मोइतिपादपूरणेविजानीहि, एतेषां चोत्तरगुणानामियंक्रमेण संख्या । / [भा.473] बायाला अट्टेवौ पणवीसा बारबारस यचेव । दव्वाइचौरभिगह,भेया खलूत्तरगुणाणं । / वृ- उत्तरगुणानांप्रागुक्तानां पिंडविशुध्यादीनांक्रमेणखल्वमीभेदास्तद्यथा,पिंडविशुद्धाचत्वारिंशभेदाः षोडशविध उद्गमः, षोडशविधा उत्पादना, दशविधा एषणाच, समितीनामष्टो भेदास्तद्यथा पंचईर्यासमित्यादयस्तथा मनःसमितिक्सिमितिःकायसमितिरित्यष्टौ,भावनानांभेदाः पंचविशतिः, एकैकस्य महाव्रतस्यपंचपंचभावनाः सद्भावात्, तपसो द्विविधस्यापिसर्वसंख्ययाभेदाद्वादश, द्विविधं हितपोबाह्याभ्यंतरभेदात्, बाह्याभ्यंतरस्यच प्रत्येकंषट्भेदा इति,प्रतिमानांभेदाद्वादश, तेचमाआसत्तं ताइत्याद्यावश्यकग्रंथतो वेदितव्याः, अभिग्रहभेदाश्चत्वारो द्रव्यादिकाः द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहाभावाभिग्रहाश्चतदेवमुक्ता उत्तरगुणाः; संप्रतियदधस्तात्प्रायश्चित्तमुपवर्णित्, तद्गतानां Page #167 -------------------------------------------------------------------------- ________________ 166 पुरुषाणामिमे विशेषा इति प्रतिपादयति । [ भा. 474 | व्यवहार - छेदसूत्रम् - 1- 1/14 निग्गयवहंताविय संचइया खलु तहा असंचइया । एक्का दुविहा उग्घाया तहा अनुग्धाया । / बृ- ये प्रायश्चित्तं वहति, ते द्विविधास्तद्यथा निर्गताः वर्तमानाश्च वर्तमानाश्च निर्गता नाम ये तपोह प्रायश्चित्तमतिक्रांताच्छेदादिप्राप्ताः, वर्तमाना ये तपोर्हे प्रायश्चित्ते वर्त्तते तत्र वैवर्त्तमानास्ते पुनर्द्विविधाः संचयिता असंचयिताश्च संचयः संजात एषामिति संचयिताः, तारकादिदर्शनादितचप्रत्ययः येषां षण्णां मासानां परतः सप्तमासादिकं यावदुत्कर्षतोऽशीतं शतं मासानां प्रायश्चित्तं प्राप्तास्ते संचयितास्तेषां मासेभ्यः स्थापनारोपणाप्रकारेण दिवसान् गृहीत्वा षण्मासावधिकं प्रायश्चित्ते वर्त्तते, ते संचयिता असंचयिताश्च एकैके द्विविधा उद्घातास्तथा अनुद्घाता, उद्घातो नाम लघुरनुद्घातो नाम गुरुस्तत्र ये संचये असंचये च उदघाते वर्त्तते, ते संचयिता असंचयिताश्च उद्याताः, ये पुनरनुद्घाते वर्त्तते, संचयिता असंचयिताश्च ते अनुद्घाता; सांप्रतमेनामेवगाथां यथोक्तव्याख्यानेनव्याख्यानयति । / छयाई आवणाउ निग्गयाते तवाउ बोधव्वा । जे पुन वहति तवे, ते वट्टंता मुनेयव्वा । / मासादी आवणे जा, छम्मासा असंचयं होइ । छम्मासाउ परेणं, संचइयं तं मुनेयव्वं । / [ भा. 475 ] [भा. 476 ] वृ- ये छेदादिप्रायश्चित्तमापन्नास्ते निर्गता उच्यंते, कुतस्ते निर्गता इत्याह, ते तवाउ बोधव्वा, ते निर्गतास्तपसस्तपोर्हात् प्रायश्चित्तात्तु बोधव्वा, ये पुनर्वर्त्तते, तपसि तपोर्हे प्रायश्चित्ते, ते वर्त्तमाना ज्ञातव्याः, मासादी इत्यादि मासादिकं प्रायश्चित्तस्थानमापन्ने मासादारभ्य यावत् षण्मासास्तावत् प्रायश्चित्तमसंचयं असंचयसंज्ञं भवति, षण्मासात् षड्भ्यो मासेभ्यः परेण परतो यत् प्रायश्चित्तं तत् संचयितं ज्ञातव्यं, उद्घातानुद्वातविशेषस्तु सुप्रतीत इति न व्याख्यातः संप्रति संचयासंचयेपूद्घातानुद्घातेषु प्रस्थापनविधिं विवक्षुरिदमाह - [भा. 477 ] मासाइ असंचइए, संचइए छहिं तु होइ पट्टवणा । तेरसपय असंचइए संचये एक्कारस पयाई । / वृ- असंचयितेप्रायश्चित्तस्थाने प्रस्थापना मासादि मासप्रभृतिका, संचयिते पुनः प्रस्थापना नियमतः षडुभिर्मासैर्भवति, प्रस्थापना नाम दानं, उक्तं च निशीथचूणौ पट्टवणा नाम दाणंति, इयमत्र भावना, असंचयिप्रायश्चित्तस्थाने विषये यो मासिकं प्रायश्चित्तस्थानमापन्नस्तस्य मासिकी प्रस्थापना द्वौ मासावापन्नस्य द्वैमासिकी, त्रीन् मासान्नापन्नस्य त्रैमासिकी एवं यावत् षम्मासानापन्नस्य षाण्मासिकी, यः पुनः संचयापन्नस्तस्य नियमात् षाण्मासिकी प्रस्थापनातत्रासंचये प्रस्थापनायाः पदानि त्रयोदश, संचये एकादश, तत्रा संचये प्रस्थापनायाः पदानि त्रयोदशामूनि । / [ भा. 478 ] तवतियं छेयतियं वा मूलतियं अनवट्टावणतियं च । चरमं च एक्कसस्यं, पढमं तववज्जियं बीयं । / वृ-तपत्रिकं, छेदत्रिकं मूलत्रिकं, अनवस्थाप्यत्रिकं चरमं पारांचितं, तदेकसरं एकवारं दीयते, इदमुक्तं भवति, असंचय उद्घातं मासादिकमापन्नस्य प्रथमवेलाया मुद्धातो मासो दीयते, द्वितीयवेलायामुद्घातचातुर्मासकं, तृतीयवेलायामुद्घातषण्मासिकं, चतुर्थवेलायां छेदः पंचमवेलायामपि छेदः, Page #168 -------------------------------------------------------------------------- ________________ उद्देश : 1, मूलं : 14, [भा. 478 ] 167 षष्ठवेलायामपिछेदः, सर्वत्र त्रीणि त्रीणिदिनानि छेदः सप्तमवेलायां मूलमष्टमवेलायां मूलं, नवमवेलायामपि मूलं, दशम वेलाया मनवस्थाप्य मेकादश वेलाया मनवस्थाप्यं, द्वादश वेलायामप्य नवस्थाप्यं त्रयोदशवेलायां पारञ्चितमिति । एवमनुद्घातितेऽपि असंचये त्रयोदशपदानि प्रस्थापनायां वक्तव्यानि । 'पढमं' ति प्रथममसंचयं पदं पदम् । / द्वितीयं संचयपदं 'तववज्जियं' ति मासचतुर्मासलक्षणाभ्यामादमिभ्यां वर्जितमेकादशपदं भवति । एतदेव व्याख्यानयति [भा. 479 / बीयं संचइयं खलु तं आइपएहिं दोहिं रहियं तु । छम्मासतवादीयं एक्कारसपएहिं चरमेहिं । / वृ द्वितीयं खलु संचयितमुच्यते । तत् द्वाभ्यामादिदाभ्यां रहितं पण्मासतपआदिकं षण्मासतपःप्रभृतिकं चरमैरेकादशपदैर्द्रव्यम् । तत्रापीयं भावना-संचयितप्रायश्चित्तस्थानमापन्नस्य प्रथममुद्घातं षाण्मासिकं तपो दीयते । द्वितीयवेलायां च्छेदः, तृतीयवेलायां च्छेदः, चतुर्थवेलायामपि च्छेदः, पञ्चमवेलायां मूलं, षष्ठवेलायां मूलं, सप्तमवेलायामपि मूलं, अष्टमवेलायामनवस्थाप्यं, नवमवेलायामनवस्थाप्यं, दशमवेलायामनवस्थाप्यं, एकादशवेलायां पाराञ्चितमिति । एतदेवाह - [ भा. 480 ] छम्मास तवो च्छेदा इयाण तिगतिग तहेक्क चरमंच । संवट्टियावराहे, एक्कारस पयाउ संचइए । / वृ- संचयिते कथंभूते ? इत्याह- संवर्तितापराधे संवर्तिताः पिण्डीभूता अपराधा यत्र तत् संवर्तितापराधं । तथाहि बहुषु मासेषु प्रतिसेवितेषु स्थापनारोपणाप्रकारेम तेभ्यां मासेभ्यो दिनानि दश दश पञ्च पञ्चेत्यादिरूपतया गृहीत्वा षाण्मासिकं तपः । ततः छेदादीनां त्रिकं त्रिकं । किमुक्तं भवति ? तदनन्तरं वेलात्रयमपि यावत् च्छेदत्रिकं, ततो मूलत्रिकं तदनन्तरमनवस्थाप्य त्रिकं । तथा एकमेक वेलं वा चरमं पाराञ्चितमिति । एवं अनुद्घातितेऽपि संचयिते एकादश पदानि वाच्यानि । सम्प्रतियेऽत्र प्रायश्चित्तस्यार्हाः पुरुषास्तान् प्रतिपादयति [ भा. 481 ] पच्छित्तस्स उ अरिहा इमे उ पुरिसा चउव्विहा होंति । उभयतर आयतरगा परतरगा अनतरगाय । / वृ- प्रायश्चित्तस्यार्हा योग्या इमे चतुर्विधाश्चत्वारः पुरुषा भवन्ति । तद्यथा - उभयतरा आत्मतरकाः परतरका अन्यतरकाश्च । तत्र ये उत्कर्षतः षण्मासानपि यावत्तपः कुर्वतोऽग्लानाः सन्तः आचार्यादीनामपि वैयावृत्यं कुर्वन्ति, तत् लब्ध्युपेतत्वात्, ते उभयमात्मानं परं चाचार्यादिकं तारयन्तीत्युभयतराः । पृषोदरादित्वात् ह्रस्वः ये पुनस्तपोबलिष्ठा वैयावृत्यलब्धिहीनास्ते तप एव यथोक्तरूपं कुर्वन्ति, न वैयावृत्यमाचार्यादीनामित्यात्मानं केवलं तारयन्तीत्यात्मतराः । स्वार्थिकप्रत्ययविधानात् आत्मतरकाः । ये पुनस्तपः कर्तुमसमर्था वैयावृत्यं चाचार्यादीनां कुर्वन्ति, ते परंतारयन्तीति परतरकाः । येषां तपसि वैयावृत्ये च सामर्थ्यमस्ति केवलमुभयं युगपत्कर्तुंन शक्नुवन्ति, किन्त्वन्यतरत् ते एकस्मिन् काले आत्मपरयोरन्यमन्यतरं तार्यन्तीति अन्यतरकाः । / आयतर परतरे वि य, आयतरे अभिमुहे य निक्खित्ते । [ भा. 482 ] एक्वेक्कमसंचइए, संचइ उग्घायमनुग्घाया । / वृ- आत्मतरश्च स परतरश्च आत्मतरपरतर उभयतर इत्यर्थः । यश्चात्मतर एतौ द्वावपि प्रायश्चित्तवहनाभिमुखौभवतः । ततस्तस्मिन् प्रत्येकं प्रायश्चित्तमभिमुखमुच्यते । यस्तु परतरोऽन्यतरको Page #169 -------------------------------------------------------------------------- ________________ 168 व्यवहार - छंदसूत्रम् - 1-1 / 14 वा यावत् वैयावृत्त्यं करोति तावत्तयोः प्रायश्चित्तं निक्षिप्तं क्रियते, इति तन्निक्षिप्तमभिधीयते । एकैकमभिमुखं निक्षिप्तं च द्विधा संचयितमसंचयितंच, पुनरेकैकं द्विधा उद्घातमनुद्धातंच । तदेतत् संक्षेपत उक्तमिदानीं विस्तरोऽभिधेयस्तत्र यः प्रथम उभयतरस्तस्येमं दृष्टान्तमाचार्याः परिकल्पयन्तिः सेवक दृष्टान्त भावना । [भा. 483 ] जह मासतो उ लद्धो, सेवियपुरिसेन जुयलयं चेव । तरस दुवे तुट्टीतो वित्तीय कया जुयलयं च ॥ वृ- एगो सेवग पुरिसो, रायं ओलग्गइ । सो राया तस्स वित्तिं न देइ । अन्नया तेन राया केणै कारणेण परितोसितो । ततो तेन रन्ना तस्स तुट्टेण पैदिवसं सुवन्नमासगो वित्ति कया । पहाणं च सेवत्थजुयलं दिनं, तथा चाह- ' जहेत्यादि' यथेति दृष्टान्तोपन्यासे माषकः सुवर्णभाषकः सेवकपुरुषेण लब्धो, युगलं च वस्त्रयुगलं च तस्य च सेवकपुरुषस्य द्वे तुष्टयौ जाते- एकं वृत्तिः कृता द्वितीयं वस्त्रयुगलमिति एप दृष्टान्तोऽयमुपनयः । [ भा. 484 ] एवं उभयतरस्सा दो तुडीओ उसेवगस्सेव । सोही य कयामेत्ती वेयावच्चे निउत्तोय ॥ वृ- एवं सेवकपुरुषदृष्टान्तप्रकारेण उभयतरस्य सेवकस्येव द्वे तुष्टयौ भवतस्तद्यथा-एकं तावन्मे प्रायश्चित्तदानेन शोधिः कृता, द्वितीयं वैयावृत्ये नियुक्तस्य महती मे निर्जरा भविष्यति । अथ प्रायश्चित्तं वहन् वैयावृत्त्वं च कुर्वन् यदि पुनरपि श्रोत्रादीनां पञ्चानामिन्द्रियाणामन्यतमेनेन्द्रियेण । आदिशब्दात् क्रोधादिभिश्च स्तोकं बहुवा प्रायश्चित्तमापद्यते । यदि अन्यदपि प्रायश्चित्तमापद्यते तदा कथम्? उच्यते[ भा. 485 ] सो पुन जै वहमाणी, आवज्जइ इंदिया इह पुनोवि । तं पिय से आरुहिजइ, भिन्नाई पंचमासंतं । / वृ- स पुनरुभयतरः प्रायश्चित्तं वहन् वैयावृत्यं च कुर्वन् यदि पुनरपि श्रोत्रादीनां पञ्चानामिन्द्रियाणामन्यतमेनेन्द्रियेण । आदिशब्दात्क्रोधादिभिश्च स्तोकं बहु वा प्रायश्चित्तमापद्यते । तत्र स्तोकं विंशतिरात्रिंदिवादारभ्य पश्चादानुपूर्व्यायावत् पञ्चरात्रिंदिवं बहुपाराञ्चितादारभ्य पश्चादनुपूर्व्यायावत्मासिकं तदपि से तस्य आरुह्यते, भिन्नादिभिन्नमासादि । आदिशब्दात्सकलमासादिपरिग्रहः पञ्चामासान्तं पञ्चमासपर्यन्तं इयमत्र भावना-स्तोकं बहु वा यथोक्तस्वरूपं यदि प्रायश्चित्तस्थानमापन्नस्तथापि तस्य भिन्नमासादि दीयते । कस्मादिति चेदत आह [भा. 486 ] तवबलितो सो जम्हा, तेन तेन अप्पे वि दिज्जये बहुयं । परतर उ पुन जम्हा, दिज्जइ बहुए वितो तोवं । / वृ-यस्मादुभयतरकः प्रायश्चित्ततपः करणे धृतिसंहननबलिष्टस्तेन कारणेन रेफः पादपूरणे ऽइजेराः ' पादपूरणे इतिवचनात् । अल्पेऽपिपञ्चरात्रिंदिवादिके प्रायश्चित्तस्थाने बहुकं भिन्नमासादि दीयते । यस्माच्च परतरः परमाचार्यादिकं वैयावृत्यकरणतस्तारयति । ततो बहुकेऽपिपाराञ्चितादिके प्रायश्चित्ते प्राप्ते स्तोकं भिन्नमासादि दीयते, तदेवं स्तोके बहुके वा प्रायश्चित्तस्थानं प्राप्ते भिन्नमासादिदाने कारणमुक्तम् । सम्प्रति भिन्नमासादि यथा दातव्यं तथा प्रतिपादयति [ भा. 486 ] वीसारस लहु गुरु भिन्नाणं मासियाणमावन्नो । सत्तारस पन्नारस, लहुगुरुगा मासिया होंति । / Page #170 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 14, [भा. 487] 169 वृ- सौभयतरकः प्रस्थापितं प्रायश्चित्तं वहन् वैयावृत्त्यं च कुर्वन् यदिस्तोकं बहुंवा उद्घातमनुद्धातं वा प्रायश्चित्तस्थानमन्यदापन्नस्ततो यदि पूर्वप्रस्थापितं प्रायश्चित्तमुद्घातं तमुद्घातो भिन्नमासो दीयते । यदि पुनरप्याद्यते ततो भूयोऽपि भिन्नमासो दीयते, एवं विंशतिवारान् भिन्नमासो दातव्यः । यदि विंशतेर्वारभ्यः परतोऽपि भूय आपद्यते, ततः स्तोके बहुके वा प्रायश्चित्ते प्राप्ते लघुमासो दीयते । एवं भूयो भूयस्तावद्यावत् सप्तदश vAg2a नवरमत्र स्तोकं पञ्चकादिभिन्न मासान्तं बहु द्विमासादि पाराञ्चितान्तं ततः परतो यदि पुनरपि भूयो भूय आपद्यते, ततोऽन्यत् सप्तदशवारान् द्वैमासिकं दातव्यं । अत्र स्तोकं पञ्चकादिलघुमासपर्यन्तं बहुत्रिमासादिपाराञ्चितान्तं । एवं त्रैमासिकादिष्वप्यधस्तनानि स्थानानि स्तोकमुपरितनानि बहु वेदितव्यानि । ततः सप्तदशवारेभ्यः परतो यदि भूयः पुनः पुनरापद्यते । / ततस्त्रैमासिकं सप्तदशवारान् दीयते । ततोऽपिपरतो यदिपुनः पुनराद्यते, ततः सप्तवारान् लघु चातुर्मासिकं दीयते । ततोऽपि परतो यदि पुनर्भूयो भूय आपद्यते ततः पञ्च वारान् लघु पञ्च मासिकं दीयते । यदि ततोऽपि परतो भूय आपत्तिस्ततः एकवारं लघु षाण्मासिकं दीयते । तदनन्तरं यदि पुनरपि भूयो भूय आपत्तिस्ततस्त्रीन् वारान् छेदो दीयते । यदि ततः परमपि पुनः पुनरापत्तिस्ततरस्त्रीन् वारान् मूलं दीयते । ततोऽपि परतो भूयो भूय आपत्तौ त्रीन् वारान् अनवस्थाप्य दानं । तदनन्तरं यदि पुनरप्यापद्यते ततः एकं वारं पाराञ्चितं दानमिति । एवमसञ्चयितमुद्धातितं गतमथासञ्चयमनुद्घातितं प्रस्थापितं । ततोमल्पं बहु वा यदि प्रायश्चित्तस्थानमापद्यते तर्हि गुरुको भिन्नमासो दीयते । ततः पुनः पुनरापत्तौ स अष्टादश वारान् दीयते । ततः परं भूयो भूय आपत्तौ पञ्चदश वारान् गुरुमासिकं । ततः परं पञ्चदश वारान् गुरु द्वैमासिकं । ततः परं पञ्चदश वारान् गुरु द्वैमासिकं । ततः परं पञ्चदश वारान् गुरु त्रैमासिकम् ततो भूयोपि परं पंचवारान् गुरुचातुर्मासिकम् । ततः परं यदि भूयो भूय आपत्तिस्ततस्त्रीन् वारान् गुरुपञ्चमासिकं । तदनन्तरमेकवारं षट्गुरु । ततः परं छेदत्रिकं, ततो मूलत्रिकं, ततोऽनवस्थाप्य त्रिकं । तत परमेकं वारं पाराञ्चितम् । सम्प्रत्यक्षरार्थो विक्रियते यदि पूर्वस्थापितमुद्घातमनुद्यातंच प्रायश्चित्तं वहतो लघुभिन्नानां मासिकानां विंशतिवारान प्रदानम्, अनुद्घातं प्रायश्चित्तं वहतो गुरुभिन्नानां मासिकानामष्टादश वारान्। तदनन्तरं भूयो भूय आपत्तावुद्धातं प्रायश्चित्तं वहतः सप्तदश वारान् लघुमासिका भवन्ति, अनुद्घातं प्रायश्चित्तं वहतः पञ्चदश वारान् गुरुमासिकाः । / [भा. 488 ] [भा. 489 ] उग्घाइयमासाणं सत्तरसेव य अनुमयतेनं । नायव्वा दोन्नि तिन्निय, गुरुया पुन होति पन्नरस । / सत्त चउक्का उग्घाइयाणं, पंचेव होत अनुग्घाया । पंच लहुयाओ पंच उगुरुगा पण पंचगा तिन्नि । / वृ-उद्घातितमासानामनुद्घातितमासानां ये सप्तदश वारा स्तान् अमुञ्चता ज्ञातव्यौ द्वौ मासौ, त्रयश्च मासा ज्ञातव्याः ये पुनर्गुरुका द्वौ त्रयश्च मासास्ते पञ्चदश वारान् ज्ञातव्याः । किमुक्तं भवति ? उद्घातितं प्रायश्चित्तं वहतो मासिकानन्तरं भूयो भूय आपत्तौ द्वौ मासौ सप्तदश वारान् दीयते । ततोऽपि भूयो भूय आपत्तौ सप्तदश वारान्त्रीन् मासान् अधानुद्घातितं प्रायश्चित्तं वहति, तर्हि गुरुमासिकानन्तरं भूयो भूय आपत्तौ द्वौ गुरुको मासौ पञ्चदश वारान् दीयते । तदनन्तरं पञ्चदशवारान् त्रीन् गुरुकान् मासानिति सप्तचउक्केत्यादि उद्घातितानां चतुष्काः सप्त भवन्ति । अनुद्घातितानामत्र गाथायां प्रथमा षष्ठ्यर्थे चतुष्काः पञ्च भवन्ति लघुकाः पञ्च मासा पञ्च वारान् भवन्ति, गुरुकाः पुनः पञ्चकाः पञ्चमासास्त्रीन् Page #171 -------------------------------------------------------------------------- ________________ 170 व्यवहार - छेदसूत्रम्-1-1/14 वारा निदमुक्तंभवति-उद्घातं प्रायश्चित्तं वहतः त्रैमासिकानन्तरं भूयो भूय आपत्तौ सप्तवारान् लघुकाश्चत्वारो मासा दीयन्ते । तदनन्तरं पञ्चवारान् लघुकाः पञ्चमासाः अनुद्घातितं प्रायश्चित्तं वहतः त्रैमासिकानन्तरं पुनगपत्तौ पञ्च वारान् गुरुका श्चत्वारोमासाः तदनन्तरं त्रीन् पञ्च गुरुमासान् । / साम्प्रतमत्रैवासञ्चये उद्घातानुद्घातापत्तिस्थानानानांसुखावगमोपायमाह[भा.490] उक्कोसा उपयातोवा ठाणे ठाणेदुवे परिहरेज्जा । एवं दुगपरिहानी, नेयव्वा जाव तिन्नेव । / वृ- उत्कृष्टं नाम उद्घातभिन्नमासगतं विंशतिलक्षणं तस्मादारभ्योद्घातगतेस्थाने स्थाने यदुत्कृष्टं तदपेक्षया अनुद्घात गतेषु स्थानेषु द्वौ द्वौ परिहापयेत् । एवं द्विकपरिहानिस्तावत् ज्ञातव्या यावदुघातगतपञ्चकोत्कृष्टापेक्षया अनुदातेत्रयैति । इयमत्रभावना-उद्घातेभिन्नामासे विंशतिः, अनुदाते द्विकपरिहान्या अष्टादृश । तथा उद्घाते मासे सप्तदश, अनुराते पञ्चद्दश । एवं द्विमासे trimAsaM'pi । तथा उद्घातेचतुर्मासे सप्त अनुद्घातेपञ्च । तथा उद्धाते पञ्चमासे पञ्च अनुदाते त्रयैति । तदेवमापत्तिस्थानान्युक्तानि । / उद्घातानुद्धातदानविधिः साम्प्रतमेतेषां दानविधिमाह[भा.491] अट्ठौ अवनेत्ता सेसा दिजंति जावौ तिमासो । जत्थठगावहारो नहोजंतंझोसएसव्वं । / / वृ-येभिन्नमासादयो विंशत्यादिवाराआपन्नास्तेभ्यः प्रत्येकमष्टावष्टावपनयेत् । अपनीयशेषादीयंते, एवं तावत्वाच्यम्यावत्रिमासाः त्रैमासिकं । अयमत्रभावार्थः । विंशतिवाराः किलोद्घाता भिन्नमासा आपन्नास्तत्राष्टौ भिन्नमासा झोषिताः, शेषा द्वादश दीयन्ते । तेऽपि स्थापनारोपणाप्रकारेणाधिकं परिशाट्या षण्मासाः कृत्वा दीयन्ते । तथा अष्टादश अनुद्धाता भिन्नमासा आपन्नास्तेभ्योऽष्टौ त्यक्त्वा शेषादश भिन्नमासाः प्रदातव्याः । तेऽपिस्थापनारोपणाप्रकारेणाधिकंसमस्तमपित्यक्त्वा पण्मासाः कृत्वादानीय इति । तथासप्तदशवारालघुमासाःप्राप्तास्तेभ्योऽष्टी prityjyshepaanvlghumaasaadiiynte| पञ्चदशवारागुरुमासा आपन्नास्तेभ्योऽष्टौ परित्यज्यशेषाः सप्तगुरुमासादेयाः । एवं द्वैमासिक त्रैमासिकेऽपिवाच्यम् । सर्वत्रस्थापनारोपणाप्रकारेणाधिक्यं त्यक्त्वाषण्मासाः कृत्वा देयाः । अथ अष्टकझोषणाभिधानं किमर्थम्? एतदेव कस्मानोक्तंविंशत्यादयो भिन्नमासादयःस्थापनारोपणाप्रकारेण षण्मासीकृत्यदातव्या इति? उच्यते । मध्यमतीर्थकृतामष्टमासिकी यातपोभूमि स्तदनुग्रहाऽर्थमित्यदोषः । उक्तंचनिशीथचूर्णो-'अष्टमसिया मझ्यिमातवोभूमीतीएअनुग्गहकरणथमट्ठमभागहारझोसणाकया इति । यत्र पुनश्चतुर्मासिके वा पञ्चमासिके वा अष्टकापहारो न भवेत् । अष्टानामेवासम्भवात् |त्ण् सर्वं झोषयेत्सर्वमपि तत्परित्यजेत् न किमपि तत्र दानं भवतीति भावः । येभ्योऽष्टकापहारे यदवतिष्टतके तदेतदुभयं दर्शयति[भा.492] बारस दस नव चेव यसत्तेव जहन्नगाइंठाणाई । वीसठारस सत्तरस, पन्नरठाणाणबोधव्वा । / वृ-द्वादश दश नवसप्तेत्यमूनि जघन्यानिस्थानानिबोधव्यानि |ज्घ्न्य्तायेपां विंशत्याद्यपेक्षयामीषां स्तोकत्वात् केपां स्थाने इत्याह-विंशत्यष्टादशसप्तदशपञ्चदशस्थानानां स्थाने इदमुक्तं भवतिविंशतिस्थानानामष्टकापहार द्वादशस्थानानि । अष्टादशानामष्टकापहारे दश । सप्तदशानामष्टकापहारे नव । पञ्चदशानामष्टकापहारे सप्तेति । / Page #172 -------------------------------------------------------------------------- ________________ 171 उद्देशकः 1, मूलं: 14, [भा. 493] [भा.493] पुनरवि जे अवसेसा मासा जहिं पिछन्हमासाणं । उवरिझोसेउणं, छम्मासा सेसदायव्वा । / वृ- अष्टकापहारे कृते सति पुनरपिषन्नां मासानामुपरि येऽवशेषा मासा वर्तन्ते जेहिं जेहिं पीत्यादि अनुग्रहकृत्स्नविषयमेतत् यैरपि च दिवसइसिर्वा पूर्व प्रस्थापितानां षन्नां मासानामुपरि गच्छति तत्सर्वं स्थापनारोपणाप्रकारेण झोषयित्वा षण्मासाः शेषा दातव्याः । अनुग्रहचित्तायां पूर्वं स्थापितषण्मासोद्व्युढदिवसैः सह परिपूर्णीकृत्य षण्मासाःशेषादातव्या । निरनुग्रहकृत्स्नचिन्तायां परिपूर्णाः षण्मासाः शेषादेयाः । झोषस्तुपूर्वप्रस्थापितषण्मासविषय इति । / [भा.494] छहिं दिवसेहिंगएहिं, छहंमासाण होति पक्खेवो । छहिंचेवयसेसेहिं छण्हंमासाणपक्खेवो । / वृ-सूत्रेतृतीयासप्तम्यर्थे । ततोऽयमर्थः |स्स्त्त्सुदिव्सेस्सुग्तेस्सुस्स्न्न्मासानाण्भ्व्ति प्रक्षेपः । इयमत्र भावना-येतेप्रस्थापिताः षण्मासास्तेषां षड् दिवसा व्यूढास्तदनन्तरमन्यान् षण्मासानापन्नास्ततः पूर्वं प्रस्थापितषण्मासानां पञ्चमासाश्चतुर्विंशतिदिनाश्च झोष्यंते । झोषयित्वा च तत्र पाश्चात्याः षण्मासाः प्रक्षिप्यन्ते । तेच यथा प्रक्षिप्यन्ते यथा पूर्वप्रस्थापितषण्मासाव्यूढदिवसैः सह षण्मासा भवन्ति । एवं पाश्चात्यानामपिषण्मासानांषड्दिवसाझोषिता इति । एतद्धृतिसंहननाभ्यांदुर्बलमपेक्ष्यानुग्रहकृत्स्नमेष मित्रवाचकक्षमाश्रमणानामादेशः । साधुरक्षितगणिक्षमाश्रमणाः पुनरेवं ब्रुवते, छहिं चेवयेत्यादि, षट्सु चैव दिवसेषु षण्मासानां प्रक्षेपः । इदमुक्तं भवति ?-ये पूर्वप्रस्थापिताः षण्मासास्ते षभिर्दिवसैरूनाः परिपूर्णाव्यूढाः शेषाः षट् दिवसास्तिष्ठन्ति । अत्रान्तरे अन्यान् षण्मासानापन्नास्ते षण्मासास्तेष्वेवपट्सुदिवसेषुप्रक्षिप्यन्ते । किमुक्तंभवति? तेषांषन्नांमासानांप दिवसाः प्रायश्चित्तं, शेषंसमस्तमपिझोषितं । पूर्वप्रस्थापितषण्मासानामपिषदिवसा झोषिताः । एतत्धृतिसंहननदुर्बलमपेक्ष्यानुग्रहकृत्स्नमिति; सम्प्रतिनिरनुग्रहकृत्स्नमाह[भा.495] एवं बारस मासा छद्दिवसूना यजेट्ठपठवणा । छदिवसएऽनुगह निरनुगह छागपखेवो । / वृ-इह निरनुग्रहकृत्स्ने आदेशद्वयं एकस्तावदयमादेशः । पूर्वप्रस्थापितानां षण्मासानां षट् दिवसा व्यूढास्तेषु षट्सु दिवसेषु व्यूढेषु अन्यत् पाण्मासिकमापन्नः । ततः पूर्वप्रस्थापिताः षण्मासास्तेष्वेव पट्सु दिवसेषु व्यूढेषुपरिसमाप्यन्ते । किमुक्तं भवति? |ये व्यूढाः षट् दिवसास्ते व्यूढा एव शेषा पञ्च मासाश्चतुर्विंशतिदिवसा झोषिताः यत्पुनरन्यत् पाण्मासिकं तत्परिपूर्ण दीयते । एवं षट् मासाः षडिभर्दिवसैरधिका भवन्ति । एतत् धृतिसंहननबलिष्ठस्य निरनुग्रहकृत्स्नं द्वितीय आदेशः, पूर्वप्रस्थापितानांपएमासानांषद दिवसाःशेषास्तिष्ठन्ति |अन्य्त्स्म्स्त्म्पिव्यूद्ध्ण्त्तोऽन्यान्स्स्न्न्मासान् प्राप्तः । ततो ये शेषाः षट् दिवसास्ते झोष्यन्ते पाश्चात्यं पाण्मासिकं परिपूर्ण दीयते । धृतिसंहननबलिष्ठत्वात् । एवं च षण्मासाः SaDibhardivasainyU~nAH पूर्वस्थापिताः पाश्चात्याः परिपूर्णाः षण्मासाः ततः सर्वसंकलनयाद्वादशमासाः SaDibhardivasainyU~nAbhavanti / एषाज्येष्ठा प्रस्थापनादानं नातः परा तपोर्ट प्रायश्चित्तेउत्कृष्टतराप्रस्थापनास्तीतिभावः, अत्रापिसानुग्रहनिरनुग्रहचिन्तांकुर्वन्नाह-छदिवसगएत्यादि पूर्वप्रस्थापितानां षण्मासानां षट्सु दिवसेषु गतेषु यदन्यदापन्नं षण्मासादिकं तपस्तदारोप्यते । पूर्वप्रस्थापिताश्च अव्यूढेषु षदिवसा शेषा अव्यूढाः सन्ति । अन्यच्च समस्तमपि व्यूढमिति भावः । Page #173 -------------------------------------------------------------------------- ________________ 172 व्यवहार - छेदसूत्रम्-1- 1/14 अत्रान्तरे अन्यत्षाण्मासिकमापन्नस्तत्परिपूर्णमारोप्यते । प्राकृताश्चशेषीभूताः पट दिवसाः त्यज्यन्ते एतन्निरनुग्रहकृत्स्नं । इति । [भा.496] चोएइरागदोसे दुब्बलबलिएव जाणएचक्खू । भिन्ने खंधग्गिम्मिय, मास चटमासिएचेडे । / वृ- परश्चोदयति, यूयं रागद्वेषवन्तस्तथाहि यस्य षणां मासानां षट्सु दिवसेषु शेषीभूतेष्वन्यत् पाण्मासिकमापन्नं पट्सुदिवसेषुपरिसमाप्यते । तस्य दुर्बलस्योपरि रागोयतो यूयं जानीथ एष बलिकः सन्सुखंविनयवैयावृत्यं करोति । यस्यपुनः पूर्वप्रस्थापितषण्मासानांपञ्चसुमासेषुचतुर्विंशतौ दिवसेषु व्यूढेषुषट् दिवसाः शेषीभूता झोषिताः । / अन्यत्पाण्मासिकमारोपितं, तस्य बलिष्ठस्योपरिविद्वेषः । अत्रापि जानीथ यथैष तपःकृशशरीरो नास्माकं शक्नोति वैयावृत्यं कर्तुं तस्माद्दीयतामस्य निरनुग्रहप्रायश्चित्तमिति । एवंभवन्तःकुर्वन्तोनूनंचक्षुर्मेलंकुरुथ |च्क्स्सुर्मेलो नाम्य्देक्ण्च्क्स्सुरुन्मील्य्ति। अपरं निमीलयति । एवमेकं सानुग्रहप्रायश्चित्तदानेन जीवापयथ । अपरं निरनुग्रहप्रायश्चित्तदानेन मारयथेति । अत्राचार्य आह भिन्नेत्यादि पश्चार्द्ध भिन्नो नाम तत्कालमरणिनिर्मन्थनेन नवोदितोऽग्निःस यथा महति काष्टादिके प्रक्षिप्ते तद्दग्धुमसमर्थो भवति, शीघ्रंच विध्यायति, स एव श्लक्ष्णकाष्टछगणादिचूर्णादिषु स्तोकं प्रक्षिप्यमाणेषु क्रमेण प्रबल उपजायते |स्क्न्धाग्निमिम्ह्त्कास्स्त्त्ण्प्र्ज्व्ल्याग्निरूप्त्या परिणमितः स महत्यपि काष्टादिके प्रक्षिप्ते तद्दग्धुं समर्थो भवति । प्रबलः प्रबलतरचोपजायते । एवं दुर्बलस्य षट्सु मासेषु पूर्वप्रस्थापितेषु बहुषु व्यूढेषु षट्सु दिवसेषु शेषीभूतेषु यदि वा षट्सु मासेषु पूर्वस्थापितेषु षट्सु दिवसेषु व्यूढेषु यदन्यत् पाण्मासिकं तपः पृथिग् दीयते । ततः सभिन्नाऽग्निरिव विषीदति धृतिसंहननाभ्यां बलीयानितिन विद्राति न च विषादमुपगच्छति, स्कन्धाग्निरिव । तथा द्वौ चेटौ, तद्यथा-मासजातश्चतुर्मासजातश्च तत्र यदि मासजातस्य चेटस्य चतुर्मासचेटाहारो दीयते, तदा सोऽजीर्णेन विद्राति, चतुर्मासजातस्यापि यदि मासजातवदाहारो दीयते, तदा स तेनाहारेण नात्मानं सन्धारयितुमलं । एवं यो दुर्बलस्तस्य यदि बलिष्ठं प्रायश्चित्तं दीयते, तदा स विद्राति दुर्बलत्वात् मासिकचेटकवत्, बलिष्ठस्यापियदिदुर्बलप्रयाश्चित्तंदीयते, तदासतावतानशुद्धिमासादयतीत्यशुद्धया विषीदति । ततो यथा भिन्नाग्नौ स्तोकमिन्धनं स्कंधाग्नौ प्रभूतमिन्धनंतथा मासजातेचेटेस्तोकमाहारं, चतुर्मासजातेप्रभूतमाहारंप्रयच्छतोनरागद्वेषवत्तायोग्यतानुरूपप्रवृत्तेः । तथाटुर्बले बलिठेच यथोक्तरूपं प्रायश्चित्तं ददानान वयं रागद्वेषवंत इति उक्त उभयतरकः । __ इदानीं आत्मतरकादयोवक्तव्याः । परमुभवतरसशोऽन्यतर इतिसएवोत्क्रमेण प्र्थ्म्तोभ्न्न्य्ते। तस्य स्वरूपमिदम्यथा एकेन स्कन्धेन द्वेकापोत्यौ युगपत् वोढुं न शक्नोति तथा सोऽप्यन्यतरकः प्रायश्चित्तवैयावृत्ये युगपत्कर्तुं न शक्नोति । स च संचयितमसंचयितं वा प्रायश्चित्तमापन्नोऽथ च तदा गुरूणामन्यो वैयावृत्यकरो न विद्यते । ततस्तदापन्नं प्रायश्चित्तं निक्षिप्तं क्रियते । एतेन यदुक्तमधस्तात निक्षिप्तमितितद्भावितमवसेयं |गुरून्नाण्वैयावृत्य्ण् कार्यततच्च वैयावृत्यं कुर्वन् यदीन्द्रियादिभिरन्यदापद्यते तत्सर्वं झोष्यते यदा तु वैयावृत्यं समाप्तं भवति, तदा तत्प्रग् निक्षिप्तं प्रायश्चित्तमुत्क्षिप्यते । तच्च वहन यदीन्द्रियादिभिरन्यदापद्यते तदनेन विधिना दातव्यं । / [भा.497] सत्तचउक्का उग्धाइयाण पंचेव होति अनुग्घाया । पंच लहुपंच गुरुगा, गुरुगा पुनपंचगा तिन्नि । / Page #174 -------------------------------------------------------------------------- ________________ उद्देशक : 5: 1, मूलं : 14, [ भा. 498] [ भा. 498 ] सत्तारस पन्नारस निक्खेवा होति मासियाणं तु । वीसारस भिन्ने तेन परं निक्खिणवयाउ । / 173 वृ- सोऽन्यतरः पूर्वप्रस्थापितं प्रायश्चित्तं वहन् यदि स्तोकं बहु उद्घातमनुद्घातं वा प्रायश्चित्तस्थानमापन्नस्ततो यदि पूर्वप्रस्थापितं प्रायश्चित्तमुद्घातस्तत उद्घातो भिन्नमासो दीयते । यदि पुनरापद्यते तदा भूयोऽपि भिन्नमासदानमेवं भूयो भूय आपत्तौ विंशतिवारान् भिन्नमासा दातव्याः । / तदनन्तरं सप्तदशवारा लघुमासाः । एवं द्विमासत्रिमासा अपि वक्तव्यास्तदनन्तरमपि भूयोभूय आपत्तौ सप्तवाराश्चतुर्मासाः 7 / ततः परं पञ्चवाराः । पञ्च लघुमासाः 5 / तदनन्तरं त्रीन्वारान् च्छेदः । ततः परं वारत्रयं मूलं, तदनन्तरं वारत्रयमनवस्थाप्यं, तदनन्तरमेकं वारं पाराञ्चितमिति । अथ तस्य पूर्वस्थापितमनुद्घातितं । ततोऽष्टादश वारा गुरुभिन्नमासा दातव्याः । तदनन्तरं पञ्चदशवारा गुरुमासाः । एवं द्विमासास्त्रिमासा अपि वक्तव्याः । तदनन्तरं पञ्चवाराश्चत्वारो गुरुमासाः । ततोऽपि परं त्रिवाराः पञ्च गुरुमासाः 3 / ततो वास्त्रयं छेदः 4 / तदनन्तरं वास्त्रयं मूलं । ततः परं वारत्रयमनवस्थाप्यं । एवं संचयितेऽप्युद्घातेऽनुद्घाते वक्तव्यम् । नवरमादिमास्तपोभेदा न वक्तव्याः । किन्तु प्रथमत एव षाण्मासिकं, तदनन्तरं च्छेदत्रिकादि अष्टकापहारादिकं पूर्ववद्वक्तव्यम् । अधुनाक्षरगमनिका-इह विचित्रा व्याख्या प्रवृत्तिरिति पश्चानुपूर्व्या व्याख्या विधेया । पूर्वप्रस्थापितमुद्घातमनुद्घातं च वहतो यथाक्रमं भिन्ने भिन्नमासविषये दानं विंशत्यष्टादशवारान् । किमुक्तं भवति ? पूर्वप्रस्थापितमुद्घातं प्रायश्चित्तं वहतो विंशतिवारा भिन्नमासा दातव्याः । अनुद्घातं वहतोऽष्टादशवारा भिन्नमासाः तेनपरमित्यादि, ततो भिन्नमासदानात् पश्चानुपूर्व्या परं प्रागिति भावार्थः । निक्षेपणता निक्षिप्तता आसीत् विंशत्यष्टादशवारानन्तरं च उद्घातं पूर्वप्रस्थापितं वहतो मासिकानां लघूनां मासिक द्वैत्रैमासिकानां सप्तदशक्षिपा भवन्ति । सप्तदशवारं दानं भवतीत्यर्थः । अनुद्घातं पूर्वप्रस्थापितं वहती मासिकानां निक्षेपाः पञ्चदश भवन्ति । पञ्चदशवारं मासिकानां दानमित्यर्थः । तथा उद्घातितानां चतुष्कमासचतुष्टयानि सप्त भवन्ति । अनुद्घाताः चतुष्काः पञ्च भवन्ति । तथा पञ्च मासा लघुकाः पञ्चभवन्ति, गुरुकाः पुनः पञ्चकाः पञ्चमासास्त्रय इदमुक्तं भवति ? पूर्वप्रस्थापितमुद्घातं वहतस्त्रिमासदानानन्तरं सप्तवाराश्चत्वारो लघुमासा दातव्यास्तदनन्तरं पञ्चवाराः पञ्चमासा लघवः अनुद्घातं पूर्वप्रस्थापितं वहतो गुरुमासत्रिमासदानानन्तरं पञ्चवारा लघवः गुरुवश्चतुर्मासा दातव्याः । ततः परं गुखः पञ्च मासास्त्रिवारा इति तदेवमेकेषामाचार्याणां व्याख्यानमुपदर्शितमन्ये पुनरेवं व्याख्यानयन्ति अन्यतरो नाम द्विधा आत्मतरः परतरश्च । तत्रात्मतरस्य प्रायश्चित्तदानविधानमिदम्सत्तचउक्काउग्घाइयाणमित्यादि, यदि पूर्वस्थापितमुद्धातं वहन् भूयो भूयोऽन्यदापद्यते प्रायश्चित्तं तदा प्रथमत एव सप्तवास उद्घातितानां लघूनां मासानां चतुष्का दातव्याः । सप्तवारा लघवः चतुर्मासा देयाः, तदनन्तरं पञ्चवारा लघवः पञ्चमासास्तदनन्तरं वारत्रयं च्छेदः । ततः परं वारत्रिकं मूलं । ततो वारत्रिकमनवस्थाप्यं । तत एकवारं पाराञ्चितम् । अथानुद्घातं पूर्वप्रस्थापितं वहन् पुनः पुनरापद्यते प्रायश्चित्तं । तत आदौ पञ्च वारा अनुद्घाता गुरुवश्चत्वारो मासा दाने भवन्ति । तदनन्तरं त्रीन्वारान् पञ्च मासा गुरुवस्ततो वास्त्रयं च्छेदं । तदनन्तरं वारत्रयं मूलं, ततो वास्त्रयमनवस्थाप्यं । तत एकवारं पाराञ्चिती यस्त्वन्यतर परतरस्तस्येदं प्रायश्चित्तविधानम्-सत्तरसपन्नरसेत्यादिपूर्वप्रस्थापितमुद्घातं प्रायश्चित्तं वहन् यदि भूयो भूयो भूयः स्तोकं बहु वा अन्यत् प्रायश्चित्तमापद्यते । ततस्तस्य सप्तदश त्रैमासिकानां निक्षेपा Page #175 -------------------------------------------------------------------------- ________________ 174 व्यवहार - छेदसूत्रम्-1-1/14 भवन्ति । सप्तदशवारं त्रैमासिकं दीयते इति भावः । तदनन्तरं भूयो भूय आपत्तौ सप्तदश निक्षेपा द्वैमासिकानां । तदनन्तरंसप्तदश निक्षेपामासिकानांततपरंनिक्षेपणता निक्षेपणंदानं भिन्नभिन्नमासस्य विंशतिवारान् । ततः परंवारत्रयं छेदस्तदनन्तरंवारत्रयंमूलं, ततः परंवारत्रयमनवस्थाप्यं,तत एकवारं पाराञ्चितं-अनुद्घातं पूर्वप्रस्थापितं वहन् यदि भूयो भूयः स्तोकंबहु वा प्रायश्चित्तमन्यदापद्यते । तस्य पञ्चदश गुरूणां द्वैमासिकानां निक्षेपा भवन्ति । पञ्चदशवारं द्वैमासिकं गुरु दीयते इत्यर्थः । तत परं निक्षेपणता भिन्नमासानां गुरूणामष्टादशवारान्, ततः परं वारत्रयं च्छेदस्तदनन्तरं वारत्रयं मूलं, ततोऽनवस्थाप्यत्रिकं, ततः एकवारं पाराञ्चितमिति उक्तोऽन्यतरः । / साम्प्रतमात्मतरस्य प्रायश्चित्तदानमुच्यते-संचयितमसंचयितंवा प्रत्येकमुद्घातमनुद्घातंवा वहन् यदि भूयो भूयः स्तोकं बहु वान्यदिन्द्रियादिभिः प्रायश्चित्तमापद्यते । तदा सप्तवारं लघुमासिकंदीयते । तत परंभूयो भूय आपत्तौ चतुर्वारलघुकं चातुर्मासं । ततः परंच्छेदत्रिकं, तदनन्तरं मूलत्रिकं । तदनन्तरं अनवस्थाप्यत्रिकं । तत एकवारं पाराञ्चितं । यदि पुनः पूर्वप्रस्थापितमनुद्घातं वहन् स्तोकं बहु वान्यदापद्यते, भूयोभूयस्ततः पञ्चवारान्गुरुमासिकंदीयते |त्त्ः परंत्रीन्वारान्चतुर्गुरुकं, ततो वारत्रयं च्छेदस्तदनन्तरंवारत्रयंमूलं ततो वारत्रयमनवस्थाप्यं, ततएकवारंपाराञ्चितमेतदेवाह[भा.499] आइत्तरमाइयाणंमासालहगुरुगसत्तपंचेव । चउतिगचाउम्मासा तत्तोयचउव्विहोभेओ । / वृ-आत्मतरोनाम यस्यवैयावृत्यकरणेलब्धिर्नास्ति । आदिशब्दातपरतरपरिग्रहः आत्मतरआदिर्येषां ते आत्मतरादयः आत्मतराः परतराश्चेत्यर्थः । तेषामात्मतरादीनां प्रायश्चित्तदाविधिरुच्यतेतत्रात्मतराणामयमुद्घातं पूर्वप्रस्थापितं वहतां सप्तवारान् लघुमासा दीयन्ते । तदनन्तरं चतुरो वारान् चतुर्मासा लघवः । ततश्चतुर्विधो भेदस्छेदमूलानवस्थाप्य पाराञ्चितलक्षणो दातव्यः । अनुदघातं पूर्वप्रस्थापितं वहतां पञ्च वारान् गुरुमासा दीयन्ते । तदनन्तरं त्रीन् वारान् गुरवश्चतुर्मासाः । ततो यथोक्तरूपश्चतुर्विधो भेदः । सम्प्रति परतरस्य प्रायश्चित्तदानविधिरभिधीयते । परतरो नाम यस्य वैयावृत्यकरणेलब्धिरस्तिनतपसि, ततः सयदातपः करोतिनतदावैयावृत्यं कर्तुंसमर्थैति । अत्रापि एकस्कन्धेन कापोतीद्वयं वोढुं न शक्यमिति दृष्टान्तो वक्तव्यः । यश्च प्रायश्चित्तं संचयितमसंचयितं वापन्नस्तत् तु यावद्वैयावृत्यं करोति, तावत् निक्षिप्तं क्रियते, वैयावृत्यं च कुर्वन् यद्यन्यदापद्यतेतत्सर्वं झोष्यते । वैयावृत्त्ये च समाप्ते तत् पूर्वनिक्षिप्तं प्रस्थाप्यते, तच्च वहन् यदि भूयो भूयः इन्द्रियादिभिरन्यदापद्यते । तत उद्घातं पूर्वप्रस्थापितं वहतः सप्तवारान् लधुमासिकं दीयते । तदनन्तरं पञ्चवारान्चतुर्लघुकं । ततः परंवारत्रयंच्छेदस्तदनन्तरंवारत्रयंमूलं, ततः परंवारत्रयमनवस्थाप्यं, ततः एकवारंपाराञ्चितमिति । अनुद्घातंपूर्वप्रस्थापितंवहतः षट्वारान्गुरुमासिकंदीयते |त्द्न्न्त्र्ण्च्तुरो वारान् चतुर्गुरुकं । ततः परं वारत्रयं च्छेदस्तदनन्तरं वारत्रयं मूलं, ततः परं वारत्रयमनवस्थाप्यं । तत एकवारं पाराञ्चितं । एतदेव सुव्यक्तार्थमाह- . [भा.500] आवन्नो इंदिएहिं परतरए झोसणा ततोपरणं । / मासलहगाय सत्त उछच्चेव होतिमास गुरु । / [भा.501] . चौलहुगाणं पनगंचउगुरुगाणंतहा चौकंच । तत्तीच्छेदादीयं, होइचउक्कं मुनेयव्यं । / Page #176 -------------------------------------------------------------------------- ________________ 175 उद्देशक : 1, मूलं : 14, [भा. 501] वृ-परतरको वैयावृत्त्यं तुकुर्वन् यदि इन्द्रियादिभिः स्तोकं वहुवा आपद्यते प्रायश्चित्तं ततस्तस्मिन् परतरके ततो वैयावृत्यकरणादारभ्य यावद्वैयावृत्यं करोति तावत् परोपकारीति । स्तोकं बह वा यदन्यदापद्यते, तस्य सर्वस्य झोषणता परित्यागः । ततो वैयावृत्यसमाप्त्यनन्तरं पूर्वनिक्षिप्तं प्रायश्चित्तमुद्घातं वहतो भूयो भूय आपत्तौ मासलघुकाः सप्त भवन्ति दातव्याः, सप्तवारान् लघुमासो दीयते इतिभावः । अनुद्घातंवहतः षट्भवन्तिमासगुरवो देयाः षट्वारान् गुरुमासोदीयतेइत्यर्थः । चडलहुगाणमित्यादिउद्घातंवहतःसप्तवारलघुमासिकदानानन्तरंभूयोभूय आपत्तौचर्तुलधुकानांपञ्चकं दात्तव्यम् । पञ्चवारान्चत्वारोमासलघुकादातव्या इत्यर्थः |अनुद्घात्ण्व्ह्त्ः षड्वारगुरुमासिकादानानन्तरं चतुर्गुरुकाणां चतुष्कं चतुरो वारान् चतुर्गुरुकं देयम् । ततः परमभुयस्यापि च्छेदादि चतुष्कं च्छेदमूलानवस्थाप्प पाराञ्चित लक्षणं भवति । पूर्वप्रकारेण दानबुद्धया ज्ञातव्यं । साम्प्रतं झोषणा ततो परेणंएतस्य व्याख्यानार्थमाह[भा.502] तंचेवपुव्वभणियं परतरए नत्थि एगखंधादी । दो जोए अचयंते, वेयावच्चट्ठयाझोसो । / वृ-यत्पूर्वमन्यतरकेभणितंयथानास्त्येतत्यतेगखंधाईएकेन स्कन्धेन एककालंद्वेकापोत्यावुह्येते इति तदेव परतरकेऽपि सर्वं भणनीयम् । ततो द्वौ योगौ तपःकरणवैयावृत्यलक्षणौ युगपदशक्नुवन् संचयितमसंचयितंवा यदापन्नस्तन्निक्षिप्तं कृत्वा वैयावृत्यं कुरुते |वैयावृत्य्ण् च कुर्वतो यद्यदापन्नंस्तोकं बहुवा तस्य सर्वस्यापिवैयावृत्यार्थतया प्रवृत्तत्वात्झोषः परित्यागः कर्त्तव्यः । तदेवंतपोभणितंयानि यत्र भिन्नमासादीनि मासादीनि वा तपःस्थानानि षट् पञ्चेत्यादिलक्षणानि तावन्ति दिनानि च्छेदप्राप्ते च्छेदाः कर्तव्याः । अथ मूलं कीदृशस्य देयमुच्यते[भा.503] तवतीयमसद्दहएतवबलिए चेव होइपरियागे । दुब्बल अप्परिणामे अस्थिराबहुस्सुए मूलं । / वृ- यो मासादिकं षण्मासपर्यन्तं तपोऽतीतो व्युत्क्रान्तः । किमुक्तं भवति ? / मासादिना षण्मासपर्यन्तेन तपसा यो न शुद्धयति, तपोग्रहणमुपलक्षणं देशच्छेदमपि योऽतीतो देशच्छेदेनापि यो न शुद्धयतीति भावः, तस्य मूलं दीयते, इति सर्वत्र सम्बद्धयते । तथा असद्दहिए इति तपसा पापं शुद्धयतीति एतद्यो न श्रद्दधाति, तस्मिन्नप्यश्रद्दधाने मूलं अथवा अश्रद्दधानो नाम मिथ्याष्टिः । ततो योअश्रद्दधान एव सन्व्रतेषुस्थापितः पश्चात्सम्यक्त्वं प्रतिपन्नः सन्सम्यगावृत्तोभवति तस्य मूलं देयं यथा गोविन्दवाचकस्य दत्तमिति । तव बलिएत्ति तपसा बलिको बलिष्ठोऽसौ तपोबलिकः । किमुक्तं भवति? / महतापि तपसा यो न क्लाम्यति, यत्र तत्र स्वल्पे प्रयोजने तपः करिष्यामीति विन्नित्य प्र्तिसेव्ते। यदिवाषाण्मासिके तपसि दत्तेवदति समर्थोऽहमन्यदपितपः कर्तुतदपिमे देहीतितस्मिन् तपोबलिके मूलं पर्याये इति यस्य च्छेदेन छिद्यमानः पर्यायो न पूर्यते न पूर्यते स्तोकत्वात् । अथवा च्छेदपर्यायंयोनसम्यक्श्रद्दधाति । यथा कोऽयमर्धजरतीयोन्यायः कियत्पर्यायस्यच्छिद्यते कियन्नेति, च्छिद्यतेतर्हिमूलतएवच्छिद्यतां |य्दिवान् किमपीति, यदिवावक्तिरत्नाधिकोऽहंबहुकेऽपिपरिच्छिन्ने पर्याय अस्ति मे दीर्घः पर्याय इति न किमपिच्छेत्स्यति, तस्य सर्वस्यापि पर्याय हीनस्य पर्याये श्रद्धानरहितस्य पर्याय गर्वितस्य मूलं, तथायोबहुप्रायश्चित्तमापन्नोऽथचधृतिसंहननाभ्यांदुर्बलत्वात् तपःकर्तुमसमर्थस्तस्मिन् दुर्बले मूलं, तथायोऽपरिणामत्वात् बूते । यदेतत्तपः पाण्मासिकं युष्माभिर्मे Page #177 -------------------------------------------------------------------------- ________________ 176 व्यवहार - छेदमूत्रम्-1-1/14 दत्तमेतेनाहं न शुद्धयामि प्रायश्चित्तस्य बहुत्वात् तस्मिन्नप्यपरिणामे मूलं, तथा यो धृतिदुर्बलतया पुनः पुनःप्रतिसेवतेतस्मिन्नस्थिरधृत्यवष्टम्भरहितेमूलं, तथाऽबहुश्रुतोऽगीतार्थः |अथ्वान्व्स्थाप्य्ण्पारान्य्चित्ण् वाआपन्नस्तस्य वाऽबहुश्रुततया तद्दानायोग्यता तस्मिन्नप्यबहुश्रुतेमूलंदातव्यमिति । साम्प्रतमाचार्यो विशेषंदर्शयितुकामो यदेवाधस्तादुक्तं तदेव प्रच्छयन्नाह -- [भा.504] जहमन्ने एगमासियंसेविऊण एगेन सोनिग्गच्छे । तहमन्ने मासिय सेविऊणचरमेन निग्गच्छे । / वृ-चोदकोवक्ति-अहंएवं मन्येयथामासिकंपरिहारस्थानंसेवित्वासोऽधिकृतप्रायश्चित्तप्रतिपन्ना एकेन मासेनेति गम्यते निर्गच्छति शुद्धयति । तथा आस्तामन्येन द्वैमासिकादिना एतदप्यहमन्ये, अतिशयज्ञापनार्थं भूयो मन्ये इत्युपादानं मासिकं सेवित्वा चरमेण पाराञ्चितेन निर्गच्छति शुद्धयति । एवं चोदकेनोक्तेसत्याचार्य आह-सत्यमेतत् । यथामासिकंसेवित्वा मासेनस निर्गच्छति तथा मासिकं सेवित्वा कदाचिच्चरमेण शुद्धयति । इह मासिकं पवित्वा मासेन शुद्धयतीत्यादि गमो गृहीतो मासिकं सेवित्वाचरमेणशुद्धयति |इत्य्न्त्ग्म्ः औद्यन्नग्रहणेमध्यमस्यापिग्रहणमितिशेषा अपिगमाः सूचिताः। मासिकग्रहणेन द्वैमासिकादीन्यपि । तद्यथा-मामं सवित्वा मासेन निर्गच्छति तथामासंसेवित्वा द्वाभ्यां मासाभ्यां निर्गच्छति, मासं सेवित्वा त्रिभिमसिर्निर्गच्छति, मासं सेवित्वा चतुर्भिर्मासैर्निर्गच्छति, मासं सेवित्वा पञ्चभिमसिर्निर्गच्छति,मासंसेवित्वाषभिर्मासैर्निर्गच्छति |मास्ण्सेवित्वाच्छेदेन् निर्गच्छति, मासं सेवित्वा मूलेन निर्गच्छति । मासं सेवित्वा अनवस्थाप्येन निर्गच्छति, मासं सेवित्वा चरमेण पाराञ्चितेन निर्गच्छति, तथा द्वैमासिकं सेवित्वा द्वाभ्यां मासाभ्यां निर्गच्छति । द्वैमासिकं सेवित्वा त्रिभिर्मासैर्निर्गच्छति एवं यावत् द्वैमासिकं सेवित्वा चरमेण निर्गच्छति, तथा त्रैमासिकं सेवित्वा त्रिभिर्मासैर्निर्गच्छति, त्रैमासिकंसेवित्वा चतुर्भिसिर्निर्गच्छति । एवं यावत् त्रैमासिकंसेवित्वा चरमेण निर्गच्छति, तथा चातुर्मासिकंसेवित्वाचतुर्भिसैइर्निर्गच्छति यावच्चरमेणनिर्गच्छति । तथा पञ्चमासिकं सेवित्वा पञ्चभिर्भासनिर्गच्छति । एवं यावच्चरमेण निर्गच्छति, तथा पाण्मासिकं सेवित्वा षड्भिसिर्निर्गच्छतियावच्चरमेण निर्गच्छति |छेद्ण्सेवित्वाच्छेदेन् निर्गच्छति, यावच्चरमेणनिर्गच्छति, मूलंसेवित्वामूलेन निर्गच्छतियावच्चरमेण, अनवस्थाप्यंसेवित्वाअनवस्थाप्यन निर्गच्छति, अनवस्थाप्यं सेवित्वा चरमेण निर्गच्छति । अत्र शिष्यः प्राह-यस्मिन्नापन्ने यत्तदेव दीयते तदापत्तिसमंदानमुचितं अन्यशत्वासेविते यदन्यादृशं दीयते । तत्रको हेतुः? |आचार्य् आह. [भा.505] जिननिल्लेवणकुडएमासे अपलिउंचमाणेसट्ठाणं । मासेण विसुज्ज्ञिहिई, तो देई गुरुवएसेणं । / वृ-जिनाकेवलिनो जिनग्रहणादवधिमनः पर्यायज्ञानिनः चतुर्दशदशनवपूर्वधरा गृहीताः एते यथावस्थिताः संक्लेशविशोधीः परिज्ञाय अपराधनिष्पन्नंमासकादिभावनिष्पन्नंच द्विमासिकादियथा विशुद्धयति तथा तद्विशोधिनिमित्तं प्रायश्चित्तं ददति । तत्राध्यवसानेन मासे प्रतिसेविते यद्यप्रतिकुञ्चितमालोचयति । ततस्तस्मिन्नालोचनायामप्रतिकुञ्चतिस्वस्थानमासमेवप्रयच्छन्ति । अथ प्रतिकुञ्चनया आलोचयति । अथवा यानि द्वैमासिकादीनां प्रायश्चित्तानामाणि यानि अध्यवसाय स्थानानि तैर्मासः प्रतिसेवितः । एष द्विमासादिभिर्मासैर्विशोत्स्यतीति जिनाः केवलादिबलतः श्रुतव्यवहारिणो वा गुरूपदेशेनाधिकमपि प्रायश्चित्तं प्रयच्छंति । अत्र चार्थे निल्लेवण कुडे इति Page #178 -------------------------------------------------------------------------- ________________ 177 उद्देशकः 1, मूलं: 14, [भा. 505] निर्लेपनकुटदृष्टान्तः । निर्लेपनोरजकः |कुटोजलभृतोघटः । यथाजलकुटैर्वस्त्राणिरजकः प्रक्षालयति तथापराधपदानि जिनादयो मासादिभिः शोधयन्ति । अथवा निर्लेपनं लेपस्य मलस्याभावः । कुटो जलकुटः स दृष्टान्तः । अत्र चत्वारो भङ्गाः-एकं वस्त्रमेकेन जलकुटेन निर्लेपनं क्रियते 1, एकवस्त्रमनेकैलकुटैः 2, अनेकानिवस्त्राणि एकेनजलकुटेन 3, अनेकानि वस्त्राणिअनेकजलकुटैः 4 / तत्र प्रथमद्वितीयभङ्गच्याख्यानार्थमाह[भा.506] एगुत्तरियाघडच्छ क्कएणच्छेयादिहोति नियमाणं । एएहिंदोसवुड्डी कप्पिजइदोहिं ठाणेहिं । / वृ- एकोत्तरिका घटस्य वृद्धिः, घटषट्केन परिसमापयितव्या । इयमत्र भावना-कोऽप्यल्पमलः पट एकेन जलकुटेन शुद्धयति । स गृह एव प्रक्षाल्यते, एष प्रथमो भंगः । ततो मलिनतरः कठिनमलो वा पटो द्वाभ्यांकुटाभ्यांशुद्धिमासादयति, सोऽपिगृह एव प्रक्षाल्यते । ततोऽपिमलिनतरस्त्रिभिः कुटैः सोऽपि गृहे प्रक्षाल्यते । एवमेकोतरिका वृद्धिस्तावन्नेया यावत् कोऽपि मलिनतरः षड्भिर्जलकुटैः शुद्धयति । सोऽपि गृहे एव प्रक्षाल्यते । अत्र वस्त्रस्थानीयान्यपराधपदानि मलस्थानीयानि रागद्वेषाध्यवसायस्थानानितज्जनितोवाकर्मसंचयः,जलकुट स्थानीयानिमासिकादीनि प्रायश्चित्तानि, तथा ह्यल्पमपराधपदमेकेन मासेन शुद्धयति । ततो गुर्वपराधपदं द्वाभ्यां मासाभ्यां, गुरुतरमपराधपदं त्रिभिर्मासैस्ततोऽपिगुरुतरंचतुर्भिर्मासैर्यावत्गुरुतरमपराधपदंषड्भिर्मासैः |छेयाईहोति निगमनमिति ये गाढगाढतरादिमलाः पटास्ते गृहानिर्गत्य बहिः सरित्तडागादि गत्वा प्रभूतप्रभूततरैः क्षारगोमूत्रादिभिर्बहुबहुतरैराच्छोटनपिट्टनादिभिर्भहन्महत्तरप्रयत्नैः शुद्धिमासादयन्ति । तथापराधपदान्यपि गाढगाढतराध्यवसायनिवर्तितानिच्छेदमूलानवस्थाप्यपाराञ्चितैः पर्यायादिभ्योनिःकाशेन shuddhynti। ततो निर्गमनं निर्गमनतुल्याश्लेदादयो भवन्ति । अथ कथं जलकुटबहिर्निगमनतुल्यामासादिच्छेदादय इतिअत्राह-एएहिंइत्यादि । एताभ्यामनन्तरोदिताभ्यांद्वाभ्यांस्थापनाभ्यांमासादिच्छेदादिलक्षणाभ्यां दोषवृद्धिस्तीर्वतीव्रतररागद्वेषाध्यवसायवृद्धिस्तजनिताकर्मोपचयवृद्धिर्वा कल्प्यते, च्छिद्यते, ततो मासादिच्छेदादयोजलकुटनिर्गमनसमानाः |साम्प्र्त्मेगोत्त्रियाघ्द्द्च्छ्क्केन्न्ण्ति व्याख्यानयति[भा.507] अप्पमलो होइसुई, कोइपडोजलकुडेणएक्केण । मलपरिवुड्डीएभवेकुडपरिवुढी उजाछन्नू । / वृ-कोऽपि पटोऽल्पमलः सन् एकेन जलकुटेन शुचिर्भवति शुद्धयति । एष प्रथम भङ्ग उक्तः, मलपरिवृद्धौकुटपरिवृद्धिर्भवति |साच्ताव्त्याव्त्स्स्त्त् |tushbdo'tivishessnnaarthH / सचैतद्विशिनष्टि, षट्केनयावत्पटस्यशुद्धिगृहएव क्रियते |इय्म्त्र्भाव्ना-भुम्ल्ः pttodvaabhyaaNjlkuttaabhyaaNshuddhyti| बहुमलतरस्त्रिभिर्जलकुटैरेवं मलपरिवृद्धया जलकुटपरिवृद्धिस्तावदवसेया यावत् बहुमलतमः षड्भिर्जलकुटैरेतेचगृहएवप्रक्षाल्यन्ते,एवमपराधपदान्यपिमासिकादीनिसाधूनां स्वपर्यायमंडल्यादिरूपगृहे एव स्थितानि मासिकादिभिः प्रायश्चित्तैः शोध्यन्ते, एतेन द्वितीयो भंग उपदर्शितः । छेयाई होतिनिगमणमित्यस्य व्याख्यानमाह[भा.508) तेन परंसरियादी गंतुंसोहिंति बहुतरमलंतु । मलनाणत्तेन भवे, आयंचणजत्तनाणत्तं । / [21[12] Page #179 -------------------------------------------------------------------------- ________________ 178 व्यवहार - छेदसूत्रम् - 1-1 / 14 वृ- तस्मादनन्तरोदितात् पटात् परं बहुतरमलं पटं सरिदादि, सरिनदी, सरिनदी, आदिशब्दात्त हृदकूपतडागादिपरिग्रहः, तत्रगत्वा शोधयन्ति । एवं साधूनामप्यपराधपदानि च्छेदादिभिः पर्यायमण्डल्यादिरूपात् गृहान्निष्काशनेन जिनादयः शोधयन्ति । मलनाणत्तेनेत्यादि द्वितीयादिपदेषु यथा यथा मलनानात्वं तथा तथा आदंचनं । यत्ननानात्वमपि । आदञ्चनं नाम गोमूत्राजालिण्डिकोखादि यत्न आच्छोट नपिट्टनादिषु प्रयत्नः तन्नानात्वमपि । तथा हि-यथा यथा मलस्योपचयस्तथा तथा बहुतरगोमूत्रादिप्रक्षेपो बहुबहुतर आच्छोटनपिट्टनादिषु प्रयत्नस्ततो भवति । मलनानात्वे आदञ्चन यत्ननानात्वमिव साधूनामप्यपराधपदेषु रागद्वेषोपचयवृद्धौ मासादिवृद्धिस्तपः क्रियाधिशेषवृद्धिश्चेति चरमतृतीयभङ्गव्याख्यानार्थमाह [ भा. 509 ] बहुएहिं जलकुंडेहिं बहूनि वत्थाणि कानि वि विसुज्झे । अप्पमलाणि बहूणिवि कानि वसिज्झंति एक्केण । / वृ- कानिचित् वस्त्राणि तथाविधगाढमलानि बहूनि बहुभिर्जलकुटैर्विशुद्धयन्ति । एवमपराधपदान्यपि तथाविधानि बहूनि साधूनां बहुभिर्मासैः शुद्धिमासादयन्ति । एतेन चतुर्थभङ्गो व्याख्यातः । तथा कानिचित् अल्पमलानि बहूनि वस्त्राणि एकेन जलकुटेन शुद्धयन्ति । एवं मन्दानुभावकृतानि बहून्यपि साधूनामपराधपदानि एकेन मासेन शुद्धयन्ति । एष तृतीय भंग उपदर्शितः अत्र शिष्यः प्राहरागद्वेषवृद्धिवशतः प्रायश्चित्तवृद्धिरुपलब्धा तथा किं रागद्वेषहानिवशतः प्रायश्चित्तहानिरप्युपलब्धा । आचार्य प्राह- उपलब्धा तथा चैतदेव पृच्छति [ भा. 510] जहमन्ने दसमं सेविऊण निग्गच्छए उदसमेणं । तहमन्ने दसमं सेविऊण नवमेण निग्गच्छे ॥ वृ- अहं एवं मन्ये, यथा दशमं प्रायश्चित्तं पाराञ्चित्तं प्रतिसेव्य दशमेन पाराञ्चितेन प्रायश्चित्तेन निर्गच्छति । तथा एतदपि मन्ये दशमं पाराञ्चितं सेवित्वा नवमेन अनवस्थाप्येन प्रायश्चित्तेन निर्गच्छति शुद्धयति । आचार्य आह-सत्यमेतत् । दशमं सेवित्वा दशमेन शुद्धयति कदाचिन्नवमेनापि अनया गाथया सर्वेऽधोमुखागमाः सूचिताः । ते चामी - दशमं सेवित्वा मूलेन निर्गच्छति, एवं षाण्मासिकेन पाञ्चमासिकेन चातुर्मासिकेन त्रैमासिकेन द्वैमासिकेन मासिकेन च वक्तव्यम् । दशमं सेवित्वा भिन्नमासेन निर्ग्च्छ्ति। दशमं सेवित्वा विंशत्या रात्रिंदिवैर्निर्गच्छति दशमं सेवित्वा पंचदशभीरात्रिंदिवैर्निर्गच्छति दशमं सेवित्वा दशभीरात्रिंदिवैर्निर्गच्छति दशमं सेवित्वा पंचभीरात्रिंदिवैर्निर्गच्छति दशमं सेवित्वा दशमभक्तेन निर्गच्छति, दशमं सेवित्वा अष्टमेन निर्गच्छति, दशमंसेवित्वा षष्ठेन निर्गच्छति, दशमं सेवित्वा पूर्वार्द्धन निर्गच्छति । दशमं सेवित्वानिर्विकृतिकेन निर्गच्छति । तथा अनवस्थाप्यं सेवित्वा अनवस्थाप्येन निर्गच्छति अनवस्थाप्यं सेवित्वा मूलेन निर्गच्छति । एवं यावन्निर्विकृतिकेन निर्गच्छति । एवं मूलेऽपि नेतव्यम् । यावन्मूलं सेवित्वा निर्विकृतिकेन निर्गच्छति । एवं च्छेदे एवं षाण्मासिके, एवं पाञ्चमासिके, एवं चातुर्मासिके, एवं त्रैमासिके, एवं द्वैमासिके, एवं मासिके, एवं भिन्नमासे विंशति रात्रिंदिवे पञ्चदशरात्रिंदिवे दशरात्रिंदिवे पञ्चरात्रिंदिवे, दशमभक्ते अष्टमे षष्टे चतुर्थे- आचामाम्ले एकाशनके पूर्वार्द्ध निर्विकृतिकेचगमा वक्तव्याः, / तथा एतेऽपि गमाद्रष्टव्याः । सूत्रस्य सूचकत्वात् निर्विकृतिकं सेवित्वा तेनैव निर्विकृतिकेन शुद्धयति । निर्विकृतिकं सेवित्वा पूर्वार्द्धन निर्गच्छति । एवं यावच्चरमेण पाराञ्चितेन निर्गच्छति । तथा पूर्वार्ध सेवित्वा पूर्वार्धेन निर्गच्छति । पूर्वार्धं सेवित्वा एकाशनेन निर्गच्छति यावच्चरमेण Page #180 -------------------------------------------------------------------------- ________________ 179 उद्देशक H 1, मूलं : 14, [भा. 510] . . एकाशनं सेवित्वा एकाशनेन निर्गच्छति । एकाशनं सेवित्वा आयामाम्लेन निर्गच्छति । यावश्चरमेण एवमायाम्लादिष्वप्यूर्ध्वगमावक्तव्याः । अत्र शिष्यः प्राह[भा.511] जहमने बहुसोमासियाइंसेविय एगेन सौनिग्गच्छे । तहमन्ने बहूसोमासियाइंसेविय बहूहिं निगच्छे । / वृ- अहमेवं मन्ये, यथा बहुशो बहून् वारान्मासिकानि परिहारस्थानानि सेवित्या एकेन मासेन सोऽपराधकारी निर्गच्छति |अप्राध्प्दान्निति, मन्दानुभावेन प्रतिसेवनायाः कृतत्वात् । तथा एतदपि मन्ये बहुशो बहून वारान् मासिकानि सेवित्वा कदाचित् बहुभिसैर्निर्गच्छति । यदि तीव्रानुभावेन प्रतिसेवना कृता स्यादिति भावः, अत्रार्थे आचार्येणाममिति वक्तव्यम् । रागद्वेषवृद्धिहानिवशत एकैकस्मिन्नापत्तिस्थानेसर्वप्रायश्चित्तानामारोपणाभावात् । तत्रयदुक्तं दशमंप्रायश्चित्तस्थानंसेवित्वा दशमेन शुद्धयति । दशमं सेवित्वा नवमेनशुद्धयति । तत्रकुट दृष्टान्तंप्रागुक्तमेव दर्शयति[भा.512] एगुत्तरियाघडच्छकएणच्छेयाइंहोतिनिग्गमनं । तेहिंतुदोसवुड्डी, उप्पत्तीरागदोसेहिं । / वृ- एकोत्तरिका जलकुटस्य वृद्धिर्घटषट्केन जलभृतघटकषट्केन नियमयितव्याः । किमुक्तं भवति? कोऽपि तथाविधाल्पमलः पट एकेन जलकुटेन गृहे प्रक्षाल्यते, कोऽपि बहुतरमलो द्वाभ्यां कुटाभ्यांततोऽपिबहुतरमलस्त्रिभिः कुटैरेवं यावत्बहुतममलः षड्भिः कुटैः । एवं किमपिसाधूनामपराधपदमतिप्रभूतरागद्वेषाध्यवसायोपचितंस्वपयार्यमण्डल्यादिरूपेगृह एवावस्थितानांषड्भिर्मासैः शुद्धयतिकिमपिस्तोकरागद्वेषाध्यवसायोपचितंपञ्चभिर्मासैस्ततोऽपिस्तोकरागद्वेषाध्यवसायोपचितं cturbhirmaasairevmekaikhaanistaavdvktvyaayaavtkimpylptrraagdvessaadhyvsaayopcitmekenshuddhytiiti| च्छेयादी होतिनिगमनं । यथाकेऽपिपटा अतिप्रभूतकठिनमला गृहान्निर्गत्य बहिःसरित्तडागादिगत्वा बहुभिर्गोमूत्रादिभिर्बहुभिश्चाच्छोटनपिट्टनप्रकारैः शुद्धयन्ति । तथानिर्गमतुल्याछेदादयोभवन्ति |त्था हि-किञ्चिदतिप्रबलरागद्वेषाध्यवसायोपचितमपराधपदंसाधूनां दशमेवपाराञ्चितामिधानेन shuddhyti। किञ्चित्ततोहीनरागद्वेषाध्यवसायोपचितमनवस्थाप्येन, ततोऽपिहीनतररागद्वेषाध्यवसायोपचितंमूलेन, ततोऽपि हीनतमरागद्वेषाध्यवसायोपचितं च्छेदेन च्छेदादयश्च पयार्यादि गृहान्निःकाशनेन भवन्तिः । ततो निर्गमनतुल्याः-छेदादयः कस्मादेवं प्रायश्चित्तहानिरत आह-तेहि तु इत्यादि, तै रागद्वेषैस्तीव्रतीव्रतरैर्दोषवृद्धे कर्मोपचयवृद्धे रुत्पत्तिरतो यथा यथा रागद्वेषाध्यवसायवृद्धिस्तथा तथा प्रायश्चित्तस्यापि वृद्धिः । यथा यथा चरागद्वेषहानिस्तथा तथा प्रायश्चित्तस्यापिहानिरिति एतदेवाह[भा.513] जिननिल्लेवणकुडए, मासे अपलिउंच माणेसट्ठाणं । मासेन विसुज्झिहिई तोदेंतिगुरूवएसेणं । / वृ-जिनाः केवल्यवधिमनःपर्यायज्ञानिप्रभृतयः ते केवलादिबलतो यथावस्थिता रागद्वेषाध्यवसायहानिवृद्धिरूपलभ्यमाना निर्लेपनकुटान्प्रागुक्तप्रकारेणदृष्टान्तीकृत्ययोयथाशुद्धयतितस्मैतथा प्रायश्चित्तं प्रयच्छन्ति । तथा हि-मासार्हे रागद्वेषाध्यवसायैर्मासे मासे प्रतिसेविते तदनन्तरमालोचनायामप्रतिकुञ्चतिजिनाः केवलादिबलतः श्रुतव्यवहारिणोगुरूपदेशतः पाठान्तरेजिनोपदेशेन मासेनैव विशोत्स्यतीतिविज्ञाय स्वस्थानमासिकमेव प्रायश्चित्तंददतिप्रयच्छन्ति । यदिपुनद्वैमासिकं त्रैमासिकं यावत्पारञ्चितं वा मासाहैरेवं रागद्वेषाध्यवसायैस्ततो हीनतरैर्वा प्रतिसेवितं यदि पश्चात् हा दुष्ठु Page #181 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम् - 1- 1/14 कृतमित्यादिभिर्निन्दनैः प्रतनुकृतं तदा जिनाः केवलादिबलतः श्रुतव्यवहारिणो गुरूपदेशतस्तथा विज्ञाय तस्मै मासं भिन्नमासं यावदन्ते निर्विकृतिकमपि प्रयच्छन्ति, ततो न कश्चिद्दोषः । पुनरप्याह चोदकःपत्तेयं पत्तेयं, पए पए भासिऊण अवराहे । तो केन कारणेणं, हीनब्भहिया व पट्ट्वणा । / [ भा. 514 ] वृ-पदे पदे सूत्रगते प्रत्येकं प्रत्येकमपराधानुभाषित्वा तदनन्तरमर्थतः केन कारणेन हीना अभ्यधिका वा प्रस्थापना भणिता ? / यथा स्तोके प्रायश्चित्तस्थांने बहु प्रयच्छ्य, बहुके वा स्तोकं, यदि वा सर्वथा झोषं कुरुथेति आचार्य आह[भा. 515] 180 मनपरमोहिजिनं वा चौ दस दस पुब्वियं च नवपुव्विं । थेरं च समासज्जाऊ नब्भहिया च पट्टवणा । / वृ-मनः पर्यायज्ञानिंपरमावधिं प्रभूतावधिं जिनं वा केवलज्ञानिनं चतुर्दशपूर्विणंदशपूर्विणं नवपूर्विणं च स्थविरांश्च समासाद्याश्रित्य हीना अभ्यधिका वा प्रस्थापनाभवति । इयमत्र भावना-मनः परमावधिजिनादयः प्रत्यक्षज्ञानिनस्ततस्ते प्रतिसेवकेषु रागद्वेषाध्यवसायस्थानानां हानिं वृद्धिं वा साक्षादवेक्षमाणास्तुल्येऽप्यपराधपदे रागद्वेषानुरूपं हीनमधिकं वा प्रस्थापयन्ति ददतीत्यर्थः । अथ ये मनः परमावधिजिनादयः प्रत्यक्षज्ञानिस्तेषामेतत्युक्तं रागद्वेषाध्यवसायवृद्धिहान्या साक्षादवेक्षणात् । ये पुनः स्थविरास्ते खतं रागद्वेषाणां हानिं वा वृद्धिं वा जानीयुरुच्यते । बाह्यपश्चात्तापादिलिङ्गतस्तत्र हानिपरिज्ञानलिङ्गं पश्चात्तापादिकमाह [ भा. 516 / हा दु कयं हाड कारियं hA duTTamanumayaMmetti / to अंतोज्झ, पच्छातावेण चेवंते । / वृ- प्राणातिपातादि कृत्वा कारयित्वा अनुमोद्य च तदुत्तरकालं हा इति विषादे दुट्टु अशोभनं मया कृतं हा दुष्ठु कारितं, हा दुष्ठु अनुमतं मे ममेत्येवंलक्षणेन पश्चात्तापेन पश्चात्तापवह्निना वेपमानः पश्चात्तापकरणतः एव कम्पमानो अनन्तरश्चित्तमध्ये दह्यते । ततो ज्ञायते स्थविरैरेतस्य रागद्वेषहानिरिति तदनुरूपं प्रायश्चित्तं प्रस्थाप्यते वृद्धिपरिज्ञानलिङ्गमाह [भा. 517] जिनपन्नत्ते भावे, असद्दहंतस्स तस्स पच्छित्तं । हरिसमिव वेदयंतो, तहा तहा वड्ढए उवरिं । / बृ-तस्य प्रायश्चित्तप्रतिपत्तुर्जिनैः सर्वज्ञैः प्रकर्षेण ज्ञप्ताः भावा जीवादिकास्तान् जिनप्रज्ञप्तान् भावान् अश्रद्दधानस्य तथा प्राणातिपातादिकृत्वा आस्तां तदुत्तरकालं किंचा लोचनायामपि निधिलाभे हर्षमिव वेदयमानस्य यथा यथा हर्षगमनं तथा तथा प्रायश्चित्तमुपर्युपरि वर्धते । किमुक्तं भवति ? स्थविरा अपि जिनप्रज्ञप्तभावाश्रद्धानेन तथा तथा हर्षगमनेन च प्रतिसेवकस्य रागदेषवृद्धिमवगच्छत्यवगत्य च तदनुरूपमुपर्युपरि प्रायश्चित्तं प्रयच्छन्ति । (सूत्र - 13 - व्याख्या) यो भिक्षुश्चातुर्मासिकं वा सातिरेगचातुर्मासिकं वा पाञ्चमासिकं वा सातिरेकपाञ्चमासिकं वा एतेषां परिहारस्थानानामन्यतरत् परिहारस्थानमालोचयेत् तस्याप्रतिकुञ्च्यालोचयतः चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा पाञ्चमासिकं वा सातिरेकपाञ्चमासिकं वा दद्यात्सातिरेक इति शेषः यत्प्रतिसेवितं तद् दद्यादिति भावः तद्योगैरेवाध्यवसानैस्तस्य तस्य प्रतिसेवनादालोचनायां वा तत्प्रतिकुञ्चनात् प्रतिकुञ्चयालोचयतश्चातुर्मासिकप्रतिसेवकस्य पाञ्चमासिकं सातिरेकचातुर्मासिकप्रतिसेवकस्य Page #182 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं : 14, [भा. 517] 181 सातिरेकपाश्चमासिकं मायानिष्पन्नस्य गुरुमासस्याधिकस्य दानात् पाश्चमासिकप्रतिसेवकस्य सातिरेकपाश्चमासिकप्रतिसेवकस्य षएमासिकं षण्मासात परस्य भगवद्वर्धमानस्वामितीर्थे तपोदानस्यासंभवात् । तेन परमित्यादिततः पाञ्चमासिकात्स्थानात्परस्मिन्षाण्मासिकेसातिरेकेवा षाण्मासिकेप्रतिसेवितेआलोचनाकालेप्रतिसेवितेप्रतिकुंचिताप्रतिकुञ्चितेवातएवस्थिताः षण्मासाः प्रदातव्याः । परतस्तपोदानस्य निषेधनात्तदेवं त्रयोदशमसूत्रमुक्तम् । इदानीं चतुर्दशं सूत्रमाह-एवं बहुसो विनेयव्वं, एवममुना प्रकारेण बहुशोऽपि बहुशः शब्देन विशिष्टमपिसूत्रंचतुर्दशं वक्तव्यम् |त्च्चैव्म्-जेभिक्खूभुसोचाउम्मासिय्ण्भुसोसातिरेग्चाउम्मासिय्ण् वा बहुसो पञ्चमासियं वा बहुसो सातिरेगपञ्चमासियं वा एएसि परिहारठाणाणं अन्नयरं परिहारठाणं पडिसेवित्ताआलोएजा । अपलिउंचियआलोएमाणस्सचाउम्मासियवासाइरेगचाउम्मासियंवापञ्चमासियंवासाइरेगपञ्चमासियंवापलिउंचियंआलोएमाणस्सपञ्चमासियवासातिरेगपञ्चमासियंछम्मासियं वा तेन परंपलिउंचिए वा अपलिउंचिए वातेचेव छम्मासा इतिअस्याक्षरगमनिका पञ्चमसूत्रानुसारतः कर्त्तव्या |nvrNbhusho'picaaturmaasike प्रतिसेवितेयद्येकंचातुर्मासिकंदत्तं तत्बहुशोपिप्रतिसेवनाया मन्दानुभावकृतत्वातालोचनावेलायामप्येककालंसर्वेपामालोचितत्वात् |एव्ण्सातिरेक्रूचातुर्मासादाव्पिभाव्नीय्म् । सम्प्रति वक्तव्यविशेषमभिधित्सुराह-आलोचनायांदन्तपुरकथानकम् । [भा.518] एत्तोनिकायणा मासियाणजहघोसणंपुहविपालो । दंतपुरे कासीया, आहरणंतत्थ कायव्वं । / वृ-इतैतितृतीयार्थे पञ्चमी |त्तोऽय्म्र्थ्ः । एतैरनन्तरोदितैः सर्वैरपिसूत्रैर्मासिकानांमासनिष्पन्नानां मासिकद्वैमासिकत्रैमासिक यावत् षण्मासिकानां निकाचनोक्ता । निकाचना नाम यत्मासिकादि प्रतिसेवितंतत्यावदद्याप्यालोचनार्हस्य पुरतोनालोच्यतेतावदनिकाचितमवसेयमालोचितंतुनिकाचित् ततआलोएज्जा आलोचनाह्ण अपरिश्राविणा भवितव्यं, धनमित्रोदाहरणमत्र । इत्यादि पदैनिकाचना भाविता द्रष्टव्या । तत्र आलोचनार्हे आहरणं ज्ञातं कर्तव्यं । किं तदित्याह-जह घोसणमित्यादि, यथेत्याहरणोल्लेखोपदर्शने दन्तपुरे पत्तने पृथिवीपालो राजा, दन्तवक्त्रनामा घोषणामकार्षीत्-'दन्तान केनापिक्रेतव्याः स्वगृहेचसन्तः समर्पणीयाः । इत्येवंरूपामित्यादि । तच्चेदं दन्तपुरं नयरं, दन्तवक्त्रो राया । तस्स सच्चवती देवी । तीसे दोहलो जातो-'जै अहं सव्वदंतमए पासाएकीलिज्जामि' |र्न्नो कहियं । रन्नाअमच्चोआणत्तो । सिग्धमेवंतेउवट्टवेसि |तेन्न्ग्रेघोसाविय्ण् 'जो अन्नो दंतं किणेइन देइ वा घरेसंते तस्स सारीरो दंडो' / तत्थ नगरे घणमित्तोसत्थवाहो । तस्स दो भज्जाओ-धनसिरी । पउमसिरी य । अन्नया तासिंदुन्हवि कलहो जाओ । तत्थ धनसिरीए पउमसिरी भणिया-'किमेवं गव्वमुव्वहसि, न किं ते सच्चवतीए विवदंतमओ पासाओ कतो' / ताहे पउमसिरीए असग्गाहोगहितो ऽजैमेदंतमओपासादो न किजइतोअलंमेजीविएणंनदेइधनमित्तस्स वि उल्लाव्ण्। तस्सवयंसोदढमित्तोनामतस्स कहियं । तेनभणियं अकालहीनं अहंतेइच्छंपूरेमि, उड्डाविया अस्सगाई ताहेसो दढमित्तो वणयरदाणमणिसंगाहए करेइ तेहिं भणियं किं आणेमो किंवा पैच्छामो तेन भणियं दंतेमोदेह, तेहिंय ते दंता खडपूयमेहिंगोविया, सगडंभरियं, नगरदारे पवेसिजंताण एगो खडपूयगोत्ति गोणेणाकड्डितो दंतोपडिओ, चोरो त्ति योरायपुरिसेहिं वणयरोगहितो |पुच्छितो कस्सेतेदंता? |सोन् साहै । एत्यंतरेदढमित्तेणभणियं-ममेतेदंता । एस कम्मकरो । ततोवणयरो मुक्को । दढमित्तो घितो। Page #183 -------------------------------------------------------------------------- ________________ 182 व्यवहार - छेदसूत्रम् - 1-1 /14 रन्ना पुच्छितो । कस्सेते दंता ? सो भणति-ममंति । एत्थंतरे दढमित्तं गहियं नाउं घनमित्तो Ag2अतो । रन्नो पुरतो भै-ममेते दंता मम दंडं सारीरं वा निग्गहं करेह । दढमित्तो भणति अहमेयं न जाणामि । ममं सन्तिया दंता । मम निग्गहं करेह । एवं ते अन्नोन्नावराहक्खाट्टिया, रन्ना भणिया तो तुब्भे निरापराधी भूयत्थं कहेह, तेहिं सव्वं जहाभूयं कहियं । तुद्वेण रन्ना मुक्का; उम्मुक्की जहा सो दढमित्तो निरवलावो अवियमरणमप्भुवगतो न य परावराहो सिट्ठो, तहा आलोयणारिहेण अपरिसाविणा भवियव्वं । जहा सो धनमित्तो भूयत्थं कहेइ, ममेसो अवराहोत्ति एवं आलोयगेन मूलुत्तरावराहा अपलिउंचमानेन जहा ट्ठिया कहेयव्वा । निकाचना किल तत्त्वत आलोचना । सा च आलोचना आलोचनार्हालोचकाभ्यां विना न भवतीति त्रितयमपि सप्रपञ्चं विवक्षुरिदमाह [भा. 519 ] आलोयणारिहो आलोयओ य आलोयणाए दोसविही । पनगातिरेग जा पन्नवीस पंचमसुत्ते अह विसेसो । / वृ- आलोचना यादृग्भवति, तादृग् वक्तव्यः । तथा आलोचकश्च यथावस्थितो यादृशो भवति तादृशोऽभिधातव्यः, आलोचनाया दोषविधयो दोषभेदा वक्तव्याः । तथा अहत्ति एष सूत्रे पञ्चमंसूत्रे विशेषो यदुत चातुर्मासिकस्य पांचमासिकस्य पञ्चकातिरेको रात्रिंदिवपञ्चकेनातिरेकोऽत्यर्गलता, एव पञ्चकवृद्धयातिरेकस्तावद्वाच्यो यावत्पञ्चविंशतिः । पञ्चविंशत्यातिरेक इत्यर्थः । इयमत्र भावना - सूत्रे चातुर्मासिकस्य च या सातिरेकता सा दिनानां पञ्चकेन दशकेन पञ्चदशकेन विंशत्या पञ्चविंशत्या वा द्रष्टव्येति । साम्प्रतमालोचनार्हो याद्दग्भवति तादृशमुपदर्शयति [ भा. 520 ] आलोयणारिहो खलु निरावलावी उजह उदढमितो । अहिं चेव गुणेहिं, इमेहिं जुत्तो नायव्वो । / वृ- आलोचनार्हः खलु निरपलापी । अपलपति गृहतीत्येवं शीलोऽपलापी निश्चितमपलापी निरपलावी, नियमतोऽपरिश्रावीति भावार्थः । यथैव तुरेवकारार्थः । दृढमित्रोऽनन्तरकथानकोक्तः तथैव द्रष्टव्यः । सचाष्टभिर्गुणैरभिवक्ष्यमाणस्वरूपैर्युक्तो ज्ञातव्यः । तानेव गुणानाह [ भा. 521] आवार व आहारव ववहारो वीलए पकुव्वीया । निज्जव अवायदंसी, अप्परिसावीय बोधव्वो । / वृ- आचारो ज्ञानाचारादिरूपः पञ्च प्रकारः । सोऽस्यास्तीति आचारवान् । आ सामस्त्येन आलोचितापराधानां धारणमाधारः । सोऽस्यास्तीत्याधाखान् । आलोचकेनालोच्यमानो यः सर्वमवधारयति स आधारवानित्यर्थः । व्यवह्रियतेऽपराधजातं प्रायश्चित्तं प्रदानतो येन स व्यवहारः आगमादिरूपञ्चप्रकारः । सोऽस्यास्तीति व्यवहारवान् । यः सम्यगागमादिव्यवहारं जानाति, ज्ञात्वा च सम्यक् प्रायश्चित्तदानतो व्यवहरति स व्यवहारवानिति भावः । तथा अपव्रीडयति लज्जां मोचयतीत्यपव्रीडकः । आलोचकं लज्जया अतीचारान् गोपयन्तं यो विचित्रमधुरवचनप्रयोगैस्तथा कथंचनापि वक्ति । यथा स लज्जामपहाय सम्यगालाचयेति सोऽपव्रीडक इत्यर्थः । पकुव्वीयत्ति कुर्व इत्यागमप्रासिद्धो धातुरस्ति यस्य विकुर्वणेति प्रयोगः । प्रकुर्वतीत्येवं शीलः प्रकुर्वी । किमुक्तं भवत्यालोचकेनालोचितेष्वपराधेषु यः सम्यक्प्रायश्चित्तप्रदानत आलोचकस्य विशुद्धिमुपजनयति स प्रकुर्वीति । निज्जवत्ति, निश्चितंयापयति प्रायश्चित्तविधिषु याप्यमालोचकं करोति निर्वाहयतीति यावदिति निर्यापः । अच् प्रत्ययः । अपराधकारी यथोक्तं प्रायश्चित्तं कर्तुमसमर्थो यथा निर्वहति तथा Page #184 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 14, [भा. 521] 183 प्रायस्तदुचितप्रायश्चित्तप्रदानतः प्रायश्चित्तं कारयति स निर्यापक इति भावः । तथा इहलोकापायान् परलोकापायांश्च दर्शयतीत्येवं शीलोऽपायदर्शी । किमुक्तं भवति ? यः सम्यग्नालोचयति प्रतिकुञ्चितं वा आलोचयति दत्तं वा प्रायश्चित्तं सम्यग् न करोति तस्य यदि त्वं सम्यग् नालोचयिष्यसि प्रतिकुञ्चितं वा करिष्यसि दत्तं वा प्रायश्चित्तं न सम्यक् पूरयिष्यसि ततस्ते भूयान् मासिकादिको दण्डो भविष्यतीत्येवमिह लोकापायान् तथा संसारे जन्ममरणादिकं त्वया प्रभूतमनुभवितव्यम् । दुर्लभ्रबोधिता च तवैवं भविष्यतीत्येवं परलोकापायांश्च दर्शयति सोऽपायदर्शीति भावः । तथा न परिश्रवतीत्येवं शीलोऽपरिश्रावी । आलोचितं गोप्यमगोप्यं वा योऽन्यस्मै न कथयति सोऽपरिश्रावीति भावः । साम्प्रतमालोचकमभिधित्सुराह [ भा. 522] आलोयंतो एत्तो दसहिं गुणेहिं तु होइ उववेओ । जाइकुलविनयनाणे दंसणचरणेहिं संपन्नो । / खते दंते अमाईअ अपच्छतावी य होति बोधव्वे । आलोयणाए दोसे एती वोच्छं समासेणं । / [ भा. 523 ] वृ- इत ऊर्ध्वमालोचयन्नालोचको वक्तव्यः । स च दशभिर्गुणैरुपेत एव युक्त एव भवति । तुरेवकारार्थो भिन्नक्रमत्वादत्र सम्बध्यते । तानेव गुणानुपदर्शयति जाति इत्यादि जातिसम्पन्नः, कुलसम्पन्नः, मातृपक्षो जातिः, पितृपक्षः कुलम् । विनयसम्पन्नः, ज्ञानसम्पन्नः, दर्शनसम्पन्नः, चरणसम्पन्नः, क्षान्तः दान्तः अमायी अपश्चात्तापी च बोधव्यः । अथ कस्मादोलचकस्यैतावत् गुणसमूहोऽन्विष्यते उच्यते । जातिसम्पन्नः प्रायोऽकृत्यं न करोति । अथ कथमपि कृतं तर्हि सम्यगालोचयति । कुसलम्पन्नः प्रतिपन्नप्रायश्चित्तनिर्वाहक उपजायते । विनयसम्पन्नो निषद्यादानादिकं विनयं सर्वं करोति, सम्यगालोचयति । ज्ञानसम्पन्नः श्रुतानुसारेण सम्यगालोचयति । अमुकश्रुतेन मे तद्दत्तं प्रायश्चितमतः शुद्धोऽहमितिच जानीते, दर्शन संपन्नः प्रायश्चित्तात् शुद्धिं श्रद्धत्ते, चरणसंपन्नः पुनरतिचारं प्रायो न करोति, अनालोचितेचारित्रं मेन शुद्धयतीतिसम्यगालोचयति; क्षान्तो नाम क्षमायुक्तः । सकस्मिंश्चित् प्रयोजने गुर्वादिभिः स्वरपरुषमपि भणितः सम्यक् प्रतिपद्यते । यदपि च प्रायश्चित्तमारोपितं तत्सम्यग् वहति । दान्तो नाम इन्द्रियनोइन्द्रियजयसम्पन्नः प्रायश्चित्ततपः सम्यक्करोति । माया अस्यास्तीति मायी, न मायी अमायी सोऽप्रतिकुञ्चितमालोचयति । अपश्चात्तापी नाम यः पश्चात्परितापं न करोति हा दुष्टु कृतं मया यत् आलोचितमिदानीं प्रायश्चित्ततपः कथं करिष्यामीति किन्त्वेवं मन्यते । कृतपुण्योऽहं यत्प्रायश्चित्तं प्रतिपन्नवानिति अत ऊर्ध्वमालोचनाया दोषान् समासेन संक्षेपेण वक्ष्ये प्रतिज्ञामेव निर्वाहयति[भा. 524] आकंपयित्ता अनुमानयित्ता जं दिठं बायरं च सुहुमं वा । छण्हं सदा उलयं बहुजन अव्वत्त तस्सेवी । / वृ- आवर्जितः सन् आचार्यः स्तोकं मे प्रायश्चित्तं दास्यतीति बुद्धया वैयावृत्त्यकरणादिभिरालोचनाचार्यमाकंप्य आराध्य यत् आलोचयत्येष आलोचनादोषः । तथा अनुमान्य अनुमानं कृत्वा लघुतरापराधनिवेदनादिना मृदु दण्डप्रदायकत्वादिस्वरूपमाचार्यश्याकलय्य आलोचयत्येषोऽप्यालोचनादोषः । तथा यद्दृष्टमपराधजातं क्रियमाणमाचार्यादिना तदेवालोचयति नापरमिति तृतीय आलोचनादोषः । बायरत्ति बादरं दोषजातमालोचयति न सूक्ष्मं तत्रावज्ञापरत्वादेष चतुर्थ आलोचनादोषः । सुमंत सूक्ष्मं वा दोषजातमालोचयति न बादरं यः किल सूक्ष्ममालोचयति स कथं बादरं ' Page #185 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम् - 1-1 /14 नालोचयिष्यतीत्येवं रूपभाव सम्पादनार्थमाचार्यस्येत्येषपञ्चम आलोचनादोषः । तथा छन्नमिति प्रच्छन्नं आलोचयति किलमुक्तं भवति । लज्जालुतामुपदर्थ्यापराधानल्पशब्देन तथालोचयति यथा केवलमात्मैव शृणोति न गुरुरित्येष षष्ट आलोचनादोषः । सद्दाउलत्ति शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोचयति इदम् उक्तं भवति । महता शब्देन तथा लोचयति यथान्येऽप्यगीतार्थादयः शृण्वन्तीत्येष सप्तम आलोचनादोषः । तथा बहुजनत्ति बहुजनमध्ये यद्वालोचनं तद्बहुजनं अथवा बहवो जना आलोचना गुरवे यत्र तत् बहुजनमालोचनं । किमुक्तं भवत्येकस्य पुरत आलोच्य तदेवापराधजातमन्यस्यान्यस्य पुरत आलोचयति एषोऽष्टम आलोचनादोषः । अव्वत्तत्ति अव्यक्तोऽगीतार्थः । तस्याव्यक्तस्य गुरोः पुरतो यदपराधालोचनं तदव्यक्तमेव नवम आलोचनादोषः । / तस्सेवीति शिष्योऽयमपराधमालोचयिष्यति तमेव सेवते यो गुरुरसौ तस्सेवी । तस्समीपे यदपराधालोचनमेष ममातिचारेण तुल्यस्ततो न किमपि मे प्रायश्चित्तं दास्यत्यल्पं वा दास्यति । न च मां खरण्टयिष्यति । यथा विरूपं कृतं त्वयेति बुद्धया तदालोचनं तत्सेवी एष दशम आलोचनादोषः । / तदेवमालोचनाविधिर्दोषा उक्ताः । सम्प्रति यथाभूतेषु द्रव्यादिष्वालोचनं तथाभूतद्रव्यादिप्रतिपादयन्नाह - [ भा. 525 ] 184 आलोयणाविहाणं तं चेव दव्वखेत्तकाले य । भावे सुद्धमसुद्धे स सणिद्धे सातिरेगाई । / वृ- आलोचनाविधानं तदेवात्रापि सविस्तरमभिधातव्यम् । यदुक्तं प्रथमसूत्रे दव्वादि चौरभिग्रहेत्यादिना ग्रन्थेन ततः प्रागुक्तदोषवर्जिताः आलोचना प्रशस्ते द्वव्ये क्षेत्रे काले भावे य प्रागुक्तस्वरूपे दातव्या, नाप्रशस्ते । इह प्रतिसेवितं द्विधा भवति शुद्धमशुद्धं च । तत्र यत् शुद्धेन भावेन प्रतिसेवितं यतनया च तत् शुद्धं । तच्च शुद्धत्वादेव न प्रायाश्चित्तविषयः । यत्त्वशुद्धेन भावेन प्रतिसेवितमयतनया च तदशुद्धं । तच्च प्रायश्चित्तविषयोऽशुद्धत्वात् । तस्मिंश्चाशुद्धे प्रायश्चित्तानि केवलानि मासिकादीनि सातिरेकाणि च तत्र सातिरेकाणि ससणिद्धे इति सस्निग्धे हस्ते मात्रके वा सति तेन भिक्षाग्रहणत उपलक्षणमेतत् । तेन बीजकायसंघट्टनादिनापि सातिरेकाणि द्रष्टव्यानि । तत्र सातिरेकातामेव भावयति( भा. 526 पनगेणाहियो मासो, दसपक्खेणं च वीसभिन्नेणं । संजोगा कायव्वा, गुरुलहुमीसेहिंय अनेगा । / वृ- इह मूलत आरभ्यामूनि सर्वाण्यप्यालोचनासूत्राणि किल सर्वसंख्यया दश भवन्ति । तत्राद्यानि चत्वारिसूत्राणि साक्षात् सूत्रत एव परिपूर्णान्युक्तानि । शेषाणि तुषट् सूत्राण्याभ्यां द्वाभ्यां सूत्राभ्यामर्थतः सूचितानि तानि चामूनि सातिरेकसूत्रं 1 बहुसातिरेकसूत्रं 2 सातिरेकसंयोगसूत्रं 3 बहुसातिरेकसंयोगसूत्रं 4 नवमं सकलस्यसातिरेकस्य च संयोगसूत्रं 5 दशमं बहुशः शब्दविशिष्टस्य सकलस्य बहुशः शब्दविशिष्टस्य सातिरेकस्य च संयोगसूत्रं 6 / तत्रपञ्चमं सातिरेकसूत्रंपञ्चसूत्रात्मकं । taccaivamuccAraNIyam'je भिक्खू सातिरेगमासियं परिहारद्वाणं पडिसेबित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स सातिरेगमासियं पलिउंचियआलोएमाणस्स सातिरेगदोमासियं' इदं पञ्चमसूत्रे प्रथमसूत्रम्, अत्र मासिकस्य सातिरेकतां पूर्वार्द्धन व्याख्यानयति-पञ्चकेन रात्रिंदिवपञ्चकेन मासोऽधिकः । दशत्ति दशभिरहोरात्रैः पक्षेण, वीसत्ति विंशत्या रात्रिंदिवैर्भिन्नेन भिन्नमासेन पञ्चविंशत्यादिनैरित्यर्थः, Page #186 -------------------------------------------------------------------------- ________________ उद्देशक : 5:9, मूलं : 14, [ भा. 526] 185 तत्रपञ्चकातिरिक्तो मासो यथा केनापि शय्यातरपिण्डः सस्निग्धेन हस्तकेन मात्रकेण वा गृहीतः । तत्र मासः शय्यातरपिण्डग्रहणात् रात्रिंदिवपञ्चकं सस्निग्धेन मात्रकेण वा भिक्षाग्रहणात् सत्रिंदिवदशकेनाधिको मासो, यथा केनापि शय्यातरपिण्डः परित्तकायानन्तरनिक्षिप्तः सस्निग्धेन हस्तेन मात्रकेण वा गृहीतः । तत्र मासः शय्यातरपिण्डग्रहणात् रात्रिंदिवपञ्चकं परित्तकायान्तरनिक्षिप्तप्रहणात् द्वितीयं रात्रिंदिवपञ्चकं सस्निग्धेन हस्तकेन मात्रकेण वा भिक्षाग्रहणात् एवं पक्षाद्यतिरेकेऽपि भावना कार्या; / एवं द्वितीयतृतीयसूत्रादिष्वपि द्वैमासिकादीनां सातिरेकता पञ्चकादिभिर्भावनीया । sUtrapAThastvevam'jebhikkhU सातिरेगं दो मासियं परिहारद्वाणं पडिसेवित्ता आलोएना अपलिउंचिय आलोएमाणस्स सातिरेगं दोमासियं पतिउंचिउं आलोएमाणस्स साइरेगं ते मासियं । जे भिक्खू सातिरेगं तिमासियं परिहारट्ठाणमित्यादि । षष्ठमपि बहुशः शब्दविशिष्टं सातिरेकसूत्रं पञ्चसूत्रात्मकं तच्चैवमुच्चारणीयम्- 'जे भिक्खू बहुसो सातिरेगमासियं परिहारद्वाणंपडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स सातिरेगमासियं पलिउंचियं आलोएमाणस्स सातिरेगदोमासियंजे भिक्खु बहुसो सातिरेगदोमासियं पडिहारडाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स सातिरेगं दोमासियं पलिउंचिय आलोएमाणस्स सातिरेगतेमासियमित्यादि । सप्तमं सातिरेकसंयोगसूत्रम् । अष्टमं बहुशः सातिरेकसंयोगसूत्रं । तत्र सातिरेकाणां मासिकादीनां संयोगाः सातिरेकसंयोगाः । तदात्मकं सूत्रं सातिरेकसंयोगसूत्रं । तदेव बहुशः शब्दविशिष्टं बहुशः सातिरेकसंयोगसूत्रं । तत्र सातिरेकाणिपञ्च पदानि, तद्यथा - सातिरेकं मासिकं 1, सातिरेकं द्वैमासिकं 2, सातिरेकं त्रैमासिकं 3 सातिरेकं चातुर्मासिकं 4, सातिरेकं पाञ्चमासिकं 5 / पञ्चानांच पदानां द्विकसंयोगे भंगादश, त्रिकसंयोगेऽपिदश, चतुष्कसंयोगे पञ्च, पञ्चकसंयोगे एकः । एते च तृतीय चतुर्थसूत्रचिन्तायामिव भावनीयाः । सर्वसंख्यया भङ्गाः षड्विंशति, / एवमेव षड्विंशतिर्भङ्गा बहुशः सातिरेकं संयोगसूत्रेऽपिभावनीयाः । उभयमीलने भङ्गा द्वापञ्चाशत् । पञ्चसूत्राणि पञ्चमे सातिरेकसूत्रे पञ्चसूत्राणि षष्ठे बहुशः सातिरेकसूत्रेतान्यप्यत्र मीलितानि जातानि सर्वसंख्यया द्वाषष्टिसूत्राणि । एतानि च उद्घातानुद्घातविशेषरहितानि तत एताव्रत्येवोद्घातविशेषपरिकल्पितान्यन्यानि सूत्राणि द्रष्टव्यानि । एतावन्त्येव चानुद्घातविशेषपरिकल्पितान्यपि । एवमेतास्तिस्रो द्वाषष्टयः सूत्राणां सर्वसंख्यया षडशीतीसूत्रशतं । अत ऊर्ध्वं तु उद्घातानुद्घातमिश्रकाभिधानतः संयोगसूत्राणिभवन्ति तत्सूचनार्थमिदमुत्तरार्द्धमाहसंयोगा कायव्वा इत्यादि । गुरवश्च लघवश्च गुरुलघवस्ते च ते मिश्राश्च गुरुलघुमिश्रास्तैरनेक संयोगा भवन्तिकर्तव्याः । ते चैवमुच्चारणीयाः- जे भिक्खू सातिरेगौग्घायमासियं वा सातिरेग अनुग्घायमासिय वा परिहाराणं पडिसेवित्ता आलोएना अपलिउंचिय आलाएमाणस्स सातिरेगमुग्धायमासियं वा सातिरेग अनुग्घायमासियं वा परिहारट्ठाणं पडिसेवित्ता आलोएजा अपलिउंचिय आलाएमाणस्स सातिरेगमुग्धायमासियं वा । जे भिक्खू सातिरेकमुग्धायमासियं वा सातिरेगमनुग्धाय दोमासियं वा परिहाराणं पडिसेवित्ता । इत्येवमुद्धातितपदममुञ्चता अनुद्घातद्वैमासिकादीन्यपि वक्तव्यानि । एवमेते भङ्गाः पञ्च ऐत उद्घातमासिके अनुद्घातमासिकद्वैमासिकाद्येकसंयोगेन लब्धाः । एवमुद्धातिते द्वैमासिकेऽपि पंच एवं त्रैमासिकेऽपि पञ्च चातुर्मासिकेऽपि पञ्च पाञ्चमासिकेऽपि पञ्चेत्युभयोरप्येककसंयोगेन सर्वसंख्यया भङ्गाः पञ्चविंशतिः, तथा उद्घातसातिरेकमासिक एवमनुद्घातसातिरेकमासिकद्वैमासिकादिद्विकसंयोगे भङ्गादश, एवमुद्घातितेऽपि सातिरेके द्वैमासिके Page #187 -------------------------------------------------------------------------- ________________ 186 व्यवहार - छेदसूत्रम्-1-1/14 त्रैमासिके चातुर्मासिके पाञ्चमासिके च प्रत्येकं दश दशेति सर्वसंख्यया उद्घातितैककसंयोगे अनुद्घातितद्विकसंयोगेभङ्गाः पञ्चाशत् । __एवं तृतीयसूत्रानुसारतोभड्गास्तावद्वाच्या यावत्सर्वसंख्ययाभङ्गानां नवशतान्येकपष्टयाधिकानि भवन्ति, एतावन्तएव चभङ्गका अष्टमेऽपि । बहुशः सातिरेकसंयोगसूत्रेभवन्तिषडशीतंशतं सूत्राणां प्राक्तनमिति स संख्यया पङ्चमषष्टसप्तमाष्टमसूत्रेषु सूत्राणामेकविंशतिशतान्यष्टोत्तराणि भवन्ति । एतानि चमूलगुणापराधाभिधानेन चउत्तरगुणापराधाभिधानेनच प्रत्येकं वक्तव्यानीत्येष राशिर्वाभ्यां गुण्यतेजातानिद्वाचत्वारिंशत्शतानिषोडशोत्तराणि । एतानिचदर्पतः कल्पतीवाप्ययतनयाभवन्तीति द्वाभ्यांगुण्यन्तेजातानिअष्टौ सहस्राणिचत्वारिशतानि द्वात्रिंशदधिकानि । एतावत्येवचादिमेषु चतुर्षु अपि सूत्रेषु सूत्राणि भवन्ति इत्यष्टास्वपि सूत्रेषु सर्वसंख्यया सूत्राणां षोडशसहस्राण्यष्टौ शतानि चतुःषष्टयधिकानि भवन्ति । नवमं सूत्रंसकलस्य सातिरेकस्य चसंयोगात्मकं । तत्रसकलसंयोगामासिकद्वैमासिकादिसंयोगाः सातिरेकसंयोगालघुगुरुपञ्चकदशकादिसंयोगाः । तत्र प्रथमतो लघुगुरुरहितः पञ्चकादिसूत्राणि केवलान्युपदर्श्यन्ते- 'जे भिक्खू पनगातिरेगं मासियं परिहाणठाणंपडिसेवित्ता आलोएजा' इत्यादि |जे भिक्खूदशगातिरेगंमासियंपरिहारट्ठाणं पडिसेवित्ता इत्यादि । एवं पञ्चदशकेन विंशत्यापञ्चविंशत्याचसातिरेकसूत्राणिमासिकविषयाणिच वक्तव्यानि । एवमेव प्रत्येकं द्वैमासिकत्रैमासिकचातुर्मासिकपांचमासिकविषयाएयपि पञ्च पञ्च सातिरेकसत्राणि वक्तव्यानि । सर्वसंख्यया पञ्चविंशतिसूत्राणि; / एवं लघुपञ्चकादिविषयाएयपि पञ्चविंशतिसूत्राणि वाच्यानि, / एवमेव पञ्चविंशतिसूत्राणि गुरुपञ्चकादिविषयाण्यपि सर्वमीलने पञ्चसप्ततिसूत्राणि । एतानि गुरुलघुविशेषरहितमासिकादिविषयाणि । तदनन्तरमेतावत्येव लघुमासिकादिविषयाएयपि वक्तव्यानि । ततः पुनरप्येतावन्ति गुरुमासिकादिविषयाणि सर्वसंख्यया एककसंयोगे सूत्राणां द्वेशते पञ्चविंशति अधिके । तदनन्तरंजे भिक्खूपनगातिरेगं मासियंवा पनगातिरंगंदो मासियं वापरिहारहाणं पडिसेवित्ता आलोएजा इत्यादि; / तथा जे भिक्खू पनगातिरेगमासियं वा दसगात्तिरेग मासियं वा परिहारहाणं पडिसेवित्ता आलोएजा इत्यादि । एवं मासिकं पञ्चकं चामुंचता द्वैमासिके पञ्चक दशक पञ्चदशकविंशतिपञ्चविंशतिभिःसह पञ्चसूत्राणिवक्तव्यानि |एव्ण् त्रैमासिकेचातुर्मासिकेपाञ्चमासिके च प्रत्येकं पञ्च पञ्चेतिमासिके पञ्चकेन विंशतिसूत्राणि लब्धानि । एवं दशकेन पञ्चदशकेन विंशत्या पञ्चविंशत्या च विंशतिविंशतिसूत्राणि लभ्यन्ते इति । पञ्चविंशतयः शतं; तदनन्तरं तु द्वैमासिके पञ्चकमुञ्चता त्रैमासिके पञ्चकदशकपञ्चदशकविंशतिभिन्नमासैः सह पञ्च सूत्राणि । एवं चातुर्मासिके पञ्च पञ्चमासिके दशचेतपिञ्चदशसूत्राणि वक्तव्यानि । एवं दशकं पञ्चदशकं विंशति पंचविंशति वाऽमुञ्चता पञ्चदश पञ्चदश सूत्राणि लभ्यन्ते । इति सर्वमीलने पञ्चसप्ततिः सूत्राणि, तथा त्रैमासिके पञ्चकममुञ्चता चातुर्मासिके पञ्चकादिभिः सह पञ्च सूत्राणिपञ्च पाञ्चमासिकपञ्चकादिभिः सहेति दश सूत्राणि । एवं दशकादीन्यप्यमुञ्चता प्रत्येकं प्रत्येकंदश दश लभ्यन्ते इति पञ्चाशत्सूत्राणि । तदनन्तरं चातुर्मासिके पञ्चकममुञ्चता यानि षड्मासिकपञ्चकादिभिः सह पञ्च सूत्राणि वाच्यानि एवं दशकादीन्यप्यमुञ्चता प्रत्येकं पञ्च पञ्चेति पञ्चविंशतिसूत्राणिसर्वसंख्यया अर्धतृतीयानिशतानि सूत्राणां भवन्ति । एतावन्ति लघुपञ्चकादिभिरप्येतावत्येव गुरु पञ्चकादिभिरपीति सर्व संख्यया पञ्चाशदधिकानि सप्तशतानि सूत्राणामेतानिच मासिकद्वैमासिकादीनां गुरुलघुविशेषाभावे लब्धानि Page #188 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं : 14, [भा. 526] 187 ततो मासिकादीनां लघुविशेषविवक्षायामप्येतावन्ति सूत्राणि लभ्यन्ते, / एतावन्त्येव च गुरुविशेषविवक्षायामपि, सर्वमीलने द्वाविंशति शतानि पञ्चाशदधिकानि । तदनन्तरं 'जे भिक्खू पनगातिरेगमासियं वा पनगातिरेगदोमासियंवा पणगातिरंगतेमासियंवा एएसिंपरिहारहाणाणं अनयरं परिहारहाणं परिसेवित्ता इत्यादीनि सूत्राणि त्रिसंयोगविषयाणि । जे भिक्खू पणगातिरेगमासियं वा पणगातिरेग दो मासियं वा पणगातिरेग तिमासियं वा पणगातिरेग चाउम्मासियं वा एएसिं परिहारहाणाणमित्यादीनिचतुःसंयोगविषयाणि । जेभिक्खूपणगातिरंगमासियंवा पणगातिरंगदोमासियं वा पणगातिरेगतेमासियंवा पणगातिरेगचाउम्मासियं वा पणगातिरेगपञ्चमासियं वा । एएसिं परिहारट्ठाणाणमन्नयरंपरिहारट्ठाणमित्यादीनि पञ्चसंयोगविषयाणि बहूनि सूत्राणि वक्तव्यानि । एतानि चगुरुलघुगतपरस्परसंयोगरहितान्युपदर्शितानि । सम्प्रतिलघुगुरुगतपरस्परसंयोगविषयाण्युपदर्श्यन्ते-जेभिक्खूलहुगपनगगुरुगपनगातिरेगमासियं परिहारट्ठाणं पडिसेवित्ता आलोएना इत्यादि । जे भिक्खू लहुपनगलहुदशगातिरेगमासियं परिहारट्ठाणमित्यादि । जे भिक्खू लहुगपणगगुरुदशगातिरेगमासियं परिहारठाणमित्यादि एवंमासिकं लघुपञ्चकंवामुञ्चता तावद्वक्तव्यं यावद्गुरुभिन्नमासाः । ततो मासिकंगुरुपञ्चकंवामुञ्चता तावद्वक्तव्यं यावद्गुरुभिन्नमासः । एवंमासिकममुञ्चतापञ्चकादीनांसर्वेद्विकसंयोगास्तदनन्तरंसर्वेत्रिकसंयोगास्ततः परं सर्वे चतुष्कसंयोगा यावत्सर्वे नवकसंयोगा वक्तव्यास्ततः परमेको दशकसंयोगो वाच्यः । ततो मासलधुममुञ्चता पञ्चकदशकपञ्चदशकविंशतिपञ्चविंशतीनां गुरुलघुभेदभिन्नानां द्विकादिसंयोगादशकैकसंयोगपर्यन्ताः सर्वे वक्तव्यास्ततः परमेवं मास गुरु पंचकंचा मुञ्चता वक्तव्याः । एवं द्वैमासिकादिस्थानेष्वपिप्रत्येकंसंयोगतश्चपञ्चकादीनां सर्वेसंयोगाः कर्तव्याः । एवमनेकसंयोगात्मकं सूत्रमेवंदशमसूत्रमपिबहुशः सकलबहुशः सातिरेकसंयोगरूपंवक्तव्यं । तत्रयेषुस्थानेषुपञ्चकंभवति तानिस्थानान्युपदर्शयति । [भा.527] ससणिद्ध वीयघट्टेकाएसुमीसाएसुपरिट्ठविए । इत्तरसुहुमसरक्खे पनगा एमाइया होति । / वृ-सस्निग्धेहस्तेमात्रकेवासतितेन भिक्षाग्रहणेन तथाबीजघट्टेबीजकायसंघट्टेकुर्वत्याः सकाशात् भिक्षादाने, तथा कायेषु परित्तकायेषु सचित्तेषु मिश्रेषु सचित्ताचित्तरूपेषु परीत्तकायेषु परिस्थापिते परंपरस्थापिते इतरस्मिन् वा अनन्तरस्थापिते गृह्यमाणे तथा सुहमत्ति सूक्ष्मप्राभृतिकाग्रहणे सरक्खत्ति सरजस्केन हस्तेन मात्रकेन वा भिक्षाग्रहणे सर्वत्र पञ्चकं भवतीति वाक्यशेषः । किमेतेष्वेव स्थानेषु पञ्चकं भवति किं चान्येष्वपि इति चेत् उच्यते, अन्येष्वपि तथा चाह-पनगाएमाइया होति पञ्चकान्येवमादीनि एवमाद्यपराधहेतुकानि भवन्ति । एवमादिष्वन्येष्वप्यपराधेषु पञ्चक-द्रष्टव्यमिति भावार्थः । साम्प्रतमालोचनाहस्य यथा पञ्चकादि परिज्ञानं यथा च प्रायश्चित्तदानविधिः तथा प्र्तिपाद्य्ति। [भा.528] ससणिद्धमादि अहियं, पारोक्खी सोच्चदेति अहियं तु । हीनाहिय तुल्लंवा नाउंभावंतुपच्चक्खी । / वृ- परोक्षेषु विषयेषु भवं पारोक्षं परोक्षविषयं ज्ञानं तदस्यास्तीति परोक्षी श्रुतव्यवहारी, शय्यातरपिण्डादेरधिकं सस्निग्धादि आलोचकमुखात् श्रुत्वा मासंपञ्चकादिभिरधिकमेव तुरेवकारार्थः Page #189 -------------------------------------------------------------------------- ________________ 188 व्यवहार - छेदसूत्रम्-1-1/14 ददतिप्रयच्छन्ति । आलोचकमुरवात्श्रवणानुसारतः प्रायेणतस्य प्रायश्चित्तदानविधिप्रवृत्तेः; यः पुनः प्रत्यक्षी प्रत्यक्षज्ञानी केवल्यादिः स पञ्चकातिरिक्ते मासे आलोचिते भावमेव तुरेवकारार्थः । रागद्वेषपरिणामं लक्षणं ज्ञात्वा रागद्वेषपरिणामानुसारतः प्रतिसेवनातो हीनमधिकं वा, यदि वा प्रतिसेवनातुल्यं प्रायश्चित्तं प्रयच्छति; साम्प्रतमस्मिन्नर्थतो नवमे सूत्रतः पञ्चमसूत्रे संयोगविधिप्रदर्शनार्थमाह[भा.529] एत्थ पडिसेवणातोएक्कगद्गतिग चउक्कपनगेहिं । छक्कग सत्तगाट्ठग नवदसगेहिं अनेगाउ । / वृ- इहार्थतो नवमे सूत्रतः पञ्चमे सूत्रेसाक्षाद्दशकसंयोगस्यान्तिमानि चत्वारि पदान्युपात्तानि; तत एतैर्दशकसंयोगो दर्शितः |स्चाय्म्-मासिक्ण् 1 सातिरेकमासिकं 2 द्वैमासिकं 3सातिरेकद्वैमासिकं4 त्रैमासिकं 5 सातिरेकत्रैमासिकं 6 चातुर्मासिकं 7 सातिरेकचातुर्मासिकं 8 पाञ्चमासिकं 9 सातिरेकपाश्चमासिकं 10 / तेन च दशकसंयोगेन शेषा अप्येककादयः संयोगाः सूचितास्तानन्तरेण दशकसंयोगविकल्पस्यासंभवात्तथाचात्रपूर्वसूरयोवल्लीदृष्टान्तमुपन्यस्यन्ति |स्च्प्राग्व्द्भाव्नीय्स्त्त् आह-अत्राधिकृतेऽर्थतो नवमे सूत्रतः पञ्चमे सूत्रे प्रतिसेवना एककद्विकत्रिकचतुष्कपञ्चकैः षट्सप्तकाष्टनवकदशकैरनेकः प्रतिसेवना उपात्ताः प्रतिपत्तव्याः । किमुक्तं भवति ? दशानां पदानामेककद्विकादिसंयोगेषुयावन्तोभंगकाभवन्ति,तावत्यः प्रतिसेवनाअनेकसूत्रेणसूत्रिताद्रष्टव्याः तत्रैककादिसंयोगेषुभंगसंख्यानयनाय करणमाह[भा.530] . करणंएत्थ उइणमो एक्कादेगुत्तरा दसठवेउं । हिठापुन विवरीयंकाउंरूवंगुणेयव्वं । / वृ- अत्र एषु एककादिसंयोगेषु भङ्गकसंख्यानयनाय करणमिदं-एककादीन् एकोत्तरान् दश स्थापयित्वाएककादीनेकोत्तरानेकोत्तरवृद्धयाप्रवर्धमानान् दशकपर्यन्तान् अङ्कान्स्थापयित्वेत्यर्थः । अधस्तात् पुन-विपरीतं राशि कृत्वा, किमुक्तं भवति ये एककादय एकोत्तरदशक पर्यन्ता अङ्काः पूर्व्यानुपूर्व्या उपरि स्थापितास्तेषामधस्तात् पश्रानुपूर्व्या भूय एककादय एकोत्रदशकपर्यन्ता अङ्काः स्थापनीयाः । अत्र उपरितना अङ्का गुणकारा अधस्तना भागहाराः । अत्रैककसंयोगसख्यामिच्छन् अन्यदेकंसकलरूपंस्थापयेत् |स्थाप्यित्वा अन्तिमेनदशमेनगुणकारेणगुणयितव्यं, / तेन तस्य गुणने जाता दशैव, एकस्य गुणने तदेव भवतीति वचनात्; भा.531] दसहिंगुणेउरूवं एक्केन हियंमि भागे जलद्धं । तंपडिरासेऊणंपुनविनवेहिंगुणेयव्वं । / वृ- दशभिर्गुणयित्वा रूपं एकेनाधस्तनेन भागहारेण भागो हरणीयः । भागे च हृते यल्लब्धं तत्प्रतिराशीक्रियते । तस्माल्लब्धाश्चात्रदशएकेनभागहारेणयदेवोपरितदेवलभ्यते इतिवचनात् लब्धा एककसंयोगे भङ्गा दश । ते एकान्ते स्थापनीयाः । तान् प्रतिराश्य स्थापयित्वा द्विकसंयोगे भङ्गसङ्ख्यामिच्छता तत्प्रतिराशीकृतंदशकलक्षणमङ्कस्थानं पुनरपिनवभिर्गुणयितव्यं जातानवतिः । [भा.532] दोहिं हरिऊणभागंपडिरासेऊणंतंपिजंलद्धं । ___ एएण कमेणंतुकायव्वं आनुपुव्वीए । / वृ-तस्यानवतेरधस्तनेन द्विकेनभागंह्रियात् |bhaagehRtelbdhaapnycctvaariNsht |आग्त्ण्द्विक्स्ण्योगे Page #190 -------------------------------------------------------------------------- ________________ उद्देशक : : 1, मूलं : 14, [भा. 532] 189 पञ्चचत्वारिंशद्भंगा, / ते चैवं सूत्रत उच्चारणीयाः जे भिक्खू मासियंच सातिरेगमासियं च 1, जे भिक्खु मासियं च दोमासियं च 2, जे भिक्खू मासियंच सातिरेगदोमासियं च 3, जे भिक्खू मासियं च तेमासियं च 4, जे भिक्खू मासि च सातिरेगतेमासियं च 5 इत्यादि । ततो यल्लब्धं पञ्चचत्वारिंशल्लक्षणं तत्त्रिकसंयोगभंगसंख्यामिच्छता प्रतिराशीकर्त्तव्यम् । प्रतिराश्योपरितनेनाष्टकेन गुणयेत् । एतेनान्तरोदितेन क्रमेण सर्वेष्वप्यङ्कस्थानेष्वानुपूर्व्या सर्वं कर्त्तव्यं । कैरित्याहौवरिमगुणकारेहिं हेट्ठिल्लेहिं भागहारेहिं । जा आइमं तु द्वाणं गुणिते इमे हुंति संजोगो । / [भा. 533] वृ- उपरितनैर्गुणकारैस्तस्य तस्य प्रतिराशीकृतस्य क्रमेण गुणनं कर्त्तव्यम् । गुणने च कृतेऽधस्तनैर्भागहरैर्भागो हर्तव्यः, / भागे च हते यल्लभ्यते तैर्विवक्षितस्य त्रिकसंयोगादेर्भगा । एतच्च तावत्कर्तव्यं यावदादिमं स्थानमङ्कस्थानं तत्रैवमुपरितनैर्गुणकारैर्गुणिते उपलक्षणमेतत् । अधस्तनैर्भागहारैर्भागे हृते इमे वक्ष्यमाणसङ्ख्याकाः क्रमेण संयोगा एककद्विकादिसंयोगभङ्गा भवन्ति ताने वाह [भा. 534] दस चेव य पणयाला वीसालसयं च दो दसहिया य । दोन्निसया बावन्ना दसुत्तरा दोन्नि उसयाउ । / वीसालसयं पणयालीसं दस चेव होति एक्को य । तेवीसं च सहस्सं अदुव अनेगा उनेयाउ । / [ भा. 535 ] वृ- एककसंयोगे दश भङ्गा, द्विकसंयोगे पञ्चचत्वारिंशत्, एते च प्रागेव भाविताः 1 त्रिकसंयोगे वीसालसयं चेति विंशत्युत्तरं शतं । / तच्चैवम् पञ्चचत्वारिंशत् अष्टकेन गुणिता जातानि त्रीणि शतानि षष्टयधिकानि, एतेषां त्रिकेनाधस्तनेन भागो हियते । लब्धं विंशंशतं । चतुष्कसंयोगे भङ्गकानां द्वेशते दशादिके । तथाहि त्रिकसंयोगे लब्धं विशं शतं प्रति राशीक्रियते । प्रतिराश्योपरितनेन सप्तकेन गुण्यते, जातानि अष्टौ शतानि चत्वारिंशदधिकानि । तेषामधस्तनेन चतुष्केण भागो हियते । लब्धे द्वे शते दशोत्तरे । एवं सर्वत्र भावना कार्या । पञ्चकसंयोगे भङ्गकानां द्वे शते द्विपञ्चाशदधिके, षट्कसंयोगे दशोत्तरे द्वेश, सप्तकसंयोगे विंशत्युत्तरं शतं, अष्टकसंयोगे पञ्चचत्वारिंशत्, नवकसंयोगे दश, दशकसंयोगे एकः । सर्वसङ्ख्यया भङ्गानां त्रयोविंशं त्रयोविंशत्यधिकं सहस्रं । अदुव- अथवा अनेके इतोऽप्यतिप्रबूतसंख्याकाः प्रतिसेवना ज्ञातव्याः । कथमिति चेदुच्यते एता हि अनन्तरोदिताः प्रतिसेवनाः सामान्यत उक्तास्तत एता एव भूय उद्घातविशेषणविशिष्टा ज्ञातव्याः । कथमिति चेदुच्यतेएता हि अनन्तरोदिताः प्रतिसेवनाः सामान्यत उक्तास्तत एता एव भूय उद्घातविशेषणविशिष्टा ज्ञातव्याः । एता एव चानुद्घातविशेषणविशिष्टास्तदनन्तरमनेका उद्घातानुद्घातसंयोगविकल्पत । ततः सर्वा अपि पिण्डीकृत्य मूलगुणोत्तरगुणापराधाभ्यां गुणयितव्यास्ततो दर्पकल्पाभ्यामेवमनेका भवन्ति । अथवा अनेकप्रतिसेवानयनार्थमियं त्रिंशत्पदात्मका रचना कर्त्तव्याः । मासिकं 1 पञ्चदिनातिरेकमासिकं 2 दशदिवातिरेकमासिक 3 पञ्चदशदिनातिरेकमासिकं 4 विंशतिदिनातिरेकमासिकं 5 भिन्नमासातिरेकमासिकं 6 / एवं द्वैमासिकत्रैमासिकचातुर्मासिकञ्चमासिकेषु प्रत्येकं षट् षट्स्थानानि वेदितव्यानि । एवं षट् कानि त्रिशदेतेषु च त्रिंशतिपदेषु करणमनन्तरोदितं प्रवर्तयितव्यम् । तत्र सर्वेषामागतफलानामेकत्र संपिण्डनेनेयं सूत्रसंख्या Page #191 -------------------------------------------------------------------------- ________________ 190 व्यवहार - छेदसूत्रम्-1-1/14 [भा.536] कोडिसय सत्तहियंसत्ततीसंच होतिल्क्खाई। एयालीस सहस्सा अठसयाअहिय तेवीसा । / वृ-एता अपिसामान्यतः प्रतिसेवनाउक्तास्ततएताएवोद्घातविशेषणविशिष्टाज्ञातव्यास्तदनन्तरमेताएवानुद्घातविशेषणविशिष्टास्ततोऽनेका उद्घातानुद्घातसंयोगतः ततः सर्वाः संपिण्ड्य मूलोत्तरापराधाभ्यांगुणयितव्यास्तनन्तरं दर्पकल्पाभ्यामेवमनेकाः प्रतिसेवनाः । मू. (15) जेभिक्खूचाउम्मासियंवासातिरेगचाउम्मासियंवा पंचमासियंवासातिरेगपंचमासिय वा एतेसिं परिहारट्ठाणाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्स ठवणिजंठवणित्ताकरणिज्जंवेयावडियं0 जावपुव्वंपडिसेवियपच्छाआलोइयं0 जावपलिउंचिएमाणस्स सव्वमेयंसगयंसाहणियं0 जाव आरुहियव्वेसिया । / मू. (16) जे भिक्खूबहुसोचाउम्मासियंवा0 एवंतंचेवं आरुहियव्वेसिया । / मू. (17) जे भिक्खूचाउम्मासियंवा साइरेग चाउम्मासियंवा पञ्चमासियंसाइरेग पञ्चमासियंवा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारहाणं पडिसेविता आलोएज्जा पलिउंचियं आलोएमाणे जाव आरुहिय्व्वेसिया। मू. (18) एवं बहुसो vi0..... वृ-जे भिक्खू इत्यादि । जे भिक्खू चाउभासियं वा सातिरेगचाउमासियं वा पञ्चमासियं वा सातिरेगपञ्चमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारट्ठाणाणं पडिसेवित्ता आलोएजा । अपलिउंचियमाणोएमाणे इत्यस्य सूत्रावयवस्य व्याख्या प्राग्वत् । इदं सूत्रं परिहारप्रायश्चित्ततपःप्रतिपादकमतः तद्विधिमाह-ठवणिजं ठवैत्ता इत्यादि यः परहिरतपःप्रायश्चित्तस्थानमापन्नः तस्य परिहारतपोदानार्थंसकलसाधुसाध्वीजनपरिज्ञानायसकलगच्छसमक्षं निरुपसर्गप्रत्ययंकायोत्सर्गः पूर्वं क्रियते । तत्करणानन्तरं गुरुब्रूते-अहं ते कल्पस्थितोऽयं च साधुरनुपारिहारिकस्ततः स्थापनीयं स्थापयित्वेति यत्नेन सहाचरणीयं । तत् स्थाप्यते इति स्थापनीयं वक्ष्यमाणमालापनपरिवर्तनादि तत सकलगच्छ समक्षं स्थापयित्वा कल्पस्थितेनानुपरिहारिकेण च यथायोगमनुशिष्टयुपालम्भोपग्रहरूपं वक्ष्यमाणवैयावृत्त्यंकरणीयं । ताभ्यां क्रियमाणेऽपिवैयावृत्तेस्थापितेऽप्यालापनादौकदाचिकिमपि प्रतिसेवित्वा गुरोःसमीपमुपतिष्ठेत् । यथाभगवन् अहममुकंप्रायश्चित्तस्थानमापन्नस्ततःसेवित्ति तदपि कृत्स्नं परिहारतपसि उह्यमाने आरोहयितव्यं, आरोपणीयं स्यात् । स्यादित्यव्ययमत्रावधारणे आरोहयितव्यम् । _ केवलं तत्कृत्स्नमारोपयितव्यमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन तस्य प्रतिसेवितस्य गुरुसमक्षमालोचनायां चतुर्भङ्गी, तामेवाह-पुव्वं पडिसेवियमित्यादि । पूर्वमिति पदैकदेशे पदसमुदायोपचारात् पूर्वानुपू]तिद्रष्टव्यं । ततोऽयमर्थः-गुरुलघुपर्यालोचनयापूर्वानुपूर्व्या लघुपंचकादिक्रमेणप्रतिसेवितं पूर्वं पूर्वानुपूर्व्या प्रतिसेवनानुक्रमेणेतिभावः आलोचितं एष प्रथमो भंगः, तथा पूर्व गुरुलघुपयार्यलोचनया पूर्वानुपूर्व्यामासलघुकादिप्रतिसेवितंतदनन्तरंच तथाविधाल्पप्रयोजनोत्पत्तौ गुरुलघुपर्यालोचनयैव लघुपञ्चकादिप्रतिसेवितं, आलोचनाकाले तु पश्चात् पश्चानुपूर्व्या आलोचितं पूर्वं लघुपञ्चकाद्यालोचितं पश्चात् लघुमासादीतिभावः, / एष द्वितीयो भङ्गः । तथा पश्चात् अनुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनामन्तरेण पूर्वं गुरुमासादिकं प्रतिसेवितं पश्चात् लघुपञ्चकादीतिभावः । Page #192 -------------------------------------------------------------------------- ________________ 191 उद्देशकः 1, मूल : 18, [भा. 536] आलोचनावेलायामनुपूर्व्याआलोचितंपूर्वलघुपञ्चकाद्यालोचितंपश्चात्गुरुमासादीत्यर्थः । एषस्तृतीयो भङ्गः तथापश्चानुपूर्व्याप्रतिसेवितंगुरुलघुपर्यालोचनांदिविरहितोयथाकथंचनप्रतिसेवितमितिभावः । पश्चात् पश्चादनुपूर्व्या आलोचितं प्रतिसेवनानुक्रमेणैवालोचितमथवा स्मृत्वा स्मृत्वा यथा कथञ्चनाप्यालोचितमित्यर्थः । एष चतुर्थोभङ्गः । इह प्रथमचरमभंगावप्रतिकुञ्चनायां द्वितीयतृतीयभङ्गो प्रतिकुञ्चनायामिति, प्रतिकुञ्चनाऽप्रतिकुञ्चनाभ्यां चतुर्थभङ्गी कृता तामेवाह-अपलिउंचिए अपलिउंचियमित्यादि । यदा अपराधानापन्न आलोचनाभिमुखस्तदैवं कश्चित्संकल्पितवान्, यथा सर्वेप्यपराधा मयाआलोचनीयाः । / / एवं पूर्वसंकल्पकालेऽप्रतिकुञ्चिते आलोचनवेलायामप्रतिकुञ्चितमालोचयति । एष prthmobhnggH। तथा पूर्वं संकल्पकालेऽप्रतिकुञ्चितमालोचनावेलायां तु प्रतिकुञ्चितमालोचयतीत्येष द्वितीयः । पूर्व संकल्पकाले केनापि प्रतिकुञ्चितं यथा न मया सर्वेऽपराधा आलोचनीयाः । एवं पूर्वं संकल्पकाले प्रतिकुञ्चितेआलोचनावेलायांभावपरावृत्तेः सर्वमपिअप्रतिकुञ्चितमालोचयति । एष तृतीयो भङ्गः । तथा पूर्व सङ्कल्पकाले केनापि प्रतिकुञ्चितं यथा न मया सर्वे अपराधा आलोचनीयाः । तत एवं संकल्पकाले प्रतिकुञ्चिते आलोचनावेलायामपि प्रतिकुञ्चितमेवालोचयति । एष चतुर्थो भङ्गः । तत्राप्रतिकुञ्चितमालोचयतो वीप्सा साकल्येन व्याप्या भवति । ततोऽयमों निरवशेषमालोचयतः सर्वमेतद्यदापन्नमपराधजातं, यदिवाकथमपिप्रतिकुञ्चनाकृतास्यात्ततः प्रतिकुञ्चनानिष्पन्नं,यच्चगुरुणा सहालोचनावेलायां समासनोच्चासननिष्पन्न या चालोचनाकाले असमाचारी तन्निष्पन्नं च सकलमेतत् स्वयमात्मना अपराधकारिणा कृतं स्वकृतं साहणिया इति संहत्य एकत्र मीलयित्वा यदि संचयितं प्रायश्चित्तस्थानमापन्नस्ततःषाण्मासिकंप्रायश्चित्तंदद्यात् । यत्पुनःषाण्मासातिरिक्तंतत्सर्वंझोषयेत् । अथ मासादिकं प्रायश्चित्तमापन्नस्ततस्तदेव देयमिति, वाक्यशेषः, / जे एयाइ इत्यादि यः साधुरेतयानन्तरोदितयाषाण्मासिक्यामासिक्यादिकयावा प्रस्थापनायाः प्राकृतस्यामपराधस्य विषये स्थापना प्रायश्चित्तदानप्रस्थापना तया प्रस्थापितः प्रायश्चित्तकरणे प्रवर्तितो निर्विशमानस्ततः प्रायश्चित्तमुपभुजानः कुर्वाण इत्यर्थः । यत्प्रमादतो विषयकषायादिभिर्वा प्रतिसेवते ततस्तस्यां प्रतिसेवनायां यत्प्रायश्चित्तंसेवते तदपि कृत्स्नमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा तत्रैव पूर्वप्रस्थापिते प्रायश्चित्ते आरोहयितव्यं स्यात् चढापयितव्यमित्यर्थः । एव संक्षेपतः सूत्रार्थः व्यासार्थं तुभाष्यकारो वदन्जे भिक्खूइत्यादि सूत्रावयवस्य व्याख्यानमतिदेशतआह[भा.537] जेचिय सुत्तिविभासा हेडिल्लसुयंमि वणिया एसा । सच्चिय इहंपिनेया नाणत्तंठवणपरिहारे । / वृ-याचैषासूत्रविभाषाजे भिक्खूइत्यादिसूत्रावयवव्याख्याएककद्विककादिसंयोगोपदर्शनरूपा अधस्तनसूत्रे अनन्तरोदितसूत्रे वर्णिता । सैव इहापि अस्मिन्नपि सूत्रे वर्णयितव्या यदि सैव वर्णयितव्यास्ततःको विशेषः? ततआह-नानात्वंपूर्वसूत्राद्विशेषःस्थापनापरिहारे, |इय्म्त्र्भाव्नाअध्स्त्न्सूत्रे परिहास्तपो नोक्तमिहतुपरिहारतपो विभाव्यते इति; तत्र येन वक्तव्यक्रमेण परिहारतपो वक्तव्यं भवति । तद्वक्तव्यक्रमसंसूचिकां द्वारगाथामाह[भा.538] को भंतेपरियाओ सुत्तत्थाभिग्गहो तवो कम्मं । कक्खडमकक्खडे वासुद्धतवे मंडवादोन्नि । / Page #193 -------------------------------------------------------------------------- ________________ 192 व्यवहार - छेदसूत्रम् - 1-1 /18 वृ- प्रथमतः परिहारतपो योग्यता परिज्ञानाय को भदन्त त्वमसीति पृच्छा कर्तव्या । तदनन्तरं परिहारतपो योग्यस्य पर्यायो वाच्यः । ततः सूत्रार्थी तदनन्तरमभिग्रहस्ततस्तपः कर्म तत्र यदि तपसा कर्कशो भवति । किमुक्तं भवति ? कर्कशे तपसि सदा कृताभ्यासतया न कर्कशेन तपसा परिभूयते । ततः परिहारतपस्तस्मै दीयते । इतरस्मिंस्त्वकर्कशे शुद्धं तपः । अत्रार्थे द्वौमण्डपावेरण्डशिलानिष्पन्नौ दृष्टान्तौ । एष द्वारगाथासंक्षेपार्थः । व्यासार्थं तु प्रतिद्वारं विवक्षुः प्रथमतः पृच्छाद्वारं विवृणोति । / सगणंमि नत्थि पुच्छा, अन्नगणा आगतं तु जं जाणे । अन्नायं पुन पुच्छे परिहारतवस्स जोगट्ठा । / [ भा. 539 ] ' वृ- स्वगणे स्वगणसम्बन्धिनि पृच्छा उक्तस्वरूपा वक्ष्यमाणा वा नास्ति । स्वगणवास्तव्यतया परिचितत्वात् । अन्यगणादपितु से पिशद्वार्थः । स च भिन्नक्रमत्वादत्र सम्बद्धयते । आगतंयं जानाति गीतादिरूपमाकारेङ्गित्तदिभिस्तस्मिन्नपि नास्ति पृच्छा । अज्ञातं पुनः परगणादागतं परिहारतपसो योग्यार्थं योग्योऽयं न वेति परिज्ञानार्थं पृच्छेत्कथमित्याह- [ भा. 540 ] गीयमगीतो गीतो अंहति किं वत्थुकासवसि जोग्गो । अविगीएत्ति व भणिए थिरमथिरतवे य कयजोग्गो । / वृ- स प्रायश्चित्तस्थानप्राप्त आलोचयितुमुपस्थितः पृच्छयते किं त्वं गीतो गीतार्थः । मकारो लाक्षणिकः । अगीतोगीतार्थः । तत्रयदि ब्रूते अहं गीतो गीतार्थः ततः पुनरपि पृच्छ्यते-त्वं किंवस्त्विति । आचार्य उपाध्यायो वृषभादिभिर्वा ? तत्रान्यतरस्मिन् कथिते भूयः पृच्छयते कासवसिजोग्गित्ति, कस्य वा तपसस्त्वमसियोग्यः । किमुक्तं भवति ? किं तपः कर्तुमुत्सहसे, कस्य वा तपसः समर्थ इति पृच्छनीय इति । अथ स ब्रूते - अहमविगीतो न विशिष्टो गीतोऽगीतार्थ इत्यर्थः । ततोऽविगीत इति भणितेन पुनः पृच्छति । थिरमथिरत्ति, किं त्वं स्थिरोऽस्थिरो वा ? तत्र स्थिरो नाम धृतिसंहननाभ्यां बलवान् । तद्विपरीतोऽस्थिरः । तत्र यदि बूयादहमस्थिरः ततः पुनरपि पृच्छा कार्या । तवे य कयजोगोत्ति, तपसि कृतयोगो नाम कर्कशतपोभिरनेकधा भावितात्मा इतरस्तु नेति । तत्र यदि तपसि कृतयोगस्ततस्तस्मै परिहारतपो दीयते इति, इतरस्मै शुद्धं तपः, गतं पृच्छाद्वारमधुना पर्यायद्वारमाह- [ भा. 541 ] गिहि सामन्ने या तहा परियातो दुविह होइ नायव्वो । इगुतीसा वीसाया जहन्न उक्कोस देसूना । / वृ- पर्यायो भवति द्विधा ज्ञातव्यस्तद्यथा-गृहे गृहविषयः जन्मत आरभ्येत्यर्थः । तथा श्रामण्ये श्रामण्यविषयः श्रमणभावप्रतिपत्तेरारभ्येति भावः । इयमत्र भावना - द्विविधः पर्यायस्तद्यथाजन्मपर्यायो दीक्षापर्यायश्च । इगुतीसा वीसा य जहन्नति यथासंख्येन योजना जन्मपर्यायो जघन्यत एकोनत्रिंशद्वर्षाणि विज्ञेयो दीक्षापर्यायो विंशतिवर्षाणि, उत्कर्षत उभयत्रापि देशोना पूर्वकोटी । उक्तं च- 'परियातो दुविहो- जन्मपरियातो दिक्खपरियातो । जन्मपरियातो जहन्नेणंइगुणतीसंवासा । उक्कोसेणं देसूणा पुव्वकोडी दिक्खापरियातो जहन्नेणंवीसं वासो उक्कोसेणं देसूणा पुव्वकोडीति । / गतं पर्यायद्वारम् सम्प्रति सूत्रार्थमाह द्वारम् - [ भा. 542 ] नवसतयवत्थू जहन्नौक्कोस ऊणगा दसओ । सुत्तत्थाणि अभिग्गह दव्वादि ततोरयणमादी । / वृ- जघन्यतः सूत्रमर्थश्च यावत् नवमस्य पूर्वस्य तृतीयमाचारनामकं वस्तु उत्कर्षतो यावदूनानि Page #194 -------------------------------------------------------------------------- ________________ 193 उद्देशक : 1, मूलं : 18, [भा. 542] किञ्चिन्नयूनानि दशपूर्वाणि, परिपूर्णदशपूर्वधरादीनां परिहारतपोदाना योगात् । तेषां हि वाचनादिपञ्चविधस्वाध्यायविधानमेव सर्वोत्तमं कर्मनिर्जरास्थानं । गतं सूत्रार्थद्वारमिदानीमभिग्रहद्वारमाहाभिग्रह-द्रव्यादि अभिग्रहा-द्रव्यादिकास्तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्याभिग्रहा अद्यमयाकुल्माषा ग्राह्यायदिवा तक्रादिकमेकंद्रव्यमिति क्षेत्रतोऽभिग्रहादेहलीमाक्रम्येत्यादिकाः । कालतोऽभिग्रहास्तृतीयस्यां पौरुष्यां । भावतोमभिग्रहा यदि हसन्ती रुदन्ती वा भिक्षां ददातीत्येवमादिकाः |ग्त्म्भिग्र्ह्द्वार्म्दुनात्पोद्वार्माह्त्पोर्य्न्न्मादीत्पोर्त्नादिक्ण्, पदैकदेशैपदसमुदायोपचारात् रत्नावल्यादिकं आदिशब्दात्कनकालिमुक्तावलिसिंहविक्रीडितादि तपः परिग्रहः । एवं गीतार्थत्वयथोक्तपर्यायसूत्रार्थाभिग्रहकर्कशतपः कर्मलक्षणगुणसमूहयुक्तस्य परिहारतपो दीयते । एतद्गुणविहीनस्य पुनः शुद्धंतपोदेयम् । अत्रशिष्य पृच्छति[भा.543] एयगुणसंजुयस्स उकिं कारणदिज्जएउपरिहारो । कम्हा पुन परिहारोन दिज्जएतविहूणस्स । / वृ-भगवन् किं कारणमेतैरनन्तरोदितैर्गीतार्थत्वादिभिर्गुणैर्युक्तस्य परिहारः परिहारतपो दीयते, / कस्मात्पुनस्तद्विहीनस्य गीतार्थत्वादिगुणविकल्पस्य परिहारो न दीयते ? अत्राचार्यो द्वौ मण्डपौ दृष्टान्तीकरोति-शैलमण्डपमेरण्डमण्डपंच । तथा चाह[भा.544) जंमाइ ततंछुडभै सेलमंडवेन एरंडे । उभयबलियंमि एयं, परिहारो दुब्बलेसुद्धो । / वृ-शैलमये पाषाणभये मण्डपे यत्किमपिमातितत्सर्वं छुभ्यतेप्रक्षिप्यते । तस्य तावत्यपि प्रक्षिप्ते भङ्गासम्भवात् । एरण्डे एरण्डमयेपुनर्मण्डपेयन्मातिनतत्सर्वंप्रक्षिप्यतेभङ्गसम्भवात्, किन्तुयावत्क्षमते तावत् प्रक्षिप्यते । एवं उभयेन धृत्या शरीरसंहननेन च बलिके बलिष्टे गीतार्थत्वादिगुणयुक्ते परिहारः परिहारतपो दीयते । दुर्बले धृत्या संहननेन वा उभयेन वा बलिविहीने शुद्धतपो दीयते । एते च परिहारशुद्धतपसी तुल्यायामप्यापत्तौ पुरुषविशेषाश्रयणेन दीयते । तथा चाह[भा.545) अविसिठा आवत्ती सुद्धतवेचेव तहय परिहारे । वत्थुपुन आसज्जा दिज्जैइयरो वैयरोवा । / वृ-शुद्धतपसि दातुमिष्टे परिहारे च अविशिष्टा तुल्या आपत्तिस्तथापि वस्तुधृतिसंहननसम्पन्नं पुरुषवस्तुआसाद्यापेक्ष्यैतरत्परिहारतपोदीयते । धृतिसंहननविहीनंपुनः पुरुषवस्तुआसाद्य इतरत् शुद्धतपो दीयते । किमुक्तं भवति । यद्यपि द्वावपि जनौ तुल्यमापत्तिस्थानमापन्नौ तथापि यो धृतिसंहननसम्पन्नस्तस्मै परिहारतपो देयमितरस्मै तुल्यायामप्यापत्तौ शुद्धतपः |अत्र् दृष्टान्तमाह[भा.546) वमणविरेयणमाईकक्खकिरिया झाउरेव्लिए। कीरै नदुब्बलंमी, अह दिटुंतो भवे दुविहो । / वृ- यद्यपि द्वावपि पुरुषौ सदृशरोगाभिभूतौ तथापि तयोर्मध्ये य आतुरः शरीरेण बलवान् तस्मिन् बलिके यथा वमनविरेचनादिका कर्कशक्रिया क्रियते, न तु दुर्बले तस्मिन् यथा सहते तथा अकर्कशा क्रिया क्रियते । अहत्ति एष दृष्टान्तस्तपसि द्विविधे परिहारशुद्धतपोलक्षणे । इदमुक्तं भवति । अयमत्रोपसंहारो बलवत्यातुरे कर्कशक्रियेव धृतिसंहननसम्पन्ने परिहारतपो दीयते, 2113 Page #195 -------------------------------------------------------------------------- ________________ 194 व्यवहार - छेदसूत्रम्-1-1/18 बलहीनेत्वकर्कशक्रियेवधृतिसंहननविहीनेशुद्धतपैति, सम्प्रतियेभ्योनियमतःशुद्धतपः परिहारतपो वाशुद्धतपः परिहारतपो योग्यापत्तिस्थानापत्तौ तपो देयम् । तत्प्रतिपादनार्थमाह[भा.547 सुद्धतवो अजाणंअगयित्थेदुब्बले असंघयणे । धितिबलिएयसमन्ना गएय सव्वेसिंपरिहारो । / वृ- परिहारतपो योग्येऽप्यापत्तिस्थाने समापतिते आर्याणामार्यिकाणां शुद्धतपो देयमार्यिकाणां धृतिसंहननदुर्बलतयापूर्वोऽनाधिगमाच्च परिहारायोग्यत्वात् । तथायोगीतार्थोयश्चधृत्यादुर्बलोरोगादिना वा अनुपचितदेहो दुर्बलो यश्चासंहननआदिमानां त्रयाणां संहनानामन्यतमेनापि संहननेन विकल एतेभ्योऽपि सर्वेभ्यो नियमतः शुद्धतपो दातव्यमगीतार्थत्वादिना परिहारायोग्यत्वात् यः पुनः धृत्या बलिको बलवान्वज्रकुड्यसमानो यश्चसमन्वागत-आदिमानां त्रयाणांसंहननानामन्यतमेनसंहननेन गीतार्थत्वादिगुणैश्चयुक्तएतेभ्यः सर्वेभ्योऽपिनियमतः परिहारतपोयोग्यापत्तिस्थानप्राप्तीपरिहारः परिहार तपो देयं । तस्यायं विधिः । ठवइज्जं ठवैत्ता यत्तेन सह नाचरणीयं तत् स्थापनीयमुच्यते तत्सकलगच्छसमक्षस्थापयित्वाकथंस्थापयित्वेत्यत आह[भा.548] विउस्सगोजाणणट्ठा,ठबणा तीएसु दोसुठविएसु । अगडे नदीयरायादिटुंतोभीय आसत्थे । / वृ-परिहारतपोदानात्प्राकादावेव कायोत्सर्गः क्रियते । कथमितिचेदुच्यतेगुरुः पूर्वदिगभिमुख उत्तरदिगभिमुखो वाचरन्ती दिगभिमुखोवा चैत्यानांचाभिमुख एवं परिहारतपस्थोपिनवरंगुरोर्वामपार्श्वे ईषत्पृष्टतस्तौद्वावपिभणतः परिहारतवपवजावणठाकरेमिकाउस्सगंनिरवसग्गवत्तिआएसद्धाएमेहाए धीएधारणाएजाववोसिरामि । पणवीसुस्सासकालंसुभज्झवसायीचौवीसत्थयंवा चिंतेउनमोक्कारण पारेत्ता अक्खलियं चउवीसत्थयं उच्चरति । अत्र शिष्यः प्राह-मिकर्थमेष कायोत्सर्गः क्रियते ? उच्यते जाणणट्टा-साधूनां परिज्ञानार्थमथवा निरुपसर्गनिमित्तमेतच्चानन्तरगाथायांवक्ष्यति, ठवणति-कल्प स्थितस्य अनुपारिहारिकस्यचस्थापनाकर्त्तव्या, / ततो दोसुठविएसुत्ति कल्पस्थितेअनुपारिहारिकेच स्थापिते सति स पारिहारिकः कदाचिदभीतो भवेत कथमहमालापनादिपरिवर्जितः सन्ः उग्रं तपः करिष्यामीति, ततएवंसभीतः सन्नाश्वासयितव्यः । तत्रावटः कूपोनदीसरिताजाच दृष्टान्तस्तथाहि । यथा कोऽप्यवटे पतितः सन् भयमगमत् कथमुत्तरिष्यामि ततः स तटस्थैः आश्वास्यते । मा भैस्त्वं वयंत्वामुत्तारयिष्यामः । तथाचरज्जुरियमानीता वर्ततैति, एवमाश्वासितोनिर्भयःसन्स्थैर्यवध्नाति । यदि पुनस्तंप्रत्येवमुच्यते ऽमृत एष वराको न एतं कोऽप्युत्तारयिष्यति ततः स निराशः सन्नंगं निस्सहं मुक्त्वा म्रियते । ततःसयथा नियमतआश्वासनीयस्तथापारिहारिकोऽप्याश्वासनीयः,यथावाकोऽपि नद्या अनुश्रोतसोह्यमानोभयमायासीत् । ततः स तटस्थैराश्चास्यते |aashvaasitH सन्स्थाघांप्राप्नोति अनाश्वासितो निराशोभयेनैव म्रियते, यथा वा कस्यचित्राजा रुष्टः ततः स भीतो नूनमहंमारयिष्ये । ततः सोऽन्यैराश्वास्यते ऽमाभैवयं राजानं विज्ञापयिष्यामो, नच राजाऽपन्यायंकरोति' |एव्ण्पारिहारिक् आश्वासनीयः, आश्वासनादानेन चतस्मिन् भीते आसमंतात्स्वस्थे जातेअधिकृते तपसः प्रतिपत्तिः क्रियते । सम्प्रति कायोत्सर्गकरणाय कारणान्तरमाह[भा.549] . निरुवसगं निमित्तंभयजननट्ठाए सेसगाणंच । _तस्सप्पणो य गुरुणो यसाहूए होइपडिवत्ती । / Page #196 -------------------------------------------------------------------------- ________________ उद्देशक H 1, मूलं : 18, [भा. 549] __ वृ-कायोत्सर्गकरणमादौ निरुपसर्गनिमित्तं निरुपसर्ग परिहारतपः समाप्तिं यायादित्येवमर्थं, तथा शेषाणां साधूनां भयजननार्थं । यथामुकमापत्तिस्थानमेष प्राप्त इत्यस्मै महाघोरं परिहारतपो दास्यते, तस्मान्नैतदापत्तिस्थानं सेवनीयं, किन्तु यत्नतो रक्षणीयमिति । ततः कायोत्सर्गकरणानन्तरं तस्य परिहारतपः प्रतिपत्तुर्गुरीश्च साधकोऽनुकूले शुभे तिथिकरणमुहूर्तादिके शुभे ताराबले शुभे च चन्द्रबले परिहारतपसः प्रतिपत्तिर्भवति । अन्यच्च कायोत्सर्गकरणानन्तरमादावेव तंपारिहारिकमिदंगुरुब्रूते[भा.550] कप्पट्टितो अहंते, अनुपरिहारीय एस तेगीतो । पुव्वं कयपरिहारो, तस्सासितियरोवि दढदेहो । / वृ- यावत्तव कल्पपरिहारसमाप्तिस्तावदहं तव कल्पस्थितः वन्दनवाचनादिषु कल्पभावे स्थितो न तु परिहार्यः, शेषाः पुनः साधवः परिहार्याः । अन्यच्च एष साधुर्गीतो गीतार्थः पूर्वं कृतपरिहारः, कृतपरिहारत्वेन सकलसामाचारी ज्ञाता तवानुपरिहारी यत्रयत्र भिक्षादिनिमित्तं परिहारी गच्छतितत्रतत्र अनुपश्चात्पृष्टतो लग्नःसन्गच्छतीत्यनुगच्छतीत्यनुपरिहारी अथवा अनुपरिहारीत्यपिशब्दसंस्कारः । तत्रायमन्वर्थः-परिहारिणोऽणु स्तोकं प्रतिलेखनादिषु साहाय्यं करोतीत्यणुपरिहारी । तत्र यदि पूर्व कृतपरिहारोऽनुपरिहारी न लभ्यते । ततस्तस्य असति अभावे इतरोऽपिअकृतपरिहारतया अपिदृढदेहो दृढसंहननो गीतार्थोऽनुपरिहारी स्थाप्यते, / एवं कल्पस्थितमनुपरिहारिणं च स्थापयित्वा स्थापना स्थापनीया |ताण्च्स्थाप्नाण्स्थाप्य्न्नाचार्य्ः शेषसाधूनिदंवक्ति । [भा.551] एस तवंपडिवाइन किंचि आलवतिमाय आलवह । अत्तचिंतगस्सा वाघातो भेनकायव्यो । / वृ- आचार्यः समस्तमपि सबालवृद्धं गच्छमामत्र्य ब्रूते-एष साधु परिहारतपः प्रतिपद्यते । ततः कल्पस्थितिरेषान किञ्चित्साधुमितरंवाआलापयति, वर्तमानसमीपेवर्तमानवद्वेतिवचनतोभविष्यति वर्तमानाततोऽयमर्थः नकिञ्चिदालापयिष्यति,माचयूयमपिएनमालापयथ,आलापयिष्यथ । तथा आत्मन एव केवलस्यार्थभक्तादिलक्षणं चिन्तयति, / नबालादीनांतथा कल्पसामाचारादित्यात्मार्थचिन्तकः, / यदि वा आत्मार्थो नाम अतीचारमलीनस्यात्मनो यथोक्तेन प्रायश्चित्तविधिना निरतिचारकरणं विशोधनमित्यर्थः, तंचिन्तयन्तीत्यात्मार्थचिन्तकः । तस्यभे-भवद्भिरेतैः पदैर्व्याघातोन कर्तव्यः । तान्येव पदान्याह[भा.552] आलावणपडिपुच्छणपरियट्ठाण वंदनगमत्ते । पडिलेहणसंघाडगभत्तदानसंभुंजणाचेव । / वृ-एषन किञ्चिदप्यालापयिष्यति,युष्माभिरप्येषनालापयितव्यः । तथासूत्रमर्थमन्यद्वा किञ्चिदेष न युष्मान् प्रक्ष्यति, युष्माभिरप्येष सूत्रार्थादौ न पृष्टव्यस्तथा युष्माभिः सह नैष सूत्रमर्थं वा परिवर्तयिष्यति । नापि युष्माभिरनेन सह सूत्रादि परिवर्तनीयं, / तथैव कालवेलादिषु युष्मान्नोत्थापयिष्यति, युष्माभिरप्येष नोत्थापयितव्यस्तथा न वन्दनं युष्माकमेष करिष्यति, नापियुष्माभिरेतस्य कर्तव्यम् । तथा उच्चारप्रस्रवणखेलमात्रकाण्येष युष्मभ्यं न दास्यति, नापियुष्माभिरेतस्मै दातव्यम् । तथा न किञ्चिदुपकरणमेष युष्माकं प्रतिलेखयिष्यति । नापियुष्माभिरुपकरणमेतस्य प्रतिलेखनीयं । यथानैवयुष्माकंसङ्घाटकभावंयास्यति,नचयुष्माभिरेतस्य संघाटकैर्भवितव्यम् । तथानयुष्मभ्यमेष . भक्तं पानंवा आनीयदास्यति, नचयुष्माभिरेतस्यानीयदातव्यम् । तथा नायंयुष्माभिःसहभोक्ष्यते, Page #197 -------------------------------------------------------------------------- ________________ 196 व्यवहार - छेदसूत्रम् - 1-1/18 नापि युष्माभिरेतेन सह भोक्तव्यम् । तथा कल्पे समाचारात्तस्मात् आलापने प्रतिप्रच्छन्ने परिवर्तने उत्थापने वन्दने वन्दनदापने मात्रे उच्चारप्रस्त्रवणखेलमात्रकानयने प्रतिलेखने सङ्घाटके संघाटककरणे भक्तदाने संभोजने च सह भोजनविषये व्याघातो न कर्तव्य इति सम्बन्धः । आलापनादिभिर्व्याघातो न कार्यैत्यर्थः । एवमेतैर्दशभिः पदैर्गच्छेन स परिहृतः सोऽपि गच्छमेतैः पदैः परिहरति, यदि पुनर्गच्छवासी एतानि पदान्यतिचरति तत इदं प्रायश्चित्तम् । [ भा. 553 ] संघाडगो उ जावय लहुओ मासो दसह उपयाण । लहुगाय भत्तपाणे, संभोजने होंत अनुग्धाया । / वृ- दशानां पदानां मध्ये आलापनापदादारभ्य यावदष्टमं पदं संघाटकरूपं तावदेकैकस्मिन् पदेऽतिचर्यमाणे लघुको मासः प्रायश्चित्तं यदिपुनर्भक्तं पानं च गच्छ्वासिनः प्रयच्छन्ति । ततो भक्तदानं भक्तपानदानविषये लघुकाश्चत्वारो लघुमासाः प्रायश्चित्तं, संभीजने सहभोजने भवत्यनुद्धाताः चत्वारो गुरुमासा इत्यर्थः । साम्प्रतमेतेष्वेव पदेषु परिहारिणः प्रायश्चित्तमाह [ भा. 554 ] संघाडगो उ जावय गुरुमासो दसह उपयाणं । भत्तपानेय संभुंजणे य परिहारिंगे गुरुगा । / वृ- दशानां यदानामालोचनपदादारभ्य यावत्संघाटकः संघाटकपदं तावदेतेषु पदेषु अतिचर्यमाणेषु प्रत्येकं प्रत्येकं परिहारिके गुरुको मासः । यदि पुनर्गच्छवासिभ्यो भक्तप्रदानं करोति तैः सह भुंक्ते वा तदा प्रत्येकं भक्तदाने संभोजने च प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः । यः पुनः कल्पस्थित स इदं करोति [ भा. 555 ] कितिकम्मं च पडिच्छइ परिण पडिपुच्छियं pise dei । socia गुरुमुवचिट्ठइ उदंतमवि पुच्छितो कहइए । / वृ- कृतिकर्म वन्दनकं तत् यदि परिहारिको ददाति तदा गुरुः प्रतीच्छति । उपलक्षणमेतत्, आलोचनमपि प्रतिच्छति परिण्यत्ति प्रत्यूषसि अपराह्णे च परिज्ञां प्रत्याख्यानं तस्मै ददाति । तथा सूत्रार्थे यदि वा पृच्छति ततः प्रतिपृच्छां च ददाति । सोऽपि च परिहारिको गुरुमाचार्यमागच्छन्तमभ्युत्थानादिना विनयेनोपतिष्टते । उदन्तः शरीरस्य च वार्त्तमानिकी वार्त्ता तमपि गुरुणा पृष्टः सन् कथयति । एवं स्थापनायां स्थापितायां भीतस्य पूर्वोक्तप्रकारेणाश्वासनायां च कृतायां स परिहारिकतपो वोढुं प्रवर्तते । तपो वहंश्च क्लमं गतो वीर्याचारमनिगृहयन् यद्यन्ततरां क्रियां कर्तुमसमर्थो भवति, तदा अनुपारिहारिकः करोति तथा चाह [ भा. 556 ] उज्ज निसीइज्जा भिक्खं हिंडेज भंडयं पेहे । कुवियपियबंधवस्स व करेइ इयरोवि तुसिणीओ । / बृ- यद्युत्थातुं न शक्नोति ततो ब्रूते उत्तिष्ठामि तदनन्तरमनुपारिहारिकः समागत्योत्थापयेत् तथा यदि निषीदनं कर्तुमसमर्थस्तदा निषीदामीति वचनानन्तरं सत्वरमागत्य निषीदयेत् । यच्च भिक्षां गतः सन् कर्तुं न शक्नोति तदपि भिक्षाग्रहणादिकं करोति । अथ ब्रूते भिक्षा एव हिण्डितुसमर्थः । यदा भिक्षामनुपारिहारिकः केवलो हिण्डेत एवं भण्डकप्रत्युपेक्षणेऽपि साहाय्यं करोति । समस्तं वा भाण्डकं प्रत्युपेक्षते । कथमेतत्सर्वं करोतीत्यत आह कुवितेत्यादि, यथाकोपि कुपित प्रिय बांधवस्ययत्करणीयंतत्सर्व तुष्णीकः करोति, एवमितरोप्यनुपरिहारिक स्तूष्णीकः सन् सर्वं करोति, अतः पर आह Page #198 -------------------------------------------------------------------------- ________________ उद्देशक H 1, मूलं : 18, [भा. 557] 197 [भा.557] avsovraaydNddoneyevNtuhoipcchittN| संकरसरिसवसगडेभंडववत्थेण दिल्ण्तो॥ वृ-अवसोइत्यत्रप्रथमातृतीयार्थेआर्षत्वात्ततोऽयमर्थः-यथाराजदण्डोऽवश्यमवशेनापिवोढव्यः, किमेवमध्यवसायं कृत्वाप्रायश्चित्तं वोढव्यमुतान्यदालम्बनं कृत्वा? |सूरिराः-नेव्ण् राज्यदण्डन्यायेन वोढव्यं किंतु चरणविशुद्धिनिमित्तमेतत् प्रायश्चित्तमित्येवमध्यवसायेन भवति प्रायश्चित्तं वोढव्यम् । अथवा यथा राजदण्डोऽवश्यमवशेनाप्युह्यतेयदि पुनर्नेतिनोह्यतेततः शरीरविनाशोभवति । एवशब्द एवंशब्दात्परतो द्रष्टव्यः । एवमेवराजदण्डन्यायेनैव प्रायश्चित्तमप्यवश्यंभवतिवोढव्यं, |त्द्व्ह्नाभावे चारित्रशरीरविनाशापत्तेः, पुनरप्याह-प्रभूतंप्रायश्चित्तस्थानमापन्नमुह्यताकिंस्तोकमापन्नमुह्यतेनखलु किमपि तावता प्रायश्चित्तस्थानेनापन्नेन भवति । अत्र आचार्यः प्राह-संकरेत्यादि, पश्चा) सङ्करस्तृणाधवकरस्तेन तथासर्षपाः प्रतीताः सर्षपग्रहणंपाषाणोपलक्षणंततोऽयमर्थः-शकटेपाषाणेन मण्डपेसर्षपण चात्र दृष्टान्तस्तथा हि-यथा सारण्या क्षेत्रे पाय्यमाने सारणिस्रोतसि तृणशूकमेकं तिर्यग् लग्नतै पनीतंतन्निश्रया अन्यान्यपितृणशूकानिलग्नानितन्निश्रया प्रभूतः पंको लग्नः । ततएवंतस्मिन् स्रोतसि रुद्ध क्षेत्रं समस्तमपि शुष्कम् । एवं स्तोकेन स्तोकेनाशोध्यमाने चरणकुल्यानिरोधे चरणक्षेत्रविनाशोभवति,ततएवं ज्ञात्वास्तोकमपिप्रायश्चित्तस्थानमापन्नंवोढव्यमिति,शकटदृष्टान्तः । तथा एकः पाषाणः शकटे प्रक्षिप्तः सनापनीतः, अन्यःप्रक्षिप्तः सोऽपिनापनीतः । एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषुभविष्यति |स्कोऽपिग्रीयान्पास्सान्नो यस्मिन्प्रक्षिप्तेतच्छकटंभक्ष्यति, एवंस्तोकेन स्तोकेन समापन्नेन प्रायश्चित्तस्थानेनाशोध्यमानेन कालक्रमेणचारित्रशकटं भज्यते । अथवा अन्यथा शकटदृष्टान्तभावना शकटे-एकं दारुभग्नं तन्न संस्थापितमेवमन्यदन्यत् भग्नं तन्न संस्थापितमिति सर्वभग्नमेवंचारित्रशकटेऽप्युपसंहारोभावनीयः । तथाएरण्डमण्डपेएकःसर्षपः प्रक्षिप्तःसनापनीतः, अन्यः प्रक्षिप्तः सोऽपि नापनीतः । एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु सर्षपषु भविष्यति सर्षपो येन प्रक्षिप्तेनसोऽल्पीयानेरण्डमण्डपोभज्यते । एवंस्तोकेनापन्नेनाशोध्यमानेनकालक्रमेणचारित्रमण्डपो भज्यते, / वस्त्रदृष्टान्त भावना, यथा-शुद्धे वस्त्रे कर्दमबिन्दुः पतितः, सन प्रक्षालितः, अन्यः पतितः सोऽपिनप्रक्षालितः, |एव्ण्प्त्त्सुक्र्द्म्बिन्दुस्स्व्प्र्क्स्साल्य्मानेस्सुकाल्क्र्मेन्न्स् तद्वस्त्रंकर्दमवर्णसंजातम् एवंतुशुद्धचारित्रंस्तोकायांस्तोकायामापतितायामापत्तौ प्रायश्चित्तेनाशोध्यमानायांकालक्रमेणाचारित्रं सर्वथा भवति । एवं दृष्टान्तैः प्रायश्चत्तस्य दानकरणेच प्रसाधितेपर आह[भा.558] अनुकंपिया य चत्ता अहवासोही न विजेतेसिण्। . कप्पट्ठगभंडीए दिटुंतोधम्मयासुद्धो । / . वृ-तुल्यायामप्यापत्तौ यस्य शुद्धतपः प्रयच्छतः स युष्माभिरनुकम्पितस्तद्विषये च भवतामवश्यं रागोऽन्यथेत्थमनुकम्पाकरणानुपपत्तेः यस्य पुनः परिहारं प्रयच्छतस परित्यक्तःकर्कशतपोदानात्तथा च सति तस्मिन् व्यक्तं प्रद्वेषः । अथवा परलोकमपेक्ष्य परिहारतपस्वी अनुकम्पितः परिहारतपोदानेन तच्चरणशुद्धिकरणात् शुद्धतपस्वी च परित्यक्तः शुद्धतपसा तच्चारित्रस्य शुद्धयभावात् । एवं विवक्षातो द्वावप्यनुकम्पितौ यदिवा त्यक्ताविति, अहवासोहीत्यादिअथवा तयोःशोधिः सर्वथान विद्यते |त्था हि-यदि परिहारतपसाशुद्धिस्ततःशुद्धतपस्विनो नशुद्धिस्तस्य परिहारतपोऽभावात् । अथशुद्धतपसा शुद्धिस्तर्हि पारिहारिकस्ययत्परिहारतपसःकर्कशस्यकरणं-तत्सर्वंनिरर्थकं |shuddhtpsaashuddhybhyupgto Page #199 -------------------------------------------------------------------------- ________________ 198 व्यवहार - छेदसूत्रम् - 1-1 / 18 तेनशुद्धयभावात् । अत्राचार्य आह-कप्पट्टगेत्यादि, कल्पस्थगा बालास्तेषां भंडी मंत्री तया दृष्टान्तस्तथा हि-कल्पस्थकग्रहणं महदुपलक्षणं, तेन महद्गंत्र्या दृष्टांत इत्यपि द्रष्टव्यम्, इयमत्रभावना अत्र बालकमंत्र्या बृहत् पुरुषगंत्र्या च दृष्टांतः तथा हि डिम्भा आत्मीयया गंत्र्या क्रीडन्ति स्वकार्यनिष्पत्तिं च साधयन्तिन पुनः शक्नुवन्ति बृहत्पुरुषगंत्र्या कार्यं कर्तुं तथा बृहत्पुरुषाणामपि आत्मीयया बृहद्गन्त्र्या कार्यं कुर्वन्ति । न डिम्भकद्गं अथ डिम्भकगंत्र्या कुर्वन्ति ततो भूयान् पलिमन्थदोषो न चाभिलषितस्य कार्यस्य परिपूर्णा सिद्धिः । अत्र बृहद्गंत्र्या भारस्तस्यामारोप्यते तर्हि सा भज्यते मूलत एव कार्यं न शुद्धयति । एवं शुद्धतपस्विनां शुद्धतपसा शुद्धिर्भवति परिहारतपस्विनां च परिहारतपसा, यदि पुनः शुद्धतपस्विनां परिहारतप आरोप्यते ततस्तत्र तेषां शक्त्यभावात् मूलत एव भ्रंशः, / अथवा परिहारतपस्विनां शुद्धतपस आरोपस्तर्हि चरणशुद्धयभावस्तावता तेषां चरणशुद्धययोगात् । अथ कथं शुद्धतपस्वी परिहारतपस्वी च स्वस्वतपसा शुद्धयति नान्येन तत आह-धम्मया शुद्धो इह शुद्धतपस्वी परिहारतपस्वी वा शुद्धो भवति । धम्मया स्त्रीत्वं प्राकृतत्वात् । धर्मेण स्वशक्तिलक्षणेन स्वभावेन, तत एवमेव शुद्धिर्नान्यथा । एतदेव स्पष्टतरं भावयति । I [ भा. 559 ] जी काउं समत्थो, सो तेन विसुज्झए असढभावो । गूहियबलो न सुज्झइ, धम्मसहावोत्ति एगट्टं । / ? वृ- यः साधुर्यत् शुद्धतपः परिहारतपो वा कर्तुं समर्थः स साधुरशठभावः स्ववीर्य प्रतिमायामकुर्वाणः स्वधर्मव्यवस्थितत्वात्तेन तपसा शुद्धयति । यः पुनर्गृहितबलः स्ववीर्यंनिगूहति, स न शुद्धयति स्वधर्मगूहनात् । धर्मस्वभाव इति द्वयमप्येकार्थं । एतेन धर्मया शुद्धो इति धर्मशब्दस्य पर्यायेण व्याख्या कृता पादत्रयेण त्वादिमेन तत्वत इति । अथ शुद्धतपः परिहारतपसोः कतरत् कर्कशं तपः सूरिराहआलवणादी उपया सुद्धतवे अत्थि कक्खडो न भवे । [ भा. 560 ] इयरंमि उते नत्थि कक्खडओ तेन सो होइ । / वृ- यस्मात् शुद्धतपसि दशाप्यालापनादीनि पदानि सन्ति तेन कारणेन तत्तपः कर्कशं न भवति, / इतरस्मिंस्तु परिहारतपसि यस्मात्तान्यालापनादीनि पदानि न सन्ति तेषा पूर्वमेव सकलगच्छसमक्षं स्थापितत्वात्तेन सद्भवति कर्कशमिति । यः पुनस्तपः कालो यच्च तपः करणं तत् द्वयोरपि तुल्यम् । तम्हा ऊ कप्पट्ठियं अनुपरिहारिं च तो ठवेऊणं । कज्जुं वेयावच्चं किच्चं तं वेज्जवच्चं तु । / [ भा. 561 ] वृ- यस्मादेवं परिहारतपःस्थितिः तस्मात्कल्पस्थितम् अनुपरिहारकं च स्थापयेत्, स्थापयित्वा च तौ तदनंतरं समापन्नं परहितपोवोढव्यं, तच्चापन्नं परिहारतपः प्रपन्नस्य ताभ्यां कल्पस्थितानुपारहिरिकाभ्यां स्थापिताभ्यां करणिज्जं वेयावच्चमिति सूत्रपदमेतदेवानुवदति कार्यं वैयावृत्यं एतदेव व्याचष्टे, कृत्यं करणीयं, तत् स्वोचितंताभ्यां वैयावृत्यं । अथ किं तत् वैयावृत्यं यत्ताभ्यां कर्तव्यमित्यत आहवेयावच्चे तिविहे, अप्पाणंमि य परे तदुभएय । [भा. 562] अनुसिट्ठि उवालंभे, उग्गहे चेव तिविहम्मि । / वृ- वैयावृत्यं त्रिविधं, तद्यथा - अनुशिष्टिरुपालम्भोऽनुग्रहश्च । त्रिविधेऽप्यस्मिन् वैयावृत्ये प्रत्येकं यो भेदास्तद्यथा - अनुशिष्टिरात्मनि आत्मविषया, परस्मिन् परविषया, तदुभयस्मिन् उभयविषया । आत्मपरतदुभयविषया इत्यर्थः । एवमुपालम्भोपग्रहावपि प्रत्येकमात्मपरतदुभयविषयी भावयितया । Page #200 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 18, [ भा. 562] 199 तत्र उपदेशप्रदानमनुशिष्टिः, स्तुतिकरणं वा अनुशिष्टिः । तत्र यत् आत्मानमात्मना अनुशास्ति सा आत्मानुशिष्टिः । यत्पुनः परस्य परेण चानुशासनं सा परानुशिष्टिः । तत्रोदाहरणम्- चम्पायां नगर्यां सुभद्रा सा हि सर्वैरपि नागरिकजनैरनुशिष्टा । यथा धन्यासि त्वं, कृतपुण्यासि त्वमिति । यत्पुनरात्मानं परं चानुशास्ति, सा उभयानुशिष्टिः । तथा अनाचारे कृते सति यत् सानुनयोपदेशदानमेष उपालम्भः । सोऽपि त्रिविधस्तद्यथा-आत्मनि परे तदुभये च । तत्र यदात्मानमात्मनैवोपालभते । यथा त्वयेदं कृतं तस्मात् सम्यक् सहस्वेति स आत्मोपालम्भः । परेणाचार्यादिना यदुपालम्भनं स परोपालम्भः । तत्रोदाहरणं-मृगावतिर्देवी सा हि आर्यचन्दनया अकालचारिणीति कृत्वा उपालब्धा । उभयोपालम्भनो नाम यत्पुनः प्रथमत आत्मानमात्मनोपालभते पश्चादाचार्यादिना परेणोपालभ्यते । यदि वा गुरुणोपालभ्यमानस्तत् गुरुवचनं सम्यक् प्रतिपाद्यमानं प्रत्युच्चरति । एषौभयोपालम्भः । तथा उपग्रहणमुपग्रहः उपष्टंभकरणमित्यर्थः । सोऽपित्रिविधस्तद्यथा, आत्मोपग्रहः परोपग्रह उभयोपग्रहश्च । तत्र यदात्मन उपष्टम्भकरणं, स आत्मोपग्रहः । यत्पुनः परमुपगृह्णाति स परोपग्रहः । आत्मनः परस्य चोपष्टम्भकरणमुभयोपग्रहः । उपग्रहश्च स्वरूपतो द्विधा द्रव्यतो भावतश्च । अत्र चतुर्भङ्गिका-द्रव्यतो नामैक उपग्रहो न भावतः । भावत एको न द्रव्यतः । एको द्रव्यती भावतोऽपि । एको न द्रव्यतो नापि भावतः । अत्र चतुर्थोभङ्गः शून्यः । तृतीयभङ्गे उदाहरणमाचार्यः तथा उक्तानेव दृष्टान्तानुपदर्शयतिअनुसट्ठीए सुभद्दा उवालंभंमिय मिगावती देवी । " [भा. 563 ] आयरिओ दोसु उवग्गहो य सव्वत्थ वायरिओ । / वृ- अनुशिष्टौ परानुशिष्टावुदाहरणं सुभद्रा, उपालंभं परोपालंभे उदाहरणं मृगावतिर्देवी । एते च युदाहरणे प्रागेव भाविते । परस्यद्रव्यभावयोर्विषेय उपग्रहे उदाहरणमाचार्यः । स हि द्रव्यमन्नपानादि दापयति, भावतः प्रतिपृच्छादिकं करोति । अथवा दोसु उवग्गयत्ति यद्द्द्वयोः पारिहारिकानुपारिहारिकयोरुपग्रहे आचार्यो वर्तते तस्मात् परोपग्रहे आचार्य उदाहरणं । अथवा सर्वत्र अनुशिष्टौ उपालम्भे उपग्रहे च उदाहरणमाचार्यः । यतः स पारिहारिकस्यानुपारिहारिकस्य समस्तस्यापि गच्छस्यानुशिष्ट्यादीनि करोतीति । सम्प्रति त्रिविधामप्यनुशिष्टिं भावयति- [ भा. 564 ] दंडसुलभंमिलोए, मा अमतिं कुणसु दंडितोमित्ति । [भा. 565 ] एस दुलहो हुदंडो, भवदंडनिवारओ जीव । / अवि पहु विसोहिओ ते, अप्पानायार मैलिओ जीव । अप्प परे उभए अनुसट्टी थुइति एगट्टा । / वृ- दण्डः सुलभो यत्रासौ दण्डसुलभस्तस्मिन् लोके । ए जीव मा एवंरूपाममतिं कुमतिं कुर्याः यथाहमाचार्येण प्रायश्चित्तदानतो दण्डितोऽस्मीति यत एष प्रायश्चित्तदानरूपो दण्डो दुर्लभः । कस्मात् दुर्लभ इत्याह-भवदण्डनिवारकः निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायोदर्शनमिति न्यायात् । हेतौ प्रथमा । ततोऽयमर्थः यत एष दण्डो भव एव संसार एव दुःसहः दुःखात्मकत्वात् । दण्डो भवदण्डस्तस्य निवारको भवदण्डनिवारकः तस्मात् दुर्लभः अपि च हु निश्चितं हे जीव ते आत्मा अनाचारमलिनः प्रायश्चित्तप्रतिपत्त्या विशोधितो भवति । तस्मात् न दण्डितोऽस्मीति बुद्धिरात्मनि परिभावयितव्या । किन्तूपकृतोऽहमनुपकृतपरहितकारिभिराचार्यैरिति चिन्तनीयमिति । एवम मुनोल्लेखेन आत्मनि परस्मिन् उभयस्मिंश्चानुशिष्टिरनुगन्तव्या । आत्मनि साक्षादियमुक्ता एतदनुसारेण परस्मिन्नुभयस्मिन्नपि च सा Page #201 -------------------------------------------------------------------------- ________________ 200 व्यवहार - छेदसूत्रम्-1-1/18 प्रतिपत्तव्येति भावः । अनुशिष्टिस्तुतिरित्येकोऽर्थोऽत्रापिशब्दः सामर्थ्यागम्यते । एतावपि द्वौ शब्दावेकार्थो । किमुक्तं भवति ? अनुशिष्टिः स्तुतिरित्यपि द्रष्टव्यमिति । सम्प्रत्यात्मोपालं भोल्लेखं दर्शयतिभा.566] तुमएचेवकयमिणंन सुद्धगारिस्स दिज्जएदंडो । इह मुक्कोविन मुच्चै परत्थ इह हउवालंभो । / - वृ-त्वयैव स्वयं कृतमिदं प्रायश्चित्तस्थानं तस्मान्न कस्याप्युपरि अन्यथाभावः कल्पनीयः न खलु शुद्धकारिणो लोकेऽपिदण्डो दीयते । किंचयदीह भवे कथमप्याचार्येणैव मेवमुच्यते तथापि इहभवे मुक्तोऽपि परत्रपरलोके नमुच्यते । तस्मात्प्रमादापन्नंप्रायश्चित्तमवश्यं गुणवृद्धयाकर्त्तव्यं इतीहएष भवत्युपालम्भः । एषआत्मोपालम्भः । एतदनुसारणपरोपालम्भौभयोपालम्भोऽपिभावनीयः । सम्प्रति परोपग्रहे यदुक्तं 'आयरितो दोसुवगहेय' इतितत् व्याख्यानयतिभा.567] दव्वेणयभावेणयौवगहो दव्व अन्पानाई। भावे पडिपुच्छाई, करेतिजंवा गिलाणस्स । / वृ- उपग्रहो द्विविधो-द्रव्येण भावेन च । तत्र दव्वे इति तृतीयार्थे सप्तमी । द्रव्येणोपग्रहः कल्पस्थितोऽनुपारिहारिको वाऽसमर्थस्यसतोऽन्नपानाद्यानीयददाति |भावे भावेनोपग्रहोयत्सूत्रेऽर्थे वा प्रतिपृच्छादि करोति । अथवा यत् ग्लानस्य क्रियते समाधानोत्पादनमेष भावोपग्रहः अधुना दोसु उवग्गहे यैत्यस्यव्याख्यानान्तरमाह-- [भा.568] परिहारानुपरिहारीदुविहेण उव्घेन्नाय्रिओ। उवगेण्हइसव्वंवा, सबालवुड्डाउलंगच्छं । / वृ- पारिहारिकमनुपारिहारिकं च एतौ द्वावपि द्विविधेन द्रव्यरूपेण भावरूपेण चोपग्रहेणाचार्य उपगृह्णाति, उपष्टभाति । ततः परोपग्रहेआचार्यौदाहरणम् । "सव्वत्थवायरिओ' इत्यस्य व्याख्यानमाहसव्वं वा इत्यादि वाशब्दः पूर्वार्दोक्तपक्षापेक्षया पक्षान्तरसूचने सर्वं पारिहारिकमनुपारिहारिकं स बालवृद्धाकुलंचगच्छमाचार्योद्रव्यतोभावतश्चोपगृह्णाति, ततःसर्वत्रसमस्तेऽपिगच्छेआचार्यौपग्रहे वर्तते । तस्मात्परोपग्रहे स उदाहरणं अत्रैव व्याख्यानान्तरमाह[भा.569) अहवानुसटुवालंभुवगाहे कुणति तिन्नि वि गुरुसे । सव्वस विगच्छस्स अनुसट्ठाईणि सो कुणति । / वृ- अथवेति प्रकारान्तरे अनुशिष्टि उपालम्भ उपग्रहान् त्रीनपि गुरुराचार्यः से तस्य पारिहारिकस्य यथायोगंकरोति । न केवलंपारिहारिकस्य यथायोगंकरोतिकिन्तुसर्वस्यापिगच्छस्य अनुशिष्ट्यादीनि त्रीण्यपिस आचार्यः करोति । अत्रशिष्यः प्राहभा.570] . आयरिओ केरिसओ, इहलोगे केरिसो व परलोए । इह लोए असारणिओ, परलोए फुडंभणंतौ । / वृ-यएष उपगृहकृत आचार्यस्तमेवज्ञातुमिच्छामि कीद्दशः खल्वाचार्य इहलोके हितकारी कीदृशः परलोके इति सूरिशह- चतुर्विधः सामान्येनाचार्यः । तद्यथा-इहलोके हितो नामैको न परलोकहितः 1, परलोकहितो नेहलोकहितः 2 इहलोकहितोऽपिपरलोकहितोऽपि3, नैहलोकहितो नापि परलोकहितः 4|त्त्र्प्र्थ्म्द्वितीय्भ्ण्ग्व्याख्यान्माः-'इह्लोए' इत्यादि । तत्रयावस्त्रपात्रभक्तपानादिकंसमस्तमपि Page #202 -------------------------------------------------------------------------- ________________ उद्देशक : 5: 1, मूलं : 18, [भा. 570 ] 201 साधूनां पूरयति न पुनः संयमे सीदतः सारयति सोऽसारणिकः सारणारहिती इहलोकेहितो न परलोके । एषा प्रथमभंगभावना । यः पुनः संयमभोगेषु प्रमाद्यतां सारणां करोति न च वस्त्रपात्रभक्तपानादिकं प्रयच्छति, स केवलं स्फुटं भणन् ब्रुवाणः परलोके हितो न इहलोके इति सामर्थ्याद्गम्यते । एषा द्वितीयभङ्गभावा । तृतीयचतुर्थभङ्गभावना त स्वयंभावनीया । सा चैवम्- यो वस्त्रपात्रभक्तपानादिकं समस्तमपि साधूनां पूरयति संयमयोगेषु च सीदतः सारयति स इहलोके हितः परलोके चहितः । चतुर्थ उभयरहितः । अत्र पर आह-'ननु यो भद्रस्वभावतया न सारयति वस्त्रपात्रभक्तादिकं तु समस्तमापूरयति स एव समीचीनां यः पुनः खरपरुषं ब्रुवाणश्चण्डरुद्राचार्य इव सारयति न समीचीनोऽसमाध्युत्पादकत्वात्तत्राह - [ भा. 571] जीहाण विलिहंतो न भद्दतो जत्थ सारणा नत्थि । दंडेनवि ताडेंतो स भद्दतो सारणा जत्थ । / वृ-यत्र नाम संयमयोगेषु सीदतां सारणा नास्ति, स आचार्यो जीह्वया विलिहन् मधुरवचोभिरानन्दयन् उपलक्षणमेतत् वस्त्रपात्रादिकं च पूरयन् न भद्रको न समीचीनः, परलोकापायेषु पातनात् । यत्र पुनः सीदतां साधूनां सम्यक् सारणासंयमयोगेषु प्रवर्तना समस्ति स आचार्यो दण्डेनापि ताडयन् भद्रकः एकान्तसमीचीनः सकलसांसारिकापायेभ्यः परित्राणकरणात् । अथ सारणामकुर्वार्णो जिह्वया विलिहन् कस्मान्न समीचीन इत्यत्राह [ भा. 572 ] जह सरणमुवगयाणं जीवियववरोवणं नरो कुणै । एवं सारणियाणं आवरितो असारओ गच्छे । / वृ- यथा कोऽपि नर एकान्तेनाहितकारी शरणमुपगतानां जीवितव्यपरोपणं करोति एवं साधूनामपि सारणमुपगतानां सारणीयानां संयमयोगेषु प्रमादव्यावर्त्तनेना प्रवर्तनीयानामाचार्योऽसारको गच्छे भावनीयः । सोऽपि शरणोपगतशिरो निकर्त्तक इव एकान्तेनाहितकारीति भावः शरणमुपगतानां संसारापारपारावारे निरनुकम्पं प्रक्षेपणात् स च तादृश इह परलोकहितार्थिना परित्याज्यः । यस्तु खरपरुषभणनेनापि संयमयोगेषु सीदतः सारयति संसारनिस्तारकत्वादेकान्तेनाश्रयणीयः । ततस्तृतीयभङ्गवर्ती आचार्यः परिहारिकस्यानुशिष्टयादित्रिविधं करोति कारयति अनुमन्यतेच । एवं चीरमाणे अनुसट्टाई मि वेयवच्चेउ । कोवि य पडिसेविज्जा से वियकसिणेऽरुहेयव्वे ॥ [ भा. 573 ] बृ- एवमपि यथागममनन्तरोदितेनापि प्रकारेण अनुशिष्ट्यादौ त्रिविधे वैयावृत्ये क्रियमाणे कोऽपि प्रतिसेवितप्रायश्चित्तस्थानमापद्यते इतिभावः । सेवियकसिणेरुहेयव्वे इति तदपि कृत्स्नमारोपयितव्यं । कृत्स्नं नाम निरवशेषम् । एतेन 'ठविए वि पडिसेवित्ता सेवि कसिणे तत्थेव आरुहियव्वे सिया इति सूत्रपदं व्याख्यातं । कृत्स्नमित्युक्तं तत्र कृत्स्नप्ररूपणार्थमाह [ भा. 574 ] पडिसेवणाय संचय आरुवण अनुग्गहे य बोधव्वे । अनुग्घाय निरवसेसं कसिणं पुन छव्विहं होइ । / पारंचियमासीयं छम्मासारूवण छद्दिणगएहिं । [ भा. 575] कालगुरुनिरंतरं वा, अनुनमहियं भवेच्छङ्कं । / बृ- अनयोर्गाथयोर्यथासङ्घयेन पदयोजना । सा चैवं कृत्स्नं पुनः शब्दो वाक्यभेदार्थः । सच वाक्यभेद एवं वैयावृत्ये क्रियमाणे प्रतिसेवेत ततस्तत् कृत्स्नमारोपयेत् । तत्पुनः कृत्स्नं षड्विधं षट्प्रकारं Page #203 -------------------------------------------------------------------------- ________________ 202 व्यवहार - छंदसूत्रम् - 1-1 /18 भवति । तद्यथा-प्रतिसेवनेति प्रतिसेवना कृत्स्नमेवं संचयकृत्स्नमारोपणाकृत्स्नं अनुग्रहकृत्स्नमनुद्धातं कृत्स्नं निरवशेषं कृत्स्नमिति । तत्र प्रतिसेवनाकृत्स्नं । ततः परस्यान्यस्य प्रतिसेवनास्थानस्यासम्भवात् । सञ्चयकृत्स्नमशीतंमासशतं । ततः परस्य संचयस्याभावात् आरोपणाकृत्स्नं षाण्मासिकं, / ततः परस्य भगवतोवर्धमानस्वामिनः तीर्थे आरोपणस्याभावात्, अनुग्रहकृत्स्नं यत् षण्णां मासानामारोपितं षट् दिवसा गतास्तदनन्तरमन्यत् षण्मासान् आपन्नस्ततो यत् अव्यूढं तत्समस्तंझोषितं पश्चात् यदन्यत् षाण्मासिकमापन्नं तद्वहति, तथा चाह- 'छद्दिणगहिएहिं' ति, अत्र तृतीया सप्तम्यर्थे पूर्वषण्माससम्बन्धिषु षट्सुदिनेषु गतेषु वदन्यत् षाण्मासिकमारोपितमुह्यते । अत्र यस्मात् पञ्चमासाञ्चतुर्विंशतिदिवसाश्चारोपितास्तत एतदनुग्रहकृत्स्नमनुग्रहकृत्स्नग्रहणेन निरनुग्रहकृत्स्नमपि सूचितं द्रष्टव्यं । तच्चैवं भावनीयंषण्मासे प्रतिस्थापिते पञ्चमासाश्चतुर्विंशतिदिवसाश्च व्यूढास्तदनन्तरमन्यत् षाण्मासिकमापन्नस्ततः तद्वहति । पूर्वषण्मासस्य षट् दिवसा झोषिताः अनुद्घातकृत्स्नं यत् कालगुरु यथा मासगुरुकादि अथवा निरन्तरं दानमनुद्घातकृत्स्नं । अत्र मासलघुकाद्यपि निरन्तरं दीयमानमनुद्घातमवसातव्यं । यदि वा अनुद्घातं त्रिविधं तद्यथा- कालगुरुतपोगुरु उभयगुरुच । तत्र कालगुरुनाम यत् ग्रीष्मादौ कर्कशे काले दीयते । तपोगुरु यदष्टमादि दीयते निरंतरं वा उभयगुरु यत् ग्रीष्मादौ काले निरन्तरं च दानं निरवशेषं कृत्स्नं नाम यदापन्नं तत्सर्वमन्यूनमनतिरिक्तं दीयते । अथात्र कतमेन कृत्स्नेनारोपयितव्यं । उच्यते[ भा. 576 ] एत्तो समारोहेज्जा अनुग्गहकसिणेण चिन्नसेसंमि आलोयणं सुणेत्ता परिसज्जायं च विनाय । / बृ- एत्तो इति, प्राकृतशैलीवशात् षष्ट्यर्थे पञ्चमी । अमीषां षणां कृत्स्नानां मध्ये अनुग्रहकृत्स्नेन प्रागारोपितस्य चीर्णे शेषे चीर्णशेपेषु दिवसेषु आरोपयेत् । किंकृत्वा अनुग्रहकृत्स्नेनारपयेत् इत्यत आहआलोचनां हा दुष्टु कृतमित्यादि निन्दन् पुरःसरं श्रुत्वा आकर्ण्य तथा पुरुषजातं धृतिसंहननाभ्यां दुर्बलं विज्ञाय । इयमत्र भावना-यदिषण्मासापन्नो धृतिसंहननाभ्यां च दुर्बलस्ततस्ते अनुग्रहकृत्स्नेन दीयन्ते । अथ तीव्राध्यवसायेन प्रतिसेवितं रागद्वेषाध्यवसायकलुषितेन वालोचितं धृतिसंहननाभ्यां च न दुर्बलस्ततस्ते निरनुग्रहकृत्स्नेनारोप्यन्ते षट्सु दिवसेषु शेषेषु तदन्यत् षाण्मासिकमारोप्यते इति भावः । सम्प्रति प्रतिसेवनालोचनाविषयाचतुर्भगिकाखण्डसूत्रं पुव्वं पडिसेवियमित्यादि व्याख्यानयतिपुव्वानुपुव्वि दुविहा, पडिसेवणाए तहेव आलोए । [भा. 577] पडिसेवण आलोयणपुव्वं पच्छाव चउभंगो । / वृ- सूत्रे पूर्वमिति पदैकदेशे पदसमुदायोपचारात् पूर्वानुपूर्वीति प्रतिपत्तव्यम् । पूर्वानुपूर्वीति प्रतिपत्तव्यम् । पूर्वानुपूर्वी नाम अनुपरिपाटिः साद्विधा । तद्यथा-प्रतिसेवने तथैव आलोचे आलोचनायां तत्र प्रतिसेवने आलोचनायां च पूर्वं पश्चादिति पदाभ्यां चतुर्भङ्गी । सा च यथा सूत्रे तथा उच्चारयितव्या परं सूत्रे पूर्वशब्दः पञ्चाच्छब्दश्च साक्षादुपात्तः । पूर्वशब्दश्च पूर्वानुपूर्वीवाचकः । पश्चाच्छब्दश्च पश्चादनुपूर्व्याभिधायी । तत एवं भङ्गोच्चारणं द्रष्टव्यम् । पूवानुपूर्व्या प्रतिसेवितं पूर्वानुपूर्व्या आलोचितम् 1, पूर्वानुपूर्व्या प्रतिसेवितं पश्चादनुपूर्व्या आलोचितम्, पश्चादानुपूर्व्या प्रतिसेवितं पूर्वानुपूर्व्या आलोचितं 3, पश्चादानुपूव्या प्रतिसेवितं पश्चादानुपूर्व्या आलोचितं 4 / चतुर्भङ्गी भावनार्थमेवाहपुव्वानुपुव्वि पढमो, विवरीए बीय तैयए गुरुगो । आयरियकारणा वा पच्छा पच्छावसुणो उ !! [भा. 578 ] Page #204 -------------------------------------------------------------------------- ________________ उद्देश : 1, मूलं : 18, [भा. 578 ] 203 वृ- या पूर्वानुपूर्वी प्रतिसेवनायामालोचनायां च एष प्रथमो भङ्गः । अस्य त्वियं भावना । गीतार्थः कारणे समुत्पन्ने सति लघुगुरुपर्यालोचनापुरस्सरं लघुगुरुपञ्चकादि यतनया प्रतिसेवते एषा प्रतिसेवनानुपूर्वी । तदनन्तरं गुरुसकाशे यत् यथा प्रतिसेवितंतत्तथैवालोचयति-एषा आलोचनानुपूर्वी विवरीए बीय तैयत्ति यथाक्रममनुत्तरपूर्वयोः पदयोर्विपरीतभावप्रधानोऽयं निर्देशः वैपरीत्ये द्वितीयतृतीयभङ्गौ पूर्वानुपूर्व्या प्रतिसेवितं पञ्चादानुपूर्व्या आलोचितमिति द्वितीयः । पञ्चादानुपूर्व्या प्रतिसेवितं पूर्वानुपूर्व्या आलोचितमिति तृतीय इति भावः । तत्रेयं द्वितीयभङ्गभावना पूर्व लघुगुरुपर्यालोचनेन लघुगुरुमासादिक्रमेण यतनया प्रतिसेवितं तदनन्तरं तथाविधकारणोत्पत्तौ लघुगुरुपञ्चकादि आलोचनावेलायां तु प्रथमतो लघुगुरुपञ्चकादि कथयति, पश्चात् मासादि । कस्मादेवं कथयतीति चेत् ? उच्यते-आशङ्कासम्भवात् । तथा यदि पूर्वमासादि कथयिष्यामि तस्मात् पञ्चकादि तत एवं गुरूणां चित्ते स्थास्यति । यथा एषोऽयतनया प्रतिसेवी कथमन्यथा यतस्ततो मासादि प्रथमतः प्रतिसेवितमान् । ततोऽयतनानिष्पन्नंच द्वे प्रायश्चित्ते मह्यं दद्युरिति पूर्वानुपूर्व्या प्रतिसेवते पश्चादानुपूर्व्या आलोचयति तृतीयभङ्गे त्वियं भावना पूर्वं गुरुलाघवचिन्ता विकलतया प्रथमतो गुरुमासादीनि प्रतिसेवितानि तदनन्तरं गुरुपञ्चकादीनि । आलोचनावेलायां तु पूर्वं लघुपञ्चकादीनि कथयति, तदनन्तरं गुरुमासिकादीनि मा मह्यमयतनया प्रतिसेवनाकारीति ज्ञात्वा अयतनानिष्पन्नं प्रतिसेवना निष्पन्नं चेति प्रायश्चित्तद्वयं दद्युरिति बुद्धया अथवा एवमालोचयन्तं श्रुत्वा गुरवो ज्ञास्यन्ति । यथा एष महानुभावो यतनया प्रतिसेवितवान् ततो न प्रायश्चित्तभागिति मह्यं प्रायश्चित्तं दास्यन्ति अल्पं वा दास्यन्ति । ततो द्वितीयभङ्गे च यथापन्नं तद्दीयते । मायां च कृतवानिति मायानिष्पन्नो गुरुक इति गुरुमासोऽधिको दीयते । अथवा पच्छा पडिसेवियं पुव्वं आलोइयमित्यत्र न पूर्व शब्दः पूर्वानुपूर्वाभिधायी । नापि पश्चाच्छब्दः पश्चादानुपूर्वीवाचकः, किन्तु प्रसिद्धार्थप्रतिपादको ज्ञेयः । ततोऽयमर्थः- पश्चात्प्रतिसेविते पूर्वं प्राक् आलोचयति । एष भङ्गः कथं संभवतीति चेत् ते आहु:'आयरियकारणा वा' इति । वा शब्दस्तृतीयभङ्गस्य प्रकारान्तरताव्याख्यापनार्थः । आचार्यकारणात् । उपलक्षणमेतत् । पश्चात् प्रतिसेवते पूर्व मालोचयति । इयमत्र भावना आचार्यदिकारणतोऽन्यग्रामं गन्तुमना यदि वा कारणान्तरे समुत्पन्ने सति विकृतिमाहारयितुकाम आचार्य विज्ञपयति । - ' इच्छामि भदन्त युष्माभिरनुज्ञातः सन् एतेन कारणेन अमुकां विकृतिमेतावन्तं कालमाहारयितुमिति । एवं पूर्वमालोचना पश्चात् प्रतिसेवनोपजायते । अथवायं तृतीयो भङ्गः शून्य एव द्रष्टव्यः । तथानुज्ञायामपि कृतायां प्रतिसेवनानन्तरं भूय आलोचनात् । तथा चाह-पंच्छावसुन्नोत्ति, पश्चात् प्रतिसेवनापूर्वमालोचनेति शून्य एव भङ्गस्तुरेवकारार्थः । तत्र यदुक्तं पुव्वाणुपुव्विं पढमो इत्यस्य vyAkhyAnamAhapacchitta'nupuvvIe जयणापडिसेवणाए अनुपुव्वी । एमेव विगडणाए बितियतैय माइणी गुरुगी । / [भा. 579 ] वृ-गरुलघुपर्यालोचनया प्रायश्चित्तानुपूर्व्या प्रायश्चित्तानुपरिपाट्या गुरुलघुपञ्चकादिक्रमेणेत्यर्थः । यत्यतनया प्रतिसेवितमेषा प्रतिसेवनायामनुपूर्वी एवमेव यथैव प्रतिसेवितवान् तथैव यत् आलोचयति । एषा विकटनायामालचोनायामनुपूर्वी द्वितीयतृतीयभंगयोः । पुनर्यदापन्नं तावन्नियमतो दीयते, केवलं mAYino मायाविन्सतौ भङ्गविति द्वयोरपि भङ्गयोरधिको गुरुमासा दीयते । साम्प्रतमनयोरेव भङ्गयोर्भावनामाह Page #205 -------------------------------------------------------------------------- ________________ 204 | भा. 580 | व्यवहार - छेदसूत्रम् - 1- 1/18 पुव्वं गुरूणि पडिसेविऊण पच्छा लहूणि सेवित्ता । लघु पुव्वं कहयति मा मे दो दिजपच्छित्ते । / वृ- अत्र द्वितीयभङ्गभावनायां गुरुशब्दो बृहदभिधायी, लघुशब्दोऽल्पवाचकः । ततोऽयमर्थः - पूर्वं गुरूणि मासलघुकादीनि प्रतिसेव्य पश्चात् लघूनि लघुपञ्चकादीनि प्रतिसेवते । प्रतिसेव्य च तदनन्तरमालोचनावेलायां पूर्वं लघुकानि लघुपञ्चकादीनि कथयति पश्चात् मासलघुकादीनि । कस्मादेवं कथयतीति चेदत आह-'मा मे' इत्यादि । पूर्वमासलघुकादिकथने अयतनया प्रतिसेवित्वं मे गुरुणा विज्ञायेत । ततो द्वे प्रायश्चित्ते गुरुर्दद्यात् । अयतनानिष्पन्नं प्रतिसेवनानिष्पन्नं च । तस्मात् मामे द्वे प्रायश्चित्ते दद्यादिति पूर्वं लघुपञ्चकादि कथयति । तृतीयभङ्गभावनायां त्वियं भावना - गुरुलघुपर्यालोचनामन्तरेण गुरूणि मासगुरुकादीनि प्रतिसेव्य पश्चात् लघूनि लघुपञ्चकादीनि प्रतिसेवते । प्रतिसेव्य च पूर्वं लघुकानि लघुपञ्चकादीनि कथयति । पश्चात् गुरुमासादेवं कथयतीति चेदत्र आह-मा मे इत्यादि पूर्ववत् । अथवेयं तृतीयभङ्गविशेषतो भावना [ भा. 581] अहवा जय पडिसेवित्ति नव दाहिंति मज्झ पच्छित्तं । इय दो मज्झिमभंगा चरमो पुन पढम सरिसौ । / बृ- अथवेतिप्रकारान्तरे यत्यतनया प्रतिसेवी प्रतिसेवनाकारीति ज्ञात्वा नैव मम दास्यंति प्रायश्चित्तं, उपलक्षणमेतत् । स्वल्पं वा दास्यन्ति प्रायश्चित्तमिति हेतोरुक्तेन प्रकारेण कथयति । तत इति एवममुना प्रकारेण द्वौ मध्यमभङ्गौ द्वितीयतृतीयभङ्गौ मायाविन इति शेषः । चरमः पुनर्भङ्गः पश्चादानुपूर्व्या प्रतिसेवितं पश्चादानुपूर्व्यालोचितमित्येवंरूपः प्रथमसदृशः । यथा प्रथमे भङ्गे यथैव प्रतिसेवना तथैवालोचनेत्यमायाविनः स भङ्गः । तथा चरमभङ्गेऽपि प्रतिसेवनाक्रमेणालोचना न मायावशतोऽन्यथेत्येषोप्यमायिन एवेति प्रथमसशश्चचरमभङ्गः । तदेवं यतः प्रथमचरमभङ्गावमायाविनो द्वितीयतृतीयभङ्गौ प्रतिकुञ्चनायामतः प्रतिकुञ्चनाऽप्रतिकुञ्चनाविपयचतुर्भङ्गी सूत्रखण्डं अपलिउञ्चियं इत्यादि । तद्व्याख्यानार्थमाह । / [ भा. 582 ] पलिउंचण चउभंगो वाहे गोणीय पढमतो सुद्धो । तं चेवयमच्छरिते सहसा पलिउंचमाणेउ । / वृ- प्रतिकुञ्चनमधिकृत्य प्रतिषेधाप्रतिषेधाभ्यां चतुर्भङ्गी । गाथायां पुंस्त्वनिर्देशः प्राकृत्वात् । सा चचतुर्भङ्गी यथासूत्रेण तथोच्चारणीया । तद्यथा अप्रतिकुञ्चितेऽप्रतिकुञ्चितं 1, अप्रतिकुञ्चिते प्रतिकुञ्चितं 2, प्रतिकुञ्चिते अप्रतिकुञ्चितं 3, प्रतिकुञ्चिते प्रतिकुञ्चितं 4 / अस्यां चतुर्भड्यां व्याधी गोणीच शब्दातू भिक्षुकी च दृष्टान्तः । तत्र व्याधदृष्टान्तोऽयम् - जहा कोवि वाहो कसइ ईसरस्स कयवित्तीतो मंसं उवनेइ अन्नया सो वाहो मंसं सुंदरं घेत्तुं ईसरसमीवं संपद्वितो चिंतेइ य इमस्स सव्वं मंसं दायव्वंति पत्तो ईसरसमीवं तेन आभट्ठो स्वागतं सुस्वागतं उवविसाहित्ति वाहेणं तुठेणं सव्वं मंसं दिन्नं । एवं कोवि सावराहो आलोइउकामा आयरियस्सगासं द्वितो चिंतेइ य सुहुमबायरा सव्वे ऐयारा मए आलोइयव्वा इति पत्तो आयरियसमीवं । आवरिएणं सुद्ध आढाइत्तो धनोसि तुमं, संपुन्नोसि तुमं, न दुक्करं जं पडिसेविज्जइ तं दुक्करं जं सम्मं आलोइज्जइ । तोत तुट्टेण सव्वं जहा चिंतियमपलिउंचियमालोइयं । इह चिंतावेलायामप्यप्रतिकुञ्चितमालोचनावेलायामप्यप्रतिकुञ्चितमिति प्रथमो भङ्गः शुद्धः । तं चेवय मच्छरिए इत्यादि । यदेव प्रथम व्याधोदाहरणे व्याधस्यागमनं तदेव द्वितीय भङ्गेऽपि वक्तव्यं Page #206 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 18, [भा. 582 ] 205 तथैवाप्रतिकुञ्चितबुद्धया व्याध आगत इतिवक्तव्यमित्यर्थः । तद्यथा-वाही सुंदरं मंसंघेत्तुं इस्सराभिमुहं संपट्ठितो चिंतेइय सव्वं मंसं इमस्स दायव्वंति । पत्तो इसरसमीवं । तेन च ईश्वरेण कारणे अकारणे व सहसा पूर्वापरमयपर्यालोच्य मत्सरितो मत्सरस्तस्योत्पादितो यथा किमिति त्वमुत्सूरे समागत इति । खरंटणभीतो रुट्टो सक्कारं दिति ततियए सेसं । भिक्खूणि वाह चउत्थो सहसा पलिउंचमानेउं । / [ भा. 583 ] वृ- स उक्तप्रकारेण मत्सरितः सन् खरण्टनभीतः खरण्टनमुक्तप्रकारेण निर्भर्त्सनं तेन भीतः खरण्टनभीतोरुष्टो रोषं गतवान् ततस्तेन रुष्टेन प्रतिकुञ्चितंन सर्वं मासं दिन्नं । ततस्तस्मिन् सहसा मत्सरिते खरण्टनभीते रुष्टे प्रतिकुञ्चिते द्वितीयभङ्गस्योपनयः कार्यः । स चैवं आलोयगो वि आगतो पुच्छितो केन कारणेन आगतोऽसि भणियमिवराहमालोएउं आयरिएणंखरण्टितो कीस तहा विहरियं जहा अवराहं पत्तो आलोएन्तो वा खरण्टितो ततो तेन न सम्ममालोइयं इति । गतो द्वितीयभङ्गस्तृतीयभङ्गभावनार्थमाहसक्कारं देति तैयए असेसं तृतीयभंगे स ईश्वरस्तस्य व्याधस्य सत्कारं कृतवान् । ततः स व्याधस्तस्मै अशेषं समस्तं मांसं ददाति । एषोऽक्षरार्थो भावार्थस्त्वयम्-तहेव वाहा संपट्टितो मंसं घेत्तुं चिंतेइ य न सव्वं मंसं मए दायव्वं ति पत्तो ईसरसमीवं ईसरेण सुड्ड आढाइतो तेन से सव्वं मंसं दिन्नं । एवमालोयगोवि संपट्टितो, पाडिएहिय साहुं पुच्छति अमुगस्स आयरियस्स मज्झेण आगतोऽसि । सो भणति आमं, रिसो-सो आयरितो सुहाहिगमो नवत्ति तेन भणियं । दुरहिगमो तहेव तेन चिंतियं न सम्मं मए आलोइयव्वंति । आगतो गुरुसमीवं । तेन सम्ममाढातितो पुच्छितो य- किमागमनं । तेन भणियंआलोइउं । ताहे आयरिएणं सुडौववूहितो धन्नोसतिममिच्चादि विभासा । तेन तुट्टेण सव्वं सम्मं आलोइयं गतस्तृतीयो भङ्गः । चतुर्थभङ्गस्य त्वेषा भावना-सो वाहो मंसं घेत्तुं पट्ठितो चिंतेइ य न सव्वं मंसं मए दायव्वंत्ति । एवं पलिउंचिय आगतो ईसरेण खरण्टितो तेन य खरंटिएण पुव्वपलिउंचिय भावेण न सव्वं दिन्नं । एवमालोयगे वि उवनयो कायव्वो । / सम्प्रति चतुर्ष्वपि भङ्गेषु गोणीदृष्टान्तभावना । जहा गोणी दोहिउकामा पन्हुया आगया सामिणा उवज्झिया गृहे प्रविशन्ती मधुरभणित्या नाम्ना उपाहुता आकारिता इत्यर्थः । ततो हट्ठेण पुट्ठा धूमाईहिय उवग्गहियावलिमत्ताएय निउत्ता भक्खे नियोजिता इत्यर्थः । ततो सव्वं खीरं पएहुया एवमालोचकेऽपि प्रागुक्तानुसारेण स्वयमुपनयो भावनीयः । बीया गोणी दोहिउकामा पन्हुया आगयो न ढाइया पिट्टिया य वंसाईहिं । तीए न सव्वं खीरं दिन्नं । एवमालोचकेप्युपनयो भावनीयः । तैया गोणी अ दोहेउकामा आगया उज्झया पलिंमत्ताएनिउत्ता सव्वंपन्हुया एवमालोयगेवि विभासा । चतुत्थी गोणी अदोहिउकामा आगया सामिणा पिट्टिया । सव्वं खीरं न हु पन्हुया । अत्राप्यालोचके तथैवोपनयः । / अधुना चतुर्ष्वपि भङ्गेषु भिक्षुकीदृष्टान्तो भाव्यते-काइ भिक्खुणी कस्सइ पुव्वपरिचियस्स घरं गया तीए पैरिक्के खोरियं दिलं गहियं च । गया नियट्ठाणं पच्छा से भावो परिणतो अप्पेमि त्ति घरं गया तेहिं आढाइया तुट्ठाए दिन्नं खोरियं, एवमालोयगेवि विभासा । अना भिक्खुणी कस्सइ पुव्वपरिचियस्स घरं गया तीए पैरिक्के खोरयं गहियं चिंतियं च णाए दायव्वं ति घरं गया सा नाढाइया खरंटिया य तीएन दिन्नं, एवमालोयगे विभासा । तैयाए भिक्खुणीए खोरयं गहियं चिंतियं च न दायव्वं त्ति । घरं गया स्वागतं सुस्वागतं उवविसाहित्ति आसणाईहिं आढाइया तीए दिन्नं । एवमालोयगे वि उवण तो 3 / चउत्थाए भिक्खुणीए गहियं खोरयं च चिंतियंच नाए न दायव्वंति, घरं गया नाढाइया खरंटिया यन दिन्नं । एवमालोयगेवि विभासा भिक्खुनिवाह Page #207 -------------------------------------------------------------------------- ________________ 206 व्यवहार - छेदसूत्रम् - 1- 1/18 इत्यादि । चतुर्ष्वपि भङ्गेषु भिक्षुकी व्याध उपलक्षणमेतत् गौश्च दृष्टान्तो भावनीयः । यथा च भिक्षुक्यादिषु त्रिष्वपि दृष्टान्तेषु स्वयं भिक्षुक्यादौ प्रतिकुञ्चति स्वामिना स्वार्थभ्रंशिना सहसा अनादरखरंटना वा कृता तथा आलोचकेऽपि चतुर्थभङ्गे स्वयं प्रतिकुञ्चत्याचार्येण सहसा कृतोऽनादरः खरण्टना वा योजनीयेति एतदेव विभावयिषुरिदमाह [ भा. 584 ] अपलिउंचिय उपलिउंचियंमि चौरो हवंति भंगाओ ! वाहेय गोणी भिक्खुणि, चउसु विभंगेसु दिट्टंतो । / बू- अप्रतिकुञ्चितं च प्रतिकुञ्चितं च अप्रतिकुञ्चितप्रतिकुञ्चितं तस्मिन् । किमुक्तं भवति ? अप्रतिकुञ्चितप्रतिकुञ्चिताभ्यां चत्वारो भङ्गा भवन्ति । चतुर्ष्वपि भंगेषु प्रत्येकं व्याधो गोणी गौः भिक्षुकीदृष्टान्तः । [ भा. 585 ] पढमतइएसु पूया खिसा इयरेसुवि सियपयखोरे । एमेव उवनतो खलु चउसु वि भंगेसु वियडंते । / तस्मिन् वृ- पिशितं मांस, पयः क्षीरं, खोरकं वृत्ताकारो भाजनविशेषः । एतेषां समाहारो द्वन्द्वः, विषये यथाक्रमं ये व्याधगोभिक्षुकीदृष्टान्तास्तेषां यथा प्रथमे तृतीये च भने पूजा स्वाम्यादिना कृता । इतरयोस्तु द्वयोर्द्वितीय चरमयोर्भङ्गयोः खिसा खरण्टना एवमेव अनेनैव प्रकारेण चतुर्ष्वपि भङ्गेषु विकटयत्यालोचयति खलूपनयः कर्तव्यः । तत्रादौ व्याधदृष्टान्तमधिकृत्योपनययोजनामाहइस्सरि सरिसो उ गुरू वाहो साहू पडिसेवणा मंसं । तूमणया-पलिउंचण सक्कारो वीलणा होइ । / [ भा. 586 ] वृ- ईश्वरसदृश ईश्वरस्थानीयो गुरुर्व्याधो व्याधस्थानीयः साधुः प्रतिसेवनास्थानीयमांसं तूमणयेति देशीपदमेतत् स्थागनमित्यर्थः । स्वगनस्थानीया प्रतिकुञ्चना, सत्कारः सत्कारस्थानीया ब्रीडना स्थगनविषये लज्जापादनं भवतीति । सम्प्रति अपलिउंचिय आलोएमाणस्स सव्वमेयं सकयं साहनियजे इएयाए पठवणाए पठविए निव्विसमाणे पडिसेवित्ति सेवकसिणे तत्थेव आरोहियव्वे सिया इति व्याख्यानयन्नाह [भा. 587 ] आलोयणत्तिय पुनो जा एसा अकुंचिया उभयतो वि । सव्वेव होइ सोही तत्थय मेरा इमा होति । / वृ- आलोएमाणस्सेति किमुक्तं भवति ? आलोचयतः । सा पुनरेषा आलोचनाया उभयतः संकल्पकाले आलोचनाकाले च अप्रतिकुञ्चिता न विद्यते प्रतिकुञ्चितं प्रतिकुञ्चनं यत्र सा तथा प्रतिकुञ्चनरहिता इत्यर्थः । सैव भवति शुद्धिस्तात्विकी शुद्धिरुभयत्रापि प्रतिकुञ्चनाया अभावात् । इयमत्र भावना यो नाम संकल्पकालेऽप्यप्रतिकुञ्चितमालोचनाकालेऽप्यप्रतिकुञ्चितमालोचयति, यदि वा उभयत इति प्रतिसेवनानुलोमतः प्रायश्चित्तानुलोमतश्चाप्रतिकुञ्चितमालोचयति । एष एव तत्त्ववृत्त्या शुद्धो मायालेशस्याप्यभावात् । सा चालोचना आचार्यशिष्यभावे भवति । तत्राचार्य शिष्याणामियं मर्यादा सामाचारी, तामेवाह [ भा. 588 ] आयरिए कह सोही सीहानुग वसभ कोडुगानूगे । अहवा वि सहावेणं निमंसु मासिया तिनि । / वृ- आचार्ये आलोचनार्हाचार्यसमीपे यदा आलोचक आलोचनां प्रयुक्ते तदा कथं Page #208 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 18, [भा. 588] 207 शुद्धिरुपलक्षणमेतत्कथमशुद्धिर्वाभवतीति ? उच्यते-आचार्यास्त्रिविधस्तद्यथा-सिंहानुगो वृषभानुगः क्रोष्टानुगश्च । क्रोष्टुकः शृगालः यत्र यो महत्यां निषद्यायां स्थितः सन् सूत्रमर्थं वाचयति तिष्ठति वास सिंहानुगः, यः पुनरेकस्मिन् कल्पे स्थितः सन् वाचयति तिष्ठति वा स वृषभानुगः, यस्तु रजोहरणनिषद्यायामौपग्रहिकपादप्रोञ्छनेवा स्थितोवाचयति तिष्ठतिवासक्रोष्ट्रकानुगइति । यदाचार्य आलोचनार्हो न प्राप्यते, तदा वृषभस्यापि पुरत आलोचना दातव्या । तदभावे गीतार्थस्य भिक्षोरपीति वृषभभिक्षूअपिआचार्यवसिंहवृषभक्रोष्टुकानुगतया प्रत्येकं त्रिविकल्पौवाच्यौ, आलोचका अपि त्रिविधास्तद्यथा-आचार्या वृषभा भिक्षवश्च । एकैके त्रिविकल्पाः-सिंहानुगाः, वृषभानुगाः, क्रोष्ट्रकानुगाश्च । नवरंक्रोष्टुकानुगेविशेषः |sydaa निषद्यायांपादप्रोञ्छने वा उत्कुटुकोवाआलोचयति, तत्र यद्युत्कुटुकः स नालोचयति, ततः शुद्धि निषद्यापादप्रोच्छनयोस्तु भजना । किमुक्तं भवति ? यद्याचार्यो महान्वा वृषभो यदि वा भिक्षुरपि ग्लान आलोचयति आलोचनाह्णच क्रियते अनुज्ञा तदा शुद्धिः,शेषकालमशुद्धिरिति । अहवावि सभावेणं निमंसुए इति । अथवास आचार्यो वृषभो भिक्षुर्वा स्वभावेन स्व आत्मीयो भावः स्वभावः स्वशीलमित्यर्थः । तेन क्रोष्टानुगो भवेत् । यदि वा कोऽपि धर्मश्रद्धया निषद्यायामुपवेष्टुंनेच्छतितस्य किंनिषद्या कर्तव्या? किंवानकर्तव्या? उच्यते-भवतुयो वा स वा नियमेन तस्य निषद्यां कृत्वा आलोचके नालोचयितव्यं । यदि पुनर्न करोति ततः प्रायश्चित्तमाप्नोति, अत्रदृष्टान्तोनिःश्मश्रुकोराजा |झा-एगोराया निम्मंसुओतस्सकयवित्तीकासवो सोपरिभवेणन कयाइउवट्टाएतिबालानस्थितिकाउंसोविणासित्तो । एवमिहापियो निषद्यांन करोति स प्रायश्चित्तदण्डेन दण्डयते । अणो कासवो कतो सो सत्तमे सत्तमे दिवसे उव्वट्ठाति सो रणा पूइतो । एवमिहापि यो निषद्यां करोतिस विनीतोऽयमिति यशः प्राप्नोति । परलोके कर्मक्षपणतः सिद्धिमेति । तत्पुनःप्रायश्चित्तंत्रीणिमासिकानि । तानिचसद्दशेसद्दशानुगेसद्दशस्यसद्दशानुगस्यपुरतआलोचयति वेदितव्यानि । कथमिति चेदुच्यते-सिंहानुगस्याचार्यस्य सिंहानुग एवाचार्ये आलोचयत्येकं मासिकं वृषभस्य वृषभानुगस्य वृषभ एव वृषभानुगे आलोचयति द्वितीय, भिक्षोः क्रोष्ट्रकानुगस्य भिक्षावेव क्रोष्ट्रकानुगेआलोचयतितृतीयमिति, / एतत्स्वस्थानेप्रायश्चित्तमुक्तमिदानीस्वस्थानपरस्थानज्ञापनार्थं स्वस्थानपरस्थानेषुप्रायश्चित्तं वक्तु काम इदमाह[भा.589 सट्ठाणानुगकेई परठाणानुगय केइ गुरुमादी । सनिसिजाए कप्पो, पुच्छ निसिज्जाच उकुडुओ । / ___ वृ-गुर्वादयो गुरुवृषभभिक्षवः केचित्स्वस्थानानुगाः केचित्परस्थानानुगाः । तत्रआचार्यस्यसती शोभनानिषद्यातस्यां स्थितस्यप्रस्थापनानुगतावृषभस्यकल्पेस्थितस्य भिक्षोः पादप्रोञ्छनकनिषद्यायां रजोहरणनिषद्यायां यदिवायदिउत्कुडुकोऽवतिष्ठते । एव भिक्षोःस्वस्थानानुगताः । इयमत्रभावनाआचार्यस्यमहत्यांनिषद्यायामुपविष्टस्ययसिंहानुगतत्वमेतत्स्वस्थानं वृषभानुगत्वं,क्रोष्टुकानुगत्वं च परस्थानं, वृषभस्य कल्पेऽवस्थितस्य यत् वृषभानुगत्वमिदं स्वस्थानं । यत्पुनर्महत्यां निषद्यायां पादप्रोञ्छनके निषद्यायांचोपवेशनतः सिंहानुगत्वंक्रोष्टुकागत्वंचतत्परस्थानम्, भिक्षोः पादप्रोञ्छनके रजोहरणनिषद्यायामुकुड्डुकत्वेनावस्थितस्य यत्क्रोष्ट्रकानुगतत्वंतत्स्वस्थानं, यत्तुसंनिषद्यायां कल्पे चोपवेशनतः सिंहानुगत्वं वृषभानुगत्वं च तत्परस्थानं । तत्र सिंहानुगस्याचार्यस्य सिंहानुगः सन्नाचार्य आलोचयति एष प्रथमः । / सिंहानुगस्याचार्यस्य वृषभानुगः सन्नाचार्य आलोचयति । एष द्वितीयः 2 Page #209 -------------------------------------------------------------------------- ________________ 208 व्यवहार -छेदसूत्रम्-1-1/18 सिंहानुगस्याचार्यस्यक्रोष्ट्रकानुगः सन्नाचार्यैतितृतीयः 3 |वृषभानुगस्याचार्यस्य सिंहानुगः सन्नाचार्य इति षष्ठः 6 / क्रोष्ठकानुगस्याचार्यस्य सिंहानुगः सन्नाचार्य आलोचयतीति सप्तमः 7 / क्रोष्टुकानुगस्याचार्यस्यवृषभानुगः सन्नाचार्यैत्यष्टमः 8 |क्रोस्स्त्त्र्कानुग्स्याचार्य्स्य्क्रोस्स्त्त्र्कानुग्ः सन्नाचार्य आलोचयतीतिनवमः 9 / एतेषां नवानामप्याचार्याणामालोचयतां यथासङख्यमितिप्रायश्चित्तम् । / [भा.590] मासो दुन्निओसुद्धोचउलहुलहुयांतिमो सुद्धो । गुरुया लहुया लहुय भेया गणिणो नवगणिमि । / वृ-गणिन्याचार्येलोचनागणिनिगणिन आचार्यस्यालोचकस्यभेदा नवतेचानन्तरमेवोपदर्शिता एतेषां च यथाक्रमं प्रायश्चित्तमिदं मासो इत्यादि सिंहानुगस्याचार्यस्य पुरतः सिंहानुगतयालोचयत आचार्यस्य प्रायश्चित्तं मासलघु । वृषभानुगतया आलोचयन् शुद्धः क्रोष्टुकानुगतयालोचयन् शुद्धः वृषभानुगस्याचार्यस्यपुरतः सिंहानुगतयाआलोचयत आचार्यस्यप्रायश्चित्तं चत्वारोलघवोलधुमासाः, वृषभानुगतया आलोचयतो लघुको मासः, क्रोष्टुकानुगतयालोचयन् शुद्धः क्रोष्टुकानुगतस्याचार्यस्य पुरतः सिंहानुगतयालोचयतआचार्यस्य चत्वारोगुरुकागुरुमासाः,वृषभानुगतयालोचयतश्चत्वारोलघुका लघुमासाः, / क्रोष्टुकानुगतयालोचयतो लघुक एको लघुमासः । पादप्रोञ्छने रजोहरणनिषद्यायां च क्रोष्ट्रकानुगालोचनार्हाचार्यसदृशासने उपविष्टस्य वेदितव्यः । यदा पुनरुत्कुटुकः सन्नालोचयति तदा शुद्ध एव, एतानि प्रायश्चित्तानि तपसा कालेन च गुरुकाणि द्रष्टव्यानि । तथा सिंहानुगवृषभानगक्रोष्ट्रकानुगरूपाणांत्रयाणांआचार्याणांवृषभाआलोचका नव,तेषामपियथाक्रमतान्येव प्रायश्चित्तानि नवरं तपसा गुरूणि कालतोलघूनि वेदितव्यानि, तथा त्रयाणां सिंहानुगवृषभानुगक्रोष्ठकानुगरू पाणामाचार्याणां भिक्षवोप्यालोचकानव तेषामपि यथाक्रमं तान्येव प्रायश्चित्तानि नवरं तपसा लघूनि कालतो गुरूणि । तथा चाह[भा.591] दोहिं विगुरूणि ऐतगुरुंभि नियमातवेणकालेन । वसभंमियतव गुरुगाकालगुरू होतिभिक्खुमि । / वृ- गुरावाचार्ये आलोचके जाताकेवचनं गुरुलघुषु आचार्येषु आलोचकेषु नवसु नियमादेतानि यथाक्रममनन्तरोदितानि प्रायश्चित्तानि द्वाभ्यां गुरुकाणि द्रष्टव्यानि । तद्यथा-तपसा कालेन च वृषभेऽत्रापि जातावेकवचनं वृषभेषु तपसा गुरुकाणि कालतो लघूनीति सामर्थ्यादवसीयते, / भिक्षी भिक्षुषु कालतो गुरूणि, सामर्थ्यात्तपसा लघूनि भवन्ति, तदेवमालोचनार्हमाचार्य प्रतीत्याचार्यवृषभभिक्षुष्वालोचकेषु सप्तविंशतिः प्रायश्चित्तस्थानानि प्रतिपादितान्यधुना सिंहवृषभक्रोष्ट्रकानुरूपतया त्रयाणामालोचनार्हाणां वृषभाणां ये पूर्वक्रमेणाचार्या आलोचका नव. भवन्ति तेषां यथासङ्ख्यं प्रायश्चित्तमाह[भा.592] लहुया लहुओसुद्धो गुरुया लहुओयांतिमी सुद्धो । छल्लहुचौलहुलहुओ वसभस्स उनवसुठाणेसु । / वृ-वृषभस्यालोचनार्हस्यसिंहानुगादिरूपतया त्रिविधस्य नवसुस्थानेषुनवस्वाचार्येषुआलोचकेषु यथाक्रममिदंप्रायश्चित्तम् । तद्यथा-वृषभस्य सिंहानुगस्य पुरतः सिंहानुगतयाआलोचयतिआचार्यस्य चत्वारो लघुमासा, वृषभानुगतया आलोचयतो लघुको लघुमासः क्रोष्टुकानुगतया आलोचयन्शुद्धः, वृषभस्य वृषभानुगस्य पुरतः सिंहानुगतया आलोचयन् शुद्धः वृषभस्य क्रोष्टुकानुगतस्य पुरतः Page #210 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं: 18, [भा. 592] व 209 सिंहानुगतयालोचयतआचार्यस्यप्रायश्चित्तंषट्लघवोलघुमासाः भवन्तिवृषभानुगतयालोचयतश्चत्वारो लघुमासाः,क्रोष्ट्रकानुगतयालोचयतोलघुमासः । [भा.593] दोहिं विगुरुगा एतेगुरुमि नियमा तवेन कालेणं । वसभंमियतव गुरुगा कालगुरूहोंति भिक्खूमि । / वृ- गुरौ नवप्रकारे आलोचयति नियमादेतानि यथाक्रममनन्तरोदितानि प्रायश्चित्तानि द्वाभ्यां गुरुकाणि प्रतिपत्तव्यानि, / तद्यथा-तपसा कालेन च । वृषभस्यैव सिंहवृषभक्रोष्टुकानुगतया त्रिविधस्यालोचनार्हस्यपुरतोवृषभेनवप्रकारेआलोचयतियथाक्रममनन्तरोदितानिप्रायश्चित्तानितपसा गुरूणिसामर्थ्यात्कालतोलघूनिवेदितव्यानि, तथावृषभस्यैवसिंहवृषभक्रोष्टुकानुगतयात्रिप्रकारस्य पुरतो नवप्रकारेभिक्षावालोचयति यथासङ्ख्यमुक्तानि प्रायश्चित्तानि कालतोगुरूणि सामर्थ्यात्तपसि लघूनि भवंति प्रतिपत्तव्यानि, / तदेवं वृषभमालोचना/ प्रतीत्य नवानामाचार्याणां नवानां वृषभाणां नवानां भिक्षणामालोचयतां प्रायश्चित्तमुक्तम् । / इदानीं सिंहवृषभक्रोष्टुकानुगतया त्रयाणामालोचनार्हाणां भिक्षूणांये पूर्वक्रमेणाचार्या आलोचका नवतेषां प्रायश्चित्तस्थानमाह[भा.594] चउगुरुचउलहुसुद्धो छल्लहुचउगुरुग अंतिमोसुद्धो । छगुरुचौलहुलहुओभिक्खुस्स उनवसुठाणेसु । / वृ-भिक्षोरालोचनार्हस्य सिंहवृषभक्रोष्ट्रकानुगतया त्रिविकल्पस्य नवसु स्थानेषु नवस्वालोचकेषु यथाक्रममिदंतद्यथा-भिक्षोः सिंहानुगस्यपुरतः सिंहानुगतयाआलोचयतआचार्यस्य चत्वारो गुरुकाः, वृषभानुगतया आलोचयतश्चत्वारो लघुका लघुमासाः क्रोष्टुकानुगतयालोचयतो लघुमासः, / सोऽप्यालोचनार्हसदृशासनेप्रतिपत्तव्यः, / उत्कृटुकस्त्वालोचयन्शुद्धः,एतानिचप्रायश्चित्तानितपसा कालेन च गुरुकानि द्रष्टव्यानि, / तथा सिंहानुगवृषभानुगक्रोष्ट्रकानुगरूपाणां त्रयाणामालोचनार्हाणां भिक्षूणांवृषभा अप्यालोचकानवतेषामपियथाक्रममभून्येव प्रायश्चित्तानि, नवरंतफ्सागुरूणिकालतो लघूनि । तथा त्रयाणां सिंहानुनादिरूपाणां भिक्षूणामालोचनार्हाणां भिक्षवोऽप्यालोचका नव तेषामपि यथाक्रममून्येव प्रायश्चित्तानि, नवरंतपसा लघूनि । कालतो गुरूणि । तथा चाह[भा.595] दोहिं विगुरुया एते, गुरुमिनियमातवेणकालेणं । वसभंमियतव गुरुणा कालगुरू होतिभिक्खुंमि । / - वृ.गतार्था |स्म्प्र्ति व्याप्त्या प्रायश्चित्तलक्षणप्रतिपादनार्थमाह[भा.596] सव्वत्थविसंठाणंअमुंचमाणस्समासियं लहुयं । परछाणंमियसुद्धोजइउच्चतरोभवे इयरो । / वृ-स्वस्थानं नाम स्वोचितमुपवेशनत आलोचयन्नपि यदि न मुञ्चति । ततस्तदमुञ्चतः सर्वत्रामि सर्वेष्वप्याचार्यत्वादिषु स्थानेषु प्रायश्चित्तं मासिकं लघु । इयमत्र भावना-यथालोचनार्हस्याचार्यस्य सिंहानुगस्य पुरतः सिंहानुगएवसन्नाचार्यआलोचयति,तथावृषभस्यवृषभानुगस्य वृषभएव वृषभानुग आलोचयति तथा भिक्षोः क्रोष्टकानुगस्य भिक्षुरेवक्रोष्ट्रकानुगआलोचयतितत एतेषुत्रिष्वपिस्थानेषु प्रत्येकं प्रायश्चित्तं मासिकं लघु, / एतच्च मासिया तिन्नित्ति प्रागेवोक्तं परस्थाने वर्तमानः सर्वत्र शुद्धो यदिनीचतरानुगःसन्नालोचयति |इत्र् आलोचनाहः पुनरुच्चतरानुगोभवेत् । तदेवंविभागतएकाशीति 2114 Page #211 -------------------------------------------------------------------------- ________________ 210 विधप्रायश्चित्तमुक्तम् । इदानीमोघतो नवविधं प्रायश्चित्तमाहचउगुरुयं मासो वा मासो छल्लहुग चौ गुरुमासो । छगुरुयं छल्लहूयं चउगुरुयं वा बितिएणं । / [भा. 597] व्यवहार - छेदसूत्रम् - 1-1/18 1 वृ- सिंहानुगस्य पुरतः सिंहानुगो भूत्वा यद्यालोचयति, ततश्चतुर्गुरु प्रायश्चित्तं सिंहानुगस्य वृषभानुगीभूयालोचयतो मासलघुः सिंहानुगस्य क्रोष्टुकानुगीभूय पादप्रोञ्छने रजोहरणनिषद्यायां वा स्थितस्यालोचयतो मासलघु, उत्कुटुकः सन् आलोचयन् शुद्धः । वृषभानुगस्य पुरतः सिंहानुगो भूत्वा यद्यालोचयति, ततः षट् लघु षट् मासा लघवः प्रायश्चित्तं, वृषभानुगस्य पुरतो वृषभानुगीभूयालोचयतश्चतुर्गुरु चत्वारो गुरुमासाः, वृषभानुगस्य क्रोष्टुकानुगीभूयालोचयतो मासो लघुमासः, क्रोष्टुकानुगस्य पुरतो यदि सिंहानुगो भूत्वा आलोचयति ततः षट् गुरु षट् मासा गुरवः क्रोष्टुकानुगस्यैव पुरतो वृषभानुगीभूयालोचयतः षट् लघु षण्मासा लघवः, क्रोष्टुकीभूयालोचयतश्चतुर्गुरु एतच्च सदृशासनपरिग्रहे प्रतिपत्तव्यं यदि पुनरुत्कुटुकः सन्नालोचयति तदा शुद्धः । अत्रैव व्याप्त्या प्रायश्चित्तलक्षणमाह[ भा. 598 ] " सव्वत्थवि समासणे आलोएंतस्स चउगुरू होंति । विसमासण निच्चतरे अकारणे अ विहिए मासो । / वृ- सर्वत्रापि सिंहानुगे वृषभानुगे क्रोष्टुकानुगे च समे आसने उपविष्टस्य सत आलोचयतः किमुक्तं भवति ? यादृशे आसने निविष्ट आलोचनार्हः आलोचकोऽपि यदि तादृश एवासने उपविष्टः सन्नालोचयति, तदा तस्य प्रायश्चित्तं भवति चदुर्गुरु चत्वारो गुरुमासाः, अतएव प्राक् सिंहानुगस्य पुरतः सिंहानुगस्यैवालोचयतो वृषभानुगस्य पुरतोवृषभानुगस्यालोचयतः, क्रोष्टुकानुगस्य पुरतः क्रोष्टुकानुगस्य समानासनस्यालोचयतश्चतुर्गुरुकमुक्तम् । अथ विषमे अधिके आसने स्थितः सन् आलोचयति ततः षट् लघु षट् गुरुर्वा, तत्र वृषभानुगस्य पुरतः सिंहानुगस्यालोचयतः षट् लघु, क्रोष्टुकानुगस्य पुरतः सिंहानुगस्यालोचयतः षट्गुरु, / एतच्चानुक्तमपिसामर्थ्यादवसितं । तत्रविषमे आसने नीचतरे स्थितः सन्नालोचयति । ततः प्रायश्चित्तं मासो लघुमासः । एतच्चाकारणे निषीदतो वेदितव्यम् । कारणे निषीदन् शुद्ध एव । तथा आलोचनाकाले ये शेषा अप्रमार्जनादयो विधयस्तेष्वपि प्रत्येकं प्रायश्चित्तं मासलघु । सम्प्रति जे एयाए पट्टवणाए पट्ठविए निव्विसमाणे पडिसेवितोस विकसिणे तत्थेव आरोहेयव्वे सिया इति तद्व्याख्यानार्थमाह [ भा. 599 ] मासादी पठविए जं अन्नं सेवए तयं सव्वं । साहनिऊणं मासा, छदिज्जुं ते परे झोसो ॥ वृ- प्रागुक्तया प्रस्थापनया प्रायश्चित्तदानलक्षणया प्रस्थापिते प्रायश्चित्तकरणे प्रवर्तिते यदन्यत् मासादि सेवते प्रतिसेवते तत्सर्वं संहत्य एकत्र मीलयित्वा षण्मासा दीयन्ते । यत्पुनः षण्मासेभ्यः परं तस्य समस्तस्यापि गाथायां सप्तमी षष्टयर्थे झोषः परित्यागः । सूत्रे पट्टवेत्युक्तं ततः प्रस्थापनाया भेदानाह [ भा. 600 ] दुविहा पट्ठव या खलु एगमनेगा य हो अनेगाय । तव तिय परियत्त तिगं तेरस उजानि य पयानि । / वृ- सा प्रायश्चित्तप्रस्थापना द्विविधा । तद्यथा- एका अनेका च । तत्र या संचयिता सा नियमात् Page #212 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 18, [भा. 600 ] 211 षाण्मासिकीत्येकविधा |सापि स्वभेदचिन्तायां द्विधा-उद्घाता अनुद्घाताच । अनेका पुनरियं भवति यमित्यादि तत्र पञ्चकादिषु भिन्नमासान्तेषु परिहारतपो न भवति, किन्तु मासादिषु । ततो मासिकमेकं तपः स्थानकं द्वैमासिकादि यावच्चातुर्मासिकमेतत् द्वितीयं तपः स्थानं, पञ्चमासिकं षाण्मासिकं च तृतीयंतपःस्थानं । एतान्यपि प्रत्येकं द्विविधानि । तद्यथा उद्घातानुद्यातानि च । एतत् तपस्त्रिकं परिवत्ततिगंति प्रव्रज्यापर्यायस्य परावर्त्तः । तस्य त्रिकंपरिवर्त्तत्रिकं तत्रच्छेदत्रिकं मूलत्रिकमनवस्थाप्य त्रिकं च । च्छेदो द्विधा उद्घातोऽनुद्घातो वा पाराञ्चितमेकमेतानि तपस्त्रिकसहितानि यानि त्रयोदशपदानि एषा पाराञ्चितवर्जा अनेका प्रस्थापना । अथैतानि त्रयोदश पदानि प्रागेवाभिहितानि किमर्थमिह पुनरुच्चार्यन्ते ? / उच्यन्ते स्मरणार्थं, / अथवा यदेतत् प्रस्थापितोऽपि प्रतिसेवते तत् कृत्स्नमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा आरोप्यते । प्राक्कृतत्वं त्वनुग्रहकृत्स्नेनैवारोपितमिति ज्ञापनार्थं । इह अपलिउंचिय पलिउंचिए इत्यादि सूत्रम् । अपलिउंचिए अपलिउंचियामिति प्रथमभङ्गानुगतमित्युक्तम् । एतच्चोपलक्षणं, तेन द्वितीयेन तृतीयभङ्गानुगतेऽपि सूत्रे वक्तव्ये । तच्चैवम्- 'जे भिक्खु चाउम्मासियं वा सातिरेगचाउम्मासियंवा' इत्यादि 'जाव 'अपलिउंचिए अपलिउंचियं, अपलिउंचिए पलिउंचियं, पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउंचियमालोएमाणस्स सव्वमेयं साहणिय जाव आरोहेयव्वे सिया' तृतीयभङ्गानुगतमपि सूत्रमेवमुच्चारणीयम् । नवरं पलिउंचिए अपलिउंचियमालोएमाणस्सेति वक्तव्यं, शेषं तथैवा चतुर्भङ्गानुगतं तु सूत्रं साक्षादाह- 'जे भिक्खू चाउम्मासियं वा सातिरेगचाउम्मासियं वा' इत्यादि । अस्य व्याख्या निरवशेषा प्राग्वत् ज्ञातव्या नवरमेषोऽत्र विशेषः - 'पलिउंचिए पलिउंचियमालोएमाणस्स' इति, शेषं तथैव । एवममूनि चत्वारि सूत्राणि चतुर्भङ्गविकल्पेन उक्तानि एवं मासिकद्वैमासिकादि सूत्राण्यप्युपयुज्य चतुर्भङ्गविकल्पनतः सविस्तरं भणनीयानि । एवं बहुशः शब्दविशिष्टान्यपि प्रथमतश्चतुर्भङ्गविकल्पेन चत्वारिसूत्राणिवक्तव्यानि । तत्र प्रथमभङ्गानुगतसूत्रंप्रागेवातिदेशनत उक्तम् द्वितीयतृतीयभङ्गानुगते सूत्रे प्राग्वद्वक्तव्ये, चतुर्थभङ्गानुगतं सूत्रं साक्षादतिदेशत आह- 'एवं बहुसो वि' इति । एवमनन्तरोदितसूत्रप्रकारेण बहुशोऽपि बहुशः शब्दविशिष्टमपि सूत्रं वक्तव्यम् । तद्यथा-जे भिक्खु बहुसो चउमासियं वा बहुसो सातिरेगचाउम्मासियं वा बहुसो पंचमासियं वा बहुसो सातिरेगपंचमासियं वा । एएसिं परिहारठाणाणं अनयरं परिहारठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणे वणिज्जं वयित्ता करणिजं वेयावडियं ठविए पडिसेवित्ता । सेवि कसिणे तत्थेव आरुहेयव्वे सिया, पुव्वं पडिसेवियं पुव्वं आलोइयं जाव पच्छा पडिसेवियं पच्छा आलोइयं अपलिउंचिय अपलिउंचियं जाव पलिउंचिए पलिउंचिय आलोएमाणस्स सव्वमेयं सकयं साहणियं जे एयाए पट्टवणाए जाव तत्थ आरोहव्वे सिया इति तदनन्तरं मासिकद्वैमासिकादीन्यपि सूत्राणि सम्यगुपयुज्य विस्तरतोऽनेकानि वक्तव्यानि । आह-से वितत्थेव आरोहेयव्वे सिया, पुव्वं पडिसेवियं पुव्वं आलोइयं जाव पच्छा आलोइयं अपलिउंचिय जाव पलिउंचिए पलिउंचिय आलोएमाणस्स सव्वमेयं सकयं साहणियं जे एयाए पट्टवणाए जाव तत्थ आरोहव्वे सिया इति तदनन्तर मासिकद्वैमासिकादीन्यपि सूत्राणि सम्यगुपयुज्य विस्तरतोऽनेकानि वक्तव्यानि । आह से वि तत्थेव आरोहेयव्वे सिया इत्युक्तं तत्र कति भेदा आरोपणाया ? उच्यते पञ्च । तथा चाह [ भा. 601 ] पट्ठवितिया विया कसिणा कसिणा तहेव हाडहडा । Page #213 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम् - 1- 1/18 आरोपण पंचविहा पायच्छित्तं पुरिसजाते । / वृ- आरोपणा पञ्चविधा पञ्चप्रकारा, तद्यथा- प्रस्थापनिका, स्थापिता, कृत्स्ना, अकृत्स्ना, हाडहडा च । एषा पञ्च प्रकाराप्यारोपणा प्रायश्चित्तस्य । तच्च प्रायश्चित्तं पुरुषजाते कृतकरणादौ यथायोग्यमवसेयमेव गाथासंक्षेपार्थः । इदानीमेनामेव गाथां व्याख्यानयन् प्रथमतः प्रस्थापनिकादि भेदचतुष्टयं व्याख्यानयति [ भा. 602 ] 212 पट्ठवितियावहंते वेयावच्चठिया ठवितियाउ । कसिणा झोसविरहिया जहिं झोसो सा अकसिणाउ । / वृ- यदारोपितं प्रायश्चित्तं वहति एषा प्रस्थापितिकारोपणा, या वैयावृत्त्यकरणलब्धिसम्पन्न आचार्यप्रभृतीनां वैयावृत्यं कुर्वन्यत्प्रायश्चित्तमापन्नस्तस्यारोपितमपिस्थापितं क्रियते, यावत् वैयावृत्य परिसमाप्तिर्भवति । द्वौ योगावेककालं कर्तुसमर्थ इति कृत्वा सा आरोपणा स्थापनिका; कृत्स्ना नाम यत्र झोषो न क्रियते । अकृत्स्ना यत्र किञ्चित् झोष्यते । हाडहडा त्रिविधा, तद्यथा सद्योरूपा स्थापिता प्रस्थापिता च । तत्रेयं सद्योरूपा [ भा. 603 ] उघायमण्डघायं मासादितवाओदिज्जए सव्वं । मासादीनि क्खित्तं, जं सेसं तं अनुग्घायं । / वृ- उद्घातं लघु अनुद्घातं गुरु यत्मासादि मासिकमादिशब्दात् द्वैमासिकं त्रैमासिकं वा इत्यादि तप आपन्नस्तद्यदि सद्यस्तत्कालं दीयते । न कालक्षेपेण तदा सा हडाहडा आरोपणा सद्योरूपा । यदि पुनर्यमासादिकमापन्नस्तत् वैयावृत्यमाचार्यादीनां करोतीतिस्थापितं क्रियते । तस्मिंश्चस्थापिते यदन्यत् शेषमुद्घातमनुद्घातं वा पद्यते तत्सर्वमपि प्रमादनिवारणार्थमनुद्घातं दीयते, सा हाडहडा आरोपणा स्थापिता । प्रस्थापितायाः स्वरूपमाह [ भा. 604 ] छम्मासादि वहते अंतरे आवन्ने जाउ आरुवणा । साहोति अनुग्घाया तिन्नि विगप्पा उचरिमाए । / वृ- षाण्मासिकं तपो वहन्, आदिग्रहणात्पाञ्चमासिकं चातुर्मासिकं त्रैमासिकं द्वैमासिकं वा वहन् अन्तरा यदन्यदापद्यते उद्घातमनुद्घातं तत्तस्यातिप्रमादनिवारणार्थमनुग्रहकृत्स्नेन चानुद्घातं यदारोप्यते एषा हाडहडा आरोपणा प्रस्थापिता । एते त्रयो विकल्पाश्चरमाया हाडाहडाया अथवा इमे त्रयो विकल्पाः[ भा. 605 ] सा पुन जहन्न उक्कोस मज्झिमा तिन्नि विगप्पा । मासो छम्मासा वा अजहत्रुक्कोसजेमज्झे । / वृ- सा हाडहडा आरोपणा त्रिविधा, तद्यथा - जघन्या मध्यमा उत्कृष्टा च । एते त्रयो विकल्पा हाडहडाया भवन्ति । तत्र गुरुको मासो जघन्या ' षण्मासा गुरव उत्कृष्टा । एतयोर्द्वयोर्मध्ये ये गुरुद्विमासादयो गुरुमासपञ्चकपर्यन्ता एषा जघन्योत्कृष्टा हाडहडा सा चतुर्विकल्पा, तद्यथा द्वैमासिकं गुरुकं, त्रैमासिकं गुरुकं चातुर्मासिकं गुरुकं पाञ्चमासिकं गुरुकमिति । सम्प्रति यत्प्रागुक्तं प्रायश्चित्तं पुरुषजातेइति तद्व्याख्यातुकामः प्रस्तावनामाह-तालपलंवादि आमेतालमलंबेत्यादिना समस्तेन कल्प ग्रन्थेन । आदिशब्दस्यानेकाभिधायकत्वात् व्यवहाराध्ययनेनापि यः प्रायश्चित्तराशिरुक्तो वक्ष्यते च तस्य समस्तस्यापि यथायोगमिमे वक्ष्यमाणाः कृतकरणादयः पुरुषु वहत्का वहमानकाः । ते च यद्यपि प्रागुक्तास्तथापि प्रकरणानुरोधात् भूय आह Page #214 -------------------------------------------------------------------------- ________________ 213 उद्देशकः 1, मूलं : 18, [भा. 606] [भा.606] कयकरणा इयरेयसावेक्खाखलुतहेव निर्वेक्खा। निरवेक्खा जिनमाईसावेक्खाआयरियमादी । / वृ-एतत्प्रभृतिका गाथायद्यपिप्रागपिव्याख्याता तथापिमूलटीकाकारेणापिभूयोव्याख्याता इति तन्मार्गानुसारतः स्थानाशून्यार्थं वयमपि लेशेन व्याख्यामः-तत्र प्रायश्चित्तस्य वहमानकाः पुरुषा द्विविधास्तद्यथा-कृतकरणाअकृतकरणाश्च |त्त्र्येस्स्स्स्त्तास्स्त्त्मादित्पोभावितास्तेकृत्क्र्न्नास्त्द्विल्क्स्स्न्ना इतरे । तत्रये कृतकरणास्तेद्विविधास्तद्यथा-सापेक्षाः तथैवखलुनिरपेक्षाः । तत्रये गच्छंशरीरंवापेक्षन्ते तेसापेक्षा, येपुनर्गच्छंशरीरंवानापेक्षन्तेतेनिरपेक्षाः । तत्रनिरपेक्षाजिनादयोजिनकल्पिकाआदिशब्दात् शुद्धपारिहारिका यथालन्दिकाः प्रतिमाप्रतिपन्नाश्च, एते नियमतः कृतकरणाः । सापेक्षाः त्रिविधा आचार्यादयः, आचार्योपाध्याया भिक्षवश्चेत्यर्थः । [भा.607] अकयकरणा यदुविहा अनहिगहिया अहिगयाओबोधव्वा । जंसेवेइ अहिगतो अनहिगए अत्थिरेइच्छा । / वृ- अकृतकरणा द्विविधा-अनधिगता अधिगताश्च । तत्र येऽग्रहीतसूत्रास्तेइ अनधिगता गृहीतसूत्रास्त्विधिगताः । तत्र योऽधिगत उपलक्षणमेतत् कृतकरणो धृतिसंहननयुक्तश्च यत्सेवते प्रायश्चित्तस्थानंतस्य तत्परिपूर्णंदीयते |य्ः पुनरनधिगतोऽस्थिरोऽधिकृतकरणोधृतिसंहननविहीनश्च तस्य यदापन्नं तद्वा परिपूर्णं दीयते । यदि वा ह्रस्वतरं यद्वा सर्वात्मनाझोषस्तथा चाहानधिगतेऽस्थिरे उपलक्षणमेतत् अकृतकरणेधृतिसंहननविहीनेच गुरोः प्रायश्चित्तदानविधाविच्छा श्रुतोपदेशानुसारतः कदाचित् यदापन्नं तदेव कदाचित् हीनं कदाचित् स्तोकं कदाचित् सर्वथा झोष इति भावः । सम्प्रति पुरुषभेदमार्गणामेव प्रकारान्तरेणाह[भा.608] अहवासावेक्खियरेनिरवेक्खो नियमसा उकयकरणा । इयरे कयाकयाविय थिराथिरा होतिगीयत्था । / वृ- अथवा द्विविधाः प्रायश्चित्तस्यवहमानकाः पुरुषास्तद्यथा-सापेक्षा इतरे च निरपेक्षास्तत्र ये निरपेक्षास्ते नियमसा उ इति, नियमतः कृतकरणा उपलक्षणमेतत् ततः कृतकरणादिसमस्तगुणोपेता इत्यर्थः । इतरेसापेक्षास्ते त्रिविधा-आचार्योपाध्यायभिक्षुभेदात् । ते प्रत्येकं द्विधास्तद्यथा-कृतकरणा अकृतकरणाश्च । पुनः प्रत्येकं द्विधा-अधिगता अनधिगताश्चगीतार्था अगीतार्थाश्चेत्यर्थः । गाथायां गीतार्थग्रहणमुपलक्षणंतेनागीतार्थाअप्युपात्ताद्रष्टव्याः |भूय्ः प्रत्येकंद्विविधास्तद्यथा-स्थिरा अस्थिराश्च तत्रयेचरकादिभिर्दर्शनतःपरीषहोपसर्गःचरणतोऽतिकर्कशप्रायश्चित्तदानतःस्वभावतोवानचाल्यन्ते तेस्थिरास्तद्विपरीताअस्थिराः |saamprtN कृतकरणस्वरूपमाह[भा.609] छठट्ठमाइएहिं कयकरणा तेय उभयपरियाए । अहिगयकयकरणत्तं जोगायतवारिहाकेई । / वृ-ये उभयपर्याये गृहस्थपर्याये श्रामण्यपर्याये च षष्टाष्टमादिभिः परिकर्मितशरीरास्ते कृतकरणा इतरेऽकृतकरणाः |केचिदाचार्या येऽधिगतास्तेषांनियमतः कृतकरणत्वमिच्छन्ति । कस्मादितिचेदत आह-जोगायतवारिहा इति, यतस्तैर्महाकल्पश्रुतादीनामायता दीर्धकाला योगा व्यूढाः । [भा.610] . सव्वेसिंअविसिट्ठा आवत्ती तेन पढमयामूलं । सावेक्खे गुरुमूलंकयाकएहोइच्छेदौ । / Page #215 -------------------------------------------------------------------------- ________________ 214 व्यवहार - छेदसूत्रम्-1-1/18 [भा.611] सावेक्खोत्तिचकाउंगुरुस्स कयजोगिणो भवेच्छेदो । _ अकयकरणं मिच्छगुरु ई अड्डो कंतीएनेयं । / वृ- इह ये निरपेक्षास्ते यत् प्रायश्चित्तस्थानमापद्यन्ते तदेव तेभ्यो दीयते । गुरुलाघवचिन्तया अपवादपदेनान्यत्तेषांनिरनुग्रहत्वात् |त्त्ः सापेक्षाणामयंप्रायश्चित्तदानविधिः । तत्रमहत्यप्यपराधे सापेक्षाणांमूलं नानवस्थाप्यंपाराञ्चितंवा । तयोर्निरपेक्षाणामेवसतांदानभावात् । तेन प्रथमतयासर्वेषां मूलमविशिष्टमाधिकृत्य गुरुलाघवचिन्तायां प्रायश्चित्तदानविधिरुच्यते । तत्र सापेक्षे गुरौ आचार्ये गाथायामत्रविभक्तिलोपः प्राकृतत्वात् । कृते कृतकरणेमूलं, अकृतेऽकृतकरणेच्छेदः |सावेक्खोत्ति चकाउमित्यादिअत्रगुरुशब्देनोपाध्यायौच्यतेआचार्यस्योक्तत्वात् |गुरोरुपाध्याय्स्य् कृतयोगिनः कृतकरणस्य मूलं प्रायश्चित्तमापन्नस्यापि सापेक्ष इति कृत्वा प्रायश्चित्तंच्छेदो भवति । अकृतकरणेतु तस्मिन्नेवोपाध्यायेमूलमापन्नेप्रायश्चित्तंषट्गुरुकाः गुरवः |स्स्न्न्मासाःअकृत्क्र्न्न्त्याच्छेद्स्यान्र्ह्त्वात् एवममुनाप्रकारेण अड्डोकंतीए' इति अधापक्रांत्या प्राग्व्याख्यानरूपया नेयं |त्द्य्थाभिक्स्सोर्धिग्त्स्य् कृतकरणस्य षट् गुरवः अकृतकरणस्य षट् लघवः अस्थिरस्य कृतकरणस्य षट् लघवः अकृतकरणस्य षट् लघवः अकृतकरणस्य तस्यैव चदुर्गुरवः अनधिगतस्य स्थिरस्य कृतकरणस्य चतुर्गुरवः । तस्यैवाकृतकरणस्य चतुर्लघवः । अस्थिरस्य कृतक्करणस्य चतुर्लघवः । तस्यैवाकृतकरणस्य गुरुमासः एवं मूलापत्तौ मूलादारभ्य मासगुरुके समाप्तम् । छेदापत्तौ च्छेदादारभ्यम मासलघुके तिष्ठति, षट् गुरुकादारभ्य भिन्नमासे गुरुके षट् लघुगुरुकादारभ्य लघुके भिन्नभिन्नमासे चतुर्गुरुकादारभ्य गुरुविंशतिरात्रिंदिवेषुचतुर्लघुकादारभ्यलघुविंशतिरात्रिंदिवेषुमासगुरुकादारभ्यलघुकेभिन्नभिन्नमासे चतुर्गुरुकादारभ्यगुरुविंशतिरात्रिंदिवेषुचतुर्लघुकादारभ्य लघुविंशतिरात्रिंदिवेषुमासगुरुकादारभ्यगुरुषु पञ्चदशरात्रिंदिवेषुमासलघुकादारभ्यलघुपञ्चदशरात्रिंदिवेषुभिन्नमासगुरुकादारभ्यगुरुषुदशरात्रिंदिवेषु भिन्न मासलघुकादारभ्य लघु दशरात्रिंदिवेषु गुरुविंशतिरात्रिंदिवेभ्य आरभ्य गुरुपञ्चरात्रिं दिवेषु लघुविंशतिरात्रिंदिवेभ्य लघुपंचरात्रिं दिवेषु, गुरुपंचदशरात्रिं दिवेभ्यो दशमे, लघुपंचदशरात्रिं दिवेभ्योऽष्टमे, गुरुदशरात्रिंदिवेभ्यआरभ्यषष्ठेलघुदशरात्रिंदिवेभ्य आरभ्यचतुर्थे, गुरुपंचरात्रिंदिवेभ्य आरभ्यआयामाम्लेलघुपञ्चरात्रिंदिवेभ्यः आरभ्यएकाशनेदशमादारभ्यपूर्वोऽष्टमादारभ्यनिर्विकृतिके सम्प्रति 'जंसेवेइ अहिगतो' इत्यादि यत् गाथोत्तरार्धं प्रागुक्तं तद्व्याख्यानार्थमाह[भा.612] अकयकरणा उगीयाजे अगीयाय अकय अथिराय । तेसावत्तिअनंतरबहुयंतरियंचझोसोवि । / वृ- ये गीता गीतार्थाः अकृतकरणाः ये चागीता अगीतार्था अकयत्ति य कृतकरणाश्चब्दात् कृतकरणाश्च अस्थिराश्च कृतकरणाऽकृतकरणाश्च तेषां कदाचिदापत्ति प्रायश्चित्तं दीयते । कदाचित्तथाविधायामसमर्थतायां यदापन्नं प्रायश्चित्तं तस्य अर्वाक्तनमनन्तरं दीयते । कदाचित् प्रभूतायामसमर्थतायां बह्वन्तरितमत्यन्तमसमर्थतायां झोषोवा । अत्रशिष्यः प्राह-ये निरपेक्षास्ते एकविधा येसापेक्षास्तेषां कि निमित्तस्त्रिविधीभेदस्ततआह[भा.613] कारणमकारणं वाजयणा अजयणा नवत्थगीयत्थे । एएणकारणेणं आयरियाईभवेतिविहा । / वृ-इदंप्रतिसेवनायाःकारणमिदमकारणं । किमुक्तंभवति? यादृशेकारणेप्रतिसेवना क्रियतेयाशे Page #216 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं: 18, [भा. 613] 215 चन क्रियते इत्येतत् परिज्ञानं । तथा इयं यतना इयमयतना इत्येतदपि नास्ति अगीतार्थ गीतार्थस्य, अर्थात् गीतार्थस्यास्तीति प्रतीयते तत्राचार्योपाध्यायौ गीतार्थावेव भिक्षुगीतार्थःअगीतार्थश्च गीतार्थस्यागीतार्थस्यचकारणेयतनयाकारणेअयतनया अकारणेयतनयाअकारणेअयतनया पृथक अन्यत् प्रायश्चित्तं । तथा तुल्येऽपि प्रायश्चित्ते आपद्यमाने सहासहपुरुषाद्यपेक्षया पृथगन्योन्योदानविधिरेतेन कारणेन त्रिविधा आचार्यादयोभवन्ति । किंचान्यत्[भा.614] तिविहे तेगिच्छंमिउ उज्जयवाउलणसाहणाचेव । पनवणमणिच्छंते दिळंतोभंडिपोएहिं । / वृ-त्रिविधेत्रिप्रकारेआचार्योपाध्यायभिक्षुलक्षणेविचिकित्से चिकित्स्यमाने गीतार्थितिग्म्य्ते। ऋजुकंस्फुटमेवप्रावृतसाधनाव्यापृतकियाकथनं । इयमत्रभावना-आचार्याणामुपाध्यायानांगीतार्थानां चभिक्षूणां चिकित्स्यमानानांयदिशुद्धंप्रासुकमेषणीयंलभ्यतेतदानतत्र विचारः । अथप्रासुकमेषणीयं न लभ्यते, अथ चावश्यं चिकित्सा कर्तव्या तदा अशुद्धमप्यानीय दीयते, तथाभूतं चानीय दीयमानं स्फुटमेव कथनीयं इदमेवंभूतमिति । गीतार्थत्वेनापरिणामदोषस्यातिपरिणामदोषस्यासंभवात् अगीतार्थस्य पुनर्भिक्षोः शुद्धालाभे चिकित्सामशुद्धेन कुर्वतो मुनिवृषभायतनया कुर्वन्ति । न चाशुद्धं कथयन्ति । यदिपुनः कथयन्ति अयतनयावा तदा सोऽपरिणामत्वादनिच्छन् अनागाढादिपरितापनमनुभवति, तन्निमित्तंप्रायश्चित्तमापततिमुनिवृषभाणां,यद्वाअतिपरिणामकतयासोऽतिप्रसङ्गं कुर्यात् तस्मान्न कथनीयं नाप्ययतना कर्तव्या । अथ कथमपि तेनागीतार्थेन भिक्षुणा ज्ञातं भवति, यथा अकल्पिकमानीय मांदीयते,तदातस्मिन्ननिच्छतिअगीतार्थेभिक्षौ प्रज्ञापनादिक्रियते । यथा ग्लानार्थं यदकल्पिकमपि यतनया सेव्यतेतत्रशुद्धो ग्लानो यतनया प्रवृत्तेरल्पीयान् दोषोऽशुद्धग्रहणात्सोऽपि पश्चात् प्रायश्चित्तेन शोधयिष्यते, एवंरूपा च प्रज्ञापना क्रियते तरुणे दीर्घायुषि, यस्तु वृद्धस्तरुणो वाऽतिरोगग्रस्तोऽचिकित्सनीयः सभक्तप्रत्याख्यानंप्रतिप्रोत्साह्यते । यदिपुनः प्रोत्साह्यमानोऽपिन प्रतिपद्यतेतदाभण्डीपोताभ्यां दृष्टान्तः कर्तव्यः । सम्प्रतिभण्डीपोतावेव दृष्टान्तावाह[भा.615] जो एगदेसे अदढाउभंडीसीलप्पएसा उकरेइकजं । जादुब्बलासंठवियाविसंती नतंतुसीलंतिविसन्नदारुं । / [भा.616] जोएगदेसे अदढो उपोतोसीलिज्जतेसो उकरेइकजं । जोदुब्बलो संठवितो विसंतोनतंतुसीलंति विसन्नदारूं । / (कण्ठ्यम्) [भा.617] एसे वगमो नियमासमणीणंदुगविवज्जितो होइ । आयरियादीणजहा पवित्तिणमादीणवि तहेव । / वृ- यो गमोऽनन्तरोदित मूलसूत्रादारभ्य श्रमणानामभिहित एष एव गमो नियमात् संयतीनामपि वक्तव्यः । किमविशेषेण ? नेत्याह-द्विकवर्जितः पाराञ्चितानवस्थाप्य लक्षणद्विकवर्जितो भवति वक्तव्यः । तदापन्नावपितासांतयोर्दानाभावात् उपलक्षणमेतत् । परिहारतपोपितासांनभवति यथाच आचार्यादीनांत्रिविधीभेदौक्तस्तथा प्र्व्र्तिन्यादीनाम्पित्रिविधोभेदोऽभिक्स्सुस्थानीयाभिक्स्सुकीचेति,| तदेवं मूलसात्रादारभ्य यत्प्रकृतं तत्परिसमाप्तम् । / तत्रपरिहारिकापारिहारविषयंसूत्रमाह- . मू. (19)बहवे परिहारियाऽपरिहारियाइच्छेजा-एगंतओअभिनिसिजंवा अभिनीसिहंवाचेएतए, नो से णं कप्पति थेरे अनापुच्छिता एगंतओ अभिनिसेकं वा अभिनीसिहं वा चेइतए; कप्पइ ण्हं there Page #217 -------------------------------------------------------------------------- ________________ 216 व्यवहार - छेदसूत्रम्-1-1/19 आपुच्छिताते एगंतओअभिनिसेजंवाअभिनिसीहियंवाचेइतवाए, थेरायण्हंसे नो वियरिजा एवंण्ह कप्पइअभिनिसेजंवा अभिनिसीहियंवाचेतेतए । थेरायण्हंसेनो वितरेजा-एवंण्हंनोकप्पइएगंतओ अभिनिसेजंवाअभिनिनिसीहियंवाचेतेतए |जो नोथेरेहिंअवितिण्हंअभिनिसिजंवाअभिनिसीहिय वाचतेति-सेसंतरा छेदेवा परिहारेवा । / / वृ.बहवेपारिहारिया इत्यादि । अथकोऽस्यसूत्रस्यपूर्वसूत्रेणसहसम्बन्धः ? उच्यते-इहानन्तरसूत्रे परिहारतप उक्तं , परिहारश्च परिहर्तव्यापेक्षया प्रतिषेध्यानान्तरीयकत्वात् । ततः परिहारग्रहणेन परिहारोऽप्याक्षिप्तस्तत्र ये परिहारेण चरन्ति तेपरिहारिका इतरे वा पारिहारिकाः । पूर्वसूत्रं च पारिहारिकविषयमतस्तत्प्रकरणानुरोधत इदंपारिहारिकापारिहारिकविषयंसूत्रं पठन्ति । अथवा पूर्वसूत्रे पारिहारिकस्य सामाचारी उक्ता । सा च न निरवशेषा किन्तुशेषमवतिष्ठते । तच्चापारिहारिकाणामपि साधारणमतस्तत्प्रतिपादनार्थं पारिहारिकापारिहारिकविषयं सूत्रमुक्तवान् । तथा चाह[भा.618 पारिहारियाणउविना हवंतीयरेहि वा अपरिहानी । मेरावसेसकहणंईमिस्सगसुत्तसंबंधो । / वृ- पारिहारिका उक्तशब्दार्था न तु नैव इतरैरपारिहारिकैर्विना भवन्ति । परिहारिकस्य अपरिहारिणानान्तरीयकत्वात् । अपरिहारिणो वा इतरैः परिहारिकैर्विना न भवन्ति । अपरिहारस्यापि परिहारानान्तरीयकत्वात् । तत्पारिहारिकसूत्रानन्तरं पारिहारिकापारिहारिकविषयं सूत्रंतथा मेरा मर्यादा सामाचारीत्यर्थः |सापूर्व्सूत्रेपारिहारिकान्नामुक्ता किञ्चिच्छेषमपारिहारिकसाधारणमवतिष्ठते । तस्य सामाचार्यविशेषस्य कथनमनेन सूत्रेणारभ्यते क्रियते इति, एष मिश्रकसूत्रस्य पारिहारिकापारिहारिकसूत्रस्यपूर्वसूत्रेणसम्बन्धः । अनेन सम्बन्धेनायातस्येयं व्याख्या |भ्व्स्त्रिप्र्भृत्योऽनेकेपारिहारिका उक्तशब्दार्थाः बहवोऽपारिहारिका इच्छेयुरेकान्त एकान्ते विविक्तप्रदेशान्तरे वसत्यंतरे वा अभिनिषद्यां अभिरात्रिमभिव्याप्य स्वाध्यायनिमित्तमागता निषीद्त्यस्यामित्यभिनिषद्या तांवा तथा निषेधः । स्वाध्यायव्यतिरेकेण सकलव्यापारप्रतिषेधः तेन निवृत्ता नैषेधिकी अभि आभिमुख्येन संयतप्रायोग्यतया नैषेधिकी अभिनषेधिकी तां वा । इयमत्रभावना । तत्र दिवा स्वाध्यायं कृत्वा रात्रौ वसतिमेव साधवः प्रतियन्ति सा अभिनषेधिकी । अभिनषेधिक्यामेव स्वाध्यायं कृत्वा रात्रिमुषित्वा प्रत्यूषेवसतिमुपगच्छन्तिसाअभिनिषद्येतितामभिनिषद्यामभिनषेधिकी वाचेतितएइतिगुन्तुंतत्रनो नैवमेतेषां पारिहारिकाणामपारिहारिकाणांच कल्पतेस्थविरानाचार्यादीन् अनापृच्छय एकान्त एकान्ते विवक्ते प्रदेशे वसत्यन्तरे वा भिनिषद्यामभिनषेधिकी वा गन्तुं, उच्छासनिःश्वासव्यतिरेकेण शेष साधुव्यापाराणांसमस्तानामपिगुरुपृच्छाधीनत्वात् । tadevaMpratiSedhasUtramabhidhAyasampratividhisUtramAha'kappatiNhaM थेरे आपुच्छित्ता' इत्यादि सुगमं । इह पारिहारिका नाम आपन्नपरिहारतपसोऽभिधीयन्ते । तत्रचोदकः प्राह[भा.619] पुव्वंसि अप्पमत्तो, भिक्खू उववन्नितोभयंतेहिं । एक्को वदुवे होजा बहुया उकहंसमावन्ना । / वृ-पूर्वस्मिन्कल्पनाम्नि अध्ययनेभिक्षुरप्रमत्तोभदन्तैः परमकल्याणयोगिभिरुपवर्णितः,ततः कथं परिहारतपःप्रायश्चित्तापत्तिर्यतः पारिहारिकाभवेयुः । अपिचएकोद्वौवापारिहारतपआपद्येयातामेकस्य एकाकिदोषाणां द्वयोरसमाप्तकल्पदोषाणां संभवात् । ये च बहवस्ते च समाप्तकल्पकल्पत्वात Page #218 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं: 19, [भा. 619] 217 परस्पररक्षणपरायणाः कथंपारिहारिकत्वंसमापन्ना इति, अत्राचार्य आह[भा.620] चोयग बहूप्पत्तीजोहाव जहातहासमणजोहा । दव्वच्छलणेजोहा, भावच्छलणेसमणजोहा । / वृ-हेचोदकपरीषहाणामसहनेनश्रोत्रेन्द्रियादिविषयेष्विष्टानिष्टेषुरागद्वेषाभिगमनतोवापरिहारतपः प्रायश्चित्तस्थानापत्त्या बहूनां पारिहारिकाणामुत्पत्ति विरुद्धा । अथवा यथा योधाः सन्नद्धबद्धकवचा अपि रणप्रविष्टाः प्रति पन्थिपुरुषैस्तथाविधं कमप्यवसरमवाप्य देशतः सर्वतो वा च्छल्यन्ते तथा श्रमणयोधा अपि मूलगुणोत्तरगुणेष्वत्यन्तमप्रमत्ततया यतमाना अपिच्छलनामाप्नुवन्ति । सा च च्छलणा द्विधा-द्वव्यतोभावतश्च |drvytshchlnaakhnggaadibhirbhaavtH परीषहोपसर्गाद्यैः । तत्रद्रव्यच्छलने द्रव्यतच्छलनविषयायोधारणेप्रविष्टाभटाः |भाव्च्छ्ल्नेभाव्च्छ्ल्न्विस्स्या श्रमणयोधाः |स्म्प्र्ति यदुक्तं यथायोधास्तथा श्रमणयोधा इतितत्व्याख्यानयति[भा.621] आवरिया विरणमुहे जहाच्छलिजंति अप्पमत्ता वि। च्छलनावि होइदुविहा जीयंतकरी य इयरीय । / वृ-यथायोधाआवृताअपिसन्नद्धसन्नाहाअपिअप्रमत्ताअपिचरणमुखेप्रविष्टाःप्रतिमटै chlynte। sA चच्छलना द्विधा-जीवितान्तकरी इतरा च । तत्र यया जीवितात् व्यपरोप्यतेसा जीवितान्तकरी । ययातुपरितापनाद्यापद्यते नापद्रावणंसा इतरा[भा.622] मूलगुण उत्तरगुणेजयमाणा विहुतहा छलिजंति । भावच्छलनाएजतिसा वियदेसे यसव्वेय । / वृ- तथा यतयो रागादिप्रतिपक्षभावनासन्नहन्या (सन्नाह) सन्नद्धा यथागमं मूलगुणेषूत्तरगुणेषु चात्यप्रमत्ततया यतमाना अपिह निश्चित्तं भावच्छलनया परीषहोपसर्गादिभिः सन्मार्गच्यावनरूपया च्छल्यन्ते, / सापिच भावच्छलना द्विषा-देशतः सर्वतश्च । तत्र यया तपोऽहं प्रायश्चित्तमापद्यते, सा देशतो भावच्छलना, यया मूलमाप्नोति सा सर्वत एवं परिहारियाहरियहोज बहुयतो ते एगतो निसीहीं अमिसिजं वा विवेएजा यतो रणे प्रविष्टा योधा इव श्रमणयोधा अपि परीषहादिभिश्छल्यन्ते । तत एवमुक्ते न प्रकारेण बहवः पारिहारिका अपरिहारिकाश्च भवेयुस्तदेवं पारिहारिकापारिहारिकबहुत्वमुपपाद्याधुना सूत्रावयवान् व्याचिख्यासुराह-ते एगं तो इत्यादि ते बहवः पारिहारिका अपरिहारिका वा एकान्तत एकान्ते विविक्ते प्रदेशे प्रत्यासन्ने दूरतरे वा नैषेधिकीममिशय्यां वापि अभिनिषद्यामपि चेतयेयुगच्छेयुः, गन्तुमिच्छेयुरित्यर्थः । तत्रका नैषेधिकी का वा |abhishyyeti व्याख्यानयति[भा.623] ठाणं निसीहियत्तियएगटुंजत्थठाणमेवेगं । तेति निसिदियावा सुत्तत्थ निसीहियासाउ । / [भा.624] सज्झायंकाऊणं निसीहियातो निसिं चिय उवेति । अभिवसिउंजत्थ निसिं, उवेतिपात्तोतईसेजा । / वृ-तिष्ठन्ति स्वाध्यायव्यापृता अस्मिन्निति स्थानं, निषेधेन स्वाध्यायव्यतिरिक्तशेषव्यापारप्रतिषेधेन निर्वृता नैषेधिकी, / ततः स्थानमिति वा नैषेधिकीति वा एगट्टमिति एकार्थं, द्वावप्येतो तुल्यार्थावितिभावः, / व्युत्पत्यर्थस्य द्वयोरप्यविशिष्टत्वात् । तत्रयत्रस्थानमेव स्वाध्यायनिमित्तमेकं नतुऊर्ध्वंस्थानत्वग्वर्तनस्थानं वाचेतयन्ति निशि रात्रौ दिवावासा सूत्रार्थहेतुभूतानैषेधिकी, सूत्रार्थ Page #219 -------------------------------------------------------------------------- ________________ 218 व्यवहार - छेदसूत्रम्-1-1/19 नषेधिकी एतेनास्मिन् या नैषेधिक्युक्ता सा सूत्रार्थप्रायोग्या नैषेधिकी प्रतिपत्तव्या । न तु कालकरणप्रायोग्या नैषेधिकी प्रतिपत्तव्या, |किमुक्त्ण्भ्व्ति? यस्यांनषेधिक्यां दिवास्वाध्यायंकृत्वा दिवैव यदि वा दिवा निशिचस्वाध्यायं कृत्वा निश्येव निशायाममश्यं नैषेधिकीतो वसतमिपयन्ति सा अभिनषेधिका यस्यांपुन षेधिक्यां divaanishaayaaNvaasvaadhyaayNkRtvaaraatrimussitvaapraatrvstimupynti| तईइतितका अभिशय्या अभिनिषद्येतिभावः । अथस्थविरा आपृष्टाअपियदा तमुत्कलन्तितदा किं * कल्पते न वेत्याशङ्कायामाह-थेरायण्हमित्यादि स्थविरा आचार्यादयः । चशब्दो वाक्यभेदे, एहमिति वाक्यालङ्कारेसतेषांपारिहारिकाणामपरिहारिकाणांवा वितरेयुजानीयुरभिनषेधिकीमभिशय्यांवागन्तुं एवममुना प्रकारेणण्हमिति पूर्ववत्कल्पते । अमिशय्यायामभिनषेधिक्यां वाचेतेत्तए इतिगन्तुम् । थेराहमित्यादिस्थविराण्हमितिप्राग्वत्नो नैवतेषां वितरेयुरेवममुनाप्रकारेणनोकल्पतेएकान्ततो निषद्याम भिनिषद्यामभिनषेधिकी वा गन्तुं । जेणत्यिदि यः पुनामिति वाक्यालंकृतौ स्थविरवितीर्णोऽननुज्ञातः सन् एकान्ततो अभिनिषद्यामभिनषेधिकी वाचेतेति-गच्छति । ततः से तस्य स्वान्तरास्त्वकृतमन्तरं स्वान्तरंतस्माद्यावन्न मिलतियावद्वास्वाध्यायभूम!त्तिष्टतितावत्यविचालं तदन्तरं तस्मात् स्वकृतादन्तरात् च्छेदो वा पञ्चरात्रिंदिवादिकः परिहारो वा परिहारतपो वा मासलघुकादिरेषसूत्रार्थः, अधुना नियुक्तिविस्तरः - [भा.625] निकारणमि गुरुगाकज्जे लहुया अपुच्छणेलहुओ । पडसिहम्मियलहुया गुरुगमणे होतिअनुग्घाया । / वृ- यदि निष्कारणे कारणाभावे अभिशप्यामभिनषेधिकी वा गच्छन्ति ततस्तेषां प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः अथ कार्ये समुत्पन्ने गच्छन्ति, तत्र प्रायश्चित्तं लघुकाश्चवारो लघुमासाः, कार्यमुपरिष्टात् भाष्यकृद्वर्णयिष्यति । यदि पुनः कार्ये समुत्पन्ने अनापृच्छय गच्छन्ति, तदा अपृच्छने लघुकोमासःआपृच्छायामपिकृतायांयदिस्थविरैःप्रतिषेधेगच्छन्ति । ttolghukaashctvaarolghumaasaaH| गुरु गमने इत्यादि गुरुराचार्यः स यदि गच्छत्यभिशय्यामभिनषेधिकी वा ततस्तस्य भवत्यनुद्धाता गुरुकाश्चत्वारो गुरुमासाः |ये पुनर्वसतिपालाः समर्थाभिक्षवस्त यंदिगच्छन्ति । ततस्तेषामिमेदोषाः[भा.626] . तेनादेसगिलाणे कामणइत्थी नपुंस मुच्छावा । ऊणत्तणेण दोसा, हवंति एए uvshiie॥ / वृ-येवसतपिलास्तैर्वसतेख्नत्वेहीनत्वेएतेगाथा पूर्वार्धोक्तादोषाभवन्ति । तद्यथा-स्तेनाश्चौरास्ते गताः साधवो वसतेरिति ज्ञात्वा वसतावापतेयुः आदेशाः प्राघूर्णकास्ते वा समागच्छेयुस्तेषां च समागतानामविश्रामणादिप्रसक्तिः समर्थसाध्वभावात् । गिलाणत्ति ग्लानो वा तेषामभावे व्याधिपीडितोऽसमाधिमाप्नुयात् । कामणत्तिदाहोवाप्रदीपनकेन वसतेभूयात् । तथास्तष्काः साधवो वसती तिष्ठन्तीति स्त्रियो नपुंसका वा कामविह्वलाः समागच्छेयुः । तत्रात्मपरोभयसमुत्था दोषास्तथा मूर्छा कस्यापि पित्तादिवशतो भूयात् । तदेवं यतो वसतिपालानामिमे विनिर्गमे दोषास्तस्मात्तैरमिशय्यादिषुनगन्तव्यमित्येष द्वारगाथासंक्षेपार्थः । व्यासार्थं तुभाष्यकृदाह[भा.627) दुविहाविहार्सोहीयेस्न्न्घातोय्जाय्प्रिहानी। . आएसय विस्सामण परितावणयाय एक्कतरे । / वृ-स्तेनैरपहारो द्विविधस्तद्यथा-साध्वपहार उपध्यपहारश्च । तस्मिन् द्विविधेऽप्यपहारे शोधिः Page #220 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 19, [भा. 627] 219 " प्रायश्चित्तं, तद्यथा यद्यैकं साधुमपहरन्ति स्तेनास्तदा वसतिपालानां प्रायश्चित्तं मूलं, अथ द्वावपहरन्ति । ततोऽनवस्थाप्यं त्रिप्रभृतीनामपहरणेपाराञ्चितं । तथा जघन्योपध्यपहारेपञ्चरात्रिंदिवं मध्यमोपध्यपहारे मासलघु, उत्कृष्टोपध्यपहारे चतुर्गुरुकं, / तथा एषणाया घातः प्रेरणमेषणाघातः, स च स्यात् । तथाहि भवत्युपधिं पात्रादिकमन्तरेण एषणाघातस्तत एषणा प्रेरणे यत्प्रायश्चित्तं तदापद्यते तेषां वसतिपालानामिति । तथा जायपरिहाणेत्ति या च परिहानि रुपधिमन्तरेण शीतादिबाधितस्य तद्गवेषणप्रयतमानस्य वा सूत्रार्थस्य च भ्रंशस्तन्निमित्तकमपि समापद्यते प्रायश्चित्तं, तत्र सूत्रपौरुष्या अकरणे मासलघु, अर्थपौरुष्या अकरणे मासगुरु अथोपधिगवेषणलग्नदीर्घकालतः सूत्रं नाशयन्ति । ततश्चतुर्लघु अर्थनाशेन चतुर्गुरु, तथा तेषु वसतिपालेषु साधुष्वभिशय्यादिषु गतेषु आदेशानां प्राघूर्णकानां समागतानामध्वपरिश्रान्तानामविश्रामणे या अनागाढा आगाढा वा परितापनोपजायते, 'तन्निषन्नमपि तेषामापद्यते प्रायश्चित्तं । एक्कतरेत्ति तेषु वसतिपालेष्वभिशय्यादिगतेषु यो मुक्त एकतरो वसतिपालः स एको द्वौ वा बहवो वा यद्यागच्छन्ति प्राघूर्णकास्ते सर्वेऽपि नियमतो विश्रमयितव्या इति जिनप्रवचनमनुस्मरन् बहून् प्राघूर्णकान् आगतान् विश्रामयन् यदनागाढमागाढं वा परितापनामाप्नोति तन्निमित्तकमपि समापतति तेषां प्रायश्चित्तं, साम्प्रतमस्या एव गाथायाः पश्चार्द्धं व्याख्यानयति । आदेसमविस्सामण परितावण ते sa'vacchalattaM च । [भा. 628 ] गुरुकरणे वि य दोसा हवंति परितावणादीया । / वृ- आदेशानां प्राघूर्णकानामविश्रामणे गाथायांमकारोऽलाक्षणिकः एवमन्यत्रापि द्रष्टव्यम् । दीर्घाघ्वपरिश्रमतो यदनागाढमागाढं वा परितापनं तथा तेष्वादेशेषु समागतेषु अवच्छलत्वमवात्सल्यकरणं तन्निष्पन्नं तेषां प्रायश्चित्तं अन्यच्च वसतिपालेष्वभि शय्यादिगतेषु प्राघूर्णकानां समागतानामन्याभावे गुरुः स्वयं वात्सल्यं करोति । गुरुकरणेऽपिच दोषा भवन्ति परितापनादयस्तथाहिगुरोः स्वयंकरणे सुकुमारतया अनागाढमागाढं वा परितापनं स्यात् । परितापनाद् रोगसमागमे च बहूनां स्वगच्छपरगच्छीयानां सूत्रार्थहानिः श्रावकादीनां धर्मदेशना श्रवणव्याघातः लोके चावर्णवादो यथा दुर्विनीता एते शिष्या इति गतमादेश द्वारमधुना ग्लानद्वारमाह [ भा. 629] सयकरणमकरणे वा गिलाणपरितावणा य दुहतो वि । बालोवीणदाहो तदट्ठमन्नोव आलित्ते । / वृ- वसतपिलेष्वभिशय्यादिगतेषु द्विधा तोपि द्वाभ्यामपि प्रकाराभ्यां ग्लानस्य परितापना । तद्यथास्वयं करणे अकरणे वा । तथा हि ग्लानो यदि स्वयमुद्वर्तनादिकं करोति तदापि तस्यानागाढादिपरितापसंभवः । अथ न करोति तथापि परितापनासम्भवस्ततस्तं निमित्तं आपद्यते तेषां प्रायश्चित्तं, अन्यच्चयः पश्चान्मुक्तो वसतिपालः स यदा प्रभूतं ग्लानस्य ग्लानानां वा कर्तव्यं करोति तदा सोऽपि परितापनमनागाढमागाढं वा पद्यते । ततस्तद्धेतुकमपि तेषां प्रायश्चित्तम् । गतं ग्लान्2अद्वारमधुनाज्झामणद्वारमाह-वालोवहीण इत्यादि तेषु सर्वेषु वसतिपालेषु बालं वसतिपालं मुक्त्वा अभिशय्यामभिनैषेधिकी वा गतेषु अग्निकायेन प्रदीप्ते उपाश्रये बालानामुपधीनां च दाहो भवेत् । तत्र यद्येकोऽपि साधुम्रियते तदा चरमं पाराञ्चितं प्रायश्चित्तम् । अथ न म्रियते किंतु दाहे आगाढमनागाढं वा परितापनमाप्नोति तदा तन्निष्पन्नं प्रायश्चित्तं, अथोपधिर्जघन्यो मध्यम उत्कृष्टो वा दह्यते ततस्त निष्पन्नं प्रायश्चित्तदद्रुमन्त्रोवत्ति तदर्थं बालनिस्तारणार्थं उपधिनिस्तरणार्थवा अन्यः प्रविशेत् । तदाकदाचित्सोऽपि Page #221 -------------------------------------------------------------------------- ________________ 220 व्यवहार - छेदसूत्रम् - 1-1 / 19 बालो दह्येत् । अन्यश्च प्रविशन् ततस्तदुभयनिमित्तमापद्यते प्रायश्चित्तं, लोके च महानवर्णवादः गतमग्निदाहद्वारमधुना स्त्रीनपुंसकद्वारमाह [ भा. 630 ] इच्छी नपुंसगावि य उमत्तणतो तिहा भवे दोसा । अभिधाय पित्ततो वा मुच्छा अंतो व बाहिंव । / वृ- स्त्रियो नपुंसका वा अवमत्वेन हीनत्वेन स्तोकाः साधवो वसतौ तिष्ठन्ति परिणतव्रताश्चान्यत्र गता वर्तन्ते इति ज्ञात्वा समागच्छेयुस्तदागमने च त्रिधा आत्मपरोभयसमुत्थत्वेन दोषाः स्युः । तथा हि-यतस्त्र्यादिकमुपलभ्यस्वयं क्षोभमुपयन्ति साधवः, एष आत्मसमुत्थो दोषः । यत्पुनः स्वयमक्षुभ्यतः साधून् बलात् स्त्र्यादिकं क्षोभयति, एष परसमुत्थः । यदा तु स्वयमपि क्षुभ्यन्ति त्र्यादिकमपि च क्षोभयति, तदा उभयसमुत्थ इति, मूर्च्छाद्वारमाह-अभिघातेत्यादि वसतेरन्तस्थितस्य वसतिपालस्य कथमपि जराजीर्णत्वादिना पतत्यां वसतौ काष्टादिभिः शरीरस्योपरि निपतद्भिः बहिर्वा वसतेः स्थितस्य कथमपि वातादिना पात्यमानेन तरुणा तरुशाखाया वा अभिघातेन मूर्च्छा भवेत् । उपलक्षणमेतत् । अनागाढा आगाढा वा परितापना स्यात् । यदिचावसतेरन्तर्बहिर्वा व्यवस्थितस्यपित्ततः पित्तप्रकोपतो मूर्च्छाभवेत् । तत एकाकिनः सतस्तस्य को मूर्च्छामुपशमयेत् । ततस्तन्निष्पन्नप्रायश्चित्तसंभवः प्रभूतश्च जनापवादः, तदेवं पश्चान्मुक्तानां वसतिपालानां दोषा अभिहिताः; सम्प्रति ये अभिशय्यादिगतास्तेषां दोषानभिधित्सुरिदमाह[ भा. 631 ] जत्थविय ते वयंती अभिसेज्जं वा निसीहियं वा वि । तत्थ विय इमे दोसा होति गयाणं मुणेयव्वा । / वृ-यत्रापि च विविक्ते प्रदेशे ते निष्कारणगामिनो मिशय्यामभिनैषेधिकी वा व्रजन्ति । तत्रापि तेषां गतानामिमे वक्ष्यमाणा दोषा भवन्ति ज्ञातव्याः । तानेवाभिधित्सुर्द्वारगाथामाहवीयार तेन आरक्खि तिरिक्खा इत्थी ओ नपुंसा य । सविसेसतरा दोषा दप्पगयाणं हवंते ते । / (भा. 632) वृ- कथमप्यकालगमने विचारे विचारभूमावप्रत्युपेक्षितायां तथा स्तेनाशङ्कायामारक्खित्ति आरक्षकशङ्कायां तथा तिरश्चां चतुष्पदादीनां संभवे तथा स्त्रियो वा दत्तसङ्केतास्तत्र तिष्ठन्ति । नपुंसका वा दत्तसङ्केतास्तत्र तिष्ठन्ति इत्याद्याशङ्कायां एते वक्ष्यमाणाः सविशेषतरा दोषा दर्पगतानां निः कारणगतानां भवन्ति । तदेव सविशेषतरत्वं दोषाणां प्रतिद्वारमभिधित्सुः प्रथमतो विचारद्वारमधिकृत्याहाप्पडिलेहियदोसा अविदिन्ने वा हवंति उभयंपि । [भा. 633] वसही वाघाएण वि य एत्तमनंते य दोसा उ । / तथा बृ-यदि नाम ते दर्पगताः कथमप्यचक्षुर्विषयवेलायां गताभवेयुः । ततः संस्तारकोच्चारप्रश्रवणादिषु भूमिष्वप्रत्युपेक्षितासु ये दोषा ओघनिर्युक्तौ सविस्तरमाख्यातास्ते सर्वेऽप्यत्रापि वक्तव्याः, विकालवेलायां गमने यदि कथमपि शय्यातर उच्चारप्रश्रवणयोग्यमवकाशं न वितरेत् ततोऽवितीर्णेऽननुज्ञाते अवकाशे उभयस्मिन् उच्चारप्रश्रवणलक्षणे भवन्ति दोषाः । तथा हि-यदि अननुज्ञातेऽवकाशे उच्चारं प्रश्रवणं वा कुर्वन्ति तदा कदाचित् शय्यातरस्तेषामेव वसत्यादिव्यवच्छेदं कुर्यात् । यदि वा सामान्येन दर्शनस्योपरि विद्वेषतः सर्वेषामपि साधूनामिति अथवा कथमप्यलाक्षणिकतया वसतेरभिशय्यारूपाया व्याघातो भवेत् । ततो रात्रौ मूलवसतिमागच्छतां तेन श्वापदादिभिरात्मविराधना Page #222 -------------------------------------------------------------------------- ________________ उद्देश : 1, मूलं : 19, [भा. 633] 221 अथ नायान्ति वसतिं तदा अभिशय्यायाः समीपे अप्रत्युपेक्षितस्थानाश्रयणतः संयमविराधना । / गतं विचारद्वारम् अधुना स्तेनद्वारमारक्षकद्वारंच युगपदभिधित्सुराह [भा. 634 ] सुणाई हाइ उवेंति तेना, आरक्खिया तानि य संचरंति । तेनोत्ति एसो पुररक्खितो वा, अन्नोन्नसंका इति वायएज्जा । / वृ- शून्यानि गृहाणिस्तेना विवक्षितगृहे प्रवेशनाय वेलां प्रतीक्षमाणा आरक्षकादिभयतो वा उपयन्ति तानि च शून्यानि गृहाणि आरक्षकाः पुररक्षका मा कश्चिदत्र प्रविष्टश्चोरो भूयादिति संचरन्ति प्रविशन्ति; एवमुभयेषां प्रवेशसंभवे अन्योन्याऽऽशङ्कया आरक्षका अभिशय्यायामग्रे प्रविष्टं साधुम्पलभ्य स्तेन एष व्यवतिष्ठते इति, स्तेना अग्रे प्रविष्टास्तत्र प्रविशन्तं साधुं दृष्ट्रा पुररक्षक एष प्रविशतीत्येवंरूपया स्तेना आरक्षका वा अतिपातयेयुः व्यापादयेयुः । गते स्तेना रक्षकद्वारे । सम्प्रति तिर्यग् द्वारमाह [ भा. 635) दुगंच्छिया वा अदुगंच्छिया वा दित्ता अदित्ता तहिं व तिरिक्खा । च उप्पया वालसिरीसवावा, एगो व दोतिणि व तत्थ दोसा । / वृ-तत्र अभिशय्यायामभिनैषेधिक्यां वा चतुष्पदास्तिर्यञ्चो द्विधा भवेयुस्तद्यथा - जुगुप्सिता नाम निन्दितास्ते च गर्दभीप्रभृतयः, तद्विपरीता अजुगुप्सिता गोमहिष्यादयः । एकैके द्विविधास्तद्यथा- हप्ता अहप्ताश्च । हप्ता दर्पाध्मातास्तद्विपरीता अदृप्तान केवलमित्थं भूताश्चतुष्पदा भवेयुः, किन्तु व्याला भुजङ्गादयः सरीसृपा वा गृहगोधिकादयः । इत्थंभूतेषुच तिर्यक्षु चतुष्पदेषु व्यालसरीसृपेषु एको द्वौ त्रयो वा दोषा भवेयुः । तत्र एक आत्मविराधनादीनां अन्यतमः द्वौ साधुभेदेनात्मविराधना संयमविराधने; त्रय कस्याप्यात्मविराधना, कस्यापि संयमविराधना, कस्याप्युभयविराधनेति । अत्र चतुर्भङ्गी कस्याप्यात्मविराधना न संयमविराधना 1, कस्यापि संयमविराधना नात्मविराधना 2 कस्याप्यात्मविराधनापि संयमविराधनापि 3, कस्यापि नोभयमपि 4 / उपलक्षणमेतत् । जुगुप्सित-तिर्यक्त्वचतुष्पदसंभवे विरूपाशङ्कासंभवतः प्रवचनोड्डाहोऽपि स्यादिति । गतं तिर्यग्द्वारमधुना स्त्रीनपुंसकद्वारे युगपदभिधित्सुराह [भा. 636 ] संगारदिन्ना व उवेति तत्थ ओहा पडिच्छंति विलच्छ्माणा । इत्थी नपुंसा च करेज दोसे, तस्सेवणठाइ उवेंति जे उ । / वृ- सङ्गारः सङ्केतः स दत्तो यैस्ते सङ्गारदत्ता: / निष्ठांतस्य परनिपातः प्राकृतत्वात् । सुखादिदर्शनाद्वा दत्तसङ्केता इत्यर्थः । इत्थंभूताः सन्तस्तत्राभिशय्यादिषु उपयन्ति गच्छन्ति । एवं लोकानामाशङ्का भ्वेत्। अथवा तत्र गतेषु जनानामेवमाशङ्का समुपजायेत । यथा स्त्रियो नपुंसका वा ओघा इति तन्मुखनिरीक्ष्यमाणाः प्रतीक्ष्यन्ते ततोऽमी गताः । यदि वा तासां स्त्रीणां नपुंसकानां वा सेवनार्थं ये तत्रोपयन्ति पुरुषास्ते अस्मत्त्र्यादिसेवनार्थमेतेसंयता समागता इति दोषात् अभिघाताऽवर्ण वादादीन् कुर्युः । तदेवं यस्मादकारणे निर्गतानामिमे दोषास्तस्मान्न निष्कारणे गन्तव्यम् । कारणे पुनर्गन्तव्यं तथा चाह [ भा. 637 ] कप्पई उकारणेहिं अभिसेज्जं गंतुमभिनिसीहिंवा । लहुगाओ अं गमनम्मितानि य कज्जाणिमाईतु । / वृ- कल्पतेपुनः कारणैरस्वाध्यायादिलक्षणैर्वक्ष्यमाणैरभिशय्यामभिनैषेधिकी वा प्रागुक्तशब्दार्थां गन्तुं यदि पुनर्न गच्छन्ति ततो लघुकाश्चत्वारो लघुमासाः प्रायश्चित्तं तानि पुनः कानि कारणानि इमान Page #223 -------------------------------------------------------------------------- ________________ 222 व्यवहार - छेदसूत्रम्-1-1/19 वक्ष्यमाणानि । तान्येव आह[भा.638] असज्झाइय पाहुणएसंसत्तेवुट्टिकायसुयरहस्से । पढनचरम दुगंतूसेसेसुय होइ अभिसेजा । / वृ- वसतावस्वाध्यायः प्राघूर्णिका बहवः समागता वसतिश्च सङ्कटा, ततोऽस्वाध्याये प्राघूर्णक प्राघूर्णकसमागमे तथा संसक्ते प्रणाजातिभिरुपाश्रये तथा वृष्टिकाये निपतति गल्लत्यां वसतौ तथा श्रुतरहस्ये छेदश्रुतादौ व्याख्यातुमुपक्रान्ते अभिशय्या नैषेधिकी वा गन्तव्या । तत्र पढमे चरमे दुगंतृ. इति प्रथमे सूत्रक्रमप्रामाण्यादस्वाध्याये चरमे श्रुतरहस्ये द्विकमभिशय्याभिनषेधिकीलक्षणं यथायोगं गन्तव्यं । शेषेषुच प्राघूर्णकसंसक्तवृष्टिकायरूपेषुकारणेषुभवत्यभिशय्यागन्तव्या । तत्रास्त्यनानुपूर्व्यपिव्याख्यायाइति न्यायख्यापनार्थं प्रथमतः श्रुतरहस्यमितिचरमद्वारं विवरीषुरिदमाह[भा.639] छेयसुयविजमंता पाहुडिअविगीयमहिस दिठंतो । ईदोसा चरमपए पढमपएपोरिसीभंगो । / . वृ-छेद श्रूतानि प्रकल्पव्यवहारादीनि तानि वसतौ अपरिणामको अतिपरिणामको वा श्रृणुयात् । तथाविद्यामन्त्रांश्चवसतौकस्यापिदीयमानाअविगीतो निर्द्धर्माश्रृणुयात्, प्राभृतंवायोनिप्राभृतादिरूपं वसतौ व्याख्यायमानंअविगीतकथमपि श्रृणुयात् । तत् श्रवणेचमहान् दोषस्तथा चात्रमहिषदृष्टान्तः "कयाइ जोणिपाहुडे वक्खाणिजमाणे एगेण आयरिआइणा अदिस्समाणेण निद्धमेण सुयं जहाऽअमुगामुगदव्वसंजोगे महिसो संमुच्छइ तं सौंसो उप्पव्वैतो गतो अन्नंमि ठाणे । तत्थ महिसे दव्यसंजोगेणसंमुच्छावित्ता सागारियहत्थेसु विक्किणइ |त्ण् आयरिया कहमवि जाणित्ता तत्थ आगया उदंतो से पुच्छितो तेन सब्भावो कहितो, / आयरिया भणंति अणं सुंदरसुवणरयणजुत्तादिगेएह, तेन अब्भुवगयं, ततो आयरिएहिं भणियं-अमुगाणि दव्वाणियतिरिक्खसंजोएज्जासि ततो पभूयाणि सुवणरयणाणिभविस्संति |तेन्थाक्य्ण्,स्मुच्छितोदित्थीविसोस्प्पोतेन्द्त्थोम्तोइतिदोसाइत्यादि। इत्येवमुक्तेन प्रकारेण चरमपदे श्रुतरहस्ये वसतौ व्याख्यायमाने दोषास्तस्मात् श्रुतरहस्य व्याख्यानाय नियमतोअभिशय्याअभिनषेधिकीवागन्तव्या । तथा प्रथमपदमस्वाध्यायलक्षणंतत्रदोषः पौरुषीभङ्गः । इयमत्र भावना-अस्वाध्याये वसतावुपजाते स्वाध्यायकरणार्थमवश्यमभिशय्यायामभिनषेधिक्यांवागन्तव्यम् । अन्यथासूत्रपौरुष्याअर्थपौरुष्याश्चभङ्गः, तद्भङ्गेचतन्निष्पन्नप्रायश्चित्तापत्तिः |ग्त्ण्च्र्म्द्वार्म्स्वाध्याय्द्वार्ण्च् |स्म्प्र्तिप्राघूर्न्न्कादिद्वार्त्रित्य्माः[भा.640]. अभिसंघट्टे हत्थादिघट्टणंजगणे अजीन्नादी । दोसुयसंजमदोसा जगणउल्लो वहीयावा । / वृ-कदाचिदन्ये तथाविधवसत्यलाभेसाधवः सङ्कटायां वसतौ स्थिताभवेयुः प्राघूर्णकाञ्चसाधवो भूयांसःसमागतास्तत्रदिवसे यथातथाचतिष्ठन्ति । रात्रीभूमिषुअपूर्यमाणासुयद्यभिशय्यांनव्रजन्ति, तदा तस्मिन्नुपाश्रयेऽतिशयेनसंघट्टः परस्परंसंघर्षः साधूनांयत्रातिसङ्कटतया सोऽतिसंघट्टः । तस्मिन्नेव स्थितानां परस्परं हस्तादीनां घट्टनं भवेत् । तद्भावेच कलहासमाध्यादिदोषसंभवः । अथैतद्दोषभयादुपविष्टा एव तिष्ठन्ति । ततो जागरणे रात्रौ जाग्रतामजीर्णादिदोषसंभवः, / अजीर्णमाहारस्याजरणं तद्भावे च रोगोत्पत्तिः, / रोगे च चिकित्साया अकरणे असमाधिः, क्रियमाणायां च चिकित्सायां षट्कायव्या-पत्तिरितिगतंप्राघूर्णकद्वारम् । अधुनासंसक्तद्वारंवृष्टिकायद्वारंचाह-'दोसुयसंजमे' त्यादि Page #224 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 19, [भा. 640 ] 223 द्वयोः संसक्ते उपाश्रये वृष्टिकाये च निपतति असंयमदोषौ संयविराधनारूपौ दोषौ । तथा हि-संसक्तत्वे दुप्रत्येक्षणीया वसतिरिति तत्रावस्थाने स्फुटा संयमविराधना, / तथा वृष्टिकायेऽपि निपतति केषुचित् प्रदेशेषु वसतिर्गलतीति तत्रापि संयमविराधना अप्कायसंयमविराधनासंभवात् । अन्यच्च वृष्टिकाये निपतति उपधिरप्कायेन स्तीम्पते स्तीभितेन चोपधिना शरीरलग्नेन रात्रौ निद्रा नायाति निद्राया अभावे च अजीर्णदोषः । तस्मात् संसक्तायां वसतौ वृष्टिकाये च निपतति नियमतोभि गन्तव्या अभिशय्येति तदेवमुक्तं गन्तव्यकारणं । तथा चाह[भा. 641 ] दिट्ठे कारणगमनं जै य गुरुवच्चए तओ गुरुगा । ओराल इत्थपेल्लण संका पच्चत्थिया दोसा । / वृ- दृष्टं उपलब्धं भगवदुपदेशतः पूर्वसूरिभिः कारणे अस्वाध्यायादिलक्षणे अभिशय्यायां गमनं । तत्र यद्येवं दृष्टे कारणगमने गुरुरभिशय्यामभिनैषेधिकी वा व्रजेत् । ततस्तस्य प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः, / को दोषो गुरुगमने इति चेदत आह-उरालेत्यादि आचार्यः प्राय उदारशरीरो भवेत् । सहाया अपि च कथमपि तस्य स्तोका अभवन् । ततः काश्चन स्त्रियः सहायादीनस्थापयित्वा हृदयादिना प्रेरयेयुः प्रेरणेनाचार्यमुपसर्गयेयुः । अन्यच्च शय्यातरादीनां शङ्का समुपजायते । तथा किं वसतावाचार्यो नोषितः नूनमगारी प्रतिसेवितुं गत इति यदि वा प्रत्यर्थिकः प्रत्यनीकाः प्रतिवाद्यादयोऽल्पसहायमुपलभ्य विनाशयेयुस्तत एवमाचार्यगमने दोषास्तस्मात्तेन न गन्तव्यमिति, न केवलमाचार्येण न गन्तव्यं । किन्त्वेतैरपि न गन्तव्यम् । के ते एते इत्याह [ भा. 642 ] गुरुकरणे पडियारी भएणं बलवं करेज जे रक्खं । कंदष्पविग्गही वा अचियत्तो ठाणदुट्ठो वा । / वृ- गुरोराचार्यादिः करणे करणविषये ये प्रतिचारिणः प्रतिचारकाः कायिकीमात्रकादिसमर्पका विश्रामकाश्च तैर्न गन्तव्यम् । तेषां गमने गुरोः सीदनात्तथा भयेन पश्चात् वसतावपान्तरालेऽभिशय्यायां वा तस्करादिसमुत्थेन भयेन सर्वैरपि साधुभिर्नगन्तव्यमात्मसंयमविराधनादोषप्रसङ्गात् । तथा यो बलवान् गुर्वादीनां तस्करादिभ्यो रक्षां करोति तेनापि न गन्तव्यम् । तद्गमने गुर्वादीनामपायसम्भवात् । तथा यः कन्दर्पः कन्दर्पशीलो यश्च विग्रही यथा तथा वा राटिकरणशीलः यो वा यत्र गम्यते तत्र शय्यातरादीनां कैश्चिदपि कारणैः पूर्ववैरादिभिरवियत्तोत्ति अप्रीतो यश्चस्थानदृष्टः पुरादिदुष्टः एतैरपि सर्वैर्न गन्तव्यं, प्रवचनोड्डाहात्मविराधनादिदोषप्रसङ्गात् । यदि कथमपि ते गच्छन्ति ततो बलादाचार्यादिभिर्वारयितव्याः इति । अथ कारणे समुत्पन्ने तेषां गच्छतां को नायकः प्रवर्तयितव्यः ? उच्यतेगंतव्वगणावच्छेदपवत्ति थेरे य गीयभिक्खूय । [भा. 643 ] एएसिं असतीए अग्गीए मेरकहणं तु । / वृ- कारणेऽस्वाध्यायादिलक्षणे समुत्पन्ने सति शेषसाधुभिर्गन्तव्यमभिगन्तव्यमभिशय्यादि तेषां च गच्छतां नायकः प्रवर्त्तिनीयो गणावच्छेदको वक्ष्यमाणस्वरूपः तदभावे प्रवर्ती, सोऽपि वक्ष्यमाणस्वरूपः तदभावे स्थविरस्तस्याप्यभावे गीतभिक्षुर्गीतार्थः सामान्यव्रती । एतेषामसति अभावेऽगीतार्थोऽपि माध्यस्थ्यादिगुणयुक्तः प्रवर्तनीयः । केवलं तस्मिन्न गीते अगीतार्थे 'मेरकहणं तु' इति मर्यादया समाचार्याः कथनं यथा साधूनामावश्यके आलोचनायां प्रायश्चित्तं दीयते । नमस्कारपौरुष्यादिकं च प्रत्याख्यानं यत् यस्मै दातव्यमित्येवमादि सर्वं कथ्यते इति भावः । अथ Page #225 -------------------------------------------------------------------------- ________________ 224 व्यवहार - छेदसूत्रम्-1-1/19 किंस्वरूपः सोऽगीतार्थो नायकस्थापनीय इत्यतआह[भा.644 मज्झत्थोऽकंदप्पीजोदोसे लिहैलेहओचेव । - केसुयतेसीएज्जा दोसेसुतेइमे सुणसु । / वृ- मध्यस्थो रागद्वेषरहितः अकन्दी कंदर्पोद्दीनपनभाषितादिविकलः । एवंभूतो नायकः स्थापनीयः, / तेन चसाधवोऽसमाचारी समाचरन्तः शिक्षणीयाः । shissymaannaashcydikthmpibruvte| यथा यदि वयमेवं कुर्मस्ततस्तव किं कस्त्वमित्यादि तदा सलेहओ चेवत्ति लेखक इव सयुक्त लेखक वत्तेषांसर्वेषांसाधूनांदोषान् अविस्मरणनिमित्तंमनसि लिखतिसम्यगवधारयतीत्यर्थः । अथकेषु दोषेषुतेसाधवः सीदेयुर्यान्सस्वचेतसिधारयतिसूरिराह-तान्दोषानिमान् वक्ष्यमाणान् श्रृणुत । तत्र यदुक्तं 'एएसिंअसतीए' इत्यादितद्वयाख्यानार्थमाह[भा.645] थेरपवत्तीगीयासतीए मेरंकहंत अगीयत्थे । भयगोरवंचजस्स उकरेंतिसयमुजतोजो य । / वृ-स्थविरस्यप्रवर्तिन उपलक्षणमेतत् |ग्न्नाव्च्छेद्स्य्च्त्थागीत्स्य्गीतार्थ्स्य् भिक्षोरसतिअभावे अगीतार्थोऽपिप्रेषणीयः । तस्मिंश्चागीतार्थे प्रेक्ष्यमाणे मेरत्तिमर्यादांसामाचारी य्थोक्त्स्व्रूपाण्क्थ्य्न्ति। किंविशिष्टः सोऽगीतार्थः प्रेष्य आह-भयगौरवमित्यादि यस्य भयं साधवः कुर्वन्ति यस्य चानुवर्तनागुणतोभयतो गौरवं यथोचितं कुर्वन्ति । यश्चस्वयमात्मना समुधुक्तोऽप्रमादी सोऽगीतार्थो नायकः प्रवर्तनीयः । किं कारणभिति चेत् ? उच्यते-असमाचारीरूपदोषप्रतिषेधनार्थं । अथ के ते असमाचारीरूपादोषाः अत आह[भा.646] paDilehaNa'sajjhAe आवस्सगदण्डविनयरा इत्थी। तेरीच्छ वाणमंतरपेहा नहवीणिकंदप्पे । / वृ-प्रतिलेखनायामस्वाध्याये आवश्यक दण्डे, उपलक्षणमेतत्, दण्डकादौ विषये । तथा विनये वंदनकादौ तथा राज्ञि स्त्रियां तिर्यक्षु हस्त्यादिषु वानमन्तरे वानमन्तरप्रतिमायां विपणिषु रथेन गच्छत्यां प्रेक्षायांकालग्रहणादौनहवीणत्तिनखवीणिकायांकन्दर्पवासमाचारीरूपादोषाः । एतद्वारगाथासंक्षेपार्थः एतेन यदुक्तं प्रागुक्तानिमान् दोषान् शृणुतेति तद्वयाख्यानमुपक्रान्तमिति द्रष्टव्यं । तत्र प्रतिलेखनद्वारमस्वाध्यायद्वारंच विवरीषुराह[भा.647] पडिलेहणसज्झाएन करिति हीनाहियं च विवरीयं । सेजोवहिसंथारेदंडगउच्चारमादीसु । / . वृ-प्रतिलेखनास्वाध्यायं वा मूलत एव न कुर्वन्ति, यदिवा हीनमधिकं विपरीतं वा विपर्यस्तक्रम कुर्वन्ति । तत्र येषु स्थानेषु प्रतिलेखना संभवति तानिस्थानान्युपदर्शयति । शय्योपधिसंस्तारकदंडकोच्चारादिषु । इयमत्रभावनाशय्यावसतिस्तस्याः प्रत्युपेक्षणंमूलतएवनकुर्वन्ति । यदिवाहीनमधिकं वाकुर्वन्ति |athvaayHshyyaayaaH प्रत्युपेक्षणाकालस्तस्मिन्नकुर्वन्ति, किन्तुकालातिक्रमेण, एवमुपधेः संस्तारकस्य दण्डकादेश्च भावनीयं । तथा उच्चारादिभूमी न प्रत्युपेक्षन्ते हीनमधिकं वा यदि वा कालातिक्रमेणप्रत्युपेक्षन्तैति,स्वाध्यायमपिमूलतएव नकुर्वन्तियदिवाअप्रस्थापितेकुर्वन्ति, अथवा हीनमधिकं वा कालिकं कालतः कुर्वन्ति यदि वा कालिकवेलायामुत्कालिकमुत्कालिकवेलायां कालिकमिति |sNprtyaavshykaadidvaartritymaah Page #226 -------------------------------------------------------------------------- ________________ 225 उद्देशक H 1, मूलं: 19, [भा. 648] [भा.648] न करेंती आवस्संहीनाहियनिविठ्ठपाउयनिसन्ना । / - दंडगहणादिविणयं राइणियादीणन करेंति । / वृ-आवश्यकंमूलतएव नकुर्वन्ति, यदिवा हीनं अधिकंवाकायोत्सर्गाणांहीनहीनकरणतोऽधिकं वाऽनुप्रेक्षार्थं कायोत्सर्गाणामेव चिरकालकरणतः कुर्वन्ति । यदि वा निषणा उपविष्टाः प्रावृताः शीतादिभयतः कल्पादिप्रावरणप्रावृता निषन्नास्त्वग्वर्तनेन निपतिताः प्रकुर्वन्ति |gtmaavshykdvaarm| दण्डगहणादित्ति दण्डग्रहादौ दण्डग्रहणं भाण्डमात्रकादीनामुपलक्षणं दण्डकादीनांग्रहादौ ग्रहणे निक्षेपे चन प्रत्युपेक्षणं, नापि प्रमार्जनंदुःप्रत्युपेक्षितादिवाकुर्वन्ति । गतंदण्डद्वारम् । विनयद्वारमाह-विनयं रत्नाधिकादीनामाचार्यादीनां यथारत्नाधिकंनकुर्वन्ति गतं विनयद्वारम् । राजादिद्वारकदम्बकमाह[भा.649] रायं इत्थिंतह अस्समादिवंतरहेय पेहेति । तह नक्खवीणियादी कंदप्पादीव कुव्वंति । / वृ-राजानंनिर्गच्छन्तंवा स्त्रियंसुरूपामितिविशिष्टाभरणालङ्कृतामागच्छन्तीवातथातिरिक्ख इत्यस्य व्याख्यानम् अश्वादिकम् अश्वं वा हस्तिनं वा राजवाहनमतिप्रभूतगुणाकीर्णं, व्यंतर रथान्वा विभूत्याविपणिमार्गेषु गच्छतः प्रत्यागच्छतो वा प्रेक्षते, / एतेन राजस्त्रीतिर्यग्वानमन्तरद्वाराणि व्याख्यातानि । तथेत्यनुक्तसमुच्चयार्थः । स चेदमुक्तं समुच्चिनोति कालप्रत्युपेक्षणं न कुर्वन्ति; न वा कालंप्रतिजागरति |ग्त्ण्प्रेक्स्साद्वार्ण् |tthaankhviinnikaadikNnkhairviinnaavaadnNaadishbdaatnkhaanaaNprsprN घर्षणमित्यादिपरिग्रहः । तथाकन्दर्पादिकं, कन्दर्पकौकुच्यकौतुकादि कुर्वन्ति । / [भा.650] एएसुवट्टमाणेअट्ठिय पडिसेहिए इमामेरा । हियए करेइदोसे गुरूएकहणंसदेइ तेसोहिं । / वृ-एतेष्वनन्तरोदितेषुदोषेषुवर्तमानान्वारयतीतिक्रियाध्याहारः कृतेऽपिवारणेयदितेन तिष्ठन्ति प्रतिषेधन्ति, यदि वयमेवं कुर्मस्तत किं तव को वा त्वमित्यादि । ततोऽस्थिते प्रतिषेधिते वा नायके इयमनन्तरमुच्यमानामेरत्तिमर्यादासमाचारीतामेवाह; हृदयेतान्दोषान्करोति, कृत्वाचगुरवेकथयति सचगुरुर्ददातितेषांशोधिप्रायश्चित्तमिति । संप्रति वक्ष्यमाणार्थसंग्रहाय द्वारगाथामाह[भा.651] अतिबहुयं पच्छित्तं, अदिने वाहेय रायकन्नाय । ठाणासति पाहुणए नौगमनमासोक्ककरणे । / वृ-चोदकवचनंअतिबहुकंप्रायश्चित्तंगुरुमासादिनदातव्यं,तदानेव्रतपरिणामस्यापिहानिप्रसक्तेः, अत्र गुरुवचनं "जो जत्तिएण सुज्झइ'' इत्यादि वक्ष्यमाणं, यः पुनरालोचनाप्रदाने प्रायश्चित्तं शल्यं नोद्धरति, तस्मिन्नदत्ते अदत्तालोचने व्याधो दृष्टान्तः । यः पुनराचार्यः शिष्यस्य प्रायश्चित्तस्थानापत्तिं जानन्नपि न शोधिं ददाति, तस्मिन्नदत्ते अदत्तप्रायश्चित्ते गुरौ दृष्टान्तो राजकन्यापदैकदेशे राजकन्यान्तःपुरपालकः । तथा ठाणा सति इत्यादि सङ्कटायां वसतौ प्राघूर्णक समागते सति स्थानस्य योग्यभूमिप्रदेशस्यासतिभावप्रधानोऽयं निर्देशोअविद्यमानत्वे उत्सर्गतोनतुनैवगमनं, किन्तुयतना वक्ष्यमाणा कार्या, तस्यां च यतनायां कर्तुमशक्यमाणायामभिशय्यादिषु प्रेक्ष्यमाणा यदि केचन कर्करायन्ते यथाऽस्मद्वधाय प्राघूर्णकाः समागता यत् गन्तव्यमस्मिभिराभिशय्यादिषु कर्त्तव्यं वा रात्रौ जागरणमिति, / तदा तेषां कर्करणे प्रायश्चित्तं मासलघुदेयमिति द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव 2115 Page #227 -------------------------------------------------------------------------- ________________ 226 गाथां विवरीषुः प्रथमतोऽतिबहकं प्रायश्चित्तमिति व्याख्यानयति [भा. 652 ] व्यवहार - छेदसूत्रम्-1-1/19 अतिबहुयं वेढिज्जइ भंते माहु दुरुव्वुढतो भवेज्जाहि । पच्छित्तेहिं अयंडे, निद्दयदिन्नेहिं भजेज्जा । / वृ- भदन्त परमकल्याणयोगिन् गुरो यदि प्रभूतं गुरुमासादि प्रायश्चित्तं पदे पदे दीयते, ततः स प्रायश्चित्तैः समन्ततोऽतिशयेन वेष्टयतेऽतिवेष्टितः सन् मा निषेधे हु निश्चितं दुरुद्वेष्टको भूयात् । दुःखेन तस्य प्रायश्चित्तेभ्यः उद्वेष्टनं स्यात् । अतिप्रभूतेषु हि गुरुषु प्रायश्चित्तेषु पदे पदे दीयमानेषु स कदात्मानमुद्वेष्टयिष्यतीति भावः । अपि च अकाण्डे यत्र तत्र वा पदे पदे निर्दयैः सद्भिर्युष्माभिर्दत्तैः प्रायश्चित्तैः सभज्येत भग्नपरिणामो भूयात् । तथा च सति महती हानिस्तस्मात् । [ भा. 653 ] तं दिज्जौपच्छित्तं, जं तरती साय कीरौ मेरा । जा तीरै परिहरिउं मोसादि अपच्चौ इहरा । / वृ- तत् प्रायश्चित्तं दीयतां यत्तरति शक्नोति कर्तुं सा च क्रियतां च मेरा मर्यादा या परिहर्तुं शक्यते पाठान्तरं वा परिवहिउमिति तत्र या परिवोढुं शक्यते इत्ति व्याख्येयम् । उभयत्राप्ययं भावार्थः । या परिपालयितुं शक्यते इति मोसादि अपञ्चौ इहरा इति इतरथा प्रभूते प्रायश्चित्ते दत्ते मृषा दोष उभयोरपि समुपजायते । तत्र गुरोर्मात्राधिकप्रायश्चित्तदानात् । इतरस्य तु भग्नपरिणामतया तथा प्रिपाल्नायोगात्। अन्यच्चातिमात्रे प्रायश्चित्ते दत्ते युष्माभिरपि पूर्वमाशातनादोष उद्भावितः । अप्रत्ययश्च शिष्यस्योपजायते यथातिप्रभूतमाचार्याः प्रायश्चित्तं ददति । न चैवं रूपं प्रायश्चित्तं जिनाः प्ररूपितवन्तः, सकलजगज्जन्तुहितैषितया तेषां अतिकर्कशप्रायश्चित्तोपदेशदानायोगात् तस्मात्सर्वमिदं स्वमतिपरिकल्पितमसदिति । एवं चोदकेनोक्ते गुरुराह भा. 654 ] जो जत्तिएण सुज्झइ अवराहो तस्स तत्तियं देइ । पुव्वमियं परिकहियं घडपडगाइएहिं नाएहिं । / वृ- चोदक त्वया सर्वमिदमयुक्तमुच्यते यतो देशकालसंहननाद्यपेक्षया योऽपराधो यावन्मात्रेण प्रायश्चित्तेन शुद्धयति तस्यापराधस्य शोधनाय तावन्मात्रमेव सूरिः प्रायश्चित्तं ददाति, नाधिकं नापि हीनं । एतच्च पूर्वमेव घटपटादिभिर्ज्ञातैइरुदाहरणैर्जलनिल्लेवण कुडए इत्यादिना ग्रन्थेन परिकथितं । तस्मान्नदोषः । साम्प्रतमदत्तालोचने यो व्याधदृष्टान्त उपन्यस्तस्तं भावयति [भा. 655 ] कंटकमादिपविट्ठे नोद्धरै सयं न भोइए कहै । कमढी भूयवणगए Ag2अलणं खोभिया मरणं । / बृ - इह किल व्याधा वने संचरन्त उपानहौ पादेषु नोपनह्यन्ति । माहस्तिन उपानहोः शब्दान् shriissuriti। तत्रैकस्य व्याधस्यान्यदा वने उपानहौ विना परिभ्रमतो द्वयोरपिपादयोः कण्टकादयः प्रविष्टा आदिशब्दात् क्ष्लक्ष्णकिलिञ्चादिपरिग्रहः । तान् प्रविष्टान् कण्टकादीन् स्वयं नोद्धरति । नापि भोजिकायै निजभार्यायै व्याधः कथयति । ततः स तैः पादतलप्रविष्टैः कण्टकादिभिः पीडितः सन् वनगतो हस्तिना पृष्टतो धावता प्रेर्यमाणो धावन् कमठीभूतः स्थले कमठ इव मन्दगतिरभूत् । ततः प्राप्तो हस्ती प्रत्यासन्नंदेशमिति जानन् क्षुब्धः क्षमं गत्वा आगलणमिति वैकल्यं प्राप्तः । ततो मरणमेष गाथार्थः । भावार्थस्त्वयम् - एगो वाहो उवाहांतो विना वने गतो । तस्स पायतला कंटगाईणं भरिया । ते य कंटगादीयानो सयमुद्धरिया नो विय वाहीए उद्धराविया । अन्नया वने संचरंतो हत्थिणा दिठो । तो तस्स धावंतस्स कण्टगाइया दूरतरमंसे Page #228 -------------------------------------------------------------------------- ________________ उद्दशकः 1, मूलं : 19, [भा. 655] 227 पविट्ठा ताहे अति दुक्खेण अदितो महापायवो इव छिन्नमूलो हत्थिमएण अचेयणभूतो पडितो हत्थिना विनासितो । / [भा.656] बितिएसयमुद्धरती अनुट्ठिए भोइयाएनीहरै । परिमद्दणदंतमलादि पूरणंवनगयपलातो । / वृ- अन्यो द्वितीयो व्याध उपानही विना वने गतस्तस्य वने संचरन्तः कण्टकादयः पादतले प्रविष्टास्तान्स्वयमुद्धरतियेच स्वयमुद्धत्नशक्तास्तान् अनुद्धृतान् भोजिकयानिजभार्ययाव्याध्या नीहारयति निष्काशयति । तदनन्तरं तेषां कण्टकादि वेधस्थानानामङ्गुष्टादिना परिमर्दनं । तदनन्तरं दन्तमलादिना आदिशब्दात्कर्णमलादिपरिग्रहः पूरणंकण्टकादिवेधानांततोऽन्यदा वनगतःसन्हस्तिना दृष्टोऽपिपलायितोजातोजीवितव्यसुखानामाभागी |ess दृष्टान्तः ॥साम्प्र्त्णाआन्तिक्योज्ञामाः[भा.657] वाहत्थाणी साहूवाहिगुरूकंटकादिअवराहा । सोही यओसहाईपसत्था नाएणवणतौ । / वृ-व्याधस्थानीयाः साधवः । व्याधीस्थानीयो गुरुः । कण्टकादिस्थानीया अपराधा औषधानि दन्तमलादीनि तत् स्थानीया शोधिः । अत्र द्वौ व्याधदृष्टान्तौ । प्रशस्तोऽप्रशस्तश्च । आद्योऽप्रशस्तो द्वितीयः प्रशस्तः । तत्र प्रशस्तेन ज्ञातेन दृष्टान्तेनोपनयः कर्तव्यः । आचार्योऽपियदि तानुपेक्षते ततः कण्टकादीनामुपेक्षको व्याधैव सोऽपिदुस्तरमापदमाप्नोति । तथा चाह[भा.658] पडिसेवंत उवेक्खइनयणंओवीलए अकुव्वंतो । . संसारहत्थिहत्थं पावति विवरीयमियरो वि । / वृ-इतरोऽपि आचार्योऽपि । तुशब्दोऽपिशब्दार्थः । यः प्रतिसेवमानान् उपेक्षतेनतु निषेधति, न वा कुर्वतोऽकुर्वाणान् प्रायश्चित्तमुत्पीडयति, न भूयः प्रायश्चित्तदाने दण्डेन ताडयन् कारयति, स विपरीतमाचार्यपदस्य हियथोक्तनीत्यापरिपालनफलमचिरात्मोक्षगमनंतद्विपरीतंसंसारएव हस्तिहस्तं प्राप्नोति । दुस्तरं संसारमापततीतिभावः । उपसंहारमाह[भा.659] आलोयमनालोयणगुणाय दोसायवन्निया एए । अयमन्नो दिठंतोसोहिमदिंतेय दिंतेय । / वृ-एतेअनन्तरोदिता आलोचनानायां गुणाअनालोचनायांदोषावर्णिताः |स्म्प्र्तिय्ः प्रायश्चित्तं ददाति तस्मिन् शोधिमददाने अनाददाने च अयं वक्ष्यमो राजकन्यान्तःपुरपालकरूपोऽन्यो दृष्टान्तस्तमेवाह[भा.660] . निजूहादिपलोयणावरेणपसंग अगदारादि । धुत्तपलायण निवकहणदंडणं अन्नठवणंच । / वृ- एगो कन्नतेउरपालगो सो गोख्लएण कंनाओ पलोएंतीओ न वारेइ । ततो ताओ अग्गदारेण निप्पिडिउमाढता । ततो विन वारेइ । ताताहेततो अनिवारिज्जमानीतोकयाइधुत्तेहिंसमंपलायातो । एवंसव्वमवारणादिकेणैरन्नो कहियं, / ततो रन्ना तस्स सव्वस्स हरणं कयं विणासितोय, अन्नो कन्नते उरपालोठवितो, अक्षरगमनिका नि!होगवाक्षः |गोख्ल्क् इत्यर्थः |aadishbdaattdnytthaavidhprdesh परिग्रहः तेन नि!हादिना प्रलोकने अवारणं न वारणं कृतवान् । ततोऽग्रद्वारादिष्वपि प्रसङ्गः । अग्रद्वारेऽन्यत्रवायथास्वेच्छंतासांकन्यानांप्रसङ्गः । ततोऽन्यदाधूर्तेःसहपलायनं, एतस्यापिवृतान्तस्य Page #229 -------------------------------------------------------------------------- ________________ 228 व्यवहार - छेदसूत्रम् - 1- 1/19 नृपस्य पुरतः कथनं । ततो राजा तस्य कन्यान्तः पुरपालकस्य दण्डनं, अन्यस्य कन्यान्तः पुरपालकस्य स्थापनं चाकार्षीत् । [ भा. 661] निज्जूहगयं दट्टं बितिओ अन्नी उ वा हरित्ताणं । विनयं करेइ तीसे सेसभयं पूयणा रन्ना । / वृ- अन्योद्वितीयः कन्यान्तःपुरपालको निर्यूहगतां गवाक्षगतामेकां कन्यां दष्ट्रा बाहरित्ताणंति व्याहृत्य आकार्य विनयं शिक्षां तस्याः करोति । ततः शेषाणां कन्यानामुदपादिभयं तेनैकाप्यग्रद्वारादिषु नावतिष्टते । न च धूर्तेरपहरणं । ततः सम्यक् कन्यान्तः पुरपालनं कृतवानिति राज्ञा पूजा कृता । एष दृष्टान्तोऽयमर्थोपनयः । [भा. 662 ] राया इव तित्थयरा महत्तगुरू उ साहु कन्नातो । आलोयण अवराहा अपसत्थपसत्थगो वणतो । / वृ- राजा इव राजस्थानीया तीर्थकरा महत्तरः कन्यान्तःपुरपालकस्तत्स्थानीया गुरवः, साधवः कन्यास्थानीयाः, अवलोकनस्थानीया अपराधाः । अत्राप्रशस्तेन कन्यान्तःपुरपालकेन, प्रशस्तेन चोपनयः कर्तव्यः । तद्यथा-य आचार्यः प्रमादिनः शिष्यान् न वारयति, न च प्रायश्चित्तं ददाति स विनश्यति । यथा प्रथमः कन्यान्तःपुरपालकः; यस्तुप्रमाद्यतः शिष्यान् वारयति प्रायश्चित्तं च यथापराधं प्रयच्छति । स इह लोके प्रशंसादिपूजां प्राप्नोति, परलोके च सम्यक् शिष्य निस्तरणतो निर्वाणमचरिदाप्नुयादिति । सम्प्रति यदुक्तं प्राघूर्णकसमागमे संसक्ते उपाश्रये वृष्टिकाये च निपतति अभिशय्यां गन्तव्येति तद्विषयमपवादं क्रमेणाभिदित्सुराह ( भा. 663 ] असज्झाइए असंते ठाणासति पाहुणागमे चेव । अन्नत्थ न गंतव्वं गमने गुरुगा उ पुव्युत्ता । / वृ- अस्वाध्यायिके असति अविद्यमाने प्राघूर्णकानामागमे ठाणासत्ति स्थानस्य संस्तारकयोग्यभूमिलक्षणस्य असति अपि शब्दोऽत्र सामर्थ्यादवगम्यते । असत्यपि भावप्रधानोऽयं निर्देश इत्यभावेऽपि अन्यत्राभिशय्यादौ न गन्तव्यं । किन्तु यतना कर्तव्या । यदि पुनर्यतनाकरणप्रमादितया अन्यत्र गमनं कुर्वन्ति । ततो गमने पूर्वोक्ता गुरुकाश्चत्वारो गुरुमासाः प्रायश्चित्तं । / का पुनर्यतनेति यतनामाह[भा. 664 ] वत्थव्वा वारंवार एण जग्गं तु माय वच्चं तु । एमेव य पाहुणए जग्गणगाढं अनुव्वाए । / वृ- वास्तव्या वारंवार केन वारेण जाग्रतुइयमत्र भावना - वास्तव्यानां मध्ये यो यावन्मात्रमर्धयामादि जागरितुं शक्नोतिस तावन्मात्रं जागर्ति । तदनन्तरं जागरितुमशक्नुवत् अन्यं साधुमुत्थापयति । सोऽपि 1 स्वजागरणवेलातिक्रमेऽन्यमेवं वारेण वारेण जाग्रतु । यदि पुनर्वास्तव्याः समस्तामपि रात्रिं वारेण वारेण जागरितुं न शक्नुवन्ति । ततो यदि गाढं न परिश्रान्ता प्राघूर्णकास्ततः प्राघूर्णके गाढमनुव्वाए इति अपरिश्रान्ते एवमेव वारेण वारेण जागरणं समर्पणीयं मा पुनश्चशब्दः पुनः शब्दार्थे व्रजन्त्वभिशय्यां, यदि पुनर्वास्तव्याः प्राघूर्णकाश्चन वारेण वारेण जागरितुं शक्नुवन्ति तदा शय्या गन्तव्येति । [भा. 665 ] एमेव संसत्ते देसे अगलंतए य संसव्वत्थ । अम्हवहा पाहुणगा उवेति रित्ताउकक्करणा । / Page #230 -------------------------------------------------------------------------- ________________ 229 उद्देशकः 1, मूलं: 19. [भा. 665] | वृ-एवमेव अनेनैव प्रकारेणसंसक्ते उपाश्रये योदेशः प्रदेशोऽसंसक्तः । तस्मिन् संसक्तेदेशेतथा वृष्टिकाये निपतति यः प्रदेशो न गलति तस्मिन् प्रदेशे यतना कर्तव्या । तद्यथा-संसक्तायां वसतौ येष्ववकाशेषु संसक्तिस्तान् परिहत्य शेषेष्ववकाशेषु संसक्तिरहितेषु पूर्वप्रकारेण जागरणयतना कर्तव्या, तथा वृष्टिकायेऽपिनिपततियेष्ववकाशेषुवसतिर्निलगतितानवकाशान्परिहत्त्यशेषेष्वगलत्स्ववकाशेषु यतना पूर्ववत्कर्तव्येति । सव्वत्थत्ति यदि पुनः सर्वत्र संसक्ता सर्वत्र वा गलति तदाभिशय्याया गन्तव्येति । यदुक्तं -मासौककरणे इति तत्र कक्करणं व्याख्यानयति । एते रिक्ताः प्राधूर्णकाअस्मद्वधायौपयन्तिसमागच्छन्ति । एवमादिभाषणंककरणेत्ति संप्रतियदवादीताचार्येण नगन्तव्यमनापृच्छयावा (साधुभिः) गन्तव्यमिति तद्विषयमपवादमाह* [भा.666] बितिय पयं आयरिए निद्दो से दुर्ग्म्नानापुच्छा। पडिसेहे गमनंमितोतंवसभा बलं नेति । / वृ-द्वितीयपदमपवादमाचार्यविषये क्व सतीत्यत आह-निर्दोषे स्त्र्यादिदोषाणामभावे । यदि वा निर्गता दोषा यस्मात्तत निर्दोषं क्षेत्रं, तस्मिन् तथा दूरे अभिशय्या ततस्तत्र दूरगमने अनापृच्छा तथा प्रतिषेधितस्य गमने द्वितीयपदमिदंतोत्तितस्मादेवसंज्ञादिस्थानात् परतो यदि वृषभा बलान्नयन्तितदा सप्रतिषेधितः प्रतिपृच्छामन्तरेणापिगच्छतीति । एषगाथासंक्षेपार्थः |साम्प्र्त्मेनामेव्गाथां विवरीषुः प्रथमत 'आयरिए निद्दोसेइ' इतिव्याख्यानयति[भा.667] जत्थ गणी निव नजइ, भद्देसुयजत्थ न्त्थितेदोसा। तत्थवयंतोसुद्धो इयरेवि वयंतिजयणाए । / वृ- यत्र गणी आचार्यो न ज्ञायते, अपि शब्दान्न च तथाविधोदारशरीरो नापि केनचिदपि सह वादोऽभवत् । यत्रस्वभावतएव भद्रेष्वनुत्कटरागद्वेषेषुलोकेषुप्रागुक्ताः स्त्र्यादिसमुत्थादोषानसन्ति तत्राभिशय्यामपगिच्छन्नाचार्यः शुद्धः । इतरेऽपिये अनापृच्छयागच्छन्ति |येव् प्रतिषेधितास्तेऽपि यतनया गच्छन्ति । का यतनेतिचेदत आह[भा.668] वसहीएअसज्झाए सन्नादिगतो य पाहुणेदटुं । सौंच असज्झाइंवसहिउवेंतेभणइ अणे । / वृ-वसतावस्वाध्यायोजातो गुरुवश्चसंज्ञाभूम्यादिषुगतास्ततोऽस्वाध्याये यथास्वयं संज्ञादिगतः संज्ञाभूमिमादिशब्दादन्यद्वास्थानंप्रयोजनेन गतःसन्प्राघूर्णकान्समागच्छतो दृष्टानूनमस्माकंवसतिः सङ्कटा प्राघूर्णकाश्च बहवः समागतास्ततो न सर्वेषां संस्तारकयोग्या भूमिरवाप्स्यते इति विचिन्त्य तथा पूर्ववसतावस्वाध्यायो नाभूत् |स्ण्ज्ञ्यादिग्तेन्च्तेन् श्रुतंयथाजातो वसतावस्वाध्यायस्ततोऽस्वाध्यायं वा श्रुत्वा यावद्गुरूणां प्रष्टुं वसतावागच्छति, तावत् रात्रिः समापतति । दूरे च अभिशय्या रात्रौ च गच्छतामारक्षकादिभयं ततोऽनापृच्छयैव ततः स्थानादभिशय्यां गच्छति । केवलं येऽन्ये साधवो वसतिमुपयन्तितान्भणति प्रतिपादयतिसंदिशतीत्यर्थः । किंतदित्याह[भा.669] . दीवेहगुरूणइमं दूरे वसही इमो वियालोय । संथारकालकाइयभूमीपेहट्ठएमेव । / वृ- दीपयत प्रकाशयत कथयतेति यावत् गुरूणां यथा दूरे वसतिरभिशय्या अयं च प्रत्यक्षत उपलभ्यमानो विकालः समापतितः । तत एवमेवानापृच्छयैव युष्मान् संस्तारकभूमेः कालभूमीनां Page #231 -------------------------------------------------------------------------- ________________ 230 व्यवहार - छेदसूत्रम्-1-1/19 कायिकी संज्ञा । उपलक्षणमेतत् |prshrvnnbhuumiinaaNc प्रेक्षार्थमभिशय्यांगतैति । एवमनापृच्छायामपवाद उक्तः |स्म्प्र्ति प्रतिषिद्धेऽपवादमाह[भा.670] एमेव यपडिसिद्धेसन्नादिगयस्सकंचिपडिपुच्छे । तंपिय होढा असमिक्खिऊणपडिसेहितो जम्हा । / वृ-कस्यापिसाधो रमिशय्यादिगमने गुरुणा प्रतिषिद्धे संज्ञादिगतस्य कायिक्यादिभूमिगतस्य सत एवमेव अनन्तरोक्तेन प्रकारेण गुरून् प्रति सन्देशकथनं ज्ञातव्यम् । कथमित्याह-कं चि पडिपुच्छेति, कमपि वृषभं प्रतिपृच्छेत् यथा-'न मे किमपि गमनप्रतिषेधकारणमभूत, केवलमेवमेव गुरुणा प्रतिषिद्धोऽथ च मया स्वाध्यायः कर्तव्योवसतौ चा स्वाध्यायादिकमुपजातमतः किं करोमि यामि वसति,प्रतिपृच्छामिगुरुम्' इति । एवमुक्ते तेवृषभादयोऽभिशय्यांगन्तुकामाः कालस्यस्तोकत्वात् यावत् वसतौ गत्वा गुरून् प्रतिपृच्छय समागच्छन्ति तावत् रात्रिः पततीतितं प्रत्येवमुदीरयंति |त्ण्पि येत्यादि तदपिगुरूणां प्रतिपृच्छनं । 'होढा' इति देशीपदमेतत् दत्तमेव कृतमेवेत्यर्थः । यस्मादसीक्ष्यापर्यालोच्यानाभोगतएवमेवेत्यर्थः । त्वं प्रतिषेधितस्ततो यदत्र किमपिगुरवो वक्ष्यन्ते, तत्र वयं प्रत्यापिष्यामो यथैव न किमपिगमनप्रतिषेधकारणकृतवान् प्रतिपृच्छार्थवागच्छन् अस्माभिर्वारितस्तावत् कालस्याप्राप्यमाणत्वात् । एवमुक्त्वा बलादपितंवृषभा नयन्ति । सोऽपिच बलान्नीयमानश्चिन्तयति यथा 'नास्तिममकश्चिद्दोषः किंनगच्छामीतिसचतत्रगच्छन्वृषभाश्चयेऽन्येसाधवोवसतिमुपयन्ति तेषांसन्देशंप्रयच्छन्ति । अथासमीक्ष्यसप्रतिषिद्ध इतिवृषभाः कथंजानन्तीत्यतआह[भा.671] जाणंतिवतंवसभा अहवा वसभाणतेन सब्भावो । कहितो नमेत्थिदोसो तोणं वसभाबला नेति । / वृ-जानन्ति स्वयमेव तं वृषभा यथा निर्दोष एषोऽकारणे गुरुणा प्रतिषिद्धः, अस्मत्समक्षमेवास्य प्रायोऽवस्थानात् । अथवा तेन वृषभाणां सद्भावः कथितो यथा न मे कश्चन दोष इति । तत् एतत् ज्ञात्वा गुरुमनापृच्छयैवयथोक्तप्रकारेणवृषभाबलान्नयन्ति |योऽपिआचार्य्स्य्प्र्तिचारीपूर्व्ण् प्रतिषिद्धः सोऽपि तत्कर्तव्यं । यदि वृषभैः सम्पादितं भवति, ततो गच्छत्यभिशय्यामिति न कश्चिद्दोषः । सम्प्रत्यमिशय्यायानषेधिक्याश्चभेदानाह[भा.672] अभिसेज अभिनिसीहिय एक्केका दुविह होइनायव्वा । . एगवडाए अंतो, बहिया sambaddha'sambaddhA / / वृ-या गन्तव्या अभिशय्या अभिनषेधिकी वासा एकैका द्विविधा भवति । तद्यथा-साधु वसतेः एगवडाएइतिएकवृत्तिपरक्षेपायांअन्तर्बहिश्च |इय्म्त्र्भाव्ना-dvividhaabhishyyaa-एक्व्स्तैरेक्वृत्तिप्रिक्स्सेपाया अन्तरपराबहिरेवं नैषेधिक्यपिद्विविधाभावनीया । भूय एकैकाभिशय्या द्विविधा । तद्यथासम्बद्धा असम्बद्धाच |त्त्र्त्स्या अभिशय्याया वसतेश्च एक एव पृष्टवंशः सा सम्बद्धा । यस्याः पुनः पृथक् पृष्टवंशः सा असम्बद्धाः । अथैकवृत्तिपरिक्षेपस्यान्तराभिशय्या द्विविधा अपि यथोक्तप्रकारा घटते । यात्वेकवृत्तिपरिक्षेपस्य बहिः सानूनमसम्बद्धा स्यात्, तस्याः सुप्रतीतत्वात् |या पुनः सम्बद्धा सा पुनः कथमुपपद्यते? उच्यते-यस्या अभिशय्याया वृत्तिपरिक्षेपस्य बहिर्भूता या वसतेश्च तल्लग्नाया एकः पृष्टवंशोऽपान्तराले वसतिः सा बहिर्भूतापि सम्बद्धा इति; / नैषेधिकी पुनरन्तर्बहिर्वा नियमात्सम्बद्धैव हस्तशतस्याभ्यन्तरतोऽस्वाध्यायिकेसमुत्पन्नेस्वाध्यायासंभवात् । तथा चाह Page #232 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 19, [भा. 673] [ भा. 6731 231 जा साउ अभिनिसीहिय सा नियमा होइ उ असंबद्धा । संबद्धमसंबद्धा अभिसेज्जा होति नायव्वा वृ- अत्र येत्येव गतिः सेति यदुक्तं तद्दोषाभावोपक्रमप्रदर्शनार्थमित्यदुष्टं या सा अभिनैषेधिकी । सा नियमाद्भवत्यसम्बद्धा कारणमनन्तरमेवोक्तं या त्वभिशय्या सा सम्बद्धा असम्बद्धा च भवति ज्ञ्यात्व्या। अथ कस्यां वेलायां तत्र गन्तव्यं तत्र आह [ भा. 674 ] धरमाणच्चिय सूरे संथारुच्चारकालभूमीतो । पडिलेहियणुन्नव्विए वसहेहिं वयंतिमं वेलं ॥ बृ-योऽसावमिशय्यायाः शय्यातरस्तंवृषभा अनुज्ञापयन्ति, यथा स्वाध्यायनिमित्तं वयमत्रवत्स्याम इति । तत एवं वृषभैरनुज्ञापिते शय्यातरे धरमाण एव अनस्तमिते एव सूर्ये तस्याभिशय्यायां संस्तारकोच्चार कालभूमीः प्रत्युपेक्ष्य भूयो वसतावागत्य इमां वेलामितिकालाध्वनोर्व्याप्ताविति सप्तम्यर्थे द्वितीया । अस्यामनन्तरं वक्ष्यमाणायां वेलायां व्रजन्ति । कस्यां वेलायामित्यत आहआवस्सयं तु काउं निव्वाघाए होति गंतव्वं । | [भा. 675] वाघाएण उभयणादेसं सव्वं अकाऊणं । / वृ- व्याघातस्य स्तेनादिप्रतिबन्धस्याभावो निर्व्याघातं तेन निर्व्याघातेन भवति गन्तव्यं । वसतेराचार्यैः सममावश्यकं कृत्वा व्याघातेन पुनर्हेतुभूतेन भजना विकल्पना का भजनेत्यत आह-देशं वा आवश्यकस्याकृत्वा सर्वं वावश्यकमकृत्वा । सम्प्रति यैः कारणैः प्रतिबन्धस्तान्युपदर्शयति[भा. 676 ] तेना सावयवाला गुम्मिय आरक्खि ठवण पडिनीए । इत्थि नपुंसगसंसत्त वासचिक्खल्ल कंटेय । / वृ- स्तेनाश्चौरास्ते सन्ध्यासमयेऽन्धकारकलुषिते संचरन्ति । स्वापदानि वा दुष्टानि भूयांसि तदा च हप्तानि हिएडन्ते । व्याला वा भुजङ्गमादयो वातादिपानाय भूयांसः संचरन्ति । तथा गुल्मेन समुदायेन संचरन्तीति गौल्मिका आरक्षकाणामप्युपरि स्थायिनो हिण्डिकाः आरक्षकाः पुररक्षकास्ते अकाले हिण्डमानान् गृह्णन्ति । तथाठवणत्ति, क्वचिद्देशे एवंरूपा स्थापना क्रियते यथा-'अस्तमिते सूर्ये रथ्यादिषु सर्वथा न संचरणीयम्' इति प्रत्यनीको वा कोऽप्यन्तरायातं विघातकरणार्थं तिष्ठन् वर्तते, स्त्रियो नपुंसका वा कामविह्वलास्तदा उपसर्गयेयुः । संसक्तो वा प्राणिजातिभिरपान्तराले मार्गः । ततोऽन्धकारेणइयापथिकी न शुद्धयति वर्षं वा पतत् संभाव्यते, वा चिक्खल्लोत्ति कर्दमो वा पथि भूयानस्ति । ततो रात्रौ पादलग्नः कर्दमःकथं क्रियतेकंटत्ति कण्टका वा मार्गेऽतिवहवस्ते रात्रौ परिहर्तुं न शक्यंते । एतैर्व्याघातकारणैः समुपस्थितैर्देशतः सर्वतो वावश्यकमकृत्वा गच्छन्ति । तत्र देशतः कथमकृत्वेत्यत आह[भा. 677] थुइमंगलकित्तिकम्मे उस्सग्गेय तिविहकितिकम्मे । तत्तोय पडिक्कमणे आलोयणए कितिकं । / वृ- स्तुतिमङ्गलमकृत्वा स्तुतिमङ्गलाकरणे चायं विधिः । आवश्यके समाप्ते द्विस्तुतीउच्चार्य तृतीयां स्तुतिमकृत्वा आभिशय्यां गच्छन्ति । तत्रच गत्वा एर्यापथिकी प्रतिक्रम्य तृतीयां स्तुतिं ददाति । अथवा आवश्यके समाप्ते एकां स्तुतिं कृत्वा द्वे स्तुती अभिशय्यां गत्वा पूर्वविधिनोच्चरन्ति । अथवा समाप्ते आवश्यके अभिशय्यां गत्वा तत्रतिस्रस्तुतीर्ददति । अथवा स्तुतिभ्यो यदर्वाक्तन, तत् कृतिकर्म तस्मिन्नकृतेऽभिशय्यां गत्वा तत्रैर्यापथिकी प्रतिक्रम्य मुखवस्त्रिकां च प्रत्युपेक्ष्य कृतिकर्म कृत्वा Page #233 -------------------------------------------------------------------------- ________________ 232 व्यवहार - छेदसूत्रम्-1-1/19 स्तुतीर्ददति, / kAussaggeyativiha'ttitrividha कायोत्सर्गक्रमेणाकृतेतद्यथा-चरमंकायोत्सर्गमकृत्वा अभिशय्यांगत्वा चरमकायोत्सर्गादिकं कुर्वन्ति, अथवा द्वौकायोत्सर्गौचरमावकृत्वा यदिवात्रीनपि कायोत्सर्गान् अकृत्वा । अथवा कायोत्सर्गेभ्योऽक्तिनं यत् कृतिकर्म तस्मिन्नकृते । उपलक्षणेतत् । tato'pyaktinekSAmaNeyadivAtatopya'ktinekRtikarmaNiakRte, अथवाततोप्यक्तिनेप्रतिक्रमणे अकृते यदि वा ततोप्यक्तिने आलोचने अकृते अथवा ततोऽप्यारात्तने कृतिकर्मणि अकृते अभिशय्यामुपगम्य तत्रतदाद्यावश्यकं कर्तव्यमिति । / एवमावश्यकस्य देशतोऽकरणमुक्तमिदानीं सर्वस्याकरणमाह[भा.678] काउस्सग्गंअकाउं कितिकम्मालोयणंजहनेणं । गमनम्मी एस विही आगमनम्मी विहिंवोच्छं । / वृ-योदैवसिकातिचारानुपेक्षार्थं प्रथमकायोत्सर्गसमस्तमप्यकृत्वा किमुक्तंभवति? सर्वमावश्यकमकृत्वाभिशय्यां गच्छन्तिकिमेवमेव गच्छन्ति उतास्तिकश्चन विधिरुच्यते । अस्तीतिब्रूमः । तथा चाह-कितिकम्मालोयणंजहनेणंतिजघन्येनजघन्यपदेसर्वमावश्यकमकृत्वासर्वे गुरुभ्योवन्दनं कृत्वा यश्च सर्वोत्तमो ज्येष्ठः स आलोच्य तदनन्तरमभिशय्यां गत्वा सर्वमावश्यकमहीनं कुर्वन्ति । एषोऽभिशय्यायां गमने विधिरागमने अभिशय्यातः प्रत्यागमने पुनर्योविधिस्तमिदानीं वक्ष्ये । / प्रतिज्ञातमेव निर्वाहयति* [भा.679] आवस्सगंअकाउंनिव्वाघाएण होतिआगमनं । वाघायम्मिउभयणा, देसंसव्वंचकाऊणं । / वृ- यदि कश्चनापि व्याघातो न भवति, ततो निर्व्याघातेन व्याघाताभावेनावश्यकमकृत्वा अभिशय्यातो वसतावागमनं भवति । आगत्य चगुरुभिः सहावश्यकं कुर्वन्ति, व्याघातेतुभजनाका पुनर्भजनेत्यत आह ! देशमावश्यकस्य कृत्वा सर्वं वा आवश्यकं कृत्वा, तत्र देशत आवश्यकस्य करणमाह[भा.680] काउस्सगं काउंकितिकम्मालोयणं पडिक्कमणं । कीकम्मं तिविहं वा काउस्सगं परिणाय । / वृ-कायोत्सर्गमाद्यं कृत्वा वसतावागत्य च गुरुभिः सह कुर्वन्ति । अथवा द्वौ कायोत्सर्गों कृत्वा यदि वा त्रीन कायोत्सर्गान् कृत्वा अथवा कायोत्सर्गत्रयानन्तरं यत्कृतिकर्मतत्कृत्वा, अथवा तदनन्तरमालोचनामपि कृत्वा, यदि वा तत्परं यत्प्रतिक्रमणं तदपि कृत्वा अथवा तदनन्तरं यत्कृतिकर्म द्विभेदंक्षामणादाक्तनं परं चेत्यर्थः । तदपिकृत्वा पाठान्तरं तिविहं वेति मूलकृतिकमर्पिक्षया त्रिविधं वा कृतिकर्मकृत्वा, अथवा कायोत्सर्गं चरमं षण्मासिकं कृत्वा परिज्ञा प्रत्याख्यानंतामपि वा कृत्वा । अत्रायं विधिः । सर्वसाधवश्चरमंकायोत्सर्गवसतावागत्य गुरुसमीपे वन्दनकं कृत्वासर्वोत्तमश्चज्येष्ठ आलोच्य सर्वे प्रत्याख्यानं गृह्णन्ति । अथवा सर्वमावश्यकं कृत्वा एकां च स्तुतिं दत्त्वा शेषे द्वे स्तुती कृत्वा शेषं,गुरुसकाशे कुर्वन्ति । / तदेवमुक्तं देशत आवश्यकस्य करणमधुनासर्वतः करणमाह[भा.681) थुतिमंगलंचकाउंआगमनं होंति अभिनिसिज्जातो । बितियपदेभयणाऊ, गिलाणमादीसुकायव्वा । / वृ- अथवा प्रत्याख्यानं, तदनन्तरं स्तुतिं मङ्गलं च स्तुतित्रयाकर्षणरहपं तत्र गत्वा अभिशय्यात Page #234 -------------------------------------------------------------------------- ________________ 233 उद्देशक H 1, मूलं: 19, [भा. 681] आगमनं भवति । तत्रेयंसामाचारीगुरुसमीपेज्येष्ट एक आलोचयति । आलोच्यप्रत्याख्यानं गृह्न्नाति। शेषैः ज्येष्ठस्य पुरतः आलोचनाप्रत्याख्यानं च कृतं वन्दनकं च सर्वे ददति । क्षामणं च; द्वितीयपदे अपवादपदेग्लानादिषुप्रयोजनेषुभजनाकर्तव्या |किमुक्त्ण्भ्व्ति? ग्लानादिकंप्रयोजनमुद्दिश्यवसतौ नागच्छेयुरपीतिग्लानादीन्येव प्रयोजनान्याह[भा.682] गेलणवास महिया पदुठ अंतेउरे निवे अगनी । अहिगरणहत्थिसंभम गेलण निवेयणा नवरिं । / वृ- ग्लानत्वमेकस्य बहूनां साधूनां तत्राभवत् । ततः सर्वेऽपि साधव स्तत्रव्यापृतीभूता इति न वसतावागमनं । अथवा वर्ष पतितुमारब्धं, मिहिका वा पतितुंलना, यद्वा पौठतिप्रद्विष्टः कोऽप्यन्तरा विरूपकरणाय तिष्ठति अन्तःपुरं वा तदानीं निर्गन्तुमारब्धं । तत्र च राज्ञा उद्घोषितं यथा-'परुषेण न केनापिरथ्यासु संचरितव्यम्' / राजा वा तदा निर्गच्छति तत्र हयगजपुरुषादीनां संमर्दः । अग्निकायो वाऽपान्तरालेमहान् उत्थितः |अधिक्र्न्न्ण्वा गृहस्थेनसमंकथमपिजातं |bRhvRssbhaastdupshmyituN लग्नाः,हस्तिसंभ्रमोवाजातः |किमुक्त्ण्भ्व्ति? हस्तीकमप्यालानस्तम्भंभक्त्वाशून्यासनःस्वेच्छया तदा परिभ्रमति । एतेषुकारणेषु नागच्छेयुरपि वसतिं, नवरमेतेषुकारणेषुमध्ये ग्लानत्वे विशेषः । यदि ग्लानत्वमागाढमुपजातमेकस्य बहनां वा तदा गुरूणां निवेदना कर्तव्या समाप्ता प्राक्तनस्यसूत्रस्य निरवशेषा व्याख्या । अथानन्तरमिदंसूत्रम् मू. (20) परिहार कप्पट्टिते भिक्खूबहिया थेराणं वेयावडियाए गच्छेजा, थेराय से सरेजा, कप्पइ से एगराइयाएपडिमाए, जंणंजणंदिसि अन्नेसाहम्मिया विहरंति, तंणंतंणंदेसंउवलातुंनो से कप्पइ, तत्थ विहारवत्तियंवत्थए, कप्पइ सेतत्थकारणवत्तियंवत्थए, तस्सिंचणंकारणंसिनिट्टियंसिपरोवएजा, वसाहिअजो एगरायंवादुरायंवा एवंसे कप्पइ एगरायंवादुरायंवावत्थए, नोसेकप्पइ एगरायंवादुराय वापरंवत्थएजंतत्थ एगरायाओवादुरायाओवा परंवसइ, से संतराएछेदे वा परिहारे वा । / वृ- परिहारकप्पठिते भिक्खू इत्यादि । अथास्य सूत्रस्य कः सम्बन्धः? उच्यते[भा.683] परिहारो खलुएगतो अदिन्नगं वावि पावपरिहारं । सखित्तनिग्गमोवाभणिउइमगंतुदूरेवि । / / वृ-इहपूर्वपूर्वतरसूत्रेषुपरिहार उक्तोनचक्वचिदप्यन्तराले परिहारप्रकरणंव्यवच्छिन्नंततः प्रकृतः खलु परिहार इति तत्प्रकरणानुरोधादत्र परिहार्यभिधीयते यदि वा अनन्तरसूत्रे इदमुक्तं स्थविरेननुज्ञातामभिशय्यामभिनषेधिकी वा यदि गच्छति ततः प्राप्नोति परिहारमिति । अत्र तुस एव परिहारितमुपगतः प्रतिपाद्यते । अथवान्तरसूत्रे अभिशय्यादिगमनमुक्तंस प्रत्यासन् क्षेत्रनिर्गमः । इदं तु सूत्रं दरे निगमनमभिधत्ते इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या परिहारस्य कल्पः सामाचारी परिहारकल्पस्तत्रस्थितः परिहारकल्पस्थितः प्रायश्चित्ततपः प्रकारे व्यवस्थित इत्यर्थः भिक्षुव्रती बहिरन्यत्र नगरादौ स्थविराणामाचार्यादीनां वैयावृत्त्याय वैयावृत्त्यकरणाय गच्छेत्स्थविराश्च येषां समीपे तिष्ठन्ति ते स्मरेयुर्यथैष परिहारकल्पस्थितो वर्तते, स्मरभिः स्थविरैः स वक्तव्यो यावत्प्रत्यागच्छसि तावन्निक्षिप परिहारतपः । तत्र यदि सामर्थ्यमस्ति ततः परिहारतपः प्रपन्नो गच्छति, / अथवा नास्ति ततो निक्षिपति, निक्षिप्य च सतस्य कल्पतेएकरात्रिक्या प्रतिमयाऽत्रप्रतिमाशब्दोऽभिग्रहोवाची । एकरात्रिकेणाभिग्रहेण किमुक्तं भवति । यत्रापान्तराले वसामि तत्र गोकुलादौ प्रचुरगोरसादि Page #235 -------------------------------------------------------------------------- ________________ 234 व्यवहार - छेदसूत्रम् - 1-1/20 भेऽपि प्रतिबन्धमकुर्वता कारणमन्तरेण मयैकरात्रमेव वस्तव्यं नाधिकमित्येवं रूपेणाभिग्रहेण, जनं जनं दिसिमित्यादि । अत्र द्वितीया सप्तम्यर्थे । यस्यां यस्यांदिशि । नंशब्दो वाक्यालङ्कारे । अन्ये साधर्मिकाः प्रवचनसाधर्मिका वा संविग्नसंभोगिकादयो वक्ष्यमाणास्तिष्ठन्ति । तणं तणं दिशमिति तां तां दिशं णं शब्दो प्राग्वत् । उपलातुं ग्रहीतुमाश्रयितुमित्यर्थः । ला आदाने इति वचनात् । नो से कप्पइ इत्यादिनोनैव से तस्य परिहारकल्पस्थितस्य निक्षिप्तपरिहारतपसी वा कल्पते । तत्रेति गच्छन् यत्र वसति भिक्षां वा करोति । तत्र सुन्दर आहारः, सुन्दर उपधिः, सुन्दर शय्येति, समीचीनो विहार इति विहारप्रत्ययं वस्तुं कप्पइ सेत्यादि कल्पते, से तस्यानन्तरोदितस्य यत्र भिक्षां कृतवान् उषितवान् वा । तत्र कारणप्रत्ययं वक्ष्यमाणसूत्रार्थ प्रतिपृच्छादानादिकारणनिमित्तं वस्तुं, तस्सिंचणमित्यादि । येन कारणेनोषितस्तस्मिन् कारणे निष्ठिते परिसमाप्ते यदि ब्रूयात् । अहो आर्यवस एकरात्रं द्विरात्रं वा तत एवं तदुपरोधतः से तस्य कल्पते । एकरात्रं द्विरात्रंवा वस्तुंन पुनः से तस्य कल्पते एकरात्राद्विरात्रात् परं वस्तुं, यत्पुनस्तत्रैकरात्रात् द्विरात्राद्वा परं वसति निष्कारणं तस्मात्सान्तरात् स्वकृतादन्तरादपान्तराले निष्कारणवसनरूपात्से तस्य प्रायश्चित्तं च्छेदो वा परिहारतपो वेति एष सूत्रं संक्षेपार्थः । साम्प्रतमेतदेव सूत्रं विवरीषुः प्रथमतो भिक्षुशब्दविषये चालना प्रत्यवस्थाने आह [ भा. 684 ] परिहारिय गहणेणं भिक्खुगहणं तु होइ किं न गयं । किं च गिहिणविभणित्ति गणि आयरियाणपडिसेहो ? / / वृ- अथवा पारिहारिकग्रहणेन परिहारकल्पस्थितग्रहणेन भिक्षुग्रहणं किं न भवतीति गतं गतार्थं भवत्येवेतिभावः । परिहारकस्य भिक्षुत्वाव्यभिचारात् न खलु पारिहारिकत्वं गृहस्थस्यापि भवति । एतदेव का क्या आह- किं च गिहीणवित्ति किं वा गृहिणामपि गृहस्थानामपि भवति पारिहारिकत्वं येन तद्वयवच्छेदकरणतो भिक्षुग्रहणं सफलतामनुवीत् । नैव भवतीति भावः । ततो निरर्थकं भिक्षुग्रहणं । अत्राह भण्यते उत्तरं दीयते, गण्याचार्ययोर्गणी गच्छाधिपतिराचार्योऽनुयोगाचार्यस्तयोः । उपलक्षणमेतत्, उपाध्यायस्य च प्रतिषेधो भिक्षुग्रहणेन आचार्योपाध्यायप्रतिषेधार्थं भिक्षुग्रहणमिति भावः । पुनरप्याक्षेपपरिहारावाह " [ भा. 685 ] गणि आयरियाण किं नु पडिसेहो । भिक्खुपरिहारिउ वि हुकरेइ किमु आयरियमादी । / वृ- वैयावृत्योद्यमेन वैयावृत्यविषयोद्यमकरणे किं नु खलु गण्याचार्ययोर्गच्छाधिपत्यनुयोगाचार्योपाध्यायानां प्रतिषेधः नैवासी युक्त इतिभावः । यतो भिक्षुरपिशब्दो भिन्नक्रमत्वादन्यत्रोपात्तोऽप्यत्र सम्बध्यते परिहारकः करोति । सङ्घ वैयावृत्यं किमुताचार्यादि न करोति सुतरां तेन कर्तव्यं गुणोत्तमतया विशेषस्तस्यैतत्करणादिकारत्वात् । अत्र सूरिराह [ भा. 686 ] जम्हा आयरियादी निक्खिविऊणं करेइ परिहारं । तम्हा आयरियादी वि भिक्खुणो होंति नियमेण । / बृ- यस्मादाचार्यादिकः परिहारं परिहारतपः करोति । आचार्यादिपदं निक्षिप्य मुक्त्वा तस्मादाचार्यादयोऽपि भवन्ति नियमेन भिक्षव इति भिक्षुग्रहणेन तेऽपि तदवस्थोपगता गृहीता इति । अथ स्थविराणां वैयावृत्त्याय गच्छतीत्युक्तं तत्र किं वैयावृत्यं येन हेतुभूतेन स गच्छति तत आहपरिहारिओ उगच्छे सुत्तत्थ विसारओ सलद्धीओ । [भा. 687] Page #236 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं : 20, [भा. 687]] 235 अन्नेसिंगच्छाणंइमाइंकजाइंजायाई । / वृ- यस्मात्स पारिहारिकः सूत्रार्थविशारदः सम्यक् सूत्रार्थ तदुभयकुशलः तथा स लब्धिकोऽनेकलब्धिसम्पन्नस्ततः सूत्रार्थप्रतिपृच्छाप्रदाननिमित्तंतदान्येषांगच्छादीनांषष्टीसप्तम्यर्थेप्राकृतत्वादन्येषु गच्छेषु इमानि वक्ष्यमाणानि कार्याणि जातानि । ततः साधनार्थं च गच्छेत् । इदं तुमहत् प्रवचनस्य वैयावृत्यंयत्सूत्रार्थप्रदानादिकरोति |अथ्कान्य्न्येस्सुग्च्छेस्सुजातानिकार्यान्निय्द्र्थ्ण्स् व्रजेततआह[भा.688] अकिरियजीए पिट्टणसंजमबंधेयभत्तमलभंते । भत्तपरिणगिलाणेसंजमतीएयवादीय । / वृ-अक्रियावादी नास्तिकवादी स राजसमक्षं वादं याचते । जीए त्ति जीविते साधूनां प्राणेषु वा राजा केनापि कारणेन प्रद्विष्टः । 'पिट्टण' त्ति पट्टियति वा लकुटादिभिः साधून् । 'saMjama'tti संयमाद्वाच्यावयति उत्प्रव्राजयतीति भावः । बंधत्ति बध्नाति वा साधून बन्धे च कृते साधवो राज्ञः सकाशाद्भक्तपानं लभन्ते वा न वा किमुक्तं भवति । बन्धयित्वा स्वयं ददाति वा अथवा वारयति एतेभ्यो हिण्डमानेभ्यः कोऽपिमाभिक्षांदद्यादितिभावभत्तित्तिदुर्भिक्षेवा समापतितेभक्तमतीवदुर्लभं जातमिति गत्वा स संपादयति, परिणत्तिभक्तप्रत्याख्यानं वा केनापि साधुना कृतं स च परिहारिकः शोभनोनिर्यामकः, / गिलाणत्तिग्लानोवाकोऽप्याचार्यादिकः प्रवचनाधारभूतोजातःसच पारिहारिकः सम्यग्वैद्यकलाकुशलः, |स्ण्ज्म्तीतेतिस्ण्य्मातीता उत्प्रव्रजितास्तेराज्ञा कृताः कृत्वा चधृता वर्तन्ते इतितन्मोचनार्थंगच्छति,वादीत्तिनास्तिकवादिव्यतिरिक्तोदर्शनान्तरस्थः कोऽपिवादंयाचते । एतेषां कारणानामन्यतरस्मिन्नपि कारणे जाते अन्यगच्छवर्तिभिः सङ्घाटकः प्रेषितः । तेन च सङ्घाटकेन आचार्यस्य निवेदितम् । तत आचार्यस्तस्यपरिहारिकस्य माहात्म्यमवगच्छन्निदमाह[भा.689] नविय समत्थो अन्नो अहियं गच्छामि निक्खिवियभूमिं । सरमाणोहिं विभणियं, आयरिया जाणिया तुझं । / वृ- परिहारिकं मुक्त्वा नैव अपिशब्दोऽवधारणार्थः अन्यः कोऽपि तं वादिनं निवारयितुं अन्यद्वा प्रयोजनं साधयितुं समर्थः । यदि वा स एव परिहारिको ब्रूते । प्रचण्ड स वादी ना मां मुक्त्वा अन्यः कोऽपिनिवारयितुंसमर्थः । न वा राजानांपिट्टनादिकारयंतंततो यदिगुरवोऽनुजानतेततोऽहंगच्छामि एवं स्वयं तन्माहात्म्ये ज्ञातेऽन्येन वा कथिते तैराचार्यैरेष परिहारतपोवहतीतिस्मरद्भिस्तं प्रतिभणितं कर्तव्यं, एतत् बूयात्तंप्रतीत्यर्थः । यथा-आर्य! निक्षिपभूमिं आत्मीयां भूमिकां यावत्प्रत्यागममिह भवतितावत्मुच्यतांपरिहारतपैति । एवमुक्ते यदिनिक्षिपतिततोनिक्षेपकार्यते । अथब्रूतेपरिहारिको भगवन् शक्नोमि प्रायश्चित्तं वोढुं तदपि च प्रयोजनं कर्तुं तत आचार्योर्वक्तव्यम् । आयरिणा जाणगा तुज्झमिति तव आचार्याज्ञकाः विमुक्तं भवति? यत्रत्वं गच्छसि तत्र से आचार्यास्ते तत् ब्रुवते तत् कुर्या इतिअत्र यदुक्तं नि त्थियसमत्थो अन्नो अहियं गच्छामित्ति तद्विभावयिषुरिदमाह[भा.690] जाणंता माहप्पं, कति सो वा सयंपरिकहेइ । तत्थसवादीहुमए, वादेसु पराजितोबहुसो । / वृ-तस्य परिहारिकस्य माहात्म्यमद्भुतां शक्ति स्वयं जानाना इदं तस्मै कथयन्ति । यथा नान्यः कोऽपि समर्थस्त्वां मुक्त्वा अथवा स एव पारिहारिकः स्वयं गुरुभ्यः परिकथयति । यथा तत्र तस्मिन् गन्तव्ये स्थाने यो वादी वर्तते स मया हु निश्चितं बहुशो अनेकवारं वादेषु अक्रियावादादिषु पराजितः Page #237 -------------------------------------------------------------------------- ________________ 236 व्यवहार - छेदसूत्रम् - 1-1/20 प्रचण्डश्चस न मां मुक्त्वा अन्येन निवारयितुं शक्यते । नापि राजा पिट्टनादि कारयन्, ततो यदि गुरूणामनुज्ञा भवति ततोऽहं गच्छामीति शेषं पूर्वगाथागतमुत्तानमिति न व्याख्यातम् । अत्र चोदक आह[भा. 691] चोएइ कहं तुभे परिहारतवं गतं पवनं तु । निक्खिविउं पेसेहा चोयग सुण कारेणमिणं तुं । / वृ- चोदयति प्रश्नयति परो यथा-कथं यूयं तकं परिहारतपं प्रतिपन्नं परिहारतपो वहन्तं, नक्खिविउमिति परिहारतपो निक्ष्यि निक्षेपं परिहारतपसः कारयित्वा प्रेषयत स हि महातपस्वी दुष्करकारी ततो न युक्तमेतस्य तपो मोचयित्वा प्रेषणमिति । अत्राचार्य आह चोदक भृणु कारणमिदं येन कारणेन स तपो निक्षिप्य प्रक्षते तदेव कारणमाह [ भा. 692 ] तिक्खेसु तिक्खकज्जं सहमाणेसु य कमेण कायव्यं । नयनाम न कायव्वं वा उवादाय । वृ तीक्ष्णं नाम यद्गुरुकमतिपाति च । तेषु तीक्ष्णेषु कार्येषु समुत्पन्नेषु य तीक्ष्णकार्यमित्रतरलोपो द्रष्टव्यः । तीक्ष्णतरं कार्यं तत्प्रथमं कर्तव्यं पश्चादितरत् । उक्तं च युगपत्समुपेतानां कार्याणां यदतिपाति तत्कार्यं, अतिपातिष्वपि फलं फलदेष्वपि धर्मसंयुक्तं 'सहमानेसुय' त्ति सहमानं गुरुकमनतिपाति च तेषु सहमानेषु पुनः कार्येषु समुत्पन्नेषु । तद्यथादेशकालाद्यौचित्येन युज्यते तत्तथाक्रमेण कर्तव्यं न य नाम न कायव्वंति । न च नाम तीक्ष्णतरं कार्यं कृत्वा पश्चात्सहमानकं न कर्तव्यं किन्तु कर्तव्यमेव कायव्वं वा उवादायेति यदि वा द्वयोरतिपातिनोः कार्ययोः समुत्पन्नयोर्गुरुलाधवचिन्तामुपादाय यत् गुरुकं प्रवचनोपकारिसकलसङ्घसाधारणं च तत्कर्तव्यमितरदतिपात्युपेक्षते । यत्र यदुक्तं तीक्ष्णतरं प्रथमतः कृत्वा पश्चात्सहमानकं कर्तव्यं । न च तन्नकर्तव्यमिति तत्र दृष्टान्तो व्रणक्रियाः । तामेवाह [भा. 693] वण किरियाए जो होइ वावडा जरधनुग्गहादीया । काउमुवद्दवकिरियं समेति तो तं वणं विज्जा । / वृ- व्रणक्रियायां प्रारब्धायामपान्तराले या भवति व्यापदुपद्रवः काप्यापदित्याह । ज्वरधनुग्रहादिका ज्वरो वा समुत्पन्नो धनुग्रहो वा वातविशेषः आदिशब्दात्तदन्येषां गुरुकव्याधि विशेषाणां जीवितान्तकारिणां परिग्रहः । तस्य व्यापल्लक्षणस्य उपद्रवस्य क्रियां कृत्वा ततः पश्चात्तं व्रणं वैद्याः शमयन्ति । एष दृष्टान्तोऽयमर्थोपनयः [ भा. 694 ] जह आरोग्गे पगयं एमेव इमंमि कम्मखवणेण । इहराउ अवच्छल्लं ओहावण तित्थहानी य । / वृ- यथा वैद्यक्रियायामारोग्यप्रकृतं येनारोग्यं भवति, तत्प्रथमं क्रियते शेषं पश्चादित्यर्थः एवमेव अनेनैव प्रकारेण अस्मिन्नपि मोक्षानुष्ठाने कर्मक्षपणेन प्रकृतं येनानुष्ठाने कर्मक्षपणमचिराद्भवति, तत्प्रथमतः कर्तव्यमिति भावः । इयमत्र भावना मोक्षार्थं क्रियमाणायां क्रियायामपान्तराले यदन्तरायमुपजायते, येनाक्रियमाणेन प्रायश्चित्तमुपजायते, तत् प्रथमतः कर्त्तव्यमितरत् पश्चात्तथा चात्रापि परिहारतपस्युह्यमाने अन्तरा सङ्घादिकार्यमुपस्थितम् । ततः परिहारतपो निक्षिप्य तत् क्रियते, अन्यथा प्रायश्चित्तापत्तितः कर्मक्षपणाऽसंभवस्तथा चाह- इतथरा अधिकृतसङ्घादिप्रयोजनाकरणे अवात्सल्यं सङ्घावात्सल्यप्रत्ययं, अपभ्राजनाप्रत्ययं, तीर्थहानिश्चतीर्थहानिप्रत्ययं च प्रायश्चित्तमापद्यते Page #238 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूल : 20, [भा. 694] इति । / [ भा. 695 ] अप्परिहारी गच्छति तस्स असतीए जो उ परिहारी । उभयम्मि वि अविरुद्धे आयरहेउं तु तग्गहणं । / वृ- अत्रेयं सामाचारी यद्यपरिहारिकः सूत्रार्थसम्पन्नः सलब्धिकश्च तत्कार्यं साधयितुं समर्थः ततः स गच्छति । तस्य तथाभूतस्यापारिहारिकस्यासत्यविद्यमानत्वे यः परिहारी पारिहारिकः स गच्छति एवमुभयस्मिन्नपि अपारिहारिके पारिहारिके च गमने अविरुद्धे तत्सूत्रे तद्भहणं तस्यैव पारिहारिकस्य ग्रहणं कृतं तदादरहेतोः सूत्रे द्वितीयापञ्चम्यर्थे आदरख्यापनार्थमित्यर्थः । किमुक्तं भवति ? यदि पारिहारिकोऽपि गच्छति ततः सुतरामपारिहारिकेण गन्तव्यमिति ख्यापनार्थं पारिहारिकग्रहणं न चोभयग्रहणमुपपत्तिमत् पारिहारिकग्रहणेनैवोक्तियुक्तिः उभयग्रहणस्य सिद्धत्वात् । यदि पुनरपारिहारिकग्रहणमेव केवलं स्यात्ततः पारिहारिको न यातीति प्रतिपत्तिः स्यान्न चै तत्समीचीनमतो यथा न्यासः श्रेयानिति सम्प्रति तस्य संस्थितस्य सहायचिन्तां करोति [ भा. 696 ] 237 संविग्गमणुनजुओ, असती अमणुनमीसपंथेणं । समणुणेसुं भिक्खं काउं वसएऽमणुणेसु । / वृ- स पारिहारिक संविग्नमनोज्ञयुक्तो, असति मनोज्ञे संविग्नाऽमनोज्ञसहायो गच्छेत् । इयमंत्र भावना-तस्य पारिहारिकस्य गन्तुं प्रस्थितस्य संविग्नो मनोज्ञश्च सहायो दातव्यः, मनोज्ञः सांभोगिकस्तदभावे संविग्नोऽसांभोगिकः । एवंभूतसहायस्य च यदि सामर्थ्यमस्ति । ततः उत्सर्गतः कल्पते निर्विशमानकस्य सतो गन्तुं, निर्विशमानको नाम परिहारकल्पस्थितः । अथ नास्ति सामर्थ्यं ततः परिहारतपो निक्षिप्य गोकुलादिषु प्रतिबन्धमकुर्वन् गच्छति । तत्र यदुक्तं- 'जणं जणं दिसा साहम्मिया तणं तणं दिसं उवलित्तए' इति तद्व्याख्यानमाह-मीसपंथेण मिश्रेण साधर्मिका साधर्मिक युक्तेन पथा गन्तव्यम् । अस्यैव व्याख्यानमाह-समणुणेसु इत्यादिस परिहारिकः समनोज्ञेषु संभोगिकेषु भिक्षां कृत्वा मनोज्ञेषु संभोगिकेषु वसति । अत्र चत्वारो भङ्गास्तद्यथा मनोज्ञेषु भिक्षांकृत्वा मनोज्ञेषु वसति एष प्रथमो भङ्गः साक्षादुपात्तः । एतस्यासंभवे सांभोगिकेषु भिक्षां कृत्वा असांभोगिकेषु वसति 2 / एतस्याप्यभावे तृतीयः असांभोगिकेषुभिक्षां कृत्वा सांभोगिकेषुवसति 3 / एतस्याप्यसंभवे चतुर्थः असांभोगिकेषु भिक्षां कृत्वा असांभोगिकेषु वसति । एवमेते संविज्ञ सांभोगिकेषु चत्वारो भङ्गा उक्ताः । एवं संविग्ना संविज्ञ सांभोगिकादिषु द्रष्टव्यास्तथा चाह [भा. 697 ] एमेवय संविग्गे असंविग्गे चेव एत्थ संजोगा । पच्छाकर्3a साभिग्गह सावगसंविग्ग पक्खीय । / वृ- यथा संविज्ञ सांभोगिकासांभोगिकेषु चतुर्भङ्गया भिक्षावसतय उक्ता, एवमेव अनेनैवप्रकारेण संविग्नेऽसंविग्ने वा सांभोगिके भिक्षावसतिविचारे संतोगा वक्तव्याः । एवमेव असंविग्नाः सांभोगिकाः पश्चात्कृतसमिग्रहनिरभिग्रहश्रावकेषु तेषामप्यसंभवे । संविज्ञपाक्षिकासंबिज्ञपाक्षिक श्रावकेषु प्रत्येकं चत्वारः संयोगाः कर्तव्याः । सर्वत्र च पूर्वपूर्वचतुर्भङ्गी चतुर्थभङ्ग उत्तरोत्तर चतुर्भङ्गयां प्रथमो भङ्गः । तद्यथा-संविग्नासंविभोगिकेषु भिक्षां कृत्वा संविज्ञासंभोगिकेषु वसति 1 / एतस्य भङ्गस्याभावे संविग्नासंभोगिकेषु भिक्षां कृत्वा असंविज्ञासांभोगिकेषु वसति 2 / असंविज्ञासांभोगिकेषु भिक्षां कृत्वा संविज्ञासांभोगिकेषुवसति 3 / अस्यासंभवे असंविज्ञासांभोगिकेषु भिक्षां कृत्वा असंविग्नासांभोगिकेषु Page #239 -------------------------------------------------------------------------- ________________ 238 वसति 4 / तदेवं संविज्ञासांभोगिक चतुर्भङ्गी भाविता । / साम्प्रतमसंविग्ना सांभोगिकपश्चात्कृत साभिग्रहचतुर्भङ्गी भाव्यते, असंविज्ञा सांभोगिकेषु भिक्षां कृत्वा असंविज्ञा सांभोगिकेषु वसति । एष पूर्वचतुर्भङ्गयाञ्चतुर्थो भङ्गः । एतस्याभावे असंविग्ना सांभोगिकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति 2 / पश्चात् कृतव्रतपर्यायो यैस्ते पश्चात् कृता मुक्तव्रतपर्यायाः पुराणा इत्यर्थः । एतस्यापि भङ्गस्याभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा असंविज्ञा सांभोगिकेषु वसति 3 / एतदभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति 4 / इदानीं पश्चात्कृतसाभिग्रहनिरभिग्रहश्रावकचतुर्भङ्गी भाव्यतेपश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रह श्रावकेषु वसति 1 / एष पूर्वचतुभङ्गाश्चतुर्थोभङ्गः । एतस्याभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरिभिग्रहश्रावकेषु वसति 2 / एतस्याभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति 3 / एतदभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति 4 / / सम्प्रति पश्चात्कृतनिरभिग्रहसंविग्नपाक्षिकश्रावकेषु चतुर्भद्गीभावना पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति । एष प्राक्तनचतुर्भङ्गन्याश्रतुर्थभङ्गः 1 / एतस्याभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा संविज्ञपाक्षिक श्रावकेषु वसति 2 / एतस्यासंभवे संविज्ञपाक्षिकेषु श्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति 3 / एतस्याप्यसंभवे संविग्नपाक्षिकश्रावकेषु भिक्षां कृत्वा संविग्नपाक्षिक श्रावकेषु वसति 4 / इदानीं संविज्ञपाक्षिकासंविज्ञपाक्षिक श्रावक चतुर्भङ्गी भाव्यते संविज्ञपाक्षिक श्रावकेषु भिक्षां कृत्वां संविज्ञपाक्षिकश्रावकेषु वसति 1 / एष पूर्वचतुर्भङ्गयाश्चतुर्थोभङ्गः । एतस्याभावे संविज्ञपाक्षिकेषु भिक्षां कृत्वा असंविज्ञपाक्षिकश्रावकेषु वसति 2 / एतस्याभावे संविज्ञपाक्षिक श्रावकेषु भिक्षां कृत्वा संविज्ञपाक्षिकश्रावकेषु वसति 3 / अस्याप्यसंभवे संविज्ञपाक्षिक श्रावकेषु भिक्षां कृत्वा असंविज्ञपाक्षिकश्रावकेषु वसति 4 / सम्प्रतियदुक्तं 'नो से कप्पइ विहारवत्तियं वत्थए' इति तत्र विहारं व्याख्यानयन्नाह । [ भा. 698 ] व्यवहार - छेदसूत्रम् - 1-1/20 आहारोवहिज्झातो, सुंदर सेज्जा वि होइ हु विहारो । कारणातो उवसेज्जा इमे उ ते कारणा होंति । / वृ- आहारः खल्वत्र शोभनो लभ्यते । यदि वा उपधिः स्वाध्यायो वा तत्र सुखेन निर्वहति । अथवा सुंदरा शोभना शय्या वसतिरित्येष आहारादि विहारहेतुत्वाद्भवति विहारः । तत्प्रत्ययं न कल्पते वस्तुं कारणतः पुनस्तुशब्दस्य पुनः शब्दार्थत्वात् वसेत् । एतेन कारणवित्तियं वत्थए इति व्याख्यानयति । तानि पुनः कारणानीमानि वक्ष्यमाणानि भवन्ति तान्येवाह [ भा. 699 ] उभतो गेलन्ने वा वास नदी सुत्त अत्थ पुच्छा वा । विज्जा निमित्तगहणं करेति आगाढ पन्नावा । / वृ- उभयतो द्वाभ्यां प्रकाराभ्यां ग्लान्यं ग्लानत्वं भवेत् । किमुक्तं भवति ? स एव पारिहारिको गच्छन् अपान्तराले ग्लानो जातः, / ततो वसेद्यदिवान्यः कोऽपि साधुरभवत् ग्लानस्तं दृष्ट्वा श्रुत्वा वा तत्परिचरणार्थं तिष्ठेत् । यदिवा वर्षं पतति नदी वा पूरेण समागता, सुत्त अत्थ पुच्छा वा इति केचिदाचार्याः सूत्रमर्थं प्रतिपृच्छेयुः । ततः सूत्रार्थप्रतिपृच्छादाननिमित्तं वसेत्, विज्जेति परवादिनो मुखबन्धकरणी Page #240 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं:20, [भा. 699] 239 कस्यापि पार्थे विद्या समस्ति, यदि वा मायूरी नकुली इत्यादिकाः कस्यापि विद्याः सन्ति निमित्तं वाऽतिशायिकस्यचित् सकाशेऽस्ति । ततो यावद्विद्याग्रहणं निमित्तग्रहणंवा करोति तावदास्ते तथा 'आगाढं' ति आगाढयोगप्रविष्टाः केचन साधवः तेषामाचार्वा यदि वा यस्तान निर्वाहयति वाचना पदानादिना स वा कालगतस्ततो यावत्तान् वाचयति, तावदवतिष्टते । पाणत्ति ईदृशं किमपि शास्त्रमपान्तराले तेन लब्धं यस्मिन्नधीते गाढप्रज्ञावान् भवति । ततः प्रज्ञोऽहं भूयासमिति वसेत् । स मूलादारभ्य कथंव्रजतीत्यत आह[भा.700] वहमाणावहमाणो संघाडगेणवा असति एगो । असतीमूलसहाए अन्नेविसहायएदेति । / वृ-परिहारतपोवहन्यदिवाऽवहनिक्षिप्तपरिहारतपाः, संघाडगेनेत्ति' संद्याटकेनसंघाटसाधुनैकेन सहव्रजेत् । तथा आचार्येण ग्लानादि प्रयोजन व्यापृततया तस्य संघाटसाधुः सहायो न दत्तस्ततोऽसतिसंघाटकसाधावेकाकी व्रजेत् । एकाकिनश्चगच्छतः सतोऽसति मूलसहायेऽविद्यमाने मूलादारभ्यसंघाटकसाधवेऽन्येऽपियेषामाचार्याणांमध्येनं गच्छतितेऽपितस्य सहायान्ददति । [भा.701] मोत्तूण भिक्खवेलंजाणिय कज्जाइंपुव्वभणियाई । अप्पडिबद्धो वच्चैकालंथामंचआसज्ज । / वृ-मुक्त्वा भिक्षावेलां यानि च कार्याणि पूर्वभणितानि उभयो गेलन्ने वा इत्यादि रूपाणि तानि च मुक्त्वा अप्रतिबद्धोगोकुलादिषु प्रचुरगोरससर्पिरादिलाभेऽपिप्रतिबन्धमकुर्वन् कालं विहारोचितंस्थामं च प्राणमात्मीयंगमनविषयमासाद्य विहारक्रमकालमौचित्येनस्वशक्त्योचित्येन चेत्यर्थोव्रजेत् । / [भा.702] गंतूण यसो तत्थ य, पुब्बिं संगिण्हएततो prisN। . संगिण्हित्ता परिसं करेइवादंसमंतेनं । / वृ-यस्मिन्स्थाने प्रयोजनंतत्रसोऽधिकृतः परिहारकल्पस्थितोनिक्षिप्तपरिहारतपोवागत्वा पूर्वमेव संगृह्णाति आत्मीकरोति परिषदं, संगृह्य च परिषदं पटहेन घोषयति । यस्य वादं कर्तुं शक्तिरस्ति स तदभिकांक्षी सत्वरंसमागच्छतु । एवं च घोषणायां कारितायां तेन समंवादंकरोति कथमित्याह[भा.703) अबंभचारि एसो किंन्नाहिंति कोठ एस उवगरणां । वेसित्थीए पराजितो उन्निव्विसय परूवणासमए । / वृ-वादात्पूर्वमेव निमित्तमुपयुज्य तस्य स्वरूपमवगच्छति, / ततस्तस्मिन्ननागते इदं ब्रूते-एष वाद्यब्रह्मणोऽपिदोषान्नजानाति । अतएषोऽब्रह्मचारी अब्रह्मप्रतिसेवीपषुवदब्रह्मणोऽपिदोषान्नजानन् किंकथमन्यत्ज्ञास्यति,एवमुक्तेसभ्याःप्रेक्षकाब्रूयुः कथमवसितमेषोऽब्रह्मचारीति? सप्राह-गच्छत प्रेक्षध्वं यूयं यत्रासाववस्थितः तस्मिन् कोष्टके आश्रयविशेषेऽधिकरणं खट्वादि अमुकप्रदेशे संगोपितमस्तीति । तथा अमुकाया वेश्यया स्त्रिया सममेष अमुकदिवसे छूतेन रममाणः पराजितः तत एतस्यवस्त्रग्रहणकंगृहीतमेवमादिभिः । चिलैरवगच्छत । यथैषोऽब्रह्मचारीतितेगताः सर्वसंवदितंकथितं राज्ञः, निव्विसयपरूवणाइत्यादिपश्चात्व्याख्यास्यते । तदेवं nimittaabhogblvtoytkrtvyNtduktm| साम्प्रतमतिशयविशेषमधिकृत्याह[भा.704 जोपुना अतिशयनाणी सोभणती एस भिन्नचित्तोत्ति । कोणेणसमंवादोदछुपि न जुज्जएएस । / Page #241 -------------------------------------------------------------------------- ________________ 240 व्यवहार - छेदसूत्रम्-1-1/20 वृ- यः पुनरतिशयज्ञानी अवधिज्ञानादिकलितः स च बहुतरं तस्य दुःशीलत्वमवगम्य सर्वमुच्चैनिःशङ्कितंभणति । यथेष भिन्नव्रतैतिततः कोऽनेनसममस्कांवादोयएष द्रष्टुमपिन युज्यते इति । अथ केन समंयुज्यते वादः? उच्यते-आर्यत्वादिगुणोपेतेनतथा चोक्तम् अज्जेणभव्वेण वियाणएणधम्मपत्तिणेण अलीयभीरुणा । सीलकुलायारसमत्तिएणतेनं समंवाय समायरेज्जा । / आर्यआर्यकर्मकारीअजुगुप्सितकर्मकारीत्यर्थः तेन,भव्योऽनेकगुणसंभावनीयः |विज्ञ्योवादाभिज्ञ्य्ः धर्मप्रतिज्ञोधर्मकरणाभ्युपगमपरः, अलीकभीरुः सत्यवादी |tthaashiilaacaarsmnvitHshiildossrhit इति भावः । कुलाचारसमन्वितः कुलदोषरहितः तेन समं वादं समाचरेत् । तत ईदृशेन समं वादस्तीर्थकरैरनुज्ञातो नान्यादशेनेति । अथस शून्यवादी भवेतन दर्शनी, ततः स्वशक्तिबलेन यं यं हेतुमुच्चरति स स प्रत्युच्चार्यांसिद्धत्वविरुद्धत्वानकान्तिकत्वदोषैर्दूषयितव्यः । प्रतिज्ञादिकमपि दूषयितव्यम् । अथ कदाचित्तेनास्मदीय एव सिद्धान्तो जगृहे यथा द्वौ जीवाजीवलक्षणौ राशी जगतीतिममप्रतिज्ञेति अत्र पूर्वगाथा खंडस्यावकाशः पराजितोऽनिविसयं परूवणासमए इति तेन पारिहारिकेन त्रीन् राशीन् प्रस्थापयित्वा वादे पराजेतव्यः । एतच्च निदर्शनमात्रं, अन्यथापि सिद्धान्तोत्तीर्णमुच्चैर्भाषित्वापराजेतव्यः । पराजितश्चसयदिभवेत्राज्ञाच निर्विषयआदिष्टस्ततः पश्चात् सकलपर्षत्समक्षं स्वसमये स्वसमयविषया प्ररूपणा कर्तव्या कथमित्याह[भा.705] परिभूयमति एयस्सएयदुत्तंन एस्न्नेस्म्तो। समएण विनिग्गहिएगज्जैवसभोव्व परिसाए । / वृ-यदुक्तंमयात्रयोराशयोजीवोऽजीवो नोजीवैत्यादिनएषोऽस्माकंसमयः; किन्त्वेतस्यवादिनो मतिं परिभवितुमेतदुक्तं यदि पुनः स्वसमयेन परो विनिगृहीतः स्यात्ततस्तस्मिन्विनि गृहीते वृषभ इव प्रतिवृषभं निर्जित्य षर्षदि पर्षन्मध्ये गर्जति, गर्जनविशेषतः स्वसमयप्ररूपणांकुरुते । तदेवमक्रियावादीतिगतम् । सम्प्रति जीव इति द्वारव्याख्यानार्थमाह[भा.706] अनुमानेउंरायंसणयग गिण्हमाणविज्जादी । पच्छाकडे चरित्तेजहा तहानेवसुद्धौ । / वृ-यदिराजाब्रूतेमयासहवादो दीयतामिति, तदा राजानमनुमानयेतनुकुलवचसाप्रतिबोधयेत् यथाराजा पृथिवीपतिस्त्वच्छत्रच्छायाश्रिताःप्रजाः सर्वेचदर्शनिनस्ततःकथं राज्ञासह विवादः । अत्रार्थे चेदमुक्तंपठेत् किं तदित्याह[भा.707] अत्थवतिणा निवतिणा पक्खवता बलवया pyNddennN। गुरुणानीएणतवस्सिणा यसह वज्जएवादं । / वृ- अर्थपतिना धनपतिना नृपतिना राज्ञा पक्षवता नृपवर्गीयपक्षसमन्वितेन तथा बलवता विद्यामन्त्रचूर्णादिवलोपेतेन प्रचण्डेन तीव्ररोषेण तथागुरुणा विद्यादायिना धर्मप्रदायिनाचतथा नीचेन नीचजातीयेन तथा तपस्विना विकृष्टतपः कारिणाचसह वर्जयेत्वादमिति, / एवमनुमानितोऽपियदा नतिष्ठतितदाये राज्ञःसज्ञातिकाःसमानज्ञातिकाः स्वजनाइत्यर्थःतैरनुमानयेत् । तैरपिप्रतिबोध्यमानो यदिन तिष्ठति, तदा विद्यादिना गृह्यते विद्यादिनावश्यं कुर्यात् । आदिशब्दात् मन्त्रेण चूर्णयोगैर्वावश्यं कुर्यादितिपरिग्रहः । विद्यादिनाप्यगृह्यमाणेचारित्रेचारित्रविषयेपश्चात्कृतो भूयात्स्वलिङ्गपरित्यज्य Page #242 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं : 20, [भा. 706] | . 241 गृहलिङ्गं च गृहीत्वा तथा कर्तव्यं यथा नैव स राजा भवति । एतदपिस कुर्वाणः शुद्ध एव प्रवचनरक्षार्थं तस्य प्रवृत्तेः यथा च स राजा उत्पाटनीयस्तथा तद्विषयं मत्कोटकोच्छेदिचाणक्यप्रयुक्तनन्दसक्तचौरसमूलघातिनलदामकुविन्ददृष्टान्तमुपदर्शयति । / [भा.708] नंदेभोइय खन्ना अरक्खियघडण गेरुन्ल्दामे। मुईग गेहडहणा ठवणाभत्तेसुकत्तसिरा । / वृ-नन्देचाणक्येनोत्पाटितेचन्द्रगुप्तेचराज्येसंस्थापितेनन्दसत्कायेभोजिकास्तेचाणक्येन 'खन्ना' इति देशीपदमेतत्, सर्वात्मना लूषितास्ततस्ते अजीवन्तश्चन्द्रगुप्तारक्षकैः सह घटनं कृतवन्तः । कृत्वा च क्षात्रखननादिना नगरमुपद्रवन्ति । येऽप्यन्ये आरक्षिकाः स्थाप्यन्ते तानपि ते सम्वलयित्वा तथैव नगरोपद्रवं कुरुते । ततश्चाणक्येन चिन्तयित्वा गेरुकवेषेण 'मुईग' ति देशीपदं मत्कोटकवाचकं मत्कोटकगेह दहने प्रवृत्तं नलदामनामानं कुविंदं दष्टा तस्मिन्नारक्षकपदस्य स्थापना कृता तेन च नन्दसत्कभोजिकानांसमस्तानामपिसपुत्राणां भक्ते-भक्तप्रदान वेलायां शिरांसिलूनानि । एषगाथा संक्षेपार्थोभावार्थः कथानकादवसेयं । तच्चेदम्-नंदैनिच्छूढेरज्जे परिठ्ठावितेचंद्रगुत्तेनंदस्सजेभोइयाते चाणक्केणं लूसिया । ताहे ते अजीवमाणा चंद्रगुत्तारखिएहिं समं संवलिता खत्त खननादीहिं नगरं उवद्दधति, जेवि अन्ने आरक्खिया ठविजंतितेविसंवलंतिताहे चाणक्केण चिंतियं,कोलभिजाचोरग्रहो जोनसंवलिज्जाजोयसमलेचोरे उप्पाडेइताहेचाणकोपरिवायगवेसंकाऊणनगरबाहिरियाए हिण्द्द्ति। हिंडमाणेण दिट्ठो नलदामकुविन्दो तंतुवाय सालाद्वितो तस्सि वेलाए नलदाम कोलियस्स पुत्तो रममाणो मक्कोड एणखइतो रोइंतो पिउस्सगसल्लीणो कहियं मक्कोडएणाहं खवितो. नलदामेन भणितो दंसेहिं जत्थोगासे खदितो सि, दंसितो सो उयासो ततो तेन नलदामेण जेबिलातो निग्गया दिट्ठा मक्कोडया ते मारिया । ततो बिलंखणित्ताजे विलस्संतो अंडयादिट्टा तेसतणाणि पक्खिवित्ता पलीवित्ता अंड्यावि दड्डा चाणक्केणसोपुच्छितो किं कारणंखणेत्ता अंतो विलस्स पलीवियं? नलदामोभणति-एए अंडया निष्फन्ना खाइस्संति । ततो चाणक्केण चिंतियं । एस चोरगाहो कतो संतोसमत्थो मुइंगपरिदाहव्वचोरा उच्छेदइउं । ततोसोचोरग्गाहोठवितो ताहेकेइनंदपक्खियाचोरा नलदामंउतिसुबहुंचोरभागं दाहामी मा स्खेह । नलदामेण भणियं-एवं हौति इमंच भणियं । अन्नेवि एवमुपलभेह ते सव्वे पत्तेजावेत्ताममसकासमाणेहिंतेहिंतहत्तिकयंसव्वेसमाणियानलदामेणान्नया तेन नलदामेणतेसिंचोराणंविपुलं भत्तं सज्जियं । जाहे सव्वे, सपुत्ता आगया, / ताहे सव्वेसिं सपुत्ताणं सिराणि छिन्नाणि; / तदेवं यथा चाणिक्येन नन्द उत्पाटितो यथा नलदाम्ना मत्कोटकाश्चोराश्च समूला उच्छेदितास्तथा प्रवचनप्रद्विष्टं राजानं समूलमुत्पाटयेत् । तत्र उत्पाटयति, य च तस्य साहाय्यं कुर्वते, येच तटस्थिता अनुमोदन्ते, ते सर्वेशुद्धाःप्रवचनोपघातरक्षणेप्रवृत्तत्वात् । न केवलंशुद्धमात्रंकिन्त्वचिरान्मोक्षगमनंतथाचात्रदृष्टान्तः प्रवचनोपघातरक्षको विष्णुकुमार इति । [भा.709] समतीतंमिउ कज्जे परे वयं तंसि एगदुविहंवा । संवासोन निसिद्धो तेन परंच्छेयपरिहारो । / वृ-समतीतेपुनः कार्येयदिपरोवदति,एकरात्रंद्विरात्रंवासंवासः क्रियतामितिएवं परेवदति एकरात्रं द्विरात्रं त्रिरात्रं वासंवासो ननिषिद्धः । तथा संवासेऽपि न किमपि प्रायश्चित्तमिति भावः । ततो 2116 Page #243 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम् - 1-1 /20 द्विरात्रात्रिरात्राद्वा परं यदि वसति, ततस्तस्य प्रायश्चित्तं च्छेदः परिहारो वा; यदि पुनः सूत्रार्थ प्रतिपृच्छादानादिलक्षणं कारणं भवेत्, तर्हि ततः परमपि वसेत् यावत्प्रयोजनपरिसमाप्तिस्तथा चाहसुत्तत्थ पाडिपुच्छं, करेंति साहूउ तस्समीवंमि । आगाढंभिव जोगे, तेसिं गुरुहोज्ज कालगतो । / [भा. 710 ] वृ- सूत्रार्थप्रतिपृच्छां कुर्वन्ति तस्य समीपे साधवः यदिवा आगाढे योगे व्यवस्थितानां तेषां साधूनां गुरुरपलक्षणमेतत्, यो वा वाचनाप्रदानेन तेषां निस्तारकोभवति सोऽपि कालगतः ततः स तान् सूत्रार्थप्रदानादिना निर्वाहयति । ततो यावत्सूत्रार्थ प्रतिपृच्छा यावच्च तेषामागाढ योगानां परिसमाप्तिस्तावदवतिष्ठते । ततः परं तु नेति । अथ सूत्रे सेसंतरा च्छेदे वा परिहारे वा इत्युक्तं तत्र परिहाराच्छेदो गरीयान् । प्रथमं च लघु वक्तव्यं, पश्चात् गुरु । ततः सेसंतरापरिहारे वा च्छेदे वा इति वक्तव्ये किमर्थं प्रथमत छेदग्रहणं अत आह-- [भा. 711] 242 बंधानुलोमयाए उक्कमकरणं तु होति सुत्तस्स । आगाढंमिय कज्जे दप्पेणवि ते भवेच्छेदो ॥ वृ- एवं रूपो हि पाठो ललितपदविन्यासतस्तो बन्धानुलोमतया, तथा अगाढे प्रयोजने समुपस्थिते यदि कथमपि दर्पेण स न गच्छति तस्मिन् दर्पेण स्थिते च्छेद एव प्रायश्चित्तं तस्य भवतिनपरिहारतप इति एतदर्थं च सूत्रस्याप्युत्क्रमकरणमिति । तत्र यदि प्रद्विष्टं राजानंनसमूलमुत्पाटयितुमीशः तर्हि स लब्धिकः समस्तं सङ्घ निस्तारयेत् । अथ नसमस्तं सङ्घ निस्तारयितुमीष्टेत्, तत इमान् पञ्च निस्तारयेत् । तानेवाह[ भा. 712] आयरिए अभिसेए भिक्खु खुड्डे तहेव थेरे य । गहणं तेसिंइणमो संजोगगमं च वोच्छामि । / वृ- आचार्यो गच्छाधिपतिः, अभिषेकः सूत्रार्थतदुभयोपेतः आचार्यपदस्थापनार्हः, भिक्षुः प्रतीतः, क्षुल्लको बालः स्थविरो वृद्धः । एतेषां पञ्चानामपि ग्रहणमिदं वक्ष्यमाणं संयोगगमन. संयोगतो गमः प्रकारो यस्य तत्तथा वक्ष्यामि, प्रतिज्ञातमेव निर्वाहयति [ भा. 713] तरुणों निफन्ने परिवारे लद्धिजुत्ते तहेव अब्भासे । अभिसेयंमि य चौरो सेसाणं पंच चेव गमा । / बृ-यदिशक्तिरस्ति ततः पञ्चापि आचार्यादीन युगपन्निस्तारयेत् । अथन शक्तिस्ततः स्थविरजर्वान् चतुरस्तत्राप्यशक्तौ क्षुल्लकस्थविरवर्जान्त्रीन् तत्राप्यसामर्थ्ये आचार्यमेकं । सोऽप्येकः स्थविरो यदि वर्तते अपरस्तरुणस्तर्हि तर्योस्थविरतरुणयोर्मध्ये तरुणो निस्तारणीयः । द्वयोस्तरुणयोरतरुणयोर्वा मध्ये निष्पन्नः सम्यक सूत्रार्थकुशलः, द्वयोरनिष्पन्नयोर्वा सपरिवारः, द्वयोः सपरिवारयोरपरिवारयोर्वा मध्येलब्धियुक्तः द्वयोर्लब्धियुक्तयोर लब्धियुक्तयोर्वा अभ्यासे समीपे स्थितः । अत्र सम्प्रदायः । द्वयोरभ्यासे स्थितयोर्यो नंष्टुमशक्तः स निस्तारणीयः । एते पञ्चगमा आचार्ये भवन्ति, अभिषेकस्तु नियमान्निष्पन्न एव भवति । अन्यथा तत्वत आचार्यपदस्थापनायोग्यत्वानुपपत्तेः ततस्तस्मिन्नभिषेके निष्पन्ना निष्पन्नगमाभावात् शेषास्तु चत्वारो गमास्तद्यथा - स्थविरतरुणगोर्मध्ये तरुणाः, द्वयोस्तरुणयोरतरुणयोर्वा सपरिवारः द्वयोः सपरिवारयोरपरिवारयोर्वा लब्धियुक्तः द्वयोर्लब्धियुक्तयोरलब्धियुक्तयोर्वाभ्यासे स्थितः; इति शेषाणां भिक्षुक्षुल्लकस्थविराणां पञ्चेव गमा भवन्ति । ते च यथानन्तरमाचार्ये भावितास्तथाभावनीयाः । तथा चैतदेव व्याचिख्यासुर्गार्थाद्वयमाह Page #244 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 20, [भा. 714] [ भा. 714] [भा. 715] वृ- गाथाद्वयमपीदं व्याख्यातार्थं, नवरं वृषभोऽभिषेकः सपरिवारश्च वृषभादीनामाचार्यप्रदत्तः प्रव्रजितस्वजनवर्गो वा द्रष्टव्यः । तदेवं साधूनां निस्तारणविधिरुक्तः । इदानीं साध्वीनां तमाहपवित्तिनिभिसेयपत्ता भिक्खुणि खुड्डा तहेव थेरी य । ; [ भा. 716] तरुणे बहुपरिवारेस लद्धिजुत्ते तहेव अब्भासे । एते व सहरस गमा निप्पन्नो जेन सो नियमा । / तरुणे निष्पन्ने वा बहु परिवारे स लद्धि अब्भासे । भिक्खु खुड्डा थेराण होति एए गमा पंच । / गहणं तासिंइणमो संजोगगमं तु वोच्छामि । / बृ- प्रवर्तिनीसमस्तसाध्वीनां नायिका आचार्यस्थानीया, अभिषेका प्रवर्तिनीपदयोग्या, भिक्षुकी क्षुल्लिका स्थविराच प्रतीता । एतासांपञ्चानामपिग्रहणमिदं वक्ष्यमाणंसंयोगगमं । संयोगतोऽनेकप्रकारं वक्ष्यामि प्रतिज्ञातमेव निर्वाहयति । भा. 717 तरुणी निप्पन्नपरिवारा सलद्धिया जा य होति अब्भासे । अभिसेयाणं चौरो सेसाणं पंच चेव गमा । / 243 वृ-यदिशक्तिरस्ति ततः पञ्चापि प्रवर्तिन्यादयो युगपन्निस्तारणीया अशक्तौ चतस्रः तत्राप्यशक्तौ तिस्रस्तदभावे द्वे प्रवर्तिन्यभिषेके । तत्राप्यशक्तौ प्रवर्तिन्येका । तत्रापियद्येका प्रवर्तिनी स्थविरा भवति अपरा च तरुणी । ततस्तरुणी स्थविरयोर्मध्ये तरुणी निस्तारणीया । द्वयोस्तरुण्योः स्थविरयोर्वा मध्ये निष्पन्ना, द्वयोर्निष्पन्नयोरनिष्पन्नयोर्वा मध्ये सपरिवारा द्वयोः सपरिवारयोर परिवारयोर्वामध्ये लब्धियुक्ता द्वयोर्लब्धियुक्तयोरलब्धिकयोर्वा या भवत्यभ्यासे सा निस्तारणीया एते पंच गमाः प्रवर्त्तिन्यां, अभिषेकायां चत्वारो गमाः, तस्यानिष्पन्नतया निष्पन्नानिष्पन्नगमासंभवात् शेषाणां भिक्षुकी क्षुल्लिका स्थविराणां पंचगमा भवंति तेच पंचापि गमाः प्रवर्त्तिन्या इव भावनीयाः । तदेवं साधूनां साध्वीनां च प्रत्येकं निस्तारणविधिरुक्तः साम्प्रतमुभयेषां संयोगत आह [ भा. 718 ] आयरिय गणणि वसभे, कमसोग्गहणं तहेव अभिसेया । सेसाण पुव्यमित्थी मीसगकरणे कमो एस । / वृ- यद्यस्ति शक्तिस्ततो द्वावपि वर्गों युगपन्निस्तारयेत् । अथासमर्थस्तत एवं यतना आचार्यप्रवर्तिन्योर्मध्ये प्रथमत आचार्यं निस्तारयेत् । ततः प्रवर्तिनीं । प्रवर्तिनीवृषभयोर्मध्ये प्रवर्तिनीं प्रश्चात् वृषभं । वृषभोऽभिषेकः । वृषभाभिषेकयोर्मध्ये पूर्वमभिषेकं पश्चादभिषेकां । सेसाणपुव्वमित्थीति - शेषेषु षष्टी सप्तम्यर्थे प्राकृतत्वात् पूर्वं स्त्री निस्तारणीया अनुकम्प्यत्वात् पश्चात्पुरुषास्तद्यथाभिक्षुभिक्षुक्योर्मध्ये भिक्षुकी पञ्चादिभक्षुः । क्षुल्लिकाक्षुल्लिकयोर्मध्ये प्रथमतः क्षुल्लिका पश्चात्क्षुल्लकः । स्थविरास्थविरयोः पूर्वं स्थविरा पश्चात्स्थविरः । अत्रापि सुनिपुनेन भूत्वा अल्पबहुत्वचिन्ता कर्तव्या । कृत्वा च यद्बहुगुणं तत्समाचारणीयम् । उक्तं च- "बहुवित्थरमुस्सग्गं बहुतरमुववायवित्थरं नाउं । जह जह संजम वुड्ढी जह जयसू निजरा जयह । / " एष मिश्रकरणे युगपत्साधुसाध्वीवर्गनिस्तारणकरणे एषोऽनन्तरोदितः क्रमः गतं जीयत्ति द्वारमधुना पिट्टनद्वारमाह [भा. 719 ] भिक्खू खुड्डग थेरे अभिसेगे चेव तहय आयरिए । . गहणं तेसिंइणमो संजोगगमं तु वोच्छामि । / Page #245 -------------------------------------------------------------------------- ________________ 244 व्यवहार - छेदसूत्रम् - 1-1/20 - भिक्षुः क्षुल्लकः स्थविरोऽभिषेकः आचार्यस्तेषामेव क्रमेण व्यवस्थितानां पञ्चानामपि ग्रहणमिदं वक्ष्यमाणं संयोगगमं संयोगतोऽनेकप्रकारं वक्ष्यामि । प्रतिज्ञामेव निर्वाहयतितरुणे निप्पन्नपरिवारे सलद्धिए जेय होति अब्भासे । अभिसेयंमि चौरो सेसाणं पंच चेव गमा । / [ भा. 720] वृ- यदि शक्तिस्ततः पञ्चापि युगपन्निस्तारयेत् । तदशक्तावेकैकहान्या यावदेकं भिक्षु सोऽपि यदेकस्तरुणोऽपरश्च स्थविरः तदा तरुणो निस्तारणीयः । द्वयोस्तरुणयोरतरुणयोर्वा निष्पन्नो द्वयोर्निष्पन्नयोरनिष्पन्नयोर्वासपरिवारः द्वयोः सपरिवारयोरपरिवारयोर्यासलब्धिकः द्वयोः सलब्धिकयोरलब्धिकयोर्वा यो भवत्यभ्यासे समीपे स निस्तारणीयः । एते पञ्च गमा भिक्षौ भवन्ति अभिषेकगमाश्चत्वारो निष्पन्नतया तस्य निष्पन्नानिष्पन्नगमाभावात् । शेषाणां तु क्षुल्लकस्थविराचार्याणां च भिक्षोरिव पञ्चैव गमाः । तत्र भिक्षुकादिक्रमकरणे कारणमाह [भा. 721] असहंते पच्चा तरणंमि, माहोज्ज सव्वपत्थारो । खुड्डो भीरु नुकंप असो घायस्स थेरोय । / गणि आयरियाउ सहू देहविओएउ साहसविवज्जी । एमे व भंसमिवि उदिन्नवेदोत्ति नाणत्तं । / [भा. 722 ] वृ- भिक्षवोऽहि यदि राज्ञा पिट्टयितुमारभ्यन्ते तदा ते किञ्चिदगीतार्थत्वेनासहमानाः प्र्त्यास्त्र्येयुः। प्रत्यास्तरणं नाम संमुखीभूय युद्धकरणं । ततोऽसहमाने जातावेकवचनं । षष्ठयर्थेच सप्तमी । असहमानानां प्रत्यास्तरणे प्रतिकूलमभिमुखीभूयस्तरत्वकरणे मा सर्वप्रस्तारः समस्तसङ्घोपद्रवो भूयात्। किमुक्तं भवति ? मा गाढतरं प्रद्विष्टः सन् राजा सर्वमपि सङ्घमुपद्रवेत् । अनेन कारणेन पिट्टनद्वारे भिक्षुः प्रथममुपात्तः, तदनन्तरं क्षुल्लकः स हि बालत्वाद्भीरुरनुकम्प्यश्च । ततः स द्वितीयस्थाने स्थापितः । तदनन्तरं स्थविरो यतः स्थविरत्वेनाङ्गप्रत्यङ्गानां श्लथीभूततया घातस्य पिट्टनस्यासहः गणि आयरियाउ सहू इत्यादि गणी गच्छाधिपतिराचार्य आचार्यपदार्ह एतौ द्वावपि सहौ समर्थो घातस्येति सम्बध्यते । अपि च देहवियोगेऽपि देहभ्रंशे अपि तुशब्दोऽपिशब्दार्थे साध्वसविवर्जितौ अविमृश्य प्रवृत्तिः साध्वसं तद्विवर्जितौ संमुखीभूय युद्धप्रदानलक्षणसाध्वसरहिताविति भावः । ततः स्थविरानन्तरं तौ द्वावपि उपात्ती तत्राप्यभिषेकादतिशयेन सहो गच्छाधिपतिरित्यभिषेकानन्तरं गणिन उपादानं एवमेवेत्यादि भ्रंशनसंयमच्यावनद्वारेऽप्येवमेव अनेनैवप्रकारेण भिक्षुकादिक्रमकरणे कारणमभिधानीयं, नवरं भिक्षुदीर्णवेदोऽपि संभवतीति नानात्वं । किमुक्तं भवति ? यदि भिक्षोस्तरुणतया प्रचुरमोहनीयोदयतया उत्प्रवाजनमनुकूलं भवेत् । ततः स क्षिप्रमुत्प्रव्रजेदिति प्रथमं भिक्षुग्रहणं, तदनन्तरं क्षुल्लकादिक्रमकरणे प्रयोजनं प्रागुक्तमवसातव्यम् एतच्च लाघवाय प्रस्तावादुक्तं संप्रत्यधिकृत एव पिट्टनद्वारे साध्वीनां निस्तारण विधिमाहः- भिक्खुणी खुट्टीथेरी, अभिसेगाय पवत्तिनीचेव; करणं तासिं इणमो, संजोगगमं तु वोच्छामि । / भिक्षुकी क्षुल्लिका स्थविरा अभिषेकाप्रवर्त्तिनी च एतासामेवं क्रमोपन्यासे कारण साधुविषये पागुक्तमेवावसातव्यम् । तासां पञ्चानामपि करणं निस्तारणकरणमिदं वक्ष्यमाणं संयोगगमं वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति भा. 723] तरुणी उनिप्फन्ना परिवार सलद्धिया य अब्भासे । अभिसेयाए चौरो सेसाणं पंच चेव गमा । / Page #246 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं:20, [भा. 723] 245 वृ- अस्याः साधुगतगाथाया इव व्याख्या । सम्प्रति द्वयोरपि साधुसाध्वीवर्गयोः संयोगेन निस्तारणविधिमाह[भा.724] पंतावणमीसाणंदोण्हंवगाणं होइक्र्न्न्ण्तु। पुव्वंतुसंजईणंपच्छा पुन संजयाणभवे । / वृ-पंतावणं नाम पिट्टनं । तत्र मिश्रयोईयोरपि वर्गयोः साधुसाध्वीरूपयोः करणं निस्तारणकरणं भवति |puurvNsNytiinaaNpshcaatpunrbhvtisNytaanaaN / तद्यथा-भिक्षुभिक्षुक्योः पूर्वंभिक्षुकी pshcaabhikssuH। एवं क्षुल्लकक्षुल्लिकयोः पूर्वं क्षुल्लिका स्थविरास्थविरयोः स्थविरा । अभिषेकाभिषेकयोरभिषेका । आचार्यप्रवर्तिन्योः प्रवर्तिनी पश्चादाचार्यः । गतंपिट्टनद्वारमधुना संयमच्यावनद्वारमाह[भा.725] भिक्खू खुड्डेथेरे अभिसेयायरिय संजमे पडुप्पन्ने । करणे तेसिंइणमो संजोगगमंतुवोच्छामि । / वृ-भिक्षुक्षुल्लकः स्थविरोअभिषेक आचार्यः । कथंभूत? एकैकैत्याह-संयमे प्रत्युत्पन्नो वर्तमानः तेषां भिक्षुप्रभृतीनां पञ्चानां निस्तारणकरणमिदं वक्ष्यमाणंसंयोगगमंसंयोगतोऽनेकप्रकारं वक्ष्यामि । यथाप्रतिज्ञातमेव करोति[भा.726 तरुणे निप्फपन्नरिवारेसलद्धिएजे यहोति अब्भासे । अभिसेयंमि यचौरो संसाणं पंचचेवगमा । / वृ-अस्या व्याख्या प्राग्वत् । सम्प्रतियदुक्तं उदिन्नवेदो त्तिनाणत्तमिति' तद्व्याचिरव्यासुराह[भा.727] अपरिणतोसोजम्हा अन्नभावं वएज्जतो पुव्वं । अपरिणामो अहवान निजइ किंचिकाहीइ । / वृ-स भिक्षुर्यस्मादपरिणतो परिणामत्वाच्चान्यंभावमुत्प्रवाजनाभिप्राय लक्षणं व्रजेत् । ततः स सत्वरमेवोत्प्रव्राजते । अन्यच्च अथवा न ज्ञायते सोऽपरिणामः सन् किंचीति किमपि संमुखीभूय युद्धं करिष्यति । येनसकलस्यापिसङ्घस्योपद्रवो भवेत् । तत एतद्दोषभयात्पूर्वं भिक्षुनिस्तारणीय इति पूर्वं तस्योपादानं, शेषाणां तु क्रमोपन्यासे प्रयोजनं पिट्टनद्वारवदवसेयमिति । अत्रैव साध्वीरधिकृत्य निस्तारणविधिमाह[भा.728] भिक्खुणिखुड्डी थेरी अभिसेगपवित्तिनि संजमे पडुप्पना । करणंतासिंइणमो संजोगगमंतुवोच्छामि । / [भा.729] तरुणी निप्फन्त्रपरिवारा सलद्धियाजाय होइअब्भासे । अभिसेयाए चौरोसेसाणंपंचचेवगमा । / वृ-इदंगाथाद्वयमपिप्राग्वत् । सम्प्रतिबद्धे लभते इतिद्वारव्याख्यानार्थमाह[भा.730] खुर्3e थेरेभिक्खुअभिसेयायरियभत्तपानंतु । करणंतेसिंइणमो संजोगगमंतुवोच्छामि । / वृ- क्षुल्लकः, स्थविरो, भिक्षुरभिषेक आचार्यस्तेषां पञ्चानामप्येवं क्रमव्यवस्थितानां राज्ञा निरुद्धं भक्तपानमधिकृत्य करणं निस्तारकरणं संयोगगम संयोगतोऽनेकप्रकारं वक्ष्यामि । यथा प्रतिज्ञातमेव करोति[भा.731] तरुणे निप्फन्नपरिवारेसलद्धीएजेय होइअब्भासे । Jain Education international Page #247 -------------------------------------------------------------------------- ________________ 246 व्यवहार - छेदसूत्रम् - 1-1/20 अभिसेयंमि यचौरो सेसाणं पंच चेव गमा । / वृ- शक्तौ सत्यां पञ्चापियुगपन्निस्तारयेत् । शक्त्यभावे एकैकहान्या यावत् पूर्वं क्षुल्लकं निस्तारयेत्, सोऽपि यदैकस्तरुणोऽपरोऽतरुणः । तरुणी नाम प्रथमकुमारत्वे वर्तमान इतरोऽतरुणस्तयो स्तरुणोनिस्तारणीयः तरुणयोरतरुणयोर्वानिष्पन्नः, बालस्य सूत्रार्थ निष्पन्नता वज्रस्वामिन इव भावनीया । द्वयोर्निष्पन्नयोर्वासपरिवारः द्वयोः सपरिवारयोरपरिवारयोर्वा सलब्धिकः । द्वयोः सलब्धिकयोरलब्धिकयोर्वा यो भवत्यभ्यासे स निस्तार्यः । एते पञ्चगमाः क्षुल्लकस्य । अभिषेके चत्वारः निष्पन्नतया तस्य निष्पन्नानिष्पन्नगमाभावात् शेषाणां स्थविरभिक्ष्वाचार्याणां पञ्च गमाः । / सम्प्रति साध्वीरधिकृत्य निस्तारणमाह [भा. 732] [भा. 733] वृ- इदं गाथाद्वयं साधुगतगाथाद्वयमिव व्याख्यातव्यम् । / अधुना क्षुल्लकादिक्रमकरणे प्रयोजनमाह[ भा. 734] अनुकंपा जनगरिहा तिक्खखुहो होइ खुडतो पढमं । ई भत्तपानरोहे दुल्लभभत्तेवि एमेव । / वृ- क्षुल्लकस्य यदा प्रथमतो भक्तपानविषये निस्तारणं क्रियते तदा तस्यानुकम्पा कृता भवति, / यदि पुनस्तस्य प्रथमं निस्तारो न क्रियते । किन्त्वाचार्यादीनां तदा जनगर्हा यथाधिगतान् मुण्डान् यद्वालं बुभुक्षाक्रान्तं मुक्त्वा आत्मानं चिंतितवन्तैति । अपिच बालत्वादेव स तीक्ष्णक्षुत्त्वाच्च स्तोककालेनापि भक्तपाननिरोधेन क्लममुपयाति, तेन कारणेन क्षुल्लकः प्रथमं निस्तार्यते तदन्तरं स्थविरः । सोऽपिहि बालतवू स्तोककालेनापिभक्तपाननिरोधेन क्लाम्यति । केवलं क्षुल्लकापेक्षया मनाक् सह इति तदनन्तरं तस्योपादानं स्थविरादपि भिक्षुश्चिरकाल सह इति तदनन्तरं तस्योपादानं । ततोऽप्यभिषेकः समर्थस्तस्मादाचार्य इति तदनन्तरं तस्योपादानं स्थविरादपि भिक्षुणोपात्ताविति इति प्रथम भक्तपाननिरोधक्षुल्लकादिक्रमकरणे प्रयोजनं गतं बंधलभंतमलभंत इति द्वारम् । अधुना दुर्लभभक्तद्वारमाह- दुल्लभभत्तेवि एमेव एवमेव अनेनैव प्रकारेण दुर्भिक्षत्वेन दुर्लभभक्ते निस्तारणविधिर्वक्तव्यः । तद्यथा [ भा. 735] [भा. 736] [भा. 737] [भा. 738 ] वृ- क्षुल्लकादिक्रमकरणप्रयोजनमपि तथैव वक्तव्यम् । खुड्डिया थेरी भिक्षुणी अभिसेयपवित्ति भत्तपानं तु । करणं तासिंइणमो संजोगगमं तु वोच्छामि । / तरुणी निष्पन्न परिवारा लद्धिया जाय होइ अब्भासे । अभिसेयाए चौरो सेसाणं पंच चेव गमा । / खड्डे धेरइ भिक्खू अभिसेयायरिय दुल्लभं भत्तं । करणं तेसिंइणमो संजोगगमं तु वोच्छामि । / तरुणे निप्पन्न परिवारे सलद्धिए जेय होइ अब्भासे । अभिसेयंमि यचौरो सेसाणं पंच चेव गमा । / खुड्डियथेरी भिक्खुणि, अभिसेयपविति दुल्लभं भत्तं । करणं तासिंइणमो संजोगगमं तु वोच्छामि । / तरुणी निप्पन्न परिवारा, सलद्धिया जा य होइ अब्भासे । .अभिसेयाए चौरो सेसाणं पंच चेव गमा । / Page #248 -------------------------------------------------------------------------- ________________ 247 उद्देशकः 1, मूलं:20, [भा. 738] गतंदुर्लभभक्तद्वारंभक्तपरिज्ञाद्वारं ग्लानद्वारंच युगपदाह[भा.739] परिणाय गिलाणस्सयदोण्हवि कयरस्स होतिकायव्वं । असतीएगिलाणस्सयदोण्ह वि संतेपरिणाए । / वृ- परिज्ञातेति पदैकदेशे पदसमुदायोपचारात् भक्तपरिज्ञाशब्दः प्रत्याख्यानवाचीत्वात्तस्य च परनिपातःप्राकृतत्वात्सुखादिदर्शनाद्वाप्रत्याख्यातभक्तस्यस्लानस्यचसंभवेद्वयोर्मध्येकतरस्यभवति कर्तव्यम् ? / उच्यते-शक्तौ सत्यां द्वयोरपि कर्त्तव्यम् । अथ न शक्तो द्वयोरपि कर्तुं ततो ग्लानस्य कर्तव्यम्, तस्य जीवितसापेक्षत्वात् । शक्तौ सत्यां द्वयोरपि वैयावृत्ये क्रियमाणे सति परिज्ञाते भक्ते प्रत्याख्यातभक्तस्येत्यर्थः । विशेषतरं कर्तव्यमिति वाक्यशेषः अथ शक्तावसत्यां ग्लानस्य कर्तव्यमित्युक्तम् किंकारणमत आह[भा.740] सावेक्खो उगिलाणो निरवेक्खो जीवियंमि उपरिणी । ईदोण्हविकायव्वे उक्कमकरणेकरेअसहू । / वृ-ग्लानो जीविते जीवने सापेक्षः, परिज्ञी भक्तपरिज्ञानवान् जीविते निरपेक्षस्ततोऽवश्यं ग्लानो जीवयितव्य इति, द्वयोरपि कर्तव्येऽसहोऽसत्यां उत् क्रमेण भक्तपरिज्ञावन्तमुल्लंध्य ग्लानस्य करणं करणीयं वैयावृत्यं कुर्यात् । यदुक्तं शक्तौ सत्यां द्वयोरपि कर्तव्ये प्रत्याख्यातभक्तस्य विशेषतः कर्तव्यमिति । तत्रकारणमाह[भा.741] वसहेजोहे यतहा निजामगविरहिए झापोए। पावति विमासमेवंभत्तपरिणाएसंमूढो । / वृ-यथावृषभोबलीवर्दः सुसारथिरहितः, यथावायोधाःसुस्वामिविरहितास्तथा निर्यामकविरहितः पोतः प्राप्नोति विनाशमेवं भक्तपरिज्ञायां सम्यक् निर्यामकाभावतः संमूढः सन् समाधिलक्षणप्राणविनाशमाप्नोति । तत्र प्रथमं वृषभदृष्टान्तंभावयति[भा.742] नामेण विगोएणविपलायंतो विसावितोस्ण्तो। 'अविभीरू विनियत्तैवसहो अप्फालिओपहुणा । / वृ- यथा वृषभः प्रथमं सारथिरहितः सन् प्रतिवृषभेण युद्धे पराजितो विपलायते न युद्धाभिमुखी भवति । विपलायमानश्चकथमपिप्रभुणासारथिनादृष्टःसन्नाम्नागोत्रेणचशापितःशब्दितआकारित इत्यर्थः । तथा प्रसादपुरस्सरमास्फालितश्च स्कन्धादिप्रदेशेषु हस्तेन तत एवं प्रोत्साहितसत्वः सन्, अपिसंभावने । भीरुरपि विपलायमानोऽपि पुनरपि प्रति वृषभेण सह युद्धदानाय प्रतिनिवर्तते । एवं कृत प्रत्याख्यानोऽपि सम्यग् निर्यामकाभावतो जातमन्दपरिणामोऽपि निर्यामकेन प्रोत्साहितः सन् प्रतिनिवर्तते । सपरीषहचमूमभिभवितुमितिभावितोवृषभदृष्टान्तः । सम्प्रतियोधदृष्टान्तभावनामाह.. [भा.743] अप्फालिया जहरणेजोहाभंजंतिपरबलाणीयं । ___ गीयजुतौ परिणी तह जिणइ परीसहानीयं । / वृ-प्रभुणा नाम्ना गोत्रेण गुणप्रशंसने च आस्फालिता आ समन्तात् स्फारं प्रापिता यथा योधाः सुभटा रणे संग्रामे परबलानीकं परेषां वैरिणां बलं तच्च तत् अनीकं च परबलानीकं भजन्ति । तथा परिज्ञी भक्तपरिज्ञावान् गीतयुतसम्यग् निर्यामकोपेतो जयति अभिभवति परिषहानीकमिति । उक्ता योधदृष्टान्तभावना |स्म्प्र्ति पोतदृष्टान्तभावनाप्राह Page #249 -------------------------------------------------------------------------- ________________ 248 व्यवहार - छेदसूत्रम् - 1-1 / 20 [ भा. 744 ] सुणिऊणनिज्झामगविरहियस्स पोयस्स जह भवे नासो । गीयत्थविरहियस्स उ तहेव नासो परिणिस्स । / वृ- सुनिपुणः सम्यग् जलमार्गकुशलः तेन निर्यामकेन विरहितस्य पोतस्य यथा भवति विनाशस्तथैव गीतार्थविरहितस्य परिज्ञिनः कृतभक्तप्रत्याख्यानस्य भवति विनाशः प्रत्याख्यानफलस्य सुगतिलाभस्याभावात् । भा. 745 ] निउणमतिनिज्जामगपोतो जह इच्छियं वए भूमिं । गीयत्थेनुवेतो तहय परिनी लहै सिद्धिं । / बृ- यथा पोतः प्रवहणं निपुनमतिनिर्यामकः कर्णधारो यस्य स तता ईप्सितां भूमिं व्रजति । एवं गीतार्थेनोपेतो युक्तः सन् परिज्ञी लभते सिद्धिं मोक्षमिति उक्ता पोतदृष्टान्तभावना । अथ किं तस्य विशेषतरं करणीयमित्यत आह[ भा. 746 ] उव्वत्तणाय पानग धीरवणा चेव धम्मकहणाय । अंतो बहिनीहरणं तम्मिय काले नमोक्कारो । / वृ- तस्य कृतभक्तप्रत्मयाख्यानस्य स्वयमुद्वर्तनं कर्तुमशक्नुवत उद्वर्तना कर्तव्या । तस्यां च क्रियमाणायां महान् आश्वासो भवति समाधिं च परमां लभते, ततः साधयति परममुत्तमार्थं, तथा तृषापीडितस्य सतः पानकंपानं समर्पणीयं । धीरखणाचेवत्ति दुःखेन परिताप्यमानस्य धीरापना कर्तव्या । यथा धीरोभव धीरो भव अहं तवैतत् दुःखं विश्रामणादिना अपनेष्यामि अपिच पुण्यभागिन् ! सहस्वैवत् दुःखं सम्यगत एव तत्सहनानन्तरमचिरात्सर्वदुःखप्रहीणो भविष्यसि इत्यादि । तथा धर्मकथानापूर्वपूर्वपरमदुःखकारिमुनिचरितरूपा कथयितव्या । तथा मध्ये धर्ममसहमानस्य बहिर्निर्हरणं बहिर्नयनं बहिर्वातादिकमसहमानस्य अन्तर्निर्हरणं तथा तस्मिन् काले मरणसमये नमस्कारो दातव्यः । गतं परिज्ञाद्वारं ग्लानद्वारं च । सम्प्रति संयमातीतद्वारं वादिद्वारं चाहजोव्विय भंसिज्यंते गमतोसोचेव भंसियाणंपि । [भा. 747 ] हेठा अकरियवादी भणितो इणमो किरियवादी । / वृ य एव चारित्राद्भ्रश्यमाने संयमप्रत्युत्पन्नद्वारे गमक उक्तः स एव भ्रंशितानामुत्प्रव्रजितानामपि ध्रियमाणानां वेदितव्यः न पुनः किञ्चिदपि नानात्वं । गतं संयमातीतद्वारमधुना वादिद्वारमाहाकिरियवादी इत्यादि य एव प्राक्परवादिनि गम उक्तः स एवात्रापि द्रष्टव्यः । केवलं सोऽक्रियावादी भणितो । अयं तु क्रियावादीति विशेषः । यत्र स्थाने वादो दातव्यः तत्र गतस्य यत्कर्तव्यं तथा चाहवादे जे समाही विजागरणं च वादिपडिवक्खो । [ भा. 748 ] सूत्तं न सरै विक्खेवेणं निव्विसमाणो तहिं गच्छे । / वृ - वादे वादविषये येन तस्य समाधिरुपजायते तत्सर्वं क्रियते, तद्यथा-यदिभणति वाक्पाटवकारि ब्राम्याद्यौषधं दीयतामिति तद्दीयते शरीरजाड्यापहारि तदुपदिष्टं वैद्यौपदिष्टं वा किञ्चिद्वस्तु यदि वा दुग्धादिविकृति प्रणीतभक्तं अथवा देशस्नानं सर्वस्नानं वस्त्रादिविभूषा वा विद्याग्रहणं च । 'वादिपडिवक्खो' त्ति विद्याग्रहणं वा वादिप्रतिपक्षः वादिविद्या प्रतिपक्षभूतं कार्यते । किमुक्तं भवति ? याः प्रतिवादी विद्या जानाति तासां प्रतिपन्थिन्यो या अन्या विद्या यथा- 'मोरीनौलिविराली' इत्यादि तासां ग्रहणं कार्यते । कस्मादेतत्सर्वं क्रियते इति चेदुच्यते गुणदर्शनात्तथाहि ब्राह्मया Page #250 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 20, [भा. 748 ] 249 द्यौषधोपयोगतो वाक्पाटवं, शरीरजाड्यापहार्यौषधाभ्यवहारतः शरीरलघुता, दुग्धप्रणीताहाराऽभ्यवहारतो मेधाविशिष्टं च धारणावलं, सर्पिः सन्मिश्रभोजन भुक्तित उर्जा घृतेन पाटवमिति वचनात् देशतः सर्वतो वा स्नानेन वस्त्रादिभूषायां च तेजस्विता प्रतिपक्षविद्याग्रहणतो महान्मानसिकोऽवष्टम्भः । एतत्सर्वं वादवेलायामुपयोगि । तथा चाह [ भा. 749 ] वायापुग्गललहुया मेहाउज्जाय धारणाबलंच । तेजस्सिया सत्तं, वायाय इयंमि संगामे । / बृ- वाग् व्यक्ताक्षरा, पुद्गललघुता शरीरपुद्गलानां जाड्यापगमः, मेघा अपूर्वापूर्वऊहणोहात्मको ज्ञानविशेषः । ऊर्जा बलं प्रभूततरभाषणेऽपि प्रवर्धमानस्वबलः आन्तरं उत्साहविशेष इत्यर्थः । धारणाबलं प्रतिवादिनः शब्दतदर्थावधारणं बलं, तेजस्विता प्रतिवादिक्षोभापादिका शरीरस्य स्फूर्तिमती दीप्यमानता, सत्वं प्राणव्यपरोपणसमर्थविद्याप्रयोगेऽप्यचलितस्तन्मानोपमर्दहेतुवष्टम्भः । एतत्सर्वं वाङ्मये संग्रामे उपयुज्यते । मू. (21) परिहारकप्पठिते भिक्खू वहिया थेराणं वेयावडियागच्छेज्जा । थेराय से नो सरेजा कप्पइ से निव्विसमाणस्स एगराइयाए पडिमाए" 0 वृ- अत्रनोसरेज्जा इतिविशेषः, शेषं समस्तमपिपूर्ववत् । नो सरेज्जा इत्यस्यायमर्थः एष परिहारतपो वहन् तष्ठितीति स्थविरा आचार्या न स्मरेयुः । कस्मान्न स्मरेयुरिति चेत् ? उच्यते-व्याक्षेपात् । तथा चाहन सरै इत्यादि पूर्वगाथाश्चार्धं विद्यानां निमित्तानां प्रत्युत्तराणां च कथनतो बहुविधसन्देशकथनतो वा आचार्यो न स्मरति । ततस्तस्मिन्न स्मरणे सति निर्विशमानक एव गच्छेत् । गत्वा च यत्र गन्तव्यं तत्र यत्करोति तदाह[ भा. 750 ] तत्थ गतोविय संतो पुरिसं थामं च नाउतो ठवणं । साहीणमसाहीणे गुरुम्मि ठवणा असहणेउ । / वृ- गतोऽपि च सन्पुरुषं प्रतिवादिलक्षणं प्रचण्डं वा स्थामप्राणमात्मनी ज्ञात्वा तदनन्तरं यदि समर्थमात्मानं संभाव्यादितदान निक्षिपति, अथाशक्तिः संभाव्यते ततः स्थापनानिक्षेपणं परिहारतपसः कर्त्तव्यम् । किमुक्तं भवति ? दुर्जयः खलु प्रतिवादी न यथाकथञ्चन जेतुं शक्यते अहं च क्षामतया बहुविधमुत्तरं दातुमशक्तो मतिमोहोवा तदानीं मम क्षामस्वा भवेत् इति यदि संभावयति, तर्हि निक्षिपति, / अथ कथं स निक्षिपतीत्यत आह-साहीणेत्यादि स्वाधीने सन्निट्टंते, अस्वाधिने असन्निहिते गुराव सहस्य स्थापना परिहारतपसो निक्षेपणं भवति । इयमत्र भावना-यद्याचार्यः सन्निट्ठितो भवति ततः स एव तं निक्षेपयति । अथ नास्ति सन्निहितः ततो न शक्तः क्षामत्वेन परिवादिनं जेतुमित्यालम्बनतः स्वयं निक्षिपति । अत्र पर आह-'"ननु यदि स्वयं निक्षिपति ततः स आत्मच्छंदसा निक्षिपन् यदि उद्घातितं वहति ततो अनुद्घातितं प्राप्नोति । अथानुद्घातितं ततः परतरं स्थानमाप्नोति' इति । सूरिराह[ भा. 751] काम अप्पच्छंदो निक्खियमाणो उ दोसवं होइ । तं पुन जुज्जइ असढे तीरियकज्जे पुन वहेज्जा । / वृ- कामशब्दो मकरध्वजे अवधृतौ च । इहावधृते काममवधृते काममवधृतमेतत् आत्मच्छंदसा निक्षिपन् दोषवान् भवति परं निष्कारणे, यदि पुनरशठः सन् एवं चिन्तयतिन शक्तः क्षामतया परवादिनं जेतुमिदानीं तीरितः कार्यः समाप्तकार्यः । पुनर्भूयो वहेयमिति ततस्तस्मिन् निक्षेपणं युज्यते एव अदुष्टमेव Page #251 -------------------------------------------------------------------------- ________________ 250 व्यवहार - छेदसूत्रम्-1-1/21 पुष्टालम्बनत्वात् । / मू. (22) परिहारकप्पठिए भिक्खुबहिया थेगणं वेयावडियाएं गच्छेजा थेराय से सरिजा वा नो सरिजा वा नोकप्पैत्ति ॥से निव्विसमाणस्स0 वृ- एतदपि सूत्रं तथैव, नवरमेतावान् विशेषः । थेराय से सरिजा वा नो सरिजा नो कप्पइ से निव्विसमाणस्सेति । अस्थायमर्थः-स्थविरा से तस्य परिहारकल्पं स्मरेयुर्यदि वा व्याक्षेपान्न स्मरेयुः । वाशब्दादुभावपि न स्मरेयातां तथापि यदि निर्विशमानको गच्छति ततः से तस्य निर्विशमानकस्य एकरत्रिक्या प्रतिमया एकरात्रिकेण वा साभिग्रहेण कचिदपि प्रतिबन्धमन्तरेण गच्छत इत्यादि । तथा चाह सरमाणेजो उगमो अस्सरमाणेवि होइएमेव । एमेव मीसगम्मिवि देसंसव्वं च आसज्जा । / वृ- इह त्रीणि सूत्राणि, तद्यथा-प्रथमं स्मरणसूत्रं, द्वितीयमस्मरणसूत्रं, तृतीयं मिश्रकसूत्रं स्मरणास्मरणसूत्रमित्यर्थः । तत्र य एव गमः स्मरणे स्मरणसूत्रे उक्तः एमेव अनेनैव प्रकारेण प्रथमसूत्रप्रकारेणेत्यर्थः । अस्मरणेअस्मरणसूत्रेभवतिगमः । एवमेव अनेनैवप्रकारेण मिश्रकसूत्रेऽपि तत्र सूत्रत्रयेऽपिवहनं निक्षेपणं झोषो वा देशं सर्वं वा आसाद्य प्रतीत्य द्रष्टव्यः । तत्र द्वयोरपि विस्मरणं सूचितं । तत्रकारणमाह- . भा.753] विजानिमित्त उत्तर कहणेअप्पाहणाय खियाओ। अतिसंभम तुरिय विणिग्गयाण दोण्हंपि विस्सरियं । / वृ-विद्यानांप्रतिविद्याप्रतिपक्षभूतानां निमित्तानामनेकप्रकाराणामुत्तराणांप्रतिवादिविषयाणांयथा यदिसवादीएवंब्रूयात्ततोभवानित्थंवदेदित्येवमादिरूपाणांकथनेतथा अप्पाहणायसंदेशकाः बहुका कथिताः । तत आचार्यस्यातिसंभ्रमेण इतरस्यापिचातिसंभ्रमादेव त्वरितविनिर्गतस्य द्वयोरपि विस्मृतं, यथा परिहारतपोनिक्षेपणीयमिति । तत्र यदिआचार्याः स्मरेयुः सवा स्मारयतितदा निक्षिप्य गच्छति । अथद्वयोरपि विस्मृतंपरिहारतपोनिक्षेपणीयमिति । अथद्वयोरपिविस्मृतंतदा निर्विशमानकएवयाति । यदातुपूर्वंस स्मृतवान्न पश्चात्तदा का वार्तेत्यत आह[भा.754] पुव्वंसोसरिऊणसंपत्थिए विजमादि कज्जेहिं । जस्स पुनो विस्सरियं निव्विसमाणे तहिंपिवए । / वृ- पूर्वं स परिहारिकः स्मृत्वा परिहारतपो निक्षिप्य मया गन्तव्यमिति विचित्य संप्रस्थिते सम्प्रस्थानकालेविद्यादिकार्यैर्विद्याग्रहणादिकावैर्व्याकुलीभूततयायस्यपूनर्विस्मृतंयो विस्मृतंगतवान् तत्रापि पूर्वं स्मरणे पश्चाद स्मरणे निर्विशमानो व्रजेत् । सम्प्रति यदुक्तंदेशं वा सर्वं वा आसाद्येति तद्वयाख्यानयति[भा.755] देसंवा विवहेजा देसंच ठवेज अहवझोसिज्जा । सव्वंवा विवहेजा सव्वं ठविज सव्वं व झोसिज्जा । / वृ-त्रिष्वपिसूत्रेषुपरस्परसमुच्चयार्थाः । तथा त्रिष्वपिसूत्रेषुदेशंवा वाहयेदपि, देशवास्थापयेदपि, अथवा देशंझोषयेदपि,-सर्वं वाहयेदपि सर्वं वा स्थापयेदपि सर्वं वा झोषयेदपि । अत्र वाशब्दाद्देशं वेत्याद्यपेक्षया विकल्पार्थाः । अपिशब्दाः पूर्ववत् । अथ कथं देशस्य वहनादि ? उच्यते परिहारतपः For Page #252 -------------------------------------------------------------------------- ________________ 251 उद्देशकः 1, मूलं: 22, [भा. 755] प्रायः सर्वं व्यूढंस्तोकं तिष्ठति । अत्रान्तरेच गमनकार्यमधिकृतंसमुत्पन्नंततः आचार्यैरुक्तम्[भा.756] निक्खिवन निक्खिवामी पथिच्चिय देसमेव वोज्झामि । असहू पुन निक्खिवए झोसंतिमेएज तवसेसं । / वृ-निक्षिपमुञ्च अधिकृतं परिहारतपः । यतैदंगमनकार्यमिदानी समुत्पन्नं, तत्रसमर्थः सन् प्राह न निक्षिपामि मुञ्चामि यदेनं देशं पथ्येव मार्ग एव वोक्ष्यामि न पथि क्लमं गमिष्यामि शक्तत्वात्, असहोऽसमर्थःसन् पुननूनमहंगमिष्यामीतिविचिन्तयन्तं देशं निक्षिपति, |अथ्वासेत्स्य् यदवशेषं स्तोकमव्यूढमवतिष्ठति तत्तस्य संप्रस्थितस्य वाचार्याः प्रसादबुद्धया समस्तं झोषयंति मुञ्चन्ति । यथा महति प्रयोजने त्वं संप्रस्थितो वर्तसे इति मुक्तं प्रसादतस्तवैतत् तपः शेषमिति ! / तदेवं देशस्य वहननिक्षेपण झोषाभाविताः । सम्प्रतिसर्वस्य तान्भावयति[भा.757) एमेवयसव्वंपिवदूरद्धाणमितंभवे नियमा । ___ एमेव सव्वदेसे वाहणझोसा पडिनियत्ते । / वृ- एवमेव अनेनैव प्रकारेण सर्वमपि बाह्यं निक्षेपणीयं झोषणीयं च भावनीयं, नवरं तद्भवति बाह्यादिकं नियमात्दूराध्वनि । तथाहि-कस्यापिपरिहारतपो दत्तंवोढुंचस प्रवृत्तः । अत्रान्तरेचगमन प्रयोजनमुपजातं,ततआचार्याब्रुवते- 'भद्रसमुत्पन्नमिदंगमनप्रयोजनंतस्मान्निक्षिपपरिहारतप' इति । समर्थःसन्प्राह-'भगवन्गच्छन्नपिसमर्थोऽहं वोढुंअध्वनोदूरत्वाच्चमार्गे एव समस्तंवोक्ष्यामि । तथा हि-सर्वजघन्यं परिहारतपो मासिकं, तदापन्नोऽसौ, गन्तव्यं चानन्दपुरात् मथुरायां । ततस्तत्तपो मार्ग एव समाप्तिमुपयातीति । असमर्थः पुनर्निक्षिपति यदि वा महत्प्रयोजनमुपस्थितं गरीयांश्चाध्वा एतस्य चप्रयोजनस्यायमेवगुणगरीयस्त्वात्कर्ता । ततः सम्यक्प्रवचनभक्तोऽयं परमदुष्करकारीतिविचिंत्य सूरयः सर्वमपितस्यप्रसादतोमुञ्चति । एवंसर्वस्य वहननिक्षेपझोषाएमवेत्यादि, एवमेव अनेनैवप्रकारेण प्रतिनिवृत्तेः प्रत्यागतस्य देशस्य सर्वस्य वा वाहनाझोषौ वेदितव्यौ । तद्यथा-यदि गच्छता देशो निक्षिप्तस्ततः सदेशःप्रत्यागतेनोह्यते |अथ्स्म्स्त्ण्त्त्ः सर्वमिति । यदिवा अहोदुष्करमिदंकार्यमनेन कृतमितिपरितुष्टाः सूरयो निक्षिप्तंदेशंसर्वंवा मुञ्चति । एवं प्रत्यागतस्य देशसर्ववाहनझोषौ । अथ कथं देशस्य वा प्रसादतो झोषकरणं, नखलु प्रसादतः पापमुपयातीतितत आह[भा.758] वेयावच्चकरणं होतिअनुग्घातिए विउग्घायं । सेसाणानुग्घाया अप्पच्छंदोववेताणं । / वृ- यथा अनुद्घातिते परिहारतपसि प्राप्ते वैयावृत्यकराणां सङ्घादिवैयावृत्यप्रवृत्तानामुद्घातिपरिहारतपोभवति |दान्योग्य्वैयावृत्याल्म्ब्नेन्तेस्साम्व्ल्म्बित्त्वात् । एवं कदाचित्देशकालाद्यपेक्षया देशस्य सर्वस्य वा झोषोऽपि क्रियते । तथा तीर्थकरानुज्ञाप्रवृत्तेः; / तथा चोक्तम्-तित्थगरेहिं भणियं वेयावच्चकराणां झोसो भवति, अनुद्घातितं उग्घाइयं कजइ इति शेषाणां वैयावृत्यालम्बनरहितानामुद्घातिते प्राप्तेऽनुद्घातितमेव दीयते । तथाये वैयावृत्यालम्बनरहिता आत्मच्छंदसा निक्षिपन्तो यदि उद्घातितं वहन्त आसीरन् । तदानुद्घातितं दीयते अथ अनुदातितं निक्षिप्तवन्तस्तत उपरितनं तेषां praayshcittmiti| मू. (23) जे भिक्खू गणाओ अवकम्म एकल्लविहारपडिम.उवसंपञ्जिताणं विहरित्तए पुनो आलोएजा पुनो पडिक्कमेजापुनो छेयपरिहारस्सौवट्ठावेज्जा । / Page #253 -------------------------------------------------------------------------- ________________ 252 व्यवहार - छेदसूत्रम् - 1-1 / 24 मू. (24) एवं गणावच्छेइए । / मू. (25) एवं आयरिय उवज्झाए । / वृ-सूत्रं 'भिक्खूयगणातो अवक्कम' इत्यादि । अथास्य सूत्रस्य पूर्वसूत्रेण सह कः सम्बन्धस्तत आह[भा. 759] निगमनं तु अहिंकयं, अमुवत्ततिवातवाधिकाराओ । तं पुनवि तिन्न गमनं, इमं तु सुत्तं उभयहा वि । / वृ- अनन्तरसूत्रे पारिहारिकनिर्गमनमधिकृतमुक्तमिहापि तदेव निर्गमनमुच्यते । अथवा अनन्तरसूत्रे तपसोऽधिकारोऽनुवर्तते । इहापि स एव तपोऽधिकारः । तत्पुनरनन्तरसूत्रं निर्गमनमभिहितं च वितीर्न्नमनुज्ञातमिदंतु सूत्रं निर्गमनमुभयथापि वितीर्णमवतीर्णंच भाषते । अनेन सम्बन्धेनायातस्यास्य सूत्रस्य व्याख्या-भिक्षुः प्रागुक्तशब्दार्थश्च पुनरर्थात् वाक्यभेदे स च वाक्यभेदः सुप्रतीतः, पूर्वसूत्रवाक्याद्वितीर्णगमनाभिधायिनोऽस्य सूत्रवाक्यस्य वितीर्णावितीर्णगमनाभिधायितया कथंचिद्भिन्नत्वात्, गणाद्गच्छादवक्रम्य विनिर्गत्यएकाकि विहारप्रतिमामेकाकिविहारयोग्यां मासिक्यादिकी प्रतिमामुपसम्पद्य विहरेत् । स च गणस्य स्मरति, संभाव्यते चैतत् । तथा हि यः सूत्रार्थतदुभयैरव्यक्तो यश्चाविधिना प्रतिमां च प्रतिपद्येत् स नियमाद्भङ्गमुपैति इति । ततः सगणं स्मरन् इच्छेत् द्वितीयमपि वारं, एकं वारं पूर्वमपि प्रव्रज्याप्रतिपत्तिकालमाश्रितवान् । इदानीं द्वितीयं वारमत उक्तं द्वितीयमपि वारं, तमेवात्मीयपूर्वमुक्तगुणव्रतमुपसम्पद्य विहर्तुं, इमं च गणमुपसंपद्य पुनस्तमेकाकिविहारप्रतिमाभङ्गमालोचयेत् । गुरुसमीपे आलोच्य पुनः पुनरकारणतया तस्मात् स्थानात् प्रतिक्रमेत् प्रतिक्रम्य च यदापन्नः प्रायश्चित्तं च्छेदं परिहारं वा तस्य च्छेदस्य परिहारस्य वा करणाय पुनरुपतिष्ठेत् । इह प्रतिमाप्रतिपन्नेन यत्रैवाकृत्यं समासेवितं तत्रैवाह-दुष्टु कृतं मयेत्यादिचिन्तनत स्तदालोचितं प्रतिक्रान्तं च गुरुसमक्षं तु द्वितीयवारमिति पुनः शब्दोपपत्तिः । एष सूत्रसंक्षेपार्थः । विस्तरार्थं तु भाष्यकृदाह[ भा. 760 ] संथरमाणस्स विही, आयारदसासु वन्नितो पुव्विं । सो चेव य होइ इहं तस्स विभासा इमा होति । / वृ- संस्तरन् नाम स उच्यते यः सूत्रोक्तविधिना प्रतिमाप्रतिपत्तियोग्यतामुपागतः मासिक्यादीनां च प्रतिमानां मध्ये यां प्रतिमां प्रतिपन्नस्तां सम्यक् परिपालयितुं क्षमस्तस्य संस्तरतो विधिसमाचारी आचारप्रधाना दशा आचारदशास्तासु दशाश्रुतस्कन्धेष्वित्यर्थः । भिक्षुप्रतिमाध्ययने पूर्वं वर्णितः स एव इहापि अस्मिन्नप्यधिकृतसूत्रव्याख्याप्रस्तावे परिपूर्णो भवति ज्ञातव्यः, तस्य प्रस्तावायातत्वात् । तथा हि-एकाकिविहारिप्रतिमामुपसम्पद्य विहरेदित्युक्तं, ततः साक्षादुपात्ता एकाकिविहारिप्रतिमेति भवति, तद्विधिप्ररूपणावसरः । केवलंस सकलभिक्षुप्रतिमाध्ययनप्रतिपाद्य इति तत एवावधारणीयः । इह पुनस्तस्यैकाकिविहारिप्रतिमाविधिर्विभाषा कर्तव्या । यथा ईदृशस्य एकाकिविहारे प्रतिमाप्रतिपत्तिः कल्पते । अनेन च प्रकारेण प्र्तिप्द्य्ते। ईदृशश्च एकाकिविहारप्रतिमाया अयोग्य इति सा इयं वक्ष्यमाणा भवति । तामेवाभिधित्सुराह[भा. 761] घर सौनिसीहपव्वैय सिक्खपरिकम्मकरण दो जोहा । थिरकरणे लगच्छखमदुग गच्छारामा ततो नीति । / वृ- परिकर्मकरणे द्वौ दृष्टान्तौ, तद्यथा-गृहेऽवस्थितः शकुनिर्गृहशकुनिस्तथा सिंहश्चवने व्यवस्थित Page #254 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 25, [भा. 761] इति गम्यते । तथा 'पव्वैसिक्ख 'त्ति प्रव्रजनं प्रव्रजितं प्रव्रज्या इत्यर्थः । शिक्षाग्रहणासेवनरूपं शिक्षाद्विकं । एतेद्वेद्वारे वक्तव्ये, एतच्च शेषद्वाराणामर्थग्रहणादीनामुपलक्षणमतस्तान्यपि वक्तव्यानि । ततः परिकर्मकरणं वक्तव्यं, तदनन्तरं परिकर्मितः परीक्षायां द्वौ योधौ दृष्टान्तत्वेनोपन्यसनीयौ । ततः स्थिरीकरणनिमित्तं तस्योपसर्गव्यावर्णनायां सूत्रार्थकरणव्यवस्थितैऽकाक्षरूपं क्षपकद्विकज्ञातं वक्तव्यम् । तत एवं कृतपरिकर्मा सन् गच्छारामात्सर्वर्तुकपुष्पफलोपगारामरूपात गच्छाद्विनिर्गच्छति । एष द्वारगाथा संक्षेपार्थः । साम्प्रतमेनामेवविरीषुः प्रथमतो गृहशकुनिदृष्टान्तं भावयतिवासगगयं तु पोसति चंचूपूरेहिं सौणिया सावं । [ भा. 762 ] वारेइ तं उडुतं जाव समत्थं न जायं तु । / वृ- शकुनिका पक्षिणी आत्मीयं शावं, 'वासगगयं' ति प्राकृतत्वादाद्याकारस्य लोप आवासो मावास एवावासकस्तगतं । तुरेवकारार्थः । आवासगगतमेवशावं चञ्चपरैश्चञ्चभरणैः पुष्णाति पुष्टीकरोति । यदि कथमाप्यसञ्जातपक्षोप वालचापलेनावासाद्बहिर्जिगमिषुरुड्डीयते, ततस्तमुड्डीयमानं वारयति प्रतिषेधयति, / सा चैवं तावत्करोति यावत्समर्थो न जायते । गाथायां तु नपुंसकनिर्देशः प्राकृतत्वात् । समर्थस्तु जातः सन्न प्रतिषिध्यते । ततो निरुपद्रवं स्वेच्छया विहरति । भावितः शकुनि दृष्टान्तः । सम्प्रति सिंहदृष्टान्तं भावयति [ भा. 763] 253 एमेव वणे सीही सा रक्खइ छावपोयगं गहने । खीरमिउ पिसिय चव्विय, जा खायै अट्टियाईपि । / वृ- एवमेव शकुनिकागतेनैव प्रकारेण वने । किं विशिष्टे ? इत्याह-गहने अतिशयेन गुहिले स्थिता सती सिंही शावपोतकं शाव एवातिलघुत्वात् पोतः पोतकः शावपोतकस्तं रक्षयति व्याघ्रादिभ्यस्तथा क्षीरेण स्तन्येन मृदुचर्वितपिशितेन च तावदात्मीयं शावपोतकं पुष्णाति यावदस्थीन्यपि खादति । मारिय ममारिएहिं तं तीरावेति छावएहिं तु । [ भा. 764] वणमहिस हत्थिवग्घाण पच्चलो जाव सो जातो । / वृ- वनमहिषादीनां शावकैर्मारिर्तरमारितैर्वा तावत्तमात्मीयशावं तीरयति समर्थीकरोति यावतेषां वनमहिषहस्तिव्याघ्राणां स्वयमेव व्यापादने प्रत्यल समर्थो जातो भवति । कृता सिंहदृष्टान्तभावना । / साम्प्रतमनयोरेव निदर्शनयोरुपनयनार्थमिदमाह [भा. 765 ] अकयपरिकम्ममसहं दुविहा सिक्खा अकोवियमवत्तं । पडिवक्खेण उवमिमो सौणिग सीहादिछावेहिं । / वृ- न कृतानि परिकर्माणि वक्ष्यमाणानि येन स तथा तमकृतपरिकर्माणमकृतपरिकर्मत्वादेवासहमेकाकिविहारप्रतिमांप्रतिपत्तुमसमर्थ, तथा द्विविधायां शिक्षायां ग्रहणासेवनरूपायामपि कोविदमनभिज्ञं तथाश्रुतेन वयसा चा प्राप्तयोग्यताकं पडिवक्खेणंति ये प्राकुशकुनिपोतसिंहशावकानां संजातपक्षत्वादयो गुणा उक्तास्तेषां प्रतिपक्षेण प्रतिकूल्येनासंजातपक्षत्वादिना विशिष्टाः शकुनिसिंहादिशावका आदिशब्दात् व्याघ्रादिपरिग्रहस्तैरुपमयामस्तथाहि यथा शकुनिपोतोऽसंजातपक्षो यद्यावासाद्विनिर्गत्य स्वच्छंदसा परिभ्रमति, ततः सकाकढंकादिभिर्विनाशमाविशति । सिंहपोतकोऽपि यदिक्षीराहारो गुहातो विनिर्गत्य वने स्वेच्छया विहरति ततः सोऽपि वनमहिषव्याघ्रादिभिरुपहन्यते । एवं साधुरप्यकृतपरिकर्मा द्विविधशिक्षायामकोविदः श्रुतेन वयसाचाऽप्राप्तयोग्यताको यदि गच्छादेकाकिविहारप्रतिमाप्रतिपत्तये Page #255 -------------------------------------------------------------------------- ________________ 254 व्यवहार - छेदसूत्रम् - 1-1/25 विनिर्गच्छति, ततः स नियमादात्मविराधनां संयमविराधनां च प्राप्नोति । तदेवं घरसौनिसीहत्त व्याख्यातम् । सम्प्रति प्रव्रजितशिक्षादीनि द्वाराणि वक्तव्यानि तत्संग्राहिका चेयं गाथापव्वज्जासिक्खावयमत्थयग्गहणंच अनियतो वासो । निष्पत्तीय विहारो, सामायारी ठिती चेव । / [ भा. 766 ] वृ- अस्या व्याख्यानं कल्पे सविस्तरमुक्तमत्र तुलेशतोऽर्थमात्रमभिधीयते । प्रथमतस्तावत्प्रवज्या भवति सा च द्विधा धर्मश्रवणतोऽभिसमागमतश्च । तत्र या आचार्यादिभ्यो धर्मदेशनामाकर्ण्य संसाराद्विरज्य प्रतिपद्यते सा धर्मश्रवणतः । या पुनर्जातिस्मरणादिना सा अभिसमागमतः, प्रव्रजितस्य शिक्षापदं भवति । शिक्षा च द्विधा ग्रहणशिक्षा, आसेवनाशिक्षा च । तत्र ग्रहणशिक्षा सूत्रावगाहनलक्षणा । आसेवनाशिक्षा सामाचार्यभ्यसनं । शिक्षापदमन्तरं चार्थग्रहणंभवति, अर्थग्रहणकरणानन्तरं चानियतो वासो नानादेशपरिभ्रमणं कर्तव्यम् । तदनन्तरेण नानादेशीयशब्दाकौशलेन नानादेशीभाषात्मकस्य सूत्रस्य परिस्फुटरूपार्थनिर्णयकारित्वानुपपत्तेः, तदनन्तरं वाचनाप्रदानादिना गच्छस्य निष्पत्ति र्निष्पादनं कर्तव्यम् । तदनन्तरं विहारोऽभ्युद्यतो विहारो जिनकल्पादिप्रतिपत्तिलक्षणः करणीयः । तस्य च विहारस्य या सामाचारी सा वक्तव्या । तथा स्थितिर्जिनकल्पादीनां क्षेत्रकालादिनां क्षेत्रकालादिद्वारेषु चिन्तनीया तत्र प्रव्रज्या शिक्षापदमर्थग आहणमनियतो वासः निष्पत्तिविहारः । सामाचारीति सप्त द्वाराणि प्रतिमायामुपयोगीनि तत्रापि प्रव्रज्या शिक्षापदमर्थग्रहणं चेति त्रीणिद्वाराणि प्रतिपत्तुकामस्य नियमतो भवन्ति, शेषाणां भजना । तथा चाह [भा. 767] पव्वज्जा सिक्खापयमत्थगहणं च सेसए भयणा । सामायारीविसेसो नवरं वुत्तो उ पडिमाए । / वृ- प्रव्रज्या प्रवर्जनं, शिक्षापदं ग्रहणं सेवनारूपं शिक्षाद्विकं अर्थग्रहणमर्थपरिज्ञानमित्येतत् त्रयं प्रतिमां प्रतिपित्सोर्नियमेन भवति । शेषके अनियतवासनिष्पत्तिलक्षणद्वारद्विके भजना विकल्पनाय आचार्य पदार्हस्तस्य नियमादिदं द्वारद्वयमस्ति, शेषस्य तु नास्तीत्यर्थः । विहारः पुनः प्रतिमाप्रतिपत्तिलक्षणोऽस्त्येव सामाचार्या अपि जिनकल्पिकसामाचारीतो विशेषोऽस्ति नवरं सामाचारीविशेषः प्रतिमायां प्रतिमागतो दशाश्रुतस्कन्धे भिक्षुप्रतिमा ध्ययने उक्त प्रतिपादितः इति न पुनरुच्यते । / सम्प्रति परिकर्मकरणं वक्तव्यम् । तत्र पर आह- ननु तत्परिकर्म किं गच्छ एव स्थितः करोति उत गच्छाद्विनिर्गत्येति सूरिराह [भा. 768 ] गणहरगुणेहिं जुत्तो, जति अन्नो गणहरो गणे अत्थि । नीति गणात इहरा कुणति गणे चेव परिकम्मं । / बृ- यदि नाम गणे गच्छे अन्योन्यगणधरो गणधरसमानो गणधरपदार्ह इत्यर्थः । गणधरगुणैर्युक्तो विद्यते न च प्रयोजनेनान्यत्र गतस्तर्हितं गणेस्थापयित्वा गणाद्विनिर्गच्छतिविनिर्गत्य च परिकर्म करोति इतरथा तथाविधान्यगणधरगुणयुक्तगणधरत्वार्हाभावे गण एवं स्थितः सन्परिकर्म करोति । अत्र पर आह- ननु तेन पूर्वं द्विविधांशिक्षां शिक्षमाणेनात्मा भावित एव तत किमिदानीं भारत्वाभावेगण एवस्थितः सन् भावनाभिः परिकर्मणयेत्यत आह [ भा. 769] जै विहुदुविहा सिक्खा, आइल्ला होति गच्छवासम्मि । तहवि य एगविहारे जा जोग्गा तीए भावेंति । / Page #256 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 25, [भा. 769 ] 255 वृ- यद्यपि द्विविधा शिक्षा आद्यासूत्रग्रहणसामाचार्यासेवनलक्षणा भवति गच्छ्वासे तथापि गच्छ्वासे योग्या न पुनरेकाकिविहारयोग्या तत एकाकिविहारे या योग्या शिक्षा तद्योग्यसामाचार्यभ्यासरूपतया स आत्मानं भावयति । तद्गतसामाचार्यभ्यासश्चपञ्चभिर्भावनाभिर्भवति, ततस्ताभिर्विशेषत आत्मानं परिकर्मयति । [भा. 770 ] तवेण सत्तेण सुत्तेण एगत्तेण बलेणय । तुलणा पंचहा वृत्ता पडिमं पडिवज्रत्तो । / वृ- प्रतिमां प्रतिपद्यमानस्य प्रतिपत्तुकामस्य तुलना कर्मणा पञ्चधा पञ्च प्रकारा प्रोक्ता । तद्यथातपसा, सत्वेन, सूत्रेण, एकत्वेन बलेन च, तत्र तपोभावनाप्रतिपादनार्थमाहचउभत्तेणजतिउं छठेहिं अटुमेहिं दसमेहिं । बारसचौदसमेहिंय । धीरो धीइमं तुल्ले अप्पा । / [ भा. 771] वृ- प्रथमतश्चतुर्थेन यतते किमुक्तं भवति ? प्रथमतो नियमेन त्रीन् वारान् चतुर्थं करोति । तत्र यदि त्रिभिरपि कृते चतुर्थे क्लाम्यति । ततस्तावदभ्यस्यतिचतुर्थं यावच्चतुर्थं कुर्वन मनागपिन क्लममुपयाति । एवं चतुर्थेन यतित्वा त्रीन् वारान् षष्ठं करोति, तत्रापि यदि वास्त्रयं कृते षष्ठे क्लममुपैति ततश्च चतुर्थवत् षष्ठेऽप्यभ्यासं तावत्करोति यावत्तस्यापि करणे ग्लानिर्नोपपद्यते । एवं षष्ठैरात्मानं भावयित्वा अष्टमै र्भावयति, तदनन्तरं दशमैः । ततो द्वादशैरुपलक्षणमेतत् । ततो अनेन प्रकारेण षोडशादिभिश्च धीरो धृतिमान् आत्मानं तुलयति । परिकर्मयति, सच तावत्तुलयति, यावत्षण्मासान् सोपसर्गेऽपिन क्षुधाहानिं उपगच्छति । उक्तं च [ भा. 772 ] जावत्थो पोरिसि माइ तवौतंति गुणं । कुणइछुहा विजयठा गिरिनदीसिहेण दिट्टंतो । / एक्वेक्कं ताव तवं करेति जहा तेन कीरमाणेण । हानी न होइ जइयावि होज छम्मास उवसग्गो । / (भा. 773 / वृ-तत्र यदुक्तं चतुर्थादिषु तावदस्यासं करोति यावन्न क्लाभ्यति । तत्र गिरिनदीसिंहदृष्टान्तस्तथाहियथा सिंहो गिरिनदीं तरनू परतटे चिह्नं करोति, यथा अमुकप्रदेशे वृक्षाद्युपलक्षिते मया गन्तव्यमिति संचरन् तीक्ष्णेनोदकवेगेनापहियते । ततः प्रत्यावृत्त्योत्तरति । एवं प्रमाणतस्तावत्करणं करोति यावदभग्नः सन् सकलामपि गिरिनदीं शीघ्रं तरति । एवं साधुरपि यदि चतुर्थं षष्ठमष्टमादि वा त्रीन् वारान् कृत्वा क्लामं याति । ततश्चतुर्थादिकं प्रत्येकंतावदभ्यस्यति यावन्न क्लाम्यतीति तथाचेमामेवसिंहदृष्टान्तयोजनामाह[ भा. 774 | जह सीहो तह साहू गिरिनदी सीहो तवोधनो साहू । वेयावच्चकिलंतो अभिन्नरोमो य आवासे । / वृ- यथा सामान्येन गुहायां वर्त्तमानः सिंहस्तथा गच्छे वर्त्तमानः साधुः यथा च गिरिनदीमुत्तरन् अभ्यासकरणे प्रवृत्तः सिंहस्तथा तपोधनस्तपः करणाभ्यासप्रवृत्तः साधुः एवं च चतुर्थ षष्ठाष्टमादितपः कुर्वन् आत्मवैयावृत्यकरो ज्ञातव्यः । कस्मादिति चेदुच्यते यस्मात्स तपसा पूर्वसंचितकर्ममलं शोधयन्नात्मन एवोपकारे वर्तते । ततः स आत्मवैयावृत्यकरः । एवमात्मनो वैयावृत्त्ये अक्लान्तः सन् आवासेत्ति अवश्यकरणीयेषु योगेषु भिन्नरोमा भवति । रोममात्रमपि न क्लमं याति । गतं तपो भावनाद्वारमधुना सत्व भावनाद्वारमाह Page #257 -------------------------------------------------------------------------- ________________ 256 व्यवहार - छेदसूत्रम्-1-1/25 [भा.775] पढमाउवस्सयंमि बीयाबाहिंतैया चउक्कंमि । सुन्नहरम्मिचउत्थीपंचमियातहमसाणंमि । / वृ- प्रथमा सत्वभावना उपाश्रये । कथमिति चेत् ? उपाश्रयस्यान्तर्निशि प्रतिमायां प्रतिदिवसमवतिष्ठते । स च तथा च तिष्ठमानो मूषकमार्जारादिस्पर्शनदर्शनादि भयं तावजयति यावत्तत्स्पर्शनादिभावेपिरोमोद्भेदमात्रकरमपि भयंनोपजायते । उक्तंच भा.776] छक्कस्स वक्खइयस्सव मूसियमादीहिंवा निसिचरेहिं । - जहनविजायैरोमुब्भेओतहवायसोधीरो । / / वृ-द्वितीया सत्वभावना उपाश्रयस्य बहिरुपरिच्छन्ने । तत्राहि प्रतिमा प्रतिपन्नस्य बहुतरंमार्जारादि भयंसंभवति । ततस्तजयार्थं द्वितीयासत्वभावनातृतीयासत्वभावनाचतुष्के तत्रापिप्रभूततरं त्रिविधं तस्करारक्षकश्वापदादिभ्योभयं । चतुर्थीशून्यगृहे, पञ्चमीश्मशाने |ttrhiythottrNsvishessaasvishesstraa त्रिविधाबाधा । उक्तंच- . सविसेसतरा बाहिंतक्कर आरक्खि साव्यादीया। सुन्नघरमसाणेसुय सविसेसतराभवे तिविहा । / एताभिः पंचभिरपिच सत्वभावनाभिस्तावदात्मानं भावयति यावद्दिवारात्रौ वा देवैरपि भीमरूपैर्न चालयितुंशक्यते उक्तंच देवेहिभेसियाअविदिवाया रातोवभीमरूवेहिं । तोसत्तभावनाए वहतिभरंनिज्झतोसगलं । / गता सत्वभावना |स्म्प्र्तिसूत्र्भाव्नामाः[भा.777] उक्क्त्तितोव्त्तियातिण्सुत्ताइण्क्रेइसोय्व्वाई। मुहत्तद्धपोरिसीतो दिने यकाले अहोरते । / वृ- सोऽधिकृतो प्रतिमाप्रतिपत्तिनिमित्तं परिकर्मकारी साधुः सर्वाण्यपि सूत्राणि उत्कचितापत्कचितानि करोति । किमुक्तं भवति ? uparitanAdArabhyotkareNa'dho'vatarati मूलाद्वा समारभ्य क्रमेणोपर्युपर्यवगाहते । एकान्तरिता लापकग्रहणेन सर्वं मूलादारभ्य तावत्परावर्तयति यावत्पर्यन्तः । तत उपरितनभागादारभ्य गुणितं मुञ्चन् सर्वमगुणितं तावत्पश्चादनुपूर्व्या गुणयति यावन्मूलमित्यादि । ननु पूर्वमपि तस्य स्वाभिधानमिव सर्वमपि श्रुतं पूर्वादिरूपमतिपरिचितमेव ततः कस्मादेवमिदानीमभ्यस्याति ? उच्यते-कालपरिमाणावबोधनिमित्तं । तथा हि-स तथा सूत्रमाचारनामकनवमपूर्वगततृतीयवस्तूक्तप्रकारेण परावर्तयति । यथा उच्छवासपरिमाणं यथोक्तरूपमवधारयति । तत उच्छासपरिमाणावधारणात् उछासनिश्वासपरिमाणावधारणं तस्मात्स्तोकस्य स्तोकान्मुहर्तस्य मुहूर्तेरर्धपौरुष्याभ्यां पौरुष्याः पौरुषीभिर्दिनानामुपलक्षणमेतत् । रात्रिणां च दिनरात्रीणां च । वाऽहोरात्राणामेवं दिनरात्रिभ्यां मुहूर्तार्धात् पौरुषी दिनानि अहोरात्रांश्च काले कालविषये जानाति । उक्तंच[भा.778] जैवियसेवन्नादी सनाममिव परिचियं सुयं तस्स । कालपरिमाणहेउंतहाविखलु तज्जयंकुणति । / [भा.779] उस्सासातो पाणूततोयथोवोततो viymuhutto। Page #258 -------------------------------------------------------------------------- ________________ 257 उद्देशकः 1, मूलं : 25, [भा. 779] मुहुत्तेहिं पोरिसी तो जाणंति निसाय दिवसाय । / वृ- उक्तासूत्रभावना |साम्प्र्त्मेक्त्व्भाव्नामाः[भा.780] अन्नो देहातो अहं, नाणत्तंजस्स एवमुवलद्धं । सो किंचिआहिरिकं न कुणति देहस्सभंगेवि । / वृ- अहं देहादन्य इत्येवमेकत्वभावनया यस्य साधोः परिकर्मणां कुर्वतः शरीरादात्मनि नानात्वमुपलब्धः सदिव्यादिषु उपसर्गवेलायां देहस्य भङ्गेऽपि विनाशेऽपिन किञ्चिदपि अहिरिक्कमिति उत्रासं न करोति |ग्ता एकत्वभावना |स्म्प्र्ति बलभावनामाह[भा.781] एमेवय देहबलं अभिक्ख्मासेव्न्नाईत्ण्होइ। लंक्खक मल्ले उवमा, आसकिसोरेयजोग्गविए । / वृ-एवमेव अनेनैव प्रकारेणबलभावनयापिदेहस्तथा भावयितव्यो, यथा देहस्य करणीयेषु योगेषु बलं न हानिमुपगच्छति, ननु तपसा क्रियमाणेन नियमतोदेहबलमपगच्छति, ततः कथमुच्यते बलभावनया तथा देहोभावयितव्यो यथा देहबलं न हानिमुपयातीति सत्यमेतत् । किन्तु देहबलं धृतिबलसूचनार्थं ततोऽयं भावार्थो बलभावनया तथा यतेत यथा देहापचयेऽपि धृतिसमुत्साहवती समुत्साहवतितरासमुपजायते, यथाप्रबलामपिपरीषहचमूमतसोपसर्गामपिलीलयायोधयति |त्था चोक्तम् कामंतुसरीरबलं हायतितवभावनाएत्तस्स । देहावचएविसत्तीजहहोइ धितीतहाजयति । / कसिणा पीरसहचमूजइउडेजाहि सोवसग्गावि । दुद्धरपहकरवेगा भयजननी अप्पसत्ताणं । / धितिधणियबद्धकच्छो जो होइअनाइलो त्म्व्व्हितो। बलभावनाएधीरो संपुन्नमणोरहो होइ । / अपिच सर्वा अपि भावना धृतिबलपुरस्सराः । ततो विशेषतो धृतिबलभावना भावयितव्या यथा प्रबलदिव्याधुपसर्गोपनिपातेऽपिस्वकार्य साधयति । नखलुधृतेः किंचिदसाध्यमस्ति । आहच[भा.782] धितिबलपुरस्सरातो हवंतिसव्वाविभावनातोय । तंतुन विजैसद्धंजंधीमंतो नसाहेइ । / वृ-तच्चतपोबलप्रभृतिकंतपःप्रभृतीनामाभीक्ष्णेसेवनयाभवति |atropmaadRssttaantolNkhkomllshc न केवलं लंखकोमल्लकश्च दृष्टान्तः । किन्त्वश्चकिशोरश्च । किं विशिष्ट इत्याह-योज्ञापितः परिकर्मित इत्यर्थः । एषां च दृष्टान्तानामियं भावना-लङ्ककोऽभ्यासं कुर्वन्नभ्यासप्रकर्षवशतो रजावपि नृत्यं करोति । मल्लोऽपि करणानि पूर्वं दुःखेनाभ्यस्यन् कालेन कृताभ्यासः पश्चादयत्नेन प्रतिमलं जयति । अश्वकिशोरोऽपि हस्त्यादिभ्यो भयं गृह्णानः दुःखं तत्पार्श्वे प्रथमतः स्थाप्यमानोऽभ्यासप्रकर्षवशतो न मनागपि तद्भयं करोति । तथा च सति संग्रामे हस्त्यादिभिश्च भवने ऽपि न भङ्गमुपयाति । एषा दृष्टान्तभावना |दान्तिक्योज्ञात्विय्म् । एवमभीक्ष्णासेवनयातपसानक्लाम्यति |स्त्त्वाव्स्स्त्त्म्भ्तो देवादिभ्योन विमेति, सूत्रतःसूत्रार्थचिन्तनप्रमाणेकालंदिनरात्रिगतागतरूपंजानाति, एकत्वभावनातो 21117 Page #259 -------------------------------------------------------------------------- ________________ 258 व्यवहार - छेदसूत्रम् - 1-1 / 25 यथोक्तस्वरूपो निस्सङ्गो भवति । बलभावनातो धृत्यवष्टम्भः प्राणात्ययेऽपि नात्मानं मुञ्चति । तदेवं परिकर्मकरणं व्याख्यातम् । सम्प्रतिं दो जोहा इत्येतत् व्याख्यातव्यं । तत्रपरिकर्मणिकृत आचार्येण स परीक्षणीयः । किमसौ कृतसम्यक् परिकर्मा किं वानेति । तत्र द्वयोर्योध निदर्शने त एवाहपज्जोयमवंतीवैखंड कण्णसाहस्सि मल्ल पारिच्छा । [ भा. 783] महकाल च्छ्गलसुरघड तालपिसाए करे मंसं । / वृ- अवन्तीपतिः प्रद्योतः खण्डकर्मो नामं मन्त्री । अन्यदा राज्ञः पार्श्वे साहस्त्रिकः साहस्रिकयोधी मल्लः समागतः, / तस्य खण्डकर्णेनामात्येन महाकालश्मशाने च्छागेन सुराकुटेन च मदिंराघटेन परीक्षा कृता । तत्र तालप्रमाणः पिशाचस्तालपिशाचस्तस्य करे हस्ते मांसं दत्तवान् । द्वितीयो मल्ल आगतः । सोऽपि तथैव परीक्षितः । केवलं स तालपिशाचाद्भयमगमत् । एष गाथासंक्षेपार्थः । / भावार्थ:कथानकादवसेयस्तच्चेदम्, अवंतीजनवए पज्जोयस्स रन्नोमंती खंडकन्नो नाम । अन्नया सहस्संपि जो जुद्धे जिनति सो आगतो ओलग्गामिति रायाणं विन्नवेति । रन्ना भणियं - उलग्गाहि । ततो सो भणतिममवित्ती जा सहस्सजोहाणं सा दायव्वा । ततो खंडकन्नो चिंतेति । परिक्खामि ताव एयरस सत्तं जैसत्तमंती होइ ततो सव्वं साहस्सजोही । ततो खंडकन्नेणं च्छ्गलओसुराघडतो य दातुं भणितो, अज्ज कण्हचउद्दसीए रत्तिं महाकाले मसाणे भक्खेयव्वं । ततो सो महाकालं गंतुंच्छ्गलयं उद्दवित्ता पौलेउं मंसं खाइउं सुरं च पाउमाढत्तो । नवरं तालपिसाची आगंतुं हत्थं पसारेति । ममवि देहित्ति । ततो सो सहस्सजोही अभीतो पिसायस्य वि देति । अप्पणाय खायतिय, स्न्नाय पच्चंतियपुरिसापडियारगा पेसिया ते जहावित्तं पसित्ता रन्नी खंडकन्नस्सयं कहेंति । सच्चं सहस्सजोही एसोत्ति वित्तीदिन्ना, / अन्नोवि आगंतु विन्नवेत्ति । उलग्गामित्ति सोवि तहेव परिक्खिउमाढत्तो । तालपिसातो आगतो भीतो, नट्टीपरिचारगेहिं खंडकन्नस्स य जहावित्तं कहियं । न दिन्ना सहस्स जोहवित्ती । एवमाचार्योऽपि किमयं कृतसम्यक् परिकर्मा किंवा नेति तपःप्रभृतिभिः तं परीक्षेत कथमिति चेदत आह 1 [ भा. 784 ] न किलम्मति दीहेणवि तवेण न वितासितो वि बीहेति । छन्ने विट्टितो वेलं साहति पुट्ठो अवितहंतु । / पुरपच्छ संथुएहिं न सज्ज दिट्ठिरागमाईहिं । दिट्टी सुहवण्णेहिय अब्भत्थबलं समूहंति । / [भा. 785 ] वृ- आचार्यस्तपःकारापणादिना प्रकारेण तं सम्यक् परीक्षते । तद्यथा दीर्घेणापि तपसा न क्लाम्यति तदा स तपः परिकर्मितो ज्ञातव्यः । यदा तु नवित्रासितो मार्जारप्रभृतिश्वापदादिभिर्न बिभेति । तदा सत्त्वपरिकर्मितः । यदा तु मेघच्छन्ने नभसि वसति मध्ये वा स्थितः कियद्गतं दिवसस्य कियद्वा गतं रात्रेः कियद्वा शेषमिति दिवसस्य रात्रेर्वा वेलां पृष्टः सन्नवितथं साधयति कथयति, तदा ज्ञातव्यः स सूत्रभावना परिकर्मितः, तथा पूर्व संस्तुता मातापित्रादयः पश्चात्संस्तुता भार्या श्वश्रूश्वशुरादयः तेषु पूर्वसंस्तुतपश्चात् संस्तुतेषु वन्दनार्थमुपगतेषु गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात् । दृष्टिरागादिभिर्न स्निग्धदृष्टयादिभिः । आदिशब्दात् मुखविकाशादिपरिग्रहः न सज्जते न सङ्गमुपजाति, तदा स एकत्वभावना परिकर्मितो वेदितव्यः । एतदेव व्याचष्टे - दृष्टिमुखवर्णाभ्यां स्निग्धया दृष्ट्या अवलोकनेन स्फारिकृतकान्तिमुखवर्णकरणेन च । उपलक्षणमेतत् संभाषणादिना च तस्याध्यात्मबलमेकाकित्व भावनाबलं समूहंति परिभावयन्ति सूरयः । बलभावनामाह 7 - Page #260 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 25, [भां. 786 ] [भा. 786 ] 259 उभयतो किसी किसदेही दढोकिसोया वि दोहिवि दढो य । बीयचरमापसत्था धितिदेहं समप्पिया भंगा । / वृ- बलचिन्तायां चतुर्भङ्गी । तद्यथा-उभयतो धृति देहाभ्यां कृशः । किमुक्तं भवति ? शरीरेण कृशी धृत्या च दृढः एष द्वितीयः । दृढो किसोयावित्ति शरीरेण द्दढो धृत्याकृशः, एष तृतीयः । द्वाभ्यामपि च शरीरेण धृत्या च दृढः । एष चतुर्थः । अत्र द्वितीयचतुर्थभङ्गौ धृतिदेहसमाश्रितौ । धृतिदेहविपया~ प्रशस्तावेकाकिविहारप्रतिमायोग्यौ । द्वितीयस्य दृढधृत्याश्रयत्वात् । चरमस्य दृढधृतिदेहाश्रयत्वात् । एते च एकाकि विहारप्रतिपत्तये कृतपरिकर्माणः स्वयमेवात्मानं तुलितमतुलितं वा प्रायो जानन्ति । ज्ञात्वा च प्रतिमाप्रतिपत्तये आचार्यान् विज्ञपयन्ति । तथा चाह-- [ भा. 787 ] सुत्तत्थझरियसारा सुतेनकालं तु सुठु नाऊणं । परिचिय परिकम्मेण य सुठु तुलेऊण अप्पाणं । / तो विनवेति धीरा आयरिए एगविहरणमती उ । परियागसुयसरीरे कयकरणा तिव्वसद्धागा । / [ भा. 788 ] वृ- सूत्रार्थयोर्झरणेन क्षरणेन साराः शोभनाः सूत्रार्थझरणसारा सूत्रेण सूत्रपरिकर्मणातः कालं दिवसरात्रिगतमभ्रच्छन्नगगनादावपि सुष्ठुज्ञात्वा परिचितेन स्वभ्यस्तेन परिकर्मणा तपः प्रभृति परिकर्मणा सुष्ठु आत्मानं तुलयित्वा धीरा महासत्त्वा एकाकिविहरणमतिका एकाकिविहाराभिप्रायाः पर्याये गृहस्थपर्याये प्रव्रज्यापर्याये च श्रुते पूर्वगते शरीरे च कृतकरणाः कृताभ्यासास्तीव्र श्रद्धाकाः प्रवर्द्धमानश्रद्धाकाः ततस्तुलनानन्तरमाचार्यान् विज्ञपयन्ति, अत्रयोऽनाचार्यः स आचार्यं विज्ञपयति । यथा-'भगवन् कृतपरिकर्माहमिच्छामि युष्माभिरनुज्ञात एकाकिविहारप्रतिमां प्रतिपत्तुमिति, यः पुनराचार्यः स स्वगच्छाय कथयति । यथा परिकर्मितोऽहमतः प्रतिपद्ये एकाकिविहारप्रतिमामिति यदुक्तंपरियार सुय सरीरे इति तद्वयाख्यानार्थमाह 1 [भा. 789 ] गूण तीस वीसा, कोडी आयारवत्थु दसमं च । संघयणं पुन आदिल्लगाण तिन्हं तु अन्नयरं वृ- द्विविधः पर्यायो-गृहि पर्यायो व्रतपर्यायश्च । तत्र यो जन्मत आरभ्य पर्यायः सः गृहिपर्यायः । स च जघन्यत एकोनत्रिंशद्वर्षाणि कथमिति चेदुच्यते-इदं गर्भाष्टमवर्षं प्रव्रजितो विंशतिवर्षपर्यायस्य च दृष्टिवाद उहिष्टः, एकेनवर्षेण योगः समाप्तः । सर्वमीलनेन जातान्येकोनत्रिंशद्वर्षाणि, व्रतपर्यायप्रव्रज्याप्रतिपत्तेः आरभ्य स च जघन्यतो विंशतिवर्षाणि तावत् प्रमाणपर्यायस्यैव dRssttivaadoddeshbhaavaat| उत्कर्षतो जन्मतो पर्यायो व्रतपर्यायो वा देशोनापूर्वकोटी एतच्च पूर्वकोट्यायुष्के वेदितव्यं नान्यस्य । उक्तं च [भा. 790] पडिमा पडिवनस्स उ मिहिपरियातो जहनौगुणतीसा । जतिपरियातो वीसा दोण्हवि उक्कोसदेसूणा । / वृ- श्रुतं जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारनामकं वस्तु यावत्तत्र कालज्ञानस्याभिधानात्, उत्कर्षतो यावद्दशमं पूर्वं, च शद्वस्यानुक्तार्थ संसूचनाद्देशोनमिति द्रष्टव्यम् । तथा चोक्तमायारवत्थुतैयं जहन्नगं होइ नवमपुव्वस्स । तहियं कालन्नाणं दस उक्कोसाणि भिन्नाणि । / Page #261 -------------------------------------------------------------------------- ________________ 260 व्यवहार - छेदसूत्रम्-1-1/25 __संहननं पुनरादिमानां त्रयाणां संहननानां अन्यतमद्यदा तेनापृष्टं प्रतिपद्येऽहमिति तदा स स्थिरीकरणनिमित्तमिति वक्तव्यः । [भा.791) जैवि सितीओवेओ आयपरे दुक्करंखुवेरगं । आपुच्छणेणुसज्जणपडिवजणगच्छ समवायं । / वृ- यद्यप्यसि भवसि त्वं तया परिकर्मणया उपेतो युक्तः तथाप्यात्मपरे आत्मपरविषयेषु आत्मसमुत्थेपुपरसमुत्थितेषूभयसमुत्थेषुचेत्यर्थः । परीषहेष्वितिगम्यतेदुष्कंर वैराग्यं रागनिग्रहणमुपलक्षणमेतद्वेषनिग्रहणंचेतिततो भूय आपृच्छना क्रियते । किं त्वया कृता सम्यकपरिकर्मणा किंवा नेति एवमापृच्छनायां कृतायां यदि सम्यक् परिकृतकर्मा ज्ञातो भवति ततस्तस्य विसर्जनमनुज्ञा तस्य क्रियते । अनुज्ञातश्चगच्छसमवायकृत्वाप्रशस्तेषुद्रव्यक्षेत्रकालभावेपुप्रतिपादनंप्रतिमायाःप्रतिपत्ति करोति । एष गाथासंक्षेपार्थः |साम्प्र्त्मेनामेव् विवरीषुः पूवार्धं तावद्वयाख्यानयति[भा.792] परिकम्मितो वि वुच्चै किमुय अपरिकम्ममंदपरिकम्मा । आयपरोभयदोसेसु, होइदुक्खंखुवेरणं । / वृ- परिकर्मितोऽपि सुष्टु कृतपरिकर्मापि उच्यते आपृच्छयते इति तात्पर्यार्थः यथा त्वया कृता सत्परिकर्मणा किंवान कृतेति, किमुताकृतपरिकमिन्दपरिकर्मावातेसुतरामाप्रच्छनीयाइतिभावः । कस्यादेवमाप्रच्छना क्रियते इतिचेततआह-यत आत्मपरोभयदोषेषुआत्मपरोभयसमुत्थेषुपरीषहेषु समुत्थितेषुदुःखंखुभवतिवैराग्यं रागोपशमलक्षणमुपलक्षणमेतत्द्वेषोपशमोवाततोमाभूत् प्रतिपत्ती चकश्चिद्वयाघातैत्यापृच्छना कियते |अथ्केतेआत्म्प्रोभ्य्स्मुत्थाः परीपहाइतितान्प्रतिपादयति[भा.793) पढमबियादलाभेरोगे पणादिगाय आयाए । सी उणहादी उपरे निसीहियादी ऊभए वि । / वृ- प्रथमः परीषहः क्षुद्दितीयः पिपासा । आदि शब्दाद्रत्यरत्यादि परीषहपरिग्रहः । तथा लाभो लाभपरीषहः, रोगोरोगपरीपहः प्रज्ञादिकाःप्रज्ञादयः परीषहाःआदिशब्दादज्ञानादिपरिग्रहः । एतेआत्मनि आत्मसमुत्थाः परीषहाः । तथाशीतोष्णादयः सीतोष्णदंशमशकादिपरीषहा परे परविषयाः परसमुत्था इत्यर्थः |न्स्सेधिक्याद्य्ः नेपेधिकीचर्यादयः पुनः परीषहा उभयस्मिन् उभयसमुत्थाः । सम्प्रतिझरणेलगच्छगतिव्याख्यानार्थमुपक्रमते[भा.794] एए समुप्पन्नेसु, दुक्खं वेरग्गभावना काउं । पुव्वं अभावितोखलुस होइएलगच्छौ । / वृ- यः खलु पूर्वमभावितो यथोक्तपरिकर्मणया अपरिकर्मितो भवति । यथा शैक्ष एडकाक्षस्तस्य एतेषु आत्मपरोभयसमुत्थेषु परीषहेषु दुःखं महत्कष्टं वैराग्यभावनारागनिग्रहभावनाउपलक्षणमेतत् । द्वेषनिग्रहभावनाश्चकर्तुनशक्यन्ते । एवंरागद्वेषनिग्रहभावना कर्तुमितिभावः । यस्तुसम्यक्कृतपरिकर्मा भवति |s करोत्ययत्नेन वैराग्यभावनां यथाक्षपकस्तथा चाह[भा.795 परिकम्मणाएखवगो सेह बलामोडिए वितहठाति । पाभातिय उवसग्गेकयंमि पारेइसो सेहो । / [भा.796] पारेहितंपिभंते देवय अच्छी चवेडपाडणया । काउस्सग्गा कंपन एलगस्सपएसनिव्वत्ती । / Page #262 -------------------------------------------------------------------------- ________________ उद्देशक : 1. मूलं : 25. [भा. 796 ] 261 वृ- परिकर्मणायामुदाहरमं क्षपकः । बला मोटिकायां श्रुतापर्याप्तत्वेन परिकर्मणायामेव प्रतिपत्तावाहरणं शैक्षकः । सोऽपि शैक्षकस्तथा क्षपक इव तिष्ठति । कायोत्सर्गेणावतिष्ठते, ततो देवतया प्राभातिके उपसर्गे कृते स शैक्षकः पारयति पारयित्वा च क्षपकं ब्रुते । तथा भदन्त ! त्वमपि पाय जातं प्रभातमिति । ततो देवतया चपेटाप्रदानेन तस्याऽक्ष्णोः पातनमकारि, तदनन्तरं शैक्षकांनुकम्पया देवताराधनार्थं कायोत्सर्गः कृतस्तेन देवताया आकम्पनमावर्जनमभूत्ततः सद्यो मारितस्य एडकस्य स प्रदेशयोरक्ष्णोसस्तत्र निवृत्ति निष्पत्तिः कृताः । एष गाथाद्वयसंक्षेपार्थः भावनार्थः कथानकादवसेयस्तच्चेदम्- एगो खवगो एगल्लविहारपडिम्मए परिकम्मं करेइ, / सो पडिमंठितो सुत्तत्याणि झरति । अन्नो खवगो अप्पसुतो आयरियं विन्नवेति, अहंपि परिकम्मं करेमि । आयरिएणं भणियं, तुमं सुएणं अपज्जतो न पाउग्गोसि, वारिजमाणो असुणित्ता तस्स जमलतो तहेव पडिमं ठितो देवया चिंतेति एस आणाभंगे वट्टत्तिति । अड्ढरत्ते पभायं दंसेति । तं दट्टु इयरो तदणुकंपणडा देवयाए आकंपननिमित्तं धणिउं काउस्सग्गेण ठितो, / ततो सा देवया आगता भणति । खमगा संदिसह किं करोमि, खमगेण भणियं, कीस ते सेहो दुक्खावितो देहि से अच्छीणि ताहे तीए देवयाए भणियं अच्छीणि अप्पदेसी भूयाणि खवगो भणति कहवि करेहि, ताहे सज्जोमारियस्स एलगस्स सप्पएसाणि सेहखमगस्स लाइयाणि । साम्प्रतमेतस्य निदर्शनीपनयमाह [ भा. 797 ] = भावियमभावियाणं गुणागुणणाइयत्तितो थेरा । वितरंति भावियाणं, दव्वादिसुभेयपडिवत्ती । / वृ- भावितानां कृतकर्मणां गुणा यथा क्षपकस्य अभावितानामकृतपरिकर्मणानामगुणा यथा शैक्षकक्षपकस्य इति । एवं भावितानां गुणागुणज्ञाः स्थविरा आचार्यास्तत आपृच्छानन्तरंयान्भावितान् सम्यग्जानन्ति तेषां भावितानां प्रतिमाप्रतिपत्तिं वितरन्ति समनुजानन्ति । एतेन आपुच्छणा विसज्जण इत्येतदव्याख्यातमधुना पडिवजण इत्येतद्व्याख्यानार्थमाह- दव्वादिसुभेयपडिवत्ति द्रव्यादौ द्रव्यक्षेत्रकालभावेषु शुभेषु प्रशस्तेषु प्रतिमायाः प्रतिपत्तिर्भवति । कथमित्याह [भा. 798 ] निरवसग्गनिमित्तं उवसग्गं वंदिऊण आयरिए । आवस्सियं तु काउं निरवेक्खो वच्चए भयवं । / वृ- पूर्वसमस्तमपि स्वगच्छमागत्य यथार्हं क्षमयित्वा तदनन्तरमाचार्येण सकलस्वगच्छसमन्वितेन सकलसङ्घसमन्वितेन वा सह निरुपसर्गनिमित्तमुपसर्गाभावेन सकलमपि प्रतिमानुष्ठानं निर्वहत्वित्येतन्निमित्तं कायोत्सर्गं करोति । तद्यथा-निरुवसग्गवत्तिआए सद्धाए मेहाए इत्यादि कायोत्सर्गानन्तरं च सूत्रोक्तविधिना प्रतिमां प्रतिपद्य आचार्यान्वंदते, वन्दित्वा च आवश्यकी कृत्वा सभाण्डमात्रोपकरणः सिंहैवगुफातो निरपेक्षं पूर्वापेक्षावरिहितो भगवान् व्रजति । आचार्याश्च सकलसङ्घसमन्विताः पृष्टतोऽनुव्रजन्ति ते च तावद्गच्छन्ति यावद्गामस्य नगरस्य वा आघाटस्ततो निरीक्षमाणास्तावदासते यावद् दृष्टिपथातीतो भवति ततः सर्वे विनिवर्तन्ते । सम्प्रति वक्ष्यमाणवक्तव्यता संसूचनाय द्वारगाथामाह[भा. 799 ] परिचियकालामंतण खामण तव संजमे य संघयणा । भत्तोवहि निक्खेवे आवणो लाभगमने य । / वृ- परिचितश्रुतः सन्यावन्तं कालं परिकर्म करोति, तस्य तावत्कालो वक्तव्यः । तथा स्वगणामन्त्रणं Page #263 -------------------------------------------------------------------------- ________________ 262 व्यवहार - छेदसूत्रम्-1- 1/25 वक्तव्यम् । तथा क्षामण तपः संयमः संहननं तथा भक्तमलेपकृदादि उपधिर्यावत्संख्याको जघन्यत उत्कर्षतश्चतावत्संख्याको वक्तव्यः । तथा निक्षेपउपधेर्नकर्तव्योवसतेरन्यत्रगच्छतेति वाच्यम् । तथा मनसापि यत्प्रायश्चित्तमापन्नो भवति तत्रतत्तद्दातव्यम् । तथा सचित्ताचित्तलाभो यथाकर्तव्यस्तथा भणनीयः । तथागमनंविहारस्तद्यस्यां पौरुष्यांकर्तव्यं । तथाकथयितव्यम् |ess द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव व्याचिख्यासुः प्रथमतः परिचितकालद्वारमाह[भा.800] परिचियसुअउमग्गसिरमादिजा जेठ कुणतिपरिकम्मं । एसोच्चिय सो कालो, पुनरेइगणंउवगंमि । / वृ- परिचितमत्यन्तमभ्यस्तीकृतं श्रुतं येन स परिचितश्रुतः सन्मार्गशीर्षमासमादिं कृत्वा यावज्ज्येष्ठामासस्तावत्परिकर्म करोति । एष एव तावत्प्रमाणंएवं साधोः प्रतिमाप्रतिपित्सोर्जघन्यपदे उत्कर्षतः कालः परिकर्मणायाः । एतावत्प्रमाणोत्कृष्टपरिकर्मणाकालानन्तरंचयद्यप्यव्यवधानेन प्रतिमां प्रतिपित्सुस्तथापि अग्रस्यमुखस्य वर्षाकालसम्बन्धिनः समीपमुपाग्रमाषाढमास इत्यर्थः । तस्मिन् वर्षाकालयोग्यमुपधिं ग्रहीतुं पुनरेत्यागच्छति स्वगणमिति एवं तावन्मुकुलितमुक्तमिदानीमेतदेव सविशेषतरं विवृणोति[भा.801] जो जतिमासे काहिति पडिमंसो तत्तिए जहनेन । कुणतिमुनी परिकम्म, उक्कोसंभावितोजाव । / वृ-योमुनिर्यातिमासान्प्रतिमांकरिष्यति,सततिमासान्जघन्येन परिकर्मकरोति, तद्यथा-मासिकी प्रतिमांप्रतिपित्सुरेकंमासंद्वैमासिकी द्वौमासौत्रैमासिकी त्रीन्मासानेवं यावत्सप्तमासिकीसप्तमासान एवं च मार्गशीर्षादारभ्य सप्तमासिक्या परिकर्मज्येष्टमासे समाप्तिमुपयाति, एतावानेव च जघन्यपदे उत्कृष्टकालःततः परंप्रतिमानांमासैः परिमाणांसंभवातुत्कर्षमधिकृत्य पुनः परिकर्मणाकालो यावता कालेन परिपूर्णमागमोक्तेन प्रकारण भावितो भवति, तावान् वेदितव्यः । तत्र जघन्यपदपरिकर्मणाकालमधिकृत्य कासांचित्प्रतिमानांतस्मिन्नेव वर्षे प्रतिपत्तिंकासांचिद्वन्तरेऽभिधित्सुराह[भा.802] तव्वरिसे कासिंची पडिवत्ती अन्नहिं उवरिमाणं । आइणपइणस्सउइच्छाएभावना सेसे । / वृ- कासांचिदाद्यानां प्रतिमानां तद्वर्षे एव यस्मिन् वर्षे परिकर्मसमारब्धवान् तस्मिन्नेव वर्षे प्रतिपत्तिरुपरितनीनामन्यस्मिन् वर्षे । इयमत्रभावना-मासिक्या द्वैमासिक्यास्त्रैमासिक्याश्चतुर्मासिक्या वा यस्मिन्नेव वर्षे परिकर्मतस्मिन्नेव वर्षे प्रतिपत्तिः । कस्मादिति चेत् ? परिकर्मणाकालस्य प्रतिमाकालस्य च आपाढमासपर्यन्तादर्वाक् लभ्यमानत्वात् पाश्चमासिकीपाएमासिकीसप्तमासिकीनामन्यस्मिन् वर्षे परिकर्म अन्यस्मिन् वर्षेप्रतिपत्तिमार्गशीर्षमासादारभ्यपरिकर्मकालस्य प्रतिमाकालस्य चाषाढमासपर्यन्तादर्वाग लभ्यमानत्वादिति । येनच याप्रतिमा पूर्वमाचीर्णा तस्याचीर्णप्रतिममस्यता प्रतिमां प्रति परिकर्मणा इच्छया यदीच्छा भवति ततः करोति नोचेन्नेति । किमुक्तं भवति ? चिरकालकृततया यदिगताभ्यासो भवति ततः करोति परिकर्मणामन्यथा नेति शेषे येन या प्रतिमा पूर्व नाचीर्णातस्य तांप्रतिनियमाद्भावना परिकर्मणाभवतिसाम्प्रतमामन्त्रणक्षामणतपःसंयमद्वाराण्याह[भा.803] आमंतेऊणगणंस बालवुड्डाउलखमावेत्ता । उग्गतवभावियप्पासंजमपढमेव बितिएवा । / Page #264 -------------------------------------------------------------------------- ________________ उद्देशक H 1, मूलं: 25, [भा. 803] 263 * वृ- गणंगच्छं, सह बालाद्यैस्तेचतेवृद्धाश्च तैराकुलमामन्त्र्य समाहूय क्षमयति, यथा यदि कञ्चित् प्रमादतो मयान सुष्टुभवतांवर्तितंतदहं निःशल्यो निःकषायः क्षमयामीति, येचपूर्वविरुद्धास्तानेवंस विशेषतः क्षमयति, / एवमुक्तेये लघवस्तेआनन्दाश्रुप्रपातं कुर्वाणा भूमिगतशीर्षास्तं क्षमयन्ति । ये पुनः श्रुतपर्यायवृद्धाः तान् पादेषुपतित्वासक्षमयति । उक्तंच जई किं चिपमाएणं न सुट्ठभेवट्टियं मए पुट्विं । तंखामेमि अहं निस्सल्लो निक्कसाओय । / आनंदांसुपायं कुणमाणातेविभूमीगयसीसा । तंखामेति जहरिहं, जहारिहंखामिया तेन । / एवं क्षमयतस्तस्य के गुणा इति चेत् ? उच्यते-निःशल्यता विनयप्रतिपतिर्मार्गस्य प्रकाशनं, अपहृतभारस्येवभारवाहस्यलघुता, एकाकित्वप्रतिपत्त्यभ्युपगमः । क्वचिदप्यप्रतिबद्धताएतेप्रतिमासु प्रतिपद्यमानासुक्षमयतोगुणाः । उक्तंचः खामेतस्स गुणा खलु निसल्लयविनयदीवनामग्गे । लाघवियंएगत्तं अप्पडिबद्धोय पडिमासु । / गतमामंत्रणद्वारं । स एवं च क्षामयित्वा भावितात्मा तपोभावनाभावितान्तःउग्रतपः करोति, गतं तपोद्वारं । सचतथाप्रतिमांप्रतिपन्नःसंयमे प्रथमेवा सामायिकलक्षणेवर्तते, द्वितीयेवाच्छेदोप्स्थाप्ने। तत्र प्रथमे संयमे मध्यमतीर्थकरतीर्थेषु विदेहतीर्थकरतीर्थेषु च द्वितीये भरतादि प्रथमपश्चिमतीर्थकरतीर्थेषु, |एत्च्च् प्रतिपद्यमानकानधिकृत्मयोक्तंवेदितव्यम् । पूर्वप्रतिपन्नाः पुनःपञ्चानांसंयमानामन्यतमस्मिन् संयमेभवेयुः । उक्तंच पढमे वा बीए वापडिवाइसंजमम्मिपडिमातो । पुव्वपडिवन्नतो पुन, अन्नयरेसंजमे होज्जा । / गतंसंयमद्वारमधुना भक्तद्वारमुपधिद्वारंचाह[भा.804] पगहियमेवकडं भत्तजहन्नेणनवविहो उवही । पाउरणवज्जियस्स उइयरस्स दसा विजाबारा । / वृ- भक्तमुपलक्षणमेतत्, पानकं च अलेपकृत् कल्पते । तथाप्रगृहीतं इहालेपकृभिक्षाया उपरितनानां तिसृणां भिक्षाणां मध्यमा मध्यमग्रहणे चाद्यंतयोरपि ग्रहणं । ततोऽयमर्थः-सप्तसु पिण्डैषणासु मध्ये उपरितनीनां चतसृणामन्यतमस्याः पिएडैषणाया अभिग्रहः । आद्यानां तिसृणां पिएडैषणानांप्रतिषेधः । एतच्चचूर्णिकारोपदेशात् विवृतं । तथाचाहचूर्णिकृत्[भा.805] उपरिल्ला हिंचउहि, पिंडेसणाहिंअन्नयरीए । __ अभिगहो सेसासु तिसुअग्गहो इति । / वृ-गतंभक्तद्वारमुपधिद्वारमाह-जघन्येनोपधिर्नवविधः पात्रपात्रबन्धपात्रस्थापना पात्रकेसरिका पटलरजस्त्राणगोच्छकमुखवस्त्रिकारजोहरणलक्षण एष च नवविधो जघन्यत उपधिर्यः प्रावरणवर्जीकृतप्रावरणपरिहाराभिग्रहस्तस्य वेदितव्यः । इतरस्य कृतप्रावरणपरिग्रहस्य दशादिको विज्ञेयो यावत् द्वादशविधः । तत्रैकसौत्रिककल्पपरिग्रहे दशविधः सौत्रिककल्पद्वयपरिग्रहे एकादशविधः कल्पत्रयस्यापि परिग्रहे द्वादशविधः । गतमुपधिद्वारसम्प्रति निक्षेपद्वारमाह [भा.806) वसहीए निग्गमनं हिंण्डतो सव्वभंडमादाय । Page #265 -------------------------------------------------------------------------- ________________ नाट. 264 व्यवहार - छेदसूत्रम्-1-1/25 नयनिक्खिवैजलाइसुजत्थसे सूरो वयतिअत्थं । / वृ- वसतेः सकाशाद्यदि निगमनं भवति ततो नचनैवावधारणेनैव भाण्डमुपकरणमात्मीयवसतौ क्षिपति किन्तु सर्वभाएडमादाय हिएडते । हिएडमानश्च यत्रैव जलादिषु जने स्थले ग्रामे नगरे कानने वने वा तस्य सूर्यो व्रजत्यस्तं तत्रैव कायोत्सर्गेण अन्यथा वावतिष्ठते । न पुनः पदमात्रमुत्क्षिपति । गतंनिक्षेपद्वारमधुनाआपन्नलागभगमनद्वारण्याह[भा.807] मनसा विअनुग्घाया सच्चित्तेचेव कुन्न्तिउव्देस्ण्। अच्चित्तजोगगहणंभत्तं पंथो यतैयाए । / वृ-मनसा वि आस्तांवाचाकावेनचेत्यपिशब्दार्थः । यानिप्रायश्चित्तानि आपद्यतेतानिसर्वाण्यपि तस्यानुद्घातानि गुरूणि भवन्ति । गतमापन्नद्वारम् । लाभद्वारमाह-सचित्ते चेत्यादि लाभो द्विविधःसचित्तस्य अचत्तिस्य च तत्र सचित्तस्य प्रव्रजितुकामस्य मनुष्यस्य, अचित्तस्य भक्तपानादेः । तत्र यदा सचित्तस्य लाभ उपस्थितो ज्ञायते । यथा नूनमेष प्रव्रजिष्यति नतुस्थास्यति तदा तस्मिन् सचित्ते प्रव्रजितुमुपसम्पद्यमानतयासंभाविते उपदेशमेवकरोति |न्तुत्ण्प्र्व्राज्य्तित्स्य्ताम्व्स्थामुप्ग्त्स्य् प्रव्रज्यादानानर्हत्वात् । एवकारोभिन्नक्रमः |स्च्य्थास्थान्ण् योजितः । अचित्तस्यपुनर्योग्यस्यभक्तस्य पानस्यवाग्रहणंकरोति |ग्त्ण्लाभ्द्वार्ण् |ग्म्न्द्वार्माः-भ्क्त्ण्भिक्स्साचार्याप्न्थाः पथि विहारक्रमकरणाय गमनं, तृतीयस्यां पौरुष्यां नान्यदा तथा कल्पत्वात् । तदेवं भिक्षौ प्रतिमाप्रतिपत्तिविधिरुक्तः । सम्प्रतिगणावच्छेद्यादिषुतामेवाह[भा.808) एमेवगणायरिए गणनिक्खिवणम्मिनवरनाणत्तं । पुवोवहिस्स निक्खिवणमपुव्वगहणंतु । / वृ- एवमेव अनेनैव भिक्षुगतेन प्रकारेणगणित्ति गणावच्छेदिनि, आयरिए इतिआचार्योपाध्याय वक्तव्यम् । किमुक्तं भवति । यथा भिक्षौ प्रतिमाप्रतिपत्तुं प्रतिपन्ने विधिरुक्तस्तथा गणावच्छेदिनि आचार्योपाध्याये च प्रतिपत्तव्यः । तथा च सूत्रकारोऽपि तत्सूत्रे अतिदेशत आह-एव गणावच्छेए एवं आयरितोवज्झाए एवं भिक्षुगतेन सूत्रप्रकारेण गणावच्छेद एवमेव आचार्याश्च उपाध्यायाश्च आचार्योपाध्यायंतस्मिन् सूत्रं वक्तव्यं । तद्यथा___ गणावच्छेए य वा गणातो अवक्कमएगल्लविहारपडिमंउवसंपज्जित्ताणं विहरेखा । सेइच्छेजा दोच्चंपि तमेव ठाणं उवसंपजित्ताणं विहरितए पुनो आलोएजा पुनो पडिक्कमेजा पुनो च्छेदस्स परिहारस्स वा उवट्ठावेज्जा । ततोआयरियातोवज्झाएयगणातो अवकम्मएगल्लविहारपडिमंउवसंपज्जित्ताणंविहरेज्जा' इत्यादि । व्याख्याप्यस्य सूत्रद्वयस्य तथैव । अथ किमविशेषेण भिक्षाविव प्रतिमाप्रतिपत्तिविधिरनुसरणीयो यदि वास्ति कश्चिद्विशेषस्तत आह-गणनिक्खेवणम्मीत्यादि नवरं नानात्वं भेदो गणनिक्षेपणे । इयमत्र भावना-गणावच्छेदी गणावच्छेदित्वं मुक्त्वा प्रतिमां प्रतिपद्यते, आचार्योऽन्यं गणधरंस्थापयित्वेतिशेषः । अथवा इदं भिक्षुगतविधेर्गणावच्छेद्याचार्ययोविधिः नानात्वंगणावच्छेदी आचार्यो वा पूर्वगृहीतं उपधिं निक्षिप्य अन्यमुपधिप्रायोग्यमुत्पाद्य प्रतिमांप्रतिपद्यते । इत्युक्तः प्रतिमाप्रतिपत्तिविधिः । इदानीं समातिविधिमाह[भा.809] तीरिय उडभामणियोगदरिसणं साहु सन्निवप्पाहे । दंडीय भोईय असती सावगसंधोवसक्कारं । / Page #266 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 25, [भा. 809 ] 265 वृ- तीरितायां समाप्तायां प्रतिमायां उत्प्राबल्येन भ्रमन्त्युद्भ्रमाः भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उद्भ्रमकनियागो ग्रामस्तत्रदर्शनमात्मनः प्रकटनं करोति । ततः साधुसंयतं संज्ञिनं वा सम्यग्दृष्टिं श्रावकं अप्पाहेत्ति संदेशयति । ततो दण्डिनो राज्ञो निवेदनं सत्कारं करोति, तदभावे भोजिकस्तस्याप्यभावे श्रावकवर्गस्तस्याप्यभावे सङ्घः साधुसाध्वीवर्गः । इयमत्र भावना- प्रतिमायां समाप्तायां यस्मिन् ग्रामे प्रत्यासन्ने बहवो भिक्षाचराः साधवश्च समागच्छन्ति । तत्रागत्यात्मानं दर्शयति । दर्शयंश्च स्वयं साधुं श्रावकं वा पश्यति, तस्य संदेशं कथयति यथा समापिता मया प्रतिमा, ततोऽहमागत इति तत्राचार्या राज्ञो निवेदयन्ति, यथा-अमुकोमहातपस्वी समाप्ततपः कर्माभूदिति स महता सत्कारेण गच्छे प्रवेशनीय इति । ततः स राजा तस्य सत्कारं कारयितव्यस्तदभावेऽधिकृतस्य ग्रामस्य नगरस्य वा नायकस्तदभावे समृद्धः श्रावकवर्ग स्तदभावे साधुसाध्वी प्रभृतिकः सङ्घो यथाशक्ति सत्कारं करोति । सत्कारो मानस्तस्योपरि चन्द्रोदय धारणं नान्दी तूर्यास्फालनं सुगन्धवासप्रक्षेपणमित्यादि । एवं रूपेण सत्कारेण गच्छं प्रवेशयेत् । सत्कारेण प्रवेशनायामिमे गुणाः [ भा. 810 | उद्भावनापवयणे, सद्धाजननं तहेव बहुमानो । उहावणा कुतित्थे जीयं तह तित्थवड्डीय । वृ- प्रवेशसत्कारेण प्रवचनस्य उद्भ्राजना प्राबल्येन प्रकाशनं भवति । तथा अन्येषा बहूनां साधूनां श्रद्धाजननं यथा वयमप्येवं कुर्मो येन महीती शासनस्य प्रभावना भवति । तथा श्रावक-श्राविकाणामन्येषां च बहुमानमुपजायते शासनस्योपरि यथा- अहो महाप्रतापि पारमेश्वरं शासनं, यत्रेदृशा महातपस्विन इति; / तथा कुतीर्थे जातावेकवचनं । कुतीर्थानामपभ्राजना हीलना तत्र ईदृशां महासत्वानां तपस्विनामभावात् । तथा जीतमेतत्कल्प एप समाप्तप्रतिमानुष्ठानः सत्करणीय इति, तथा तीर्थवृद्धिश्च । एवं हि प्रवचनस्यातिशयमुदीक्षमाणा बहवः संसाराद्विरज्यन्ते विरक्ताश्च परित्यक्तसङ्घाः प्रव्रज्यां प्रतिपद्यन्ते । ततो भवति तीर्थप्रवृद्धिरिति । तदेवं परिकर्मणाभिधानं प्रतिमाप्रतिपत्तिः प्रवेशसत्कारश्च भणितः । साम्प्रतमधिकृतसूत्रं यत्र योगमर्हति तद्विवक्षुरिदमाह [भा. 811] एएण सुत्न गयं सुत्तनिवाती इमो उ अव्वत्ते । उच्चारिय सरिसं पुन, परुवीयं पुव्वभणियंपि । / वृ- यदेतदनन्तरं परिकर्मणादिकमुक्तं, नैतेन सूत्रगतं व्याख्यातं, जातावेकवचनस्य भावात् । नैतेन त्रीणि सूत्राणि व्याख्यातानि सूत्राणामन्यविषयत्त्वात् । तथा चाह- 'सुत्तनिवातो इमो उ अव्वते' तु . शब्दः पुनरर्थे स च पुनरर्थं प्रकाशयन् हेत्वर्थमपि प्रकाशयति, यतोऽयमधिकृतः सूत्रनिपातोऽव्यक्तेऽव्यक्तशब्दविषयः, / अव्यक्तो नाम श्रुतेन वयसा चाप्राप्तोऽपरिकर्मितश्च पूर्वभणितंच समस्तं व्यक्तविषयमतोऽव्यक्तविषयत्वं च प्रागुक्तमिति नैतेन प्रागुक्तेन सूत्रत्रयं गतमिति । अत्राह यदेतत् प्राग्व्याख्यातं न तेन यदि सूत्रत्रयं गतं तर्हि तदेतत् कुत आगतं सूत्रात्तावन्न भवति । सूत्रस्यान्यविषयत्वात् । अन्यस्माच्चेत्तर्हि न वक्तव्यमसम्बद्धत्वादत आह-उच्चारिय सरिसमित्यादि परिकर्मणाभिधानं यच्च पूर्वमाचारदशासु भिक्षुप्रतिमागतमुक्तं । यथा घरसौणी सीह इत्यादि तथा परिचियकालामन्तणेत्यादिपरिकर्मणाभिधानं यच्च पूर्वमाचारदशासु भिक्षुप्रतिमागतमुक्तं । यथा घरसौणी सीह इत्यादि तथा परिचियकालामन्तणेत्यादिच प्रागभणितमपि प्ररूपितमुच्चरितस्य सदृशमनुगतमिति कृत्वा किमुक्तं भवति? एगल्लविहारपडिमं उवसंपचित्ताणं विहरित्तए इत्युक्तमेत्तच्च सूत्रखंड व्यक्ते अव्यक्ते च समानं Page #267 -------------------------------------------------------------------------- ________________ 266 व्यवहार - छेदसूत्रम्-1-1/25 ततोयद्यपि सकलसूत्रोपनिपातोऽव्यक्तविषयस्तदपि यदेतत्सूत्रखण्डं तत् व्यक्तेऽपि समानमिति व्यक्त विषयं परिकर्मणादिमुक्तमित्यदोषः । यदुक्तमयमधिकृतसूत्रोपनिपातो अव्यक्तविषय इति । तत्राव्यक्ते यथा प्रतिमाप्रतिपत्तिसंभवस्तथोपपादयति [ भा. 812 ] आगमने सक्कारं, कोयं दठूण जायसंवेगो । आपुच्छणपडिसेहण देवी संगामतो नीति । / वृ- समाप्तिप्रतिमानुष्ठानस्य गच्छंप्रत्यागमने राजादिभिः क्रियमाणं सत्कारं कोऽपि भिक्षुर्गणावच्छेदी आचार्यो वा दृष्टो जातसंवेगः सन् स्वाचार्याणां पुरत आपृच्छनं करोति । यथा-भगवन्नहमप्येकाकिविहारप्रतिमां प्रतिपद्ये इति ते ततस्ते आचार्या विशिष्टश्रुतविदो जानन्ति भूतं भाविनं चेति तस्यायोग्यतामुदीक्षमाणाः प्रतिषेधनंम कृतवन्तः । यथा त्वमयोग्यः श्रुतेन वयसा वा प्राप्तत्वात् । न च परिकर्मणा तद्योग्या त्वयाकृतेति स एवं प्रतिषिध्यमानोऽपि यदा न तिष्ठति तदा सूरिभिर्वक्तव्यो यदि न स्थास्यति तर्हि विनंक्ष्यसि यथा सा देवी । का सा देवीति चेदत आह- देवी संगामतो । संगामे निव पडिमे देवी काऊण जुज्झति रणमि । [ भा. 813 ] बितिय बलेण नरवति नाउं गहिया धरिसियाय । / बृ-सङ्ग्रामेदेवी नृपप्रतिमां राज्ञ आकारं कृत्वा युध्यते । साच तथा रणे सङ्ग्रामे युध्यमाना द्वितीयबले प्रतिपक्षबलेयो नरपतिस्तेन कथमपिज्ञात्वा अरे महेला युध्यते सन्नाहापेक्षं कृत्वा गृहीतचएडालैर्धर्षापिता मारिता च । एषी अक्षरार्थः । भावार्थः कथानकादवसेयस्तच्चेदम् - एगेन रना एगस्स रनो नगरं वेढियं । राया स अंतेउरो नगरब्भंतरे अग्गमहिसी भणति जुज्झामि वारिज्जुंती विरन्ना न ठाति । ततो सा संनहित्ता खंधावारेण समं निग्गंतुं परबलेन समंजुज्झइ महिलत्ति काउं गहिया चंडालेहिं धरिसावित्ता मारिया । दूरे ता पडिमाती गच्छ विहारे वि सो न निम्मात्तो । [ भा. 814 ] निग्गंतुं आसन्ना नियत्ते लहुतो गुरू दूरे । / वृ- दूरे तावत्प्रतिमाः । किमुक्तं भवति तद्विषयमिदं सूत्रत्रिकं तस्य प्रतिमाःप्रतिपत्तव्यास्तावत् दूरे विशिष्टश्रुतवयीभ्यामप्राप्ततयातत्समाचारपरिज्ञानस्य परिकर्मणायाश्चाभावात् गच्छविहारे गच्छसमाचार्यामपि सोऽधिकृतसूत्रत्रयविषये निर्मातो न परिनिष्ठामुपगतः स आचार्येण वार्यते । सच वार्यमाणोऽपियदा स्वगच्छान्निर्गत्य यदि कथमपिबुद्धिपरावर्तनेनासन्नाद्विनिवर्तते । ततस्तस्य प्रायश्चित्तं लघुको मासः दूरे दूराद्विनिवर्तते गुरुको मासः । अथ न निवर्तते तत आह [ भा. 815] सच्छंदो सो गच्छा निग्गंतूणं ठितो उ सुणघरं । सुतत्थ सुणहियओ संभरै इमेसि मेगागी । / वृ- स्वमात्मीयंच्छन्दोऽभिप्रायो यस्य स स्वच्छन्दः सन् गच्छाद्विनिर्गत्य शून्यगृहे उपलक्षणमेतत् श्मशाने वा वृक्षमूले वा देवकुलसमीपे वा कायोत्सर्गेण स्थितः । स च सूत्रमर्थं वा न किमपि जानाति यच्चिन्तयति । ततः सूत्रार्थशून्यहृदय एकाकी सन् एषां वक्ष्यमाणानामाचार्यादीनां स्मरति तानेवाहआयरियवसभसंघाड-एय कंदप्पमासियं लहुवं । [ भा. 816 ] एगानियत्तसुणघरे अत्थमिए पत्थरे गुरुगा । / वृ- आचार्यो गच्छाधिपतिस्तं वा यदि स्मरति यदि वा वृषभमथवा संघाटिकं, कंदप्पत्ति अत्र विभक्तिलोपो मत्वर्थीपयोलपञ्च प्राकृतत्वात् । यैर्वैर्वासाधुभिः समं गच्छे वसन् कन्दर्पं हासंचसूर्यादिरूपं Page #268 -------------------------------------------------------------------------- ________________ उद्देशक H 1, मूलं: 25, [भा. 816] 267 कृतवान् कन्दर्पिकान् स्मरति । तदा प्रायश्चित्तं मासिकं लघुकं तथा एगानियत्त एकाकी सन् शून्यगृहे उपलक्षणमेतत्श्मशानादौ वा दिवसे बिभेति तदा चत्वारो लघुमासाः, यदि पुनरस्तमिते सूर्ये भयं गृह्णन् प्रस्तरान् पाषाणान्च्छुहयति तदा चतुर्गुरुकाः । [भा.817] पत्थरच्छुहेण रत्ता गमने गुरुलहुगदिवसतो होति । / आयसमुत्थाएए देवयकरणंतुवोच्छामि । / वृ- यदि रात्रौ मार्जारादिश्वापदादिभ्यो बिभ्यन् प्रस्तारान् शून्यगृहस्यान्तः छुहइत्ति प्रवेशयति यदि वा स्तेनादिभयेन रात्रौ गच्छमागच्छति तदा प्रायश्चित्तं चत्वारो गुरुकाः, यदि पुनर्दिवसे एव शून्यगृहादाववतिष्ठमानो भयात् प्रस्तरान् प्रवेशयति । गच्छं वा भयमजीर्यन् समायाति तदा चत्वारो लघुमासाः, एते आत्मसमुत्था दोपा उक्ताः; / इदानीं यद्देवता करोति तद्देवताकरणं वक्ष्यामि । साम्प्रतमेगाणियसुणघरेइत्यादियदुक्तंतभिक्षुगणावच्छेद्याचार्यभेदेषुप्रत्येकंसविशेषतरंभावयति[भा.818] पत्थरमनसंकप्पे, मगणदिठेय गहिय खेत्तेय । पडिय परिताविय मए, पच्छित्तं होइतिण्हंपि । / [भा.819] मासोलहुतोगुरुतो, चौरोलहुगा य चउगुरुगाय । छम्मासा लहुगुरुगा,च्छेओमूलंतहदुगंच । / वृ-प्रस्तराणांग्रहणायमनः सङ्कल्पेमार्गणेतथा ग्रहणबुद्धयाप्रस्तरेदृष्टेतथागृहीतेतथा क्षिप्तेयस्योपरि प्रक्षिप्तः प्रस्तरः तस्योपरिपतनेन चरमपरितापिते अनागाढं परितापिते तथा मृते च त्रयाणामपि भिक्षुगणावच्छेद्याचार्याणांप्रायश्चित्तं वक्ष्यमाणंयथाअग्रिमंभवतितदेवाह-मासोइत्यादि.मासोलघुको गुरुकाश्चत्वारो लघुकाश्चत्वनारो गुरुकाः षण्मासा लघवः थषण्मासा गुरुकाः । च्छेदो मूलं तथा द्विकमनवस्थाप्य पाराञ्चितरूपमिति गाथा द्वयसंक्षेपार्थः |भावार्थ्स्त्व्य्म्-ydibhikssurbhyvshaatprstrvissymnHsNklpNkrotigRhnnaamiprstrmiti,त्दात्स्य् प्रायश्चित्तंलघुमासः प्रस्तरस्यमार्गणेगुरुमासः प्रस्तरोग्राह्योऽयमिति बुद्धयावलोकिते चत्वारो लघुमासा गृहीते प्रस्तरे चत्वारो गुरुकाः क्षिप्ते मार्जारादिश्वापदादीनामुपरि प्रस्तरे षण्मासा लघवः, यस्योपरि क्षिप्तस्योपरिपतिते तस्मिन्नपरितापिते षण्मासा गुरुवः, गाढं परितापिते च्छेदः, मृते मूलं, तदेवं भिक्षोलघुमासादारब्धं मूले निष्ठितं, गणाविच्छेदिनः प्रस्तरमनः संकल्पे प्रायश्चित्तं गुरुको मासः, प्रसतरमार्गणे चत्वारो लघुमासाः, प्रस्तरे ग्राह्यबुद्धया दृष्टे चत्वारो गुरुकाः, प्रस्तरे गृहीते पण्मासालघवः क्षिप्ते षण्मासा गुरवः, प्रस्तरे घातस्योपरिपतिते च्छेदः । धात्ये गाढं परितापिते मूलं, मृतेऽनवस्थाप्यं, तदेवं गणावच्छेदिनो गुरुमासादारभ्यमनवस्थाप्ये निष्ठीतं, आचार्यस्य प्रस्तरमनः संकल्पेचत्वारो लघुमासाः0, प्रस्तरमार्गणे चत्वारो गुरुकाः प्रस्तरे गाह्मयबुद्धयादृष्टे षण्मासा लघवः, प्रस्तरे गृहीते गुरवः षण्मासाः, क्षिप्ते छेदः । सम्प्रति यदुक्तं देवयं करणंतुवोच्छामीति त्त अन्यच्च विवक्षुर्दारगाथामाह[भा.820] बहुपुत्तपुरसिमेहे उदयगीजडसप्पेचउलहुगा । अच्छण अवलोगनियट्टकंटगगेण्हण दिद्वेयभावेय । / वृ-देवताया बहुपुत्रविकुर्वाणानन्तरं चोदिते तथा पुरुषमेधे पुरुषयज्ञे तथा उदके उदकप्रवाहे अग्नौ प्रदीपनकरूपे जड्डेहस्तिनि सर्पच समागच्छति पलायमानादौ चत्वारो लघुको मासाः, / तथा देवताया. विकुर्वित संयती रुपायाः पृष्टतो लग्नायाः प्रतीक्षस्व यावत् कण्टकं पादलग्नमपनयामीत्येवं ब्रुवंत्याः For Private & Personal use.Only Page #269 -------------------------------------------------------------------------- ________________ 268 व्यवहार - छेदसूत्रम्-1- 1/25 पादोत्क्षेपणे च तथा दृष्टे सागारिके मृगपदीरूपे प्रतिसेवेइति परिणते भावे च शब्दात्प्रतिसेवाकरणे च यथायोगंप्रायश्चित्तमितिद्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतोबहुपुत्रद्वार विवृणोति[भा.821) बहुपुत्तत्थी आगमदोसुबलेसुंतुथालिविज्झवणा । अनोनं पडिचोयण वच्चगणं माच्छलेपंता । / वृ- बहुपुत्रा स्त्री देवतारूपं तस्या आगमो द्वयोरुपलयोरुपरितया स्थाली निवेशिता सा पतिता । जातमग्नेर्विध्यापनं ततः परस्परं प्रतिचोदना तदनन्तरं तया उक्तंच-व्रजगणं गच्छं मा प्रान्तदेवता त्वां च्छलयिष्यतीति । एष गाथाक्षरार्थो भावाथ स्त्वयम्- सम्मद्दिट्ठी देवया इत्थीरूवं बहु य पुत्ते चेडरूवे विउविता पडिमागयस्स साहस्ससमीवमल्लीणाचेडरूवाणि रोवमाणाणिभणंति 'भत्तं देहि त्ति |सा भणति- 'खिप्पंरंधेमिजावतावमारोयह' |ताहेसादोन्निपाह्न्नेज्म्लेत्थ्वेउतेसिण्म्झेअगिण्प्ज्ज्लित्ता तेसिं उवरिप्पिहडं पाणियस्स भरित्ता मुक्कं, तं पिहडं तैय पत्थरेण विणा पडियं सो अग्गी विज्झवितो ततोपुनो वि अगिंपज्जालिऊण पिहडं पाणियभरियं मुक्कं तहेवपडितंअग्गी विज्झवितो । एवं तैयंपि वारं विज्झवितो । ततो पडिमागतो साहू भणति-एत्तीएणं विन्नाणेणं तुम एत्तियाणि चेउरुवाणि निप्फाएसि |evNbhnnmaannsstsspcchittNculhuyN, |saabhnnti-tumNkhmettiennsuennappaayoggo पडिमंपडिवन्नो सिग्धंजाहि गच्छंमातेपंतदेवयाछलेहितिगतंबहुपुत्रद्वारम् ॥इदानीण्पुरुप्मेध्द्वार्माः[भा.822] उवाइयंसमिद्धं महापसुंदमो स्ज्ज्म्ज्झाए। एत्थेवता निरिक्खह दिवे वाइंसमणोवा । / वृ-सकदाचिदव्यक्तआर्यासमीपेकायोत्सर्गेस्थितस्तत्रच बहवो मनुष्या आर्यावन्दनार्थमागतास्ते च तस्य प्रतिमा स्थितस्य साधोत्समीपदेशे स्थिता ब्रुवते । यथा यदीपयाचितकमाया भट्टारिकायाः समीपेयाचितं यथायद्यमुकंप्रयोजनमस्माकं सेत्स्यति । ततो महापशुंप्रयच्छाम इतितदिनानी समृद्धं निष्पन्नमित्यर्थः ततः सद्य इदानीं पशुं दद्मः महापशुर्नामपुरुषः । ततो गवेषयत अत्रैव कञ्चित् मनुष्यं गता गवेषणायमनुष्याः,दृष्टःसप्रतिमाप्रतिपन्नो दृष्ट्राचकथितंमूलपुरुषाय यथैव श्रमणो दीयतामार्याय इति एवमुक्ते यदि भयेन वार्ड् करोति, देशीवचनमेतत् नशनं करोति नश्यतीत्यर्थः । यदि वा श्रमणोऽहमितिब्रूते तदा प्रायश्चितंचतुर्लघु । [भा.823] उदगभएणपलायैपवैरुक्खंदुरुहए सहसा । एमेव सेसएसुविभएसुपडिकारमो कुणति । / वृ- सोऽव्यक्तः प्रतिमा प्रतिपन्नः कायोत्सर्गेण स्थित उदकप्रवाहे नद्यादिगते समागच्छति यधुदकभयेनपलायते, यदिवाप्लवतेतरति, अथवासहसावृक्षमारोहति, तदातस्य-प्रायश्चितंचतुर्लघु, / एवमेव अनेनैवप्रकारणशेषेष्वप्यम्यादिसमुत्थेषुभयेषुसमुत्थितेषुयदिप्रतिकारंकरोति,तदाचतुर्लघुः । इयमत्रभावना-अग्नौप्रसर्पतिसर्पवासमागच्छतियदिपलायतेअन्यवाप्रतीकारंकरोति,तदा प्रायश्चितं प्रत्येकं चतुर्लघु, / एतानि च पुरुषमेधोदकाग्निहस्तिसर्परूपाणि देवताकृतान्यपि संभाव्यन्ते स्वाभाविकानिचातत्रयदिदेवताकृतानिस्वाभाविकानि सर्वेष्वप्येतेषुप्रत्येकंचतुर्नधुः । साम्प्रतमस्थण आलोयणोत्यादि व्याचिख्यासुराह[भा.824] जेट्टज्ज पडिच्छाहिए अहंतुब्भेहिंसमंवच्चामि । Page #270 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 25, [भां. 824] इति सकलुणमालत्तो मुज्झति सेहो अथिरभावे । / वृ- अथवा सा देवता संयतीवेषं कृत्वा कायोत्सर्गे समाप्ते विहारक्रमं प्रति प्रस्थितमव्यक्तं साधुप्रतिमां प्रतिपन्नं बूयात्- 'अहो ज्येष्ठार्य अहमपि युष्माभिः समं व्रजामि, तत्प्रतीक्षस्व तावद्यावत् पादलग्नं कण्टकमपनयामि इति । एवं तया देवतया कृतसंयतीवेषया सकरुणामालप्तः स वराक: शैक्षः शैक्षत्वादेवास्थिरभावो मुह्यति मोहमुपगच्छति मुह्यं च यदि प्रतीक्षणादि करोति तथा प्रायश्चितं तदेवाहाच्छति अवलोएति य लहुगा पुन कंटउमेलगत्ति । गुरुगा नियत्तमाणे तह कंटगमग्गणे चेव । / [भा. 825 ] वृ - सत्र यदि कण्टको मे लग्न इति वचः श्रुत्वा, अच्छतित्ति प्रतीक्षते तदा प्रायश्चित्तं लघुकाश्चत्वारो लघु मासाः । अथापि तत्संमुखमवलोकते तदापि चतुर्लघुः यदिपुनरासन्नान्निवर्त्तते तदाचतुर्लघु एतच्च आसन्नातो लहुतो इति वक्ष्यमाणग्रन्थादवसितम् । अथ दूरात्तदा तस्मिन् दूरान्निवर्तमाने चत्वारो गुरुका गुरुमासास्तथा कण्टकमार्गणे चेवेत्ति यदि कण्टकमपनेष्यामीति तत्पादलग्नं कण्टकं मृगयते, तदापि प्रायश्चित्तं चतुर्गुरु । [ भा. 826 ] कंटकपायग्गहणे छल्लहु छग्गुरुग चलणमुक्खेवे । दिट्ठ मिच्छग्गुरुगा परिणयकरणेय सत्तट्ठा । / वृ- कण्टकं पादगतं यदि गृहणाति तदा प्रायश्चित्तं षट्लघवो लघुमासाः अथ तस्याः संयत्याः पादं गृहणाति कण्टकोद्धरणाय तदापि षट् लघु, यदि पुनश्चरणं पादमुत्क्षिपति उत्पाटयति कण्टकोद्धरणा तथा षट् गुरु पादे उत्पाटिते सति यदिसागारिकं पश्यतितदा तस्मिन्नपिदृष्टे षट् गुरु, सागारिकदर्शनानन्तरं यदिभावः परिणतो भवति यदाहं प्रतिसेवे इति तदाच्छेदः करणे प्रति सेवाकरणे मूलं एतत्प्रायश्चित्तविधानं भिक्षोरुक्तम् |ग्न्नाव्च्छेद्याचार्य्योः पुनरिदमाह-सत्तठत्ति, अत्र पूरण प्रत्ययांतस्य लोपः प्राकृतत्वात् । ततोऽयमर्थः गणावच्छेदिनः प्रायश्चित्तविधानं द्वितीयाच्चतुर्लघुकादारब्धं सप्तममनवस्थाप्यं प्रायश्चितं यावदवसेयमाचार्यस्य प्रथमाच्चतुर्गुरुकादारब्धमष्टमं पाराञ्चितं प्रायश्चित यावदेतदेवाह [ भा. 827] लहुया दो दोसु य गुरुगाच्छम्मास लहु गुरुच्छेदो । भिक्खु गणायरियाणं मूल अणवठपारंची । / 269. वृ- भिक्षुगणावच्छेद्याचार्याणां यथाक्रमं प्रायश्चित्तविधानमूलमनवस्थाप्यं पाराञ्चितंच, यावद्यथा भिक्षोर्द्वयोः प्रतीक्षणेऽवलोकते च चत्वारो मासा लघवः द्वयोर्निवर्तने कण्टकमार्गणे चत्वारो गुरुकाः, छम्मासलहुगुरुत्ति अत्रदोसु इतिप्रत्येकमभिसम्बध्यते । द्वयोः कण्टकग्रहणेपादग्रहणे च षण्मासा लघवः द्वयोः पादोत्क्षेपे सागारिकदर्शने च षट् गुरु, प्रतिसेवाभिप्राये च्छेदः प्रतिसेवाकरणे मूलं, गणावच्छेदिनो यथाऽनवस्थाप्यं पर्यन्तेभवतितथा वक्तव्यं तच्चैवं गणावच्छेदिनः प्रतीक्षणेचत्वारो लघुकाः अवलोकने चत्वारो गुरवः निवर्तने चत्वारो गुरवः, कण्टकमार्गणे षट् लघु, कण्टकग्रहणे षट् लघु, संयतीपादग्रहणे षट् गुरु, पादोत्पाटने च्छेदः, सागारिकदर्शने च्छेदः । प्रतिसेवाभिप्राये मूलं, प्रतिसेवाकरणेऽनवस्थाप्यं, आचार्यस्य यथा पाराञ्चितमन्ते भवति तथा वक्तव्यम् । तच्चैवमाचार्यस्य प्रतीक्षणे चतुर्गुरु अवलोकने चतुर्गुरुनिवर्तने कण्टकमार्गणे च षट् लघु, कण्टकग्रहणे पादग्रहणे च षट् गुरु, पादोत्पाटने च्छेदः, सागारिकदर्शने मूलं, प्रतिसेवाभिप्रायेऽनवस्थाप्यं, प्रतिसेवाकरणे पाराञ्चितमिति । सम्प्रति यदुक्तं 'गुरुगानिवत्तमाणे' इति तत्र विशेषमाह Page #271 -------------------------------------------------------------------------- ________________ 270 [ भा. 828 ] आसन्नातो लहुयो दूरनियत्तस्स गुरतरो दंडो । चोयगसंगामदुगं नियट्टखिसंत अनुग्धाया । / वृ- संयत्या आसन्नात्प्रदेशान्निवृत्ते लघुको दण्डः चत्वारो लघुमासा दण्ड इत्यर्थः । दूरान्निवृत्तस्य गुरुतरश्चत्वारो गुरुमासाः एवमाचार्येण प्ररूपिते चोदकः प्रश्नयति । तत्र चौदकाचार्यनिदर्शनं सङ्ग्रामद्विकं निदर्शनं, तं च भग्नप्रतिज्ञं निवृत्तं प्रत्यागतं सन्तं ये खिंसंतित्ति हीलयन्ति तेषामुद्घाताश्चत्वारो गुरुका मासाः प्रायश्चित्तमित्युत्तरार्ध संक्षेपार्थः । इदानीमेतदेवोत्तरार्धं विवरीषुः प्रथम-तश्चोदकवचनं भावयति । [भा. 829] दिट्टं लोए आलोयभंगि वणिएय अवनियनियत्तो । अवराहे नाणत्तं न रोयए केन यं तुज्झे । / व्यवहार - छेदंसूत्रम् - 1-1/25 वृ- प्रागुक्ताचार्य प्ररूपणानन्तरं परः प्रश्नयति । ननु संवत्याः प्रत्यासन्नात्प्रदेशात्प्रतिनिवृत्तस्य गुरुतरेण दण्डेन भवितव्यम् । दूरात्प्रतिनिवृत्तस्य लघुतरेण, न चैतदनुपपन्नं यतो लोकेऽपि दृष्टं तथा ह्येकस्य राज्ञो नगरम परो राजा वेष्टयितुकामः समागच्छति । तंच समागच्छन्तं श्रुत्वा नगरस्वामी भटान् प्रेषयति । यथा यूयं तत्र गत्त्वा युध्यध्वमिति । तत्रैको भटः परबल मिति प्रभूतमालोक्य दर्शनमात्र एव भग्नः प्रत्यागतोऽन्यो युध्ध्वा चिरकालं सजातव्रणो भग्नः समागतः । अपरः परबलेन सहायुध्वा सञ्जातव्रण एव भग्नः प्रतिनिवृत्तः । तत्रैषां भटानां मध्ये यः आलोकभङ्गी दर्शनमात्रतो भग्नः प्रतिनिवृत्तस्तस्य बहुतरोऽपराधः । यः पुनः सञ्जाताव्रणो यश्चाव्रणित एतौ द्वावपिभग्नौ सन्तौ प्रतिनिवृत्तावित्यपराधिनौ केवलमालोकभङ्गयपेक्षयाऽल्पतरापराधौ, दूरात्प्रतिनिवृत्तत्वाद्देवं लोके दूरासन्नभेदेनापराधे 'नानात्वमिदमुपलब्धम्' / तत एव दृष्टान्तबलेन यन्मयोक्तं संयत्याः प्रत्यासन्नात्प्रदेशात्प्रतिनिवृत्तस्य भूयान् दण्डो दूरात् प्रतिनिवृत्तस्याल्पतर इति ततः केन कारणेन युष्मभ्यं न रोचते । सूरिराहाक्खयदेह नियत्तं बहुदुक्खभयेण जंसमाणेह । भा. 830] एयमहं न रोयति को ते विसेसो भवे एत्थ । / वृ- यद्बहु दुःखभयेन परबलेन सह युध्यमानस्य प्रभूतदुःखं मरणपर्यवसानं भविष्यतीति भयेनाक्षतदेहः सन् निवृत्तः प्रतिनिवृत्तोऽक्षतदेहनिवृत्तस्तं समानय एतन्मह्यं न रोचते विषमत्वात्तथाहि सर्वथा अत्राक्षतचारित्रः प्रतिनिवर्तते किन्तु क्षतचारित्रस्ततोऽप्यत्र स उपन्यसनीयो योऽधिकृतदातिकेन सहसमानतामवलम्बते, न चासौ तथेति पर आह-यदेष दृष्टान्तस्तव न भासते ततः कोऽत्रास्मिन विचारे तव विशेषो भवेत विशिष्टो दृष्टान्तः स्यात्सूरिराह [भा. 831] एसेव यदितो पुररोहे जत्थ वारियं रन्ना । माणीह तत्थनियंते दूरासन्ने य नाणत्ता । / वृ- एष एव भवदुपन्यस्तो दृष्टान्तः पुररोधे सति द्रष्टव्यो यत्र पुररोधे राज्ञा वारितं तथा मा कोऽपि पुरान्निर्यासीदिति तत्रैवं निवारिते तत्र निर्गच्छति । दूरासन्नाच्च प्रतिनिवृत्ते यथा नानात्वमपराधविषयं तदिहापि योजनीयम् । तद्यथा-परचलेन नगररोधे कृते राज्ञा पटहेन घोषितं यथा यो नगरान्निर्यास्यति स मयानिर्ग्राह्य इति । ततः कोऽपि निर्गत्य आसन्नात्मतिनिवृत्तोऽपरो दूरात्तत्र यथैतयोरासन्नात्प्रतिनिवृत्तस्याल्पतरो राज्ञा दण्डो दूरात्प्रतिनिवृत्तस्य बहुतर एवं यो दूरात्संयत्याः प्रतिनिवृत्तस्तस्य गरीयान् भावदोष इति चतुर्गुरुकमासन्नात्प्रतिनिवृत्तस्य त्वल्पीयान् भावदोष इति चतुर्लघु । Page #272 -------------------------------------------------------------------------- ________________ 271 उद्देशक : 1, मूलं : 25, [भा. 831] सम्प्रति पुनो आलोएज्जा' इत्यादिसूत्रं व्याख्यानयतिभा.832] सेसम्मिचरित्तस्या लोयणयापनोपडिक्कमणं । च्छेदंपरिहारंवा जंआवन्नो तयं पावे । / वृ- यद्यपि प्रतिमाप्रतिपन्नस्य चारित्रविराधनासीत् तथापि न चारित्रं सर्वथापगतं किन्तु शेषोऽवतिष्ठते |vyvhaarnymtendeshbhnggensrvbhnggaabhaavaatttHshessecaaritrsy सतिपुनरालोचना पुनः प्रतिक्रमणंनतुपुनःशब्दोद्वितीयवारापेक्षः । तथाच लोके वक्तारः कृतमिदमेकवारमिदानींपुनः क्रियते इति । अत्र तु प्रथममेवालोचनं प्रथममेव च प्रतिक्रमणं ततः कथं पुनः शब्दोपपत्तिः? उच्यते-यत्रैव स्थानेसोऽकृत्यंकृतवान् । तत्रैवस इत्थमचिन्तयत् आलोचयामिप्रतिक्रमामिचतावदहमेतस्याकृत्यस्य पश्चाद्गुरुसमक्षं भूय आलोचयिष्यामि च एवं च चिन्तयित्वा तथैव आकार्षीत् ततो घटते पुनः शब्दोपादानमितियदिवायदेव तदानींहादुष्टुकृतंदुष्ठुकारितमित्यादिचिन्तनंतदेव च प्रतिक्रमणमिति भवति । तदपेक्षया पुनःशब्दोपपत्तिः यदपिचच्छेदंपरिहारंवाग्रायश्चित्तमापन्नस्तत्प्राप्नोतिप्रतिपद्यते । सम्प्रति यदुक्तं । नियट्टखिंसंतणुग्धाया इति तद्व्याख्यानयति[भा.833] एवंसुभपरिणामंपुनोवि गच्छंतितंपडिनियत्तं । जेहीलैखिंसैवा पावतिगुरुएचउम्मासे । / वृ-एवंपुनरालोचना प्रतिपत्यादिप्रकारेण शुभपरिणामंशोभनाध्यवसायंपुनरपिगच्छे प्रतिनिवृत्तं सन्तं यो हीलयति खिंसयति वा, तत्र यदसूयया निन्दनं तत् हीलनं यथा समाप्तिं नीताऽनेन प्रतिमासांप्रतमागतो वर्तते ततः क्रियतामस्य पूजेति यत्पुनः प्रकटं निन्दनं सा खिंसा यथाधिक तव भ्रष्टप्रतिज्ञस्येत्यादिसप्राप्नोतिप्रायश्चित्तं गुरुकान् अनुद्घातान् चतुरोमासान् । मू. (26) भिक्खू वा गणाओ अवक्कम्म पासत्थविहारे विहरजा सेयैच्छेजा दोच्चंपि तमेवगण उवसंपज्जित्ताणं विहरित्तए अत्थिया इत्थ से पूणो आलोएज्जा, पुनो पडिक्कमेजा, पुणोछेद परिहारस्स उव्त्त्त्थाइजा। वृ-भिक्खूय गणातो अवक्कम्मेत्यादि भिक्षुरुक्तशब्दार्थः वा वाक्यभेदे गणादपक्रम्य निःसृत्य पार्श्वस्थविहारं पार्श्वस्थचर्यां प्रतिपद्येत स भूयोऽपि भावपरावृत्या इच्छेद्वितीयमपि वारं गणमुपसम्पद्य विहर्तुं अथिया इत्थेत्ति अस्ति चात्र कश्चित् यः शेषे चारित्रस्य सति पुनरालोचयेत्, पुनः प्रतिकामेत् पुनश्छेदं परिहारं वा यः प्रायश्चित्तमापन्नस्तस्य च्छेदस्य परिहारस्य वा प्रतिपत्तयेऽभ्युतिष्ठेत् । यः पुनः सर्वथापगते चारित्रं पुनरालोचयेत् पुनः प्रतिक्रामेत् स मूलमापन्न इति मूलस्य प्रतिपत्तयेऽभ्युतिष्ठेत् । इदं सूत्रं पार्थस्थविषय एवमुक्तमेवं यथाच्छंदसिकुशीले अवसन्नेसंसक्तेच वक्तव्यम् । यद्यथा मू. (27) भिक्खू य गणातो अवक्कम्म अहाच्छंदविहारं विहरेजा । सो इच्छंजा दोच्चंपि पुनो पडिक्कमेजा पुनो छेयपरिहारस्सूवट्ठाइजा तहेवगणंउवसंपज्जित्ताणं विहरित्तए अस्थिया इच्छसेसे पुनो आलोएज्जा । / मू. (28) एवं कुसील विहारं विह्रेज्जा। मू. (29) एवं ओसन्न विहारविहरेज्जामू. (30) एवं संसत्त विहारं विहरेज्जावृ-अथामीषांसूत्राणांपूर्वसूत्रत्रयेण सह कः सम्बन्ध इत्यत आह Page #273 -------------------------------------------------------------------------- ________________ 272 व्यवहार - छेदसूत्रम् - 1- 1/30 [ भा. 834 ] वृत्ता वितिणगमना इयाणिमवितिन्निमिग्गमे सुत्ता । पडिसिद्धिमवत्तस्स इमेसु सव्वेसु पडिसिद्धं । / वृ- पूर्वमुक्ता अभिशय्यादिषु वितीर्णगमनाः वितीर्णमनुज्ञातं गमनं येषां ते तथा इदानीं पुनः सूत्राणि अवितीर्णेऽननुज्ञाते निर्गमे यदिवा प्राक् एकाकिविहार प्रतिमाविषयेण सूत्रत्रयेणाव्यक्तस्य श्रुतेन वयसा परिकर्मणया वा प्राप्तस्य निर्गमणं प्रतिषिद्धमेतेषु पुनः पञ्चसु सूत्रेषु सर्वेषां व्यक्तानामव्यक्तानां च निर्गमनं प्रतिषिद्धमित्येष सम्बन्धः । अधुना अमूनि पञ्चापि सूत्राणि यद्विषयाणि तानि क्रमेण विशेषप्रतिपादनार्थमुपन्यस्यति[भा. 835 ] पासत्थ अहाच्छंदो कुसील उसन्नमेव संसत्तो । एएसिं नाणत्तं वोच्छामि अहानुपुवीए । / वृ- ज्ञानादीनां पार्श्वे तिष्ठतीति पार्श्वस्थः, पाशस्थ इति संस्कारस्तत्रेयं व्युत्पत्तिः मिथ्यात्वादयो बन्धहेतवः पाशास्तेषु तिष्ठतीति पाशस्थः । अहाच्छंदो इति यथाच्छन्दोऽभिप्राय इच्छा तथैवागमनिरपेक्षं यो वर्तते स यथाच्छन्दः । कुत्सितं शीलमस्येति कुशीलः समाचार्यासेवने, अवसीदति स्मेत्यवसन्नः । तथा संसक्त इव संसक्तः पार्श्वस्थादिकं तपस्विनां चासाद्य सन्निहितदोषगुण इत्यर्थः । इदंतु व्युत्पत्तिमात्रं स्थानाशून्यार्थमुक्तं । यावता भाष्यकृदेव स्वयमग्रे व्युत्पत्तिममीषां शब्दानां करिष्यति । एएसिमित्यादि एतेषां पार्श्वस्थादीनामनुष्ठानभेदतो यन्नानात्वं तदहं यथानुपूर्व्या यथोक्तक्रमेण वक्ष्यामि । अथ कथं पार्श्वस्थादयो जायन्ते तत आह [ भा. 836 ] गच्छंमि केइ पुरिसा, सौणी जह पंजरंतरनिरुद्धा । सारणपंजरचइया पासत्थगयादि विहरति । / वृ- यथा शकुनिः शकुनिकापञ्जरान्तरनिरुद्धा महता कष्टेन वर्तते, तथा केचित् गुरुकर्माणः पुरुषागच्छे स्मारणचोदनादि महत्कष्टमभिमन्यमानाः कष्टेन वर्तन्ते । ततः स्मारणलक्षणपञ्जरत्याजिताः सन्तः पार्श्वस्थगतादयः आदिशब्दाद्यथाच्छन्दो गतादिपरिग्रहः विहरंत्यवतिष्ठन्ते विहृत्य च केचिद्भूयः स्वगुणमुपसम्पद्यते । तेषां चोपसम्पद्यमानानां प्रायश्चित्तदेयमतस्तद्विवक्षुरिदमाह [ भा. 837] तेसिं पायच्छित्तं वोच्छं ओहेय पयविभागेय । ठप्पंतु पयविभागे ओहेण इमं तु वोच्छामि । / वृ- तेषां पार्श्वस्थादीनां स्वगुणमुपसम्पद्यमानानां प्रायश्चित्तं वक्ष्ये कथमित्याह-ओघेन सामान्येन पदविभागेन च कालादिविशेषेण, गाथायां सप्तमीतृतीयार्थे । तत्र यत्पदविभागेन प्रायश्चित्तं वक्तव्यं. तत् स्थाप्यं स्थापनीयं पश्चाद्वक्ष्यते इत्यर्थः । ओघेन सामान्येन कालादिविशेषरहितत्वेनेति भावः । पुनरिदमनन्तरं वक्ष्यमाणतया प्रत्यक्षीभूतमिव वक्ष्यामि प्रतिज्ञातमेव निर्वाहयतिऊसववज्जकयाई, लहुओ-लहुया अभिक्खगहणंमि । (भा. 838) ऊसविकयाइ लहुआ गुरुगा य अभिक्खगहणंमि । / बृ- उत्सववर्जमुत्सवाभावे यदि कदाचित् शय्यातरपिण्डादिकं गृहीतवान् । ततस्तस्य प्रायश्चित्तं लघुको मासः, तथाभीक्ष्णं गृहीतवान् तथा चत्वारो लघुमासाः । अथोत्सवे कदाचित् शय्यातरपिण्डमग्रहीत् ततश्चत्वारो लघुका मासाः । अथाभीक्ष्णमुत्सवेषु गृहीतवान् ततश्चत्वारो गुरुका इहानुत्सवादुत्सवे गुरुकशोधिप्रदानकरणमग्ने स्वयमेव वक्ष्यतीति नाभिधीयते । / अत्र कालविशेषो न कोऽपि Page #274 -------------------------------------------------------------------------- ________________ 273 उद्देशक H 1, मूलं :30, [भा. 838] निर्दिष्ट इतीदमोधेन प्रायश्चित्ताभिधानमिदानीं कालंसामान्यत आह[भा.839] चउछम्मासे वरिसे कयाइलहगुरुय तहय छ्गुरुगा। एएसुचेवभिक्खं चउगुरुतहछग्गुरुच्छेदो । / वृ-चतुरोमासान्यावत्कदाचितपिगृहीतवान्यदिशय्यातरपिण्डंततश्चत्वारोलघुकाः षण्मासान् कदाचिद्ग्रहणे चत्वारो गुरुकाः, वर्षं यावत् कदाचिदभिगृहीते षण्मासा गुरवः, एतेष्वेव चतुर्मासाः षण्मासवर्षेषु अभीक्ष्णग्रहणे यथाक्रमं चतुर्गुरु, षट् गुरुच्छेदश्च, किमुक्तं भवति । चतुरो मासान् यावदभीक्ष्णग्रहणेचत्वारोगुरुकामासाः, षण्मासानभीक्ष्याग्रहणेषण्मासाः गुरवः,वषयावदभीक्ष्णग्रहणे च्छेदः, / अत्रोत्सवानुत्सवविशेषरहिततया सामान्येनाभिधानंतथा चाह[भा.840] एसे उहोतिओहे, एत्तो पयविभागतो पुनोवोच्छं, / चउत्थमासे चरिमे, ऊसववज्जंजइकयाइ । / भा.841] गेण्हइलहुओलहुया गुरुया इत्तो अभिक्खगहणंमि । चौरोलहुया गुरुया छग्गुरुया ऊसवविवज्जा । / वृ-एषामनन्तरोक्तःप्रायश्चित्तविशेषःओघेनसामान्येनभवतिद्रष्टव्यः । अतऊर्ध्वं पुनर्विभागतः पदविभागेन प्रायश्चित्तं वक्ष्ये । यथा प्रतिज्ञातं करोति, चतुरो मासान् यदि कदाचित् उत्सववर्जमगृहीतशय्यातरपिण्डंततोमासलघु, षण्मासानुत्सववर्जमभिगृहीतेचत्वारोलघुकाः,वषयावदुत्सववर्ज कदाचिदभिग्रहणेचत्वारोगुरुकाः, इतरऊर्ध्वमेतेष्वेव चतुःषड्वर्षेऽभीक्ष्णग्रहणेवक्ष्येचत्वारो लघुका गुरुकाः षट्गुरुकाउत्सववर्जायथाक्रमंज्ञातव्याः, |किमुक्त्ण्भ्व्ति? चतुरोमासानुत्सववर्जशय्यातरपिण्डमभीक्ष्णमगृहीत्ततः प्रायश्चित्तं चत्वारोमासाः लघुकाः, षण्मासानुत्सववर्जमभीक्ष्णग्रहणेचत्वारो गुरुकाः, वर्ष यावदुत्सववर्जमभीक्ष्णग्रहणे षट् गुरुकाः, उत्सववर्जेगतमिदानीमुत्सवे प्रतिपादयति[भा.842] चौरो लहुया गुरुगा छम्मासाऊसंवमि उकयाई । एवं अभिक्खगहणे छग्गुरुचौछग्गुरुच्छेदो । / वृ-चतुरोमासान् यदि कदाचिदुत्सवेगृहीतवान्ततश्चत्वारोमासा लघवः, षण्मासान् कदाचिदुत्सवे ग्रहणे चत्वारो गुरुकाः, वर्ष यावत्कदाचिद्गृहणतः षण्मासा गुरवः एतत्पुनर्वक्ष्यमाणमभीक्ष्णग्रहणेषट् गुरु इत्यादि; चतुरो मासानुत्सवेष्वभीक्ष्णग्रहणे षण्मासा गुरवः, षण्मासानुत्सवे ष्वमीक्ष्णग्रहणे चतुर्गुरुकश्छेदः वर्षं यावदभीक्ष्णमुत्सवेषु ग्रहणे षट्गुरुकच्छेदः अथ कस्मादुत्सवेषु कदाचिदभीक्ष्णं वा ग्रहणे अधिकतरप्रायश्चित्तदानमत आह[भा.843] उत्सववज्जे नगेण्हइनिब्बंधो ऊसवंमिगेण्हत्ति । अज्झायरगादीया इति अहिगाउसवे सोही । / वृ- एष साधुरुत्सववर्जे उत्सवरहिते शेषे काले भिक्षां न गृहणाति । उत्सवे पुनर्विपुलं भक्तपानं प्रासुकमुपलभ्य कथमपि निर्बन्धात् गाढादरकरणाद्गृह्णाति । ततोऽस्मै पर्याप्तं दातव्यमिति किञ्चित् न अध्यवपूरकादयो दोषाः सम्भवन्ति । आदिशब्दात् मिश्रकादिदोषपरिग्रहः इति अस्माद्धेतोरुत्सवे अधिकाबहुतराशोधिःप्रायश्चित्तमिति । [भा.844] एवं उवठियस्सपडितप्पिय साहूणो पदंहसति । [21[18] Page #275 -------------------------------------------------------------------------- ________________ 274. व्यवहार - छेदसूत्रम्-1-1/30 चोइए गगदोसे दिठंतो पन्नगतिलेहिं । / वृ- एवमुपदशि इन प्रकारेण शय्यातरपिण्डादि प्रतिसेव्य पुनरकारणतयो पस्थितस्य ग्लानादिप्रयोजनेषुप्रतपिताभक्तपानप्रदानादिना सीपष्टम्भीकृताःसाधवो येन प्रसर्पितसाधुस्तस्य पदं प्रतिसेवालक्षणंहसतिएवमेवमुच्यते । अयमत्रसम्प्रदायोयदिगञ्चरात्रिदिवंदशरात्रिंदिवंयावभिन्नमास इत्यापनोभवति, ततःसएवमेवमुच्यते, तस्यसाधुप्रतर्पणनैवशुद्धिभावात्, अथमासादिषकमापन्नस्तदन्तिमंएवं हसतियद्यथा यदिद्वौ मासावापन्नस्ततएको मासोमुच्यते, एको दीयते, अथत्रीन् मासान तर्हिएकोमुच्यतेद्वौमासौदीयतेइत्यादि । अत्रपरोरागद्वेषौचोदयति, यथायूयंरागद्वेषवन्तः । तथाहियेन साधूनां प्रतर्पितं तस्यपदमनुरागतोहासयथ, येन पुनर्न प्रतितर्पितं तस्य द्वेषतः सकलमपि प्रायश्चित्तं परिपूर्णप्रयच्छथ । सूरिराह-दिठंतो पन्नगतिलेहिनवयंरागद्वेषवन्तस्तथा चात्रदृष्टान्त उपमापन्नकतिलैः तथाहि पन्नकतिला नाम दुर्गन्धितिलाः तेस्थानद्वयेऽपि स्थापिताः । तत्रैके निम्बपुष्पैर्वासिताः, अपरे स्वाभाविकाएव स्थितः । ttryenimbpusspairvaasitaastessaaNdurbhigndhobhuvidhenopkrmennaapnetuNshkyte| इतरेषां स्तोकेन एवमिहापिये स्वरूपतः पार्श्वस्था अपरं च साधुसामाचारीप्रद्वेषतो ग्लानादिप्रयोजनेषु साधूनामप्रतर्पिणोऽवर्णभाषिणश्च ते महता प्रायश्चितेन शुद्धिमासादयन्ति । ये तु पार्श्वस्था अपि कर्मलघुतयासाधुसमाचारनुगताःसाधून ग्लानादिप्रयोजनेषुप्रतर्पयन्तिश्लाघाकारिणश्चतेस्तोकापराधेन एवमेवशुद्धयन्ति, महापराधिनोऽन्तिमपदहास्तःस्तोकेनप्रायश्चित्तेनेतिपन्नकतिलाश्चोपलक्षणंतेन सर्वाश्यसशिरोगाभ्यांधौताधौतशारदपटाभ्यांपन्नकतिलेन चोपमाद्रष्टव्याः |त्द्य्था सर्वमश्नातीत्येवं शील:सर्वाशीबहुभक्षकोऽसर्वाशी अल्पभोजी,तत्रसर्वाशी रोगी कर्कशया क्रिययाशुद्धिमासादयति । असर्वाशीस्तोकया क्रियया यथावाद्वौ पटौशारदौ तत्रैको वातेवातिप्रतिदिवसंतेन वातेनधून्यते अपरो नएवं तयोर्द्वयोरपिकालक्रमेण मलिनीभूतयोर्विधूतपटः स्तोकेनोपक्रमेणशुद्धिमासादयत्यविधूतपटो बहनोपक्रमेणएवं यः पार्श्वस्थःसाधूनामवर्णभाषीसमहता प्रायश्चित्तेनशुद्धिंलभते । इतितस्मैपरिपूर्ण प्रायश्चित्तं दीयते । इतरस्य तु साधूनां प्रतर्पणेन वर्णभाषणेन च शुद्धिःसम्भवत्येतदर्थं हास इति साम्प्रतमेतदेव विवरीषुः परः प्रश्नंभावयति[भा.845] जो तुझंपडितप्पैतस्सेगंठाणगंतुहासेहा । वह अप्पडितप्पे ईरागद्दोसियातुब्भे । / वृ- योऽस्माकं प्रतितर्पयति उपकारं करोति, तस्य एकं स्थानकमन्तिमलक्षणं प्रागुक्तस्वरूपं हासयथ,यः पुनर्नप्रतितर्पयति तस्मिन्नप्रतितप्तदेकस्थानकमन्तिमलक्षणंवर्धयथ । पूर्ण परिपूर्णं तस्मै प्रायश्चित्तंदत्थ इत्यर्थः । इत्येवममुनाप्रकारेणयूयंरागद्वेषिकारागद्वेषवन्तः |स्म्प्र्तिय्दुक्त्ण्प्न्न्क्तिलैदृस्स्त्तान्तिति तद्भावयति[भा.846] इहरहवितावचोयग कटुयं तेलं तुपन्नगतिलाणं । किं पुन निम्बतिलेहिंभावियाणंभवेखज्जं । / वृ- इतरथा पिनिम्बकुसुमादि वासनामन्तरेणापि तावत् हेचोदकपन्नकतिलानां दुर्गधितिलानां तैलं कटुकमेव । तुरेवकारार्थो भिन्नक्रमश्च । नखाद्यंभवतीतिभावः । किंपुनस्तेषांपन्नकतिलानां निंबतिलैः तिला इव सूक्ष्मत्वात् निंबतिलाः कुसुमानि स्वस्यतिलानि स्वतिलास्तैर्निम्बकुसुमैरित्यर्थः भावितानां वासितानांतैलंखाद्यं भवेन नैव भवेदित्यर्थः । एष दृष्टान्तोऽयमुपनयः Page #276 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं: 30, [भा. 847] 275 [भा.847] एवं सोपासत्थो श्रवणवादी पुनो यसाहणं । तस्सयमहती सोही बहुदोसोसोत्थहो चेव । / वृ- एवं सोधिकृतः साधुरेकं तावत्पार्श्वस्थसमाचारकारी पुनः साधूनामवर्णवादी साधुसमाचारप्रद्वेषात् । ततस्तस्य तथारूपस्य महती शुद्धिः प्रायश्चित्तं यत्सोऽत्र प्रायश्चित्तदानविधौ परिचिंत्यमानो बहुदोष एव भवति वर्तते । तदेवमप्रशस्ततिलैरुपनयः कृतः |smprtiprshsttilaistmbhidhitsuraah[भा.848] जहपुनतेचेव तिलाउसिणोदगधोयखीरउव्वक्का । / तेसिंजंतेलं तत्तं घयमढुं विसेसेइ । / / वृ-यथापुनस्तएवपन्नकतिला उष्णोदकेन पूर्वंधौतास्तदनन्तरेणक्षीरेणदुग्धेन उव्वक्का क्षीरमध्ये प्रक्षिप्य कियत्कालं धृत्वा ततो निष्काशिताः तेषांय तैलं घृतमाडमपि विशेषयति । ततोऽप्यधिकतरं भवतीतिभावः । एष दृष्टान्तोऽयमुपनयः[भा.849] कारणसंविगाणं आहारादीहिंतप्पितो जौ । नीयावत्तणुतप्पी तप्पक्खिय वन्नवादीय । / वृ- यः कारणेष्वशिवावमौदर्यादिषु संविग्नानां सुसंयतानामाहारदिभक्तपानौषधादिभिस्तपिरतःप्रतर्पणं कृतवान् । तथायःसंविग्नानांनीचैर्वृत्तिर्वर्तनं यस्य स तथा किमुक्तंभवतिसतान्वन्दते न पुनर्वन्दापयति । तथा अकल्पं किमपि प्रतिसेव्य अनु पश्चात् हा दुष्ठुकृतं हा दुष्ठु कारितमित्यादि रूपेणतपतिसन्तापमनुभवतीत्येवंशीलोऽनुतापी तथातेषांसंविज्ञानांपक्षस्तत्पक्षस्तत्रभवस्तत्पाक्षिकः संविग्नपाक्षिक इत्यर्थस्तथा वर्णवादी श्लाघाकारी सुविहितानां ततः किमित्याह[भा.850] पावस्स उवचियस्स विपडिसाडणमोकरेतिसोएवं । सव्वासि रोगि उवमा सरएय पडे अविधुयंमि । / वृ-एवममुनाप्रकारेणसंविग्नतर्पणादिनाद्यापिपार्थस्थेनसताउपचयंनीतंतथापितस्योपचितस्यापि पापस्य परिशाटनभावं करोति । मो इति पादपूरणे तेन तस्यैकस्य पदस्य ह्रासः उक्तापन्नकतिलदृष्टान्तभावना; एवमवर्णवादिनः पार्श्वस्थस्य परिपूर्णप्रायश्चित्तदाने सर्वाशिरोगिणोपमया च शारदिके पटे वातेधूतेसाच दृष्टान्तभावनाभावयितव्यासहासं प्रतिपन्नस्तदृष्टान्तभावनामाह[भा.851] पन्नो यच्छंतो किमिणीय अनुपावयं वच्छितोय । उल्लोय कणसेवायपुत्तेणंबुभुलैयं मुणेऊणं । / वृ-तदेवमितरः पार्श्वस्थः साधूनामप्रतर्पयितानचपापंकृत्वाऽनुतपति । यदपिच पापंकुरुते तदपि निर्दयः सन्, साधूनां वावर्णभाषी, ततः सोऽन्यथा न शुद्धयतीति तस्मै परिपूर्ण प्रायश्चित्तं दीयते । द्वितीयस्तु साधुप्रतर्पणादिना बहुपापं क्षपयितवान् न च निर्दयः सन्नकरोत्पापमिति तस्य पदहासेन भावयति[भा.852] थोवं भिन्नमासादिगाओयराइंदियाइजा प्ण्च्। सेसेउपयं हसतीपरितप्पियएयरे सयलं । / वृ- यदि नामस्तोकं भिन्नमासादिकादारभ्य यावत्पञ्चरात्रिं दिवानि एतानि समुदितान्येकतरं वा प्रायश्चित्तमापन्नस्तदासएवमेवमुच्यते |tsysaadhuprtrpnnaadinaashuddhiibhuuttvaatydipunrbhinnmaassyopri प्रायश्चित्तमापन्नस्ततस्तस्मिन् शेषे प्रायश्चित्तेसमापतिते सति पदमन्तिमं प्रतर्पिते साधौ इसति । तस्य Page #277 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम् - 1- 1/30 चान्तिमपदहासस्य भावना प्रागेव कृता । इतरस्मिन् साधूनामप्रतर्पिण्यवर्णवादिनि च सकलं परिपूर्ण प्रायश्चित्तं तस्यान्यथा शुद्ध्यभावात् । ततो न वयं रागद्वेषवन्तः । सम्प्रति पार्श्वस्थान् व्याख्यानयति[भा. 853 ] दुविहो खलु पासो देसे सव्वे य होइ नायव्वो । सव्वे तिन्नि विकप्पा देसे सेज्जायर कुलादी । / वृ- द्विविधो द्विप्रकारः, खलु निश्चितं पार्श्वस्थः । तद्यथा-देशे देशतः, सर्वस्मिन् सर्वतः पार्श्वस्थः शब्दः संस्कारमाश्रित्य त्रयी विकल्पास्त्रयः प्रकारास्तद्यथा पार्श्वस्थः प्रास्वस्थः पाशस्थश्च । एते स्वयमेवाग्रे वक्ष्यन्ते । देशे देशतः पार्श्वस्थः, शय्यातरकुलादि प्रतिसेवमानः, / 'तिनि विगप्पा' इत्युक्तं तत्र प्रथमं प्रकारमाह [ भा. 854 ] 276 दंसणनाणचरिते तवे य अत्ताहितोपवयणेय । तेसिं पासविहारी पासत्थं तं वियाणेहि । / वृ- दर्शनं सम्यक्त्वं, ज्ञानमाभिनिबोधिकादि, चारित्रमाश्रवनिरोधः, एतेषां समाहारो द्वन्द्वस्तस्मिन् । तथा तपसि बाह्याभ्यन्तररूपे द्वादशप्रकारे प्रवचने च द्वादशाङ्गलक्षणे यस्यात्मा हृतोप्रयुक्तो न सम्यग् योगवानित्यर्थः । यदि वा अहितस्तेषां विराधकत्वात् । किन्तु तेषां ज्ञानादीनां पार्श्वे तटे विहरतीत्येवं शीलो विहारी । न तेषु ज्ञानादिष्वन्तर्गत इत्यर्थः । स पार्श्वस्थ इति विजानीहि, ज्ञानादीनां पार्श्वे तिष्ठतीति व्युत्पत्तेः । इह यद्यपियो दुष्करमाश्रवं निरोधं करोतिस परमार्थतस्तपोयुक्त एवेति वचनतश्चारित्रग्रहणेन तपो, ज्ञानग्रहणेन च प्रवचनं गतं, तथापि तयो रुपादानं मोक्षं प्रति प्रधानांगता ख्यापनार्थ; भवति च तपो मोक्षं प्रति प्रधानमङ्ग पूर्वसञ्चितकर्मक्षपणत्वात् प्रवचनं च विधेयाविधेयोपदेशदायित्वादिति उक्त एकः प्रकारः । / सम्प्रति द्वितीयप्रकारमाह [भा. 855 ] दंसणनाणचरिते सत्तो अच्छति तहिं न उज्जमति । एए पासत्थो, एसो अन्नो वि पज्जाओ । / वृ- ज्ञानदर्शनचारित्रे यथोक्तरूपे यः स्वस्थोऽवतिष्ठते न पुनस्तत्र ज्ञानादौ यथा उद्यच्छति उद्यमं करोति । एतेन कारणेनैष पार्श्वस्थ उच्यते । प्रकर्षेणासमन्तात्ज्ञानादिषु निरुद्यमतया स्वस्थः प्रार्श्वस्थ इति व्युत्पत्तेः । एष खलु अन्यो द्वितीयोऽपि पर्यायः । अपिशब्दः खल्वर्थे भिन्नक्रमश्च । स च यथास्थानं योजितः । उक्तो द्वितीयः प्रकारः । / सम्प्रति तृतीयमाह [ भा. 856 ] पासोत्ति बंधणंति य एगई बंधहेयवो पासा । पासत्थिओ पास अन्नो वि य एस पज्जाओ । / वृ- पाश इति वा बन्धनमिति वा एकार्थम् । इह ये मिथ्यात्वादयो बन्धहेतवस्ते पाशाइव पाशास्तेषु स्थितः पाशस्थः । पाशेषु तिष्ठतीति पाशस्थ इति व्युत्पत्तेः । एषोऽन्यः खलु तृतीयः पर्यायः । उक्तास्त्रयोऽपि प्रकारास्तद्भणनाच्च भणितः सर्वतः पार्श्वस्थः । / इदानीं देशतः पार्श्वस्थं व्याचिख्यासुना यदुक्तं 'सेज्जायर कुलादी' इति तद्व्याख्यानयति [भा. 857 ] सेज्जायर कुल निस्सिय ठवण कुल पलोयणा अभिहडेय । पुव्विं पच्छा संथव नी अग्गपिंड भोइपासत्थो । / वृ- यः शय्यातरपिण्डं भुङ्क्ते यानि च तस्य निश्रितान्याश्रितानि कुलानि तानि सततमुपजीवति । किमुक्तं भवति ? यानि कुलानि तस्याग्रे सम्यक्त्वं प्रतिपन्नानि येषु ग्रामेषु नगरेषु वा वसन्ति, तेषु गत्वा Page #278 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 30, [भा. 857] 277 तेभ्यः आहारादिकमुत्पादयति । 'ठवण' त्ति स्थापनाकुलानि निर्विशति । अथवा यानि लोके गर्हितानि कुलानि तानि स्थापितान्युच्यन्ते । तेषामपरिभोग्यतया जनैः स्थापितत्वात् तेभ्यः आहारादिकमुत्पादयति । पलोयण त्ति सङ्घड्याः सततमाहारालोल्यतः प्रलोकना येन क्रियते शरीरस्य वा शुभवर्णादि निरीक्षणार्थं प्रलोकना । तथा अभ्याहृतानि आचीर्णाननाचीर्णांश्चाहारान् यो गृह्णाति । यस्तु पूर्वसंसक्तान् मातापित्रादीन् पश्चात्संस्तुतान् श्वश्रूप्रभृतीन् उपजीवति, यदि वा पूर्वपरिचितानप्याहारलोल्यतः पूर्वसंस्तुतान् पश्चात्संत्सुतान् वा करोति । तथा नित्यपिण्डमग्र पिण्डं च यो भुङक्ते स देशतः पार्श्वस्थः । / साम्प्रतमभ्याहृतपिण्डं नियतपिण्डं च व्याख्यानयतिआइणमनाइणं निसीह भिहडं च नो निसीहंच । [ भा. 858] साभावियं च निययं निकायण निमंतणे लहुओ । / | वृ- अभ्याहृतं द्विविधमाचीर्णमनाचीर्णं च । तत्राचीर्णमुपयोगसंभवे गृहत्रयमध्ये, ततः परमनाचीर्णमुपयोगासम्भावात् । अनाचीर्णमपि द्विविधा-निशीथाभ्याहृतंनोनिसीथाभ्याहतं च । तत्र यत्साधोरविदितमभ्याहृतंच तन्निशीथाभ्याहृतमितरत् साधोर्विदितमानीतंनो निशीथाभ्याहृतं । एतानि कारणे निष्कारणे वा कथंचित् यथाभिगृह्णानो देशतः पार्श्वस्थः, नियतं त्रिविधम् । तद्यथा- स्वाभाविकं, निकाचितं, निमन्त्रितं च । तत्र यन्नसंयतार्थमेव किन्तु य एव श्रमणोऽन्यो वा प्रथममागच्छति तस्मै यदग्रंपिएडादिदीयते, तत्स्वाभाविकम् । यत्पुनर्भूतिकर्मादिकरणतश्चतुर्मासादिकं कालं यावत्प्रतिदिवसं निकाचित् निबद्धीकृतं गृह्यते तन्निकाचितम् । यत्तु दायकेन निमन्त्रणापुरस्सरं प्रतिदिवसं नियतं दीयते तन्निमन्त्रितम् । एतान्यपि गृह्णानो देशतः पार्श्वस्थः, स्वाभाविकनियते निकाचने निमन्त्रणे च सर्वत्र प्रायश्चित्तं मासलघुः । / अथ पार्श्वस्थो भूत्वा कथं संविग्नविहारमुपपद्यते येनोच्यते-'स इच्छेजा दोच्चं तमेव ठाणं उवसंपजित्ताणं विहरित्तए' इत्यादि, तत आह [ भा. 859] संविग्नजनो जड्डो जह सुहितो सारणाए चइअउ । वच्च संभरमाणो तं चेव गणं पुनो एति । / वृ- इह संविग्नो जनो जड्डु इव हस्तीव वेदितव्यः । तथाहि यथा हस्ती वनादानीतो घृतगुडादिभिः पुष्टिंनीतः स्मृत्वा वनंजगाम । तच्चवनमनावृष्टिभावतोऽवारीभूतं । ततस्तत्रदुःखमनुभवत् घृत्तगुडादिकं स्मरति, स्मृत्वा च भूयो नगरमायाति । एवं सोऽप्यधिकृतः संविग्नो जनः संविग्नानां मध्ये भगवत्प्रसादत उत्कृष्टौराहारैः पोषमुपागतस्ततः सुखितः सन् स्मारणामसहमानस्तया त्याजितः पार्श्वस्थविहारमुपपद्यते । तत्र च स्थितः पार्श्वस्थ इति कृत्वा श्राद्धादिभिर्नाद्रियते केवलं लोकत आक्रोशमवाप्नोति । यथायंधिक शिथिलो जात इति । ततः संविग्नानां पूजां सत्कारं च संस्मरन् तमेवात्मीयं गणं पुनरेति समागच्छति । समागतश्च सन्नालोचनाद्यर्थमभ्युत्तिष्ठति । तत इदमाह [ भा. 860 ] अत्थिय सेसावसेसं, जै नत्थी मूलमत्थि तवच्छेया; थोवं जै आवन्नो पडितप्पए साहुणा सुद्धो । / वृ- पूर्वमिदं परिभावनीयं से तस्य आलोचनाद्यर्थमभ्युद्यतस्य सावशेषं चारित्रमस्ति । चशब्दात् किं वा नास्ति । ततो मूलं दातव्यम् । मूलं नाम सर्वपर्यायोच्छेदः । अथास्ति चारित्रं ततस्तस्मै तपो वा दीयतां च्छेदो वा । तत्र यदि स्तोकमापन्नो भवति स्तोकं नाम रात्रिंदिवपञ्चकादारभ्य भिन्नमासं यावत्साधूनां च स प्रतितर्पितः । ततः स साधुतर्पणादेव शुद्ध इति प्रसादेन मुच्यते । मासाद्यापत्ती Page #279 -------------------------------------------------------------------------- ________________ 278 व्यवहार - छेदसूत्रम् - 1-1 / 30 त्वन्तिमपदहास इति गतं पार्श्वस्थसूत्रमिदानीं यथाच्छन्दसूत्रं वक्तव्यम् । तच्च प्रागेवोपदर्शितम् । इदानीं यथाच्छन्दस्वरूपं वर्णयति [भा. 861] उस्सुत्तमायरंतो उस्सूत्तं चैव पन्नविमाणो । एसो उ अहाछंदो इच्छाच्छंदो य एगठा । / वृ- सूत्रादुर्ध्वं उत्तीर्णं परिभ्रष्टमित्यर्थः । उत्सूत्रं तदाचरन् प्रतिसेवमानस्तदेव यः परेभ्यः प्रज्ञापयन् वर्तते एष यथाच्छन्दोऽभिधीयते । सम्प्रतिच्छन्दः शब्दार्थं पर्यायेणव्याचष्टे । इच्छाच्छन्द इत्येकार्थः । किमुक्तं भवति ? च्छन्दो नाम इच्छेति व्युत्पत्तिश्च यथाच्छन्दशब्दस्य प्रागेवोपदर्शिता उत्सूत्रमित्युक्तमत उत्सूत्रं व्याख्यानयति[भा. 862] उस्सुत्तमनुवदिठं सच्छंदविगप्पियं अननुवादी । परतत्तिय पवित्तेतिंतणे य एसो अहाच्छंदो । / वृ- उत्सूत्रं नाम यत्तीर्थङ्करादिभिरनुपदिष्टं तत्र या सूरिपरम्परागता समाचारी । यथा नागिला रजोहरणमूर्ध्वमुखं कृत्वा कायोत्सर्गं कुर्वन्ति । वारणानां वन्दनकेकथमपीत्युच्यतेइत्यादिसाप्यङ्गेषूपाङ्गेषु नोपदिष्टेत्यनुपदिष्टं शङ्केत ततोऽनुपदिष्टमाह - सच्छन्देन स्वाभिप्रायेन विकल्पितं रचितं स्वेच्छाकल्पितमित्यर्थः । अतएवाननुपाति सिद्धान्तेन सहाघटमानकंन केवलमुत्सूत्रमाचरन् प्रज्ञापयंश्च यथाच्छन्दः किन्तु यः परतत्तिषु गृहस्थप्रयोजनेषु करणकरणानुमतिभिः प्रवृत्तः परतप्तिप्रवृत्तः । तथा तिंतिणो नामयः स्वल्पेऽपि केनचित्साधुनापराद्धेऽनवरतं पुनः पुनस्तं रुषन्नास्तेऽयमेवं रूपो यथाच्छन्दः तथा [ भा. 863 ] सच्छंदमतिविगप्पिय किं ची सुखसाय विगइ पडिबद्धो । तिहिं गारवेहिं मज्जति तं जाणाही अहाच्छंदं । / वृ- स्वच्छन्दमतिविकल्पितं किञ्चित्कृत्वा तल्लोकाय प्रज्ञापयति । ततः प्रज्ञापनगुणेन लोकाद्विकृतीर्लभते । ताश्च विकृतीः परिभुञ्जानः स्वसुखमासादयति, तेन च सुखासादनेन तत्रैव रतिमातिष्ठति तथा चाह- सुखस्वादने सुखास्वादे विकृतौ च प्रतिबद्धः । तथा तेन स्वच्छन्दः मतिविकल्पितप्रज्ञापनेन लोकपूज्यो भवति । अभिष्टरसांश्चाहारान् प्रतिलभते वसत्यादिकंच विशिष्टमतः स आत्मानमन्येभ्यो बहुमन्यते । तथा चाह-त्रिभिर्गौरवैरृद्धिरससालक्षणैर्माद्यति य एवंभूतस्तं यथाच्छन्दं संजानीहि । इह उत्सूत्रं प्ररूपयन् यथाच्छन्द उच्यते तत उत्सूत्रप्ररूपणामेव भेदतः प्ररूपयतिअहच्छंदस्स परूवण उस्सुत्ता दुविह होइ नायव्वा । [भा. 864] चरणेसु गईसुजा, तत्थ चरण इमा होति । / वृ- यथाच्छन्दसः प्ररूपणा उत्सूत्रासूत्रादुत्तीर्णाद्विधा भवतिज्ञातव्या । तद्यथा चरणेषु चरणविषया गतिषु गतिविषया, / तत्र या चरणे चरणविषया सा इयं वक्ष्यमाणा भवति तामेवाहपडिलेहण मुहपोत्तिय रयहरण निसेज्ज पाय मत्त पट्टे । [भा. 865 ] पडलाई चोलौन्ना दसिया पडिलेहणा पोत्ते । / वृ या मुखपोत्तिका मुखवस्त्रिका सैव प्रतिलेखनीया पात्रप्रत्युपेक्षया पात्रकेसरिकाः किं द्वयोः परिग्रहेण अतिरिक्तोपधिग्रहणेन संभवात् । तथा रयहरणनिसेज्जत्ति किं रजोहरणस्य द्वाभ्यां निषद्याभ्यां कर्तव्यमित्येका निषद्यास्तु, पायमत्तएत्ति यदेवपात्रं तदेवमात्रं क्रियताम् मात्रकं वा पात्रं किं द्वयोः Page #280 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 30, [ भा. 865 ] 279 परिग्रहेण, तथापट्टति य एव चोलपट्टकः । स एव रात्रौ संस्तारकस्योत्तरपट्टः कियतां किं पृथगुत्तरपट्टपरिग्रहेण । तथा पडलाई चोलत्ति पटलानि किमिति पृथक् ध्रियंते चोलपट्ट एव भिक्षार्थं हिएडमानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलकस्थाने निवेश्यताम् । उन्नादसियत्ति रजोहरणस्य दशा किमित्युर्णामय्यः क्रियन्ते क्षौमिकाः क्रियन्तां तहपूर्णामयीभ्यो मृदुतरा भवन्ति । तथा 'पडिलेहणा पोत्तोत्ति प्रतिलेखनावेलायामेकं पोतंप्रस्तार्य तस्योपरि समस्तवस्तुप्रेक्षणां कृत्वा तदनन्तरमुपाश्रयाद्बहिः प्रत्युपेक्षणीयमेवं महती जीवदया कृता इति । / [भा. 866 ] दन्तच्छन्नमलित्तं हरियठियमज्जणाय निंतस्स । अनुवादि अननुवादी परूवणाचरणमाईंसुं । / वृ- हस्तगताः पादगता नखाः प्रवृद्धा दन्तैश्छेत्तव्या । ननखरदनने, नखरदनं हि ध्रियमाणमधिकरणं भवति तथा अलिप्तमिति पात्रमलिप्तं कर्तव्यम्, न पात्रं लेपनीयमिति भावः । पात्रलेपनेन बहुसंयमदोपसम्भवात् । 'हरिय Thiya'tti हरितप्रतिष्ठितं भक्तपानादिग्राह्यं तद्ग्रहणे हि तेषां हरितकायजीवानां भारापहारः कृतो भवति । 'पमज्जणा य निंतस्से' त्ति यदि च्छन्ने जीवदयानिमित्तं प्रमार्जना क्रियते ततो हिरण्यच्छन्ने क्रियतां जीवदयापरिपालनरूपस्य निमित्तस्योभयत्रापि संभवात् । अक्षरघटना त्ववेम्-'निंतस्स निर्गच्छतः प्रमार्जना भवतु यथा वसतेरन्तरिति । एवं यथाच्छन्देन चरणेषु च प्ररूपणानुपातिनी अनुसारिणी अननुपातिनी च क्रियते । अथ किं स्वरूपानुपातिनीत्यनुपातिन्यनुनपातिन्योः स्वरूपमाह - [ भा. 867 ] - अनुवाइती नजइ जुत्तीपडियं खुभासए एसो । जं पुन सुत्तावेयं तं होति अननुवातित्ति । / वृ-यद्भाषमाणः स यथाच्छन्दो ज्ञायते यथा खलु निश्चितं युक्तिसङ्गमेष भाषते तदनुपाति प्ररूपणं यथा यैव मुखपोतिका सैव प्रतिलेखनिकास्त्वित्यादि यत्तु पुनर्भाष्यमाणं सूत्रापेतं सूत्रपरिभ्रष्टं प्रतिभासते तद्भवत्यननुपाति । यथा चोलपट्टः पटलानि क्रियतां षट्पदिकापतनसम्भवतो युक्त्यसङ्गततया प्रतिभासमानत्वात् तत्र चरणे प्ररूपणमनुपात्यननुपाति चोक्तमिदंचान्यत्दृष्टव्यम् । / तदेवाह[ भा. 868 ] सागारियादिपलियंक निसेज्जा सेवणाय गिहिमत्तो । निग्गंथ चिठणाई पडिसेहो मासकप्पस्स । / वृ- सागारिकः शय्यातरस्ताद्विषये ब्रूते तथा शय्यातरपिण्डे गृह्यमाणेनास्ति दोपः प्रत्युतगुणो वसतिदानतो भक्तपानादिदानतश्च प्रभूततरनिर्जरासम्भवात् । आदिशब्दात्स्थापनाकुलेष्वपि प्रविशतो नास्ति दोषः । पलियंकत्ति पर्यङ्कादिषु परिभुज्यमानेषुन कोऽपिदोषः केवलं भूमावुपविशमाने लाघवादयो बहुतरदोषाः । 'निसेज्जासेवण' त्ति गृहिनिषद्यायामासेव्यमानायां गृहेषु निषद्याग्रहणे इत्यर्थः । को नाम दोषोऽपित्वतिप्रभूतो गुणस्ते हि जन्तवोधर्मकथाश्रवणतः सम्बोधमाप्नुवन्ति 'गिहिमित्ते ' त्ति गृहिमात्रके भोजनं कस्मान्न क्रियते । एवं प्रवचनोपघातः परिहृतो भवति । तथा 'निग्गंथिचिठणादि' त्ति निर्ग्रन्थीनामुपाश्रये अवस्थानादौ को दोषः संक्लिष्टमनो निरोधेन ह्यसंक्लिष्टं मनः सम्प्रधारणीयमिति भागवत उपदेशः तच्चासंक्लिष्टमनः सम्प्रधारणं यत्र तत्र वा स्थितेन क्रियतामिति न कश्चिद्दोषोऽन्यथा हिं अन्यत्रापि स्थितो यद्यशुभं मनः सम्प्रधारयति तत्र किंन लिप्यते इति । तथा मासकल्पस्य प्रतिषेधस्तेन क्रियते । यथा यदि मासकल्पात्परतो दोषो न विद्यते ततस्तत्रैव तिष्ठन्ति तिष्ठन्तु मा विहारक्रमं कार्षुरिति Page #281 -------------------------------------------------------------------------- ________________ 280 व्यवहार - छेदसूत्रम्-1-1/30 [भा.869] . चार वेरजेया पढमसमोसरण तहय नितिएसु । सुणेअकप्पिएया अनाउच्छेयसंभोए । / वृ- चारश्चरणं गमनमित्येकार्थः । तद्विषये ब्रूते । तद्यथा-चतुर्षु मासेषु मध्ये यावद्वर्षं पतति तावन्माविहारक्रममकार्षीत् । यदा तुनपतति वर्षं तदा को दोषो हिण्डमानस्येति तथा वैराज्येऽपिब्रूते यथा वैराज्येऽपिसाधवो विहारक्रमकुर्वन्तुपरित्यक्तं हि साधुभिः परमार्थतः शरीरं तद्यदितेगृहीष्यन्ति किंशून्नंसाधूनां,सोढव्याः खलुसाधुभिरुपसर्गाः । ततोयदुक्तं-नोकप्पैनिगंथाणंवेरजविरुद्धरजेंसि सजंगमणंसजमागमणंति, तदयुक्तमितिपढमसमोसरणंतिप्रथमसमवसरणंनाम प्रथमवर्षाकालस्तत्र ब्रूते । यथा प्रथमसमवसरणे उद्मादिदोषपरिशुद्धं वस्त्रंपात्रंवा किंन कल्पतेगृहीतुं द्वितीयसमवसरणेपि झुद्रमादिदोषपरिशुद्धमिति कृत्वा गृह्यते |साच् दोषशुद्धिरुभयत्राप्यविशिष्टेतितहय नीतिएसुत्ति तथा नित्येपुनित्यवासेषुप्ररूपयति । यथानित्यवासेषुयधुगमोत्पादनेषणाशुद्धं लभ्यतेभक्तपानादिततस्तत्र को दोषः प्रत्युतदीर्घकालमेकक्षेत्रेवसतांसूत्रार्थादयः प्रभूताभवन्ति, तथा सुन्नत्ति' यधुपकरणंन केनापि ह्रियते ततः शून्यायां वसतो क्रियमाणायां को दोषः । अथोत्सङ्घटनेनोपहन्यते तच्च चित्तस्योपधिः क उपघातः । अथाकप्पियत्ति अकल्पिको नामागीतार्थः तद्विषये ब्रूते । यथा अकल्पिकेन प्रथमशैक्षकरूपेण शुद्धमज्ञातोञ्छं वस्त्रपात्राद्यानीतं किं न भुज्यते । तस्याज्ञाताञ्छतया विशेषतः परिभोगार्हत्वात् । संभोए इति तथा संभोगे ब्रूते । यथा सर्वे पञ्चमहाव्रतधारिणः साधवः संभोगिका एव युक्तानासंभोगिकाः इति । |साम्प्र्त्म्क्ल्पिकोवेति विवृणोति[भा.870] किंवा अकप्पिएणंगहियं फासुयं तु होइउ अभोजं । अन्ना उच्छंको वा होइ गुणोकप्पिए गहिए । / वृ- किं वा केन वा कारणेन अकल्पिकेन अगीतार्थेन गृहीतं प्रासुकमज्ञातोञ्छमपि अभोज्यमपरिभोक्तव्यं भवति । कोवाकल्पिकेन । अत्रगाथायां सप्तमीतृतीयार्थे गृहीतोगुणोभवतिनैवकश्चित् उभयत्रापिशुद्धत्वाविशेषात् । अधुना संभोएइति व्याख्यानयति[भा.871] पञ्चमहव्वयधारी समणा सव्वेवि किंन जंति ! इयचरणवितहवादी, एत्तोवोच्छंगतीसुतु । / वृ- पञ्चमहाव्रतधारिणः सर्वे श्रमणाः किंनैकत्रभुञ्जतेकिन्नाविशेषेणसर्वेसंभोगिकाभवन्तियेनके सांभोगिकाः क्रियन्ते के इति । इत्येवमुक्तेन प्रकारेण यथा अहाच्छन्दो अनालोचितगुणदोषश्चरणे चरणविषये वितथवादी अतऊर्ध्वं तुगतिषु वितथवादिनं वक्ष्यामि । / यथा प्रतिज्ञातमेव करोति[भा.872] खेत्तंगतोय अडविंएको संचिक्खएतहिंचेव । तित्थगरोत्तिय पियरो, खेत्तंपुन भावतो सिद्धी । / वृ- स यथाच्छन्दो गतिषु विषये एवं प्ररूपणां करोति-एगो गाहवती, तस्स तिन्नि पुत्ता, ते सव्वे खेत्तकम्मोवजीविणो । पियरेण खित्तकम्मे नियोजिता । तत्थेगोखेत्तंकम्मंजहानत्तंकरेइ । एगो अडविं गतो देसं देसेणं हिंडइ इत्यर्थः । एगो जिमित्ता जिमित्ता देवकुलालादिसु अच्छति । कालांतरेण तेसिं पियामतो |tehiNdvvNpitisNtiyN काउंसव्वंसम्मं विरिक्कं । एवं तेसिंजंएगेन उवजियंतंसव्वेसिंसामणं जायं । एवं अम्हंपिवा तित्थयरोतस्सव्वयोवदेसेणंसव्वेसमणा कायकिलेसंकुव्वंति । अम्हे न्क्रेमो। जंतुष्भेहिं कयंतंसामन्नं जहा तुम्भे देवलोगं सुकुलपव्वायातिंवा सिद्धिं वा गच्छह तहाअम्हे विगच्छि Page #282 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं:30, [भा. 872] 281 स्सामो। एष गाथा भावार्थः । अक्षरयोजनात्वियम्-एकपुत्रः क्षेत्रंगतः, एकोऽटवी देशान्तरेषुपरिभ्रम तीत्यर्थः । अपरएकस्तत्रैवसंतिष्ठति पितरिचमृतेधनं सर्वेषामपि समानंएवमत्रापि पितापितृस्थानीयतीर्थकरःक्षेत्रंक्षेत्रफलंधनंपुनर्भावतः परमार्थतः सिद्धिस्तांयूयमिवयुष्मदुपार्जननवयमपिगमिष्यामः उक्तागतिष्वपियथाच्छन्दस्य वितथप्ररूपणा |स्म्प्र्तितेस्सां यथाच्छन्दानामेवंवदतांदोषमुपदर्शयतिभा.873] जिनवयणसव्वसारं मूलं sNsaardukkhmokkhss| saMmattaM mailettAte दोगैवढगाहोति । / . वृ-ते यथाच्छन्दाश्चरणेषु गतिषु चैवं ब्रुवाणाः सम्यक्त्वं सम्यग्दर्शनं कथं भूतमित्याह-जिनानां सर्वज्ञानां वचनं जिनवचनं द्वादशाङ्गं तस्य सारं प्रधानं प्रधानताचास्य तदन्तरेण श्रुतस्य पठितस्याप्यश्रुतत्वात् |पुन्ः किंविशिष्टमित्याहमूलंप्रथमंकारणंसंसारदुःखमोक्षस्यसमस्तसांसारिकदुःखविमोक्षस्य तदेवंभूतंसम्यक्त्वंमलिनयित्वाआत्मनोदुर्गतिवर्धकाभवन्ति |दुर्ग्तिस्तेस्सामेव्व्द्ताण्फ्ल्मितिभाव्ः। इह पूर्वमुत्सवेऽनुत्सवेवा गृह्णाणस्य पार्श्वस्थस्य प्रायश्चित्तमुक्तं । तत्र उत्सवप्ररूपणार्थमाह[भा.874) सक्कमहादीया पुन पासत्थे ऊसवा मुणेयव्वा । अहछंदे ऊसव्वोपुन,जीएपरिसाएकहेइ । / वृ- पार्श्वस्थे पार्श्वस्थस्य उत्सवा ज्ञातव्याः शक्रमहादयः इन्द्रमहादयः । आदिशब्दात् स्कन्दरुद्रमहादिपरिग्रहः यथाच्छन्दस्व पुनरुत्सवोयस्याः पर्षद:पुरतो यथाच्छन्दः स्वच्छन्दविकल्पितं प्ररूपयतिसा पर्षत्ज्ञातव्याः । तदपिचउत्सवभूतायांपर्षदिस्वकीयकुमतप्ररूपणंचतुर्मासषण्मासवर्षेषु कदाचिद्वा करोति । अभीक्ष्णंवा ततः एतेषु स्थानेषुवक्तव्यं तच्च पार्श्वस्थानमानुसारेण ज्ञेयमत आह[भा.875] "जउलहूतह लहुगा, चउगुरूतहिं ठाणेजेहिं; / ठाणेचउगुरुगा, छम्मासेतत्थउज्जाने । / भा.876] जेहियंपुन छम्मासा, तहिंच्छेयं ठाणए मूलं । पासत्थे जहभणियं, अहच्छंदे विवढियंजाणे । / वृ-यत्र पार्श्वस्थस्य मासलघुप्रायश्चित्तमुक्तंतत्र यथाच्छन्दसि चत्वारो लघुकाः यत्रस्थानेचत्वारो लघुकाः तत्रस्थाने चत्वारोगुरवः |य्त्र्च्त्वारोगुर्व्ः । य्त्र्च्त्वारोगुरुकास्त्त्र्स्स्न्न्मासान्गुरुन्जानीहि। यत्र पुनः षण्मासाः तत्र ज्ञातव्यः च्छेदः, च्छेदस्थाने च मूलं, / तद्यथा-यद्युत्सवाभावे कदाचित् कथयतितश्चत्वारो लघुका मासाअथाभीक्ष्णंकथयति । ततश्चत्वारो गुरुकाः, अथोत्सवे कदाचित्ब्रूते ततश्चत्वारो गुरुकाः, / अभीक्ष्णकथने षण्मासा गुरवः, चतुरोमासान यावत्कदाचित कथने चत्वारोगुरुकाः षण्मासान् यावत्कदाचितकथने षण्मासा गुरवः वर्षयावत् कदाचित् कथनेच्छेद, चतुरोमासान् यावत् अभीक्ष्ण कथने षण्मासागुरवः षण्मासान् यावत् अभीक्ष्णकथने च्छेदः । वर्ष यावदभीक्ष्णकधने मूलं । अत्रोत्सवानुत्सवविशेषरहिततया सामान्यतोऽभिधानं उक्तमोघेन प्रायश्चित्तम्, अधुना विभागत उच्यते । चतुरो मासान् यावत्कदाचित् उत्सवाभावे प्ररपणायां चत्वारो लघुमासाः, षण्मासान्यावत्चत्वारोगुरवः,वषयावत्षण्मासागुरवः |vrss याव्देव्ण्प्र्रूप्न्नायाण्च्छेद्ः,| चतुरो मासान् यावदुत्सवेकदाचित्प्ररूपणायां चत्वारो मासा गुरवः । षण्मासान् यावदेवं प्ररूपणायां षण्मासा गुरवः, वर्ष यावत्तथा प्ररूपणायांच्छेदः । तथाचतुरोमासान्यावदुत्सवे अभीक्ष्णंप्ररूपणायां चतुर्गुरुकच्छेदः षण्मासान्यावदेवं प्ररूपणायांषट्गुरुकः । वर्षयावदेवं प्ररूपणायांमूलमिति, एतदेव Page #283 -------------------------------------------------------------------------- ________________ 282 व्यवहार - छंदसूत्रम् - 1-1 / 30 सामान्यतः प्राह-पासत्थेत्यादि, पार्श्वस्थे यत्र स्थाने यद् भणितं प्रायश्चित्तं तस्मिन् स्थाने यथाच्छन्दे विवर्द्धितं विशेषेण वर्द्धितं जानीहि । तच्च तथैवानन्तरमुपदर्शितं, कस्माद्विवर्धितं जानीहीतिचेत् उच्यतेप्रसिद्धसेवनात् कुप्ररूपणाया बहुदोषत्वादिहपार्श्वस्थत्वं त्रयाणामपि सम्भवति । तद्यथा भिक्षोर्गणावच्छेदिन आचार्यस्य च यथाच्छन्दत्वं पुनर्भिक्षोरेव ततः पार्श्वस्थविषयं सूत्रं त्रिसूत्रात्मकं यथाच्छन्दविषयं त्वेकस्वरूपमिति । / सम्प्रति कुशीलादीनां प्रायश्चित्तविधिमतिदेशत आहपासत्थे आरोवण ओहविभागेन वणिया पुव्वं । सा चेव निरवसेसा कुशीलमादीण नायव्वा । / [भा. 877 ] वृ-यैव पूर्वं पार्श्वस्थे प्रायश्चित्तस्यौधेन विभागेन चारोपणाप्रदानमुपवर्णिता सैव निरवशेषा ओघेन विभागेन च ज्ञातव्या, यत्र तु विशेषः सतत्रवक्ष्यते । गतंयथाच्छन्दः सूत्रमिदानीं कुशीलसूत्रं वक्तव्यं, तच्च प्राग्वद्भावनीयम् अधुना कुशील प्ररूपणामाह [भा. 878 ] एतो तिविहकुसीलं तमहं वोच्छामि अहानुपुवीए । दंसणनाणचरिते तिविह कुसीलो मुनेयव्वो । / बृ- इतो यथाच्छन्दः प्ररूपणानन्तरं त्रिविधं कुशीलमहमानुपूर्व्या वक्ष्यामि । यथा प्रतिज्ञातमेव करोति, दंसणेत्यादि त्रिविधः कुशीलो ज्ञातव्यः । तद्यथा दर्शने ज्ञाने चारित्रे च । एतदेव व्याचिख्यासुरिदमाह [ भा. 879 ] नाणे नाणायारं जौ विराहेइ कालमादीयं । दंसणे दंसणायारं चरणकुसीलो इमो होइ । / वृ- यो ज्ञानाचारं कालादिकं कालेविनए इत्यादिरूपं विराधयति स ज्ञाने ज्ञानकुशील उच्यते । यस्तु दर्शनाचारं निःशङ्कितत्वादिकं विराधयति स दर्शने दर्शनकुशीलः । चरणकुशीलोऽयं वक्ष्यमाणस्वरूपो भवति तमेवाह [ भा. 880 ] कौय भूतिकम्मे पसिणापसिणे निमित्तमाजीवी । कक्ककुरुयाय लक्खण मुवजीवति विज्रमंतादी । / बृ- कौतुकं नाम आश्चर्यं यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन निष्काशयति । नाशिकया वा तथा मुखादग्निं निष्काशयतीत्यादि । अथवा परेषां सौभाग्यादिनिमित्तं यत् स्नपनादि क्रियते । एतत् कौतुकं । उक्तं च-'सोहग्गादिनिमित्तं परेसि ण्हवणादि कौगं भणियमिति, ' एवंभूतानि कौतुकानि तथा भूतिकर्मनाम यज्ज्वरितादीनामभिमन्त्रितेन क्षारेण रक्षाकरणं, 'जरियादिभूतिदाणं भूतीकम्मविणिदिट्ठमिति' वचनात् प्रश्नाप्रश्नं नाम यत् स्वप्नविद्यादिभिः शिष्टस्यान्येभ्यः कथनम् । उक्तं चसुविणगविज्जा कहियं आयं खणि घंटियादि कहियं वा । जं सीसइ अनेसिं पसिणापसिणं हवै एयं । / निमित्तमतीतादिभावकथनं । तथा आजीवो नाम आजीवि (व) कः । स च जात्यादिभेदतः सप्तप्रकाराः तान्, तथा कल्को नाम प्रसूत्यादिषू रोगेषु क्षारपातनमथवात्मनः शरीरस्य देशतः सर्वतो वा लोध्रादिभिरुद्वर्तनं, तथा कुरु (र) का देशतः सर्वतो वा शरीरस्य प्रक्षालनं, लक्षणं पुरुषलक्षणादि, तथा ससाधना विद्या असाधनो मन्त्रः । यदि वायस्याधिष्ठात्री देवता सा विद्या यस्य पुरुषः समंत्रः आदिशब्दात् मूलकर्मचूर्णादिपरिग्रहः । तत्र मूल कर्म नाम पुरुषद्वेषिण्याः सत्या अपुरुषद्वेषिणी करणमपुरुष द्वेषिण्याः Page #284 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 30, [भा. 880) 283 सत्याः पुरुषद्वेषिणीकरणं, गर्भोत्पाटनं गर्भपातनमित्यादिचूर्णयोगादयश्च प्रतीताः । एतानि य उपजीवति स चरणकुशीलः । सम्प्रत्याजीवं व्याख्यानयति[भा. 881 ] जाति कुले गणे या कम्मे सिप्पे तवे सुए चेव । सत्तविहं आजीवं उवजीवति जो कुसीलो उ । / वृ- जातिर्मातृकी, कुलं पैतृकं, गणो मल्लगणादिः । कर्म अनाचार्यकमाचार्योपदेशजं शिल्पं, तपः श्रुते प्रतीते । एवं सप्तविधमाजीवं य उपजीवति जीवनार्थमाश्रयति, तद्यथा-जातिं कुलं चात्मीयं लोकेभ्यः कथयति येन जातिपूज्यतया कुलपूज्यतया वा भक्तपानादिकं प्रभूतं लभेयमिति । अनयैव बुद्धयामल्लगणादिभ्यो गणेभ्यो वा गणविद्याकुशलत्वं कर्मशिल्पकुशलेभ्यः कर्मशिल्पकौशलं कथयतितपसा उपजीवना तपः कृत्वा क्षपकोऽहमिति जनेभ्यः कथमति श्रुतोपजीवना, bahuzrota'hamiti स कुशील इति । साम्प्रतमेतेषु कौतुकादिषु प्रायश्चित्तमाह [ भा. 882 ] भूतीकम्मे लहुओ लहू गुरुनिमित्तसेसए इमं तु । लहुगाय सयंकरणे परकरणे होत नुग्घाया । / वृ- भूतिकर्मकरणे प्रायश्चित्तं मासलघु अतीतनिमित्तकथन चत्वारो लघुमासाः । वर्तमाननिमित्तकथने चत्वारो गुरुमासाः, शेषकेकौतुकादौ इदंप्रायश्चितं स्वयं कौतुकादिकरणे चत्वारो ल्घुकाः। परैः कारणे भवन्ति चत्वारोऽनुद्धाता गुरवोमासा, मूलकर्मकरणे मूलमिति गतं कुशीलसूत्रमिदानीमवसन्नसूत्रं वक्तव्यं । तच्च प्राग्वद्भावनीयम् । सम्प्रत्यवसन्नप्ररूपणामाहवह खलु सन्नो से सव्वे य होइ नायव्वो । [भा. 883 ] देसोसन्नी तहियं आवासाई इमो होइ । / - वृ- अवसन्नः खलु भवति द्विविधो ज्ञातव्यस्तद्यथा देशदेशतः, सर्वस्मिन् सर्वतस्तत्र देशावसन्न आवश्यकाद्यधिकृत्यायं वक्ष्यमाणो भवति । तमेवाह [भा. 884] आवस्सगसज्झाए पडिलेहणज्झाणभिक्खभत्तठे । आगम निगमने ठाणेय निसीयण तुयट्टे । / वृ- आवश्यकादिष्ववसीदन् देशतोऽवसन्न इत्योद्यतो गाथाक्षरयोजना, bhAvArthastvayam'AvazyakamanayitakAlaM करोति, यदि वा हीनं हीनकार्योत्सर्गादिकरणात् अतिरिक्तं वा अनुप्रेक्षार्थमधिकतरकायोत्सर्गकरणात् । अथवा यद्दैवसिके आवश्यके कर्तव्यं तत् रात्रिके करोति, रात्रिके कर्तव्यं दैवसिके । तथा स्वाध्यायं सूत्रपौरुषीलक्षणं अर्थपौरुषीलक्षणं वा कुरुध्वमिति गुरुणोक्ते गुरुसंमुखीभूय किञ्चिदनिष्ठं जल्पित्वा अविप्रियेण करोति न करोति वा, सर्वथा विपरीतं वा करोति, / कालिकमुत्कालिकवेलायामुत्कालिकं वा कालवेलायां, प्रतिलेखनामपि वस्त्रादीनामावर्तनादिभिरूनामतिरिक्तां वा विपरीतां वा दोषैर्वा संसक्तां करोति । तथा ध्यानं धर्मध्यानं शुक्लध्यानं वा यथाकालंन ध्यायतितथा भिक्षांन हिण्डते, / गुरुणा वा भिक्षां नियुक्तो गुरुसम्मुखं किञ्चिदनिष्टं जल्पित्वा हिण्डते, तथा भक्तार्थ भक्तविषयं प्रयोजनं सम्यग् न करोति, किमुक्तं भवति न मण्डल्यां समुद्दिशति । काकशृगालादिभक्षितं वा करोति, अन्ये तु व्याचक्षते । अभत्तठत्ति अभक्तार्थग्रहणं sakalapratyAqhyAnopalakSaNaM तत्रायमर्थः प्रत्याख्यानं न करोति । गुरुणा वा भणितो गुरुसम्मुखं किञ्चिदनिष्ट-मुक्त्वा करोति । आगमनेनैषेधिकी न करोति निर्गमने आवश्यकी, स्थाने ऊर्ध्वस्थाने निषदने उपवेशने Page #285 -------------------------------------------------------------------------- ________________ 284 व्यवहार - छेदसूत्रम्-1-1/30 त्वग्वर्त्तने शयने एतेषु क्रियमाणेषुन प्रत्युपेक्षणं करोति, नापिप्रमार्जनं करोति वा प्रत्युपेक्षणप्रमार्जन दोषदुष्टे वाकरोति, साम्प्रतमावश्यकद्वारंव्याख्यानयति- . [भा.885] आवस्सयं अनिययंकरेइहीनातिरित्तविवरीयं । गुरुवयणेणनियोगे, वलाइईणमो उओसन्नी । / वृ-आवश्यकमनियतमनियतकालं यदिवाहीनमथवातिरिक्तविपरीतंवाकरोति, गुरुराचार्यस्तस्य वचनं गुरुवचनं तेननियोगोव्यापारणंतस्मिन् सतिसंमुखोवलति । किमुक्तंभवति? गुरुणा भिक्षादिषु नियुक्तः सन् गुरुसम्मुखमेव किञ्चिदनिष्टं भाषमाणो वलते, न गुरुवचस्तथैवानुतिष्ठति । एष देशतोऽवषन्नः अत्र प्रायश्चित्तविधिः पार्श्वस्थस्येवानुसरणीयः । यदुक्तं 'गुरुसम्मुखो वलते' इतितत्सविशेषं विवृणोति । [भा.886] जह उबैलो बलवंभंजतिसमिलंतुसोविएमेव । गुरुवयणंअकरेंतो वलाइकुणतीच उस्सोढुं । / वृ-यथा बलवान् बलीवर्दः प्रेरितःसन्दुःशीलतया संमुखंव्यावर्तमानः समिलांभनक्ति । एवमेव अनेनैव प्रकारेण सोऽप्यवसन्नो गुरुवचनमकुर्वन् सम्मुखो वलतेन पुनः करोति, ततः कार्यकरो वा उत्साह्य उत्शब्दोऽत्रनिषेधार्थे असोढाइत्यर्थः । किमुक्तंभवति? गुरुसंमुखंकिञ्चिदनिष्टमुक्त्वारुषन् करोतीति उक्तो देशतोऽवसन्नः । सर्वतोऽवसन्नमाह[भा.887] ऊबद्धपीढफलगं ओसन्नंसंजयं वियाणाहि । ठवयिगरैयगभोइ एमेयापडिवत्तितो । / वृ- यः पक्षस्याभ्यन्तरे पीढफलकादीनां बन्धनानि मुक्त्वा प्रत्युपेक्षणां न करोति यो वा नित्यावस्तृत्संस्तारकः सोऽबद्धपीठफलकः तंसंयतंसर्वतोऽवसन्नं विजानीहि । तथायः स्थापितकभोजी स्थापनादोषदुष्टप्राभृतिका भोजी रचितकं नाम कांश्यपात्रादिषुपटादिषु वा यदशनादिदेयबुद्धया वैविक्त्येन स्थापितं तद्भुड्कैत्येवं शीलो रचितकभोजी, तमपि सर्वतोऽवसन्नं जानीहि । एवममुना प्रकारेण एताः सर्वतोऽवसन्नविषये प्रतिपत्तयोवेदितव्याः । / अधुना प्रायश्चित्तविधिमाह[भा.888] सामायारी वितहंओसन्नो जंच पावए जत्थ । संसत्तोच अलंदो नडरूवी एलगोचेव । / वृ-सामाचारी ज्ञानादिसामाचारी कालेविनए' इत्यादिरूपांयदिवासूत्रमण्डल्यर्थमण्डल्यादिगतां सामाचारी वितथांकुर्वन् यथास्थाने यत्प्रायश्चित्तं प्राप्नोति, तत्रतस्यस्वस्थाननिष्पन्नंप्रायश्चित्तमिति गतमवसन्नसूत्रम् । सम्प्रति संसक्तसूत्रं वक्तव्यं, तच्च प्राग्वत्परिभावनीयम् । अधुना संसक्तपरूपणामाह-संसत्तोव' इत्यादिसंसक्तोऽलिंद इवनट इवबहुरूपी नटरूपीएडकैवचज्ञातव्य itishessH। एतदेव व्याचिख्यासुराह[भा.889) गोभत्तालंदोविव बहरूवनडोव्व एल्गोचेव्। . संसत्तोसो दुविहो असंकिलिट्टोव इयरोवा । / वृ- गोभक्तयुक्तोऽलिन्दो गोभक्तालिन्द इव । किमुक्तं भवति? / यथा अलिन्दे गोभक्तं कुकुसाओदनभिस्सटा अवश्रावणमित्यादि पूर्वमेकत्वमिलितं भवतीति संसक्त उच्यते । एवं यः पार्श्वस्थादिषु मिलितः पार्श्वस्थसशोभवतिसंविनेषु मिलितः संविग्नसदृशः स संसक्त इति । यथा वा Page #286 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं : 30, [भा. 889] 285 नटो रङ्गभूमौ प्रविष्टः कथानुसारतस्तत्तद्रूपं करोति एवं बहुरूपनट इव सोऽपि पार्श्वस्थादि मिलितः पार्श्वस्थादिरूपं भजते, संविग्नमिलितः संविग्नरूपमिति । यदि वा यथा एडको लाक्षारसे निमनः सन् लोहितवर्णो भवति, गुलिकाकुण्डे निमग्नः सन्नीलवर्णैत्यादिएवं पार्श्वस्थादि संसर्गतः paarshvsthaadiH| स द्विधा, तद्यथा-असंक्लिष्ट इतरश्चसंक्लिष्टः । तत्रासंक्लिष्टमाह[भा.890] पासत्थ अहाच्छंदो कुसील उसन्नमेव स्ण्स्त्तो। पियधम्मोपियधम्मे सुचेव इणमो उसंसत्तो । / वृ-पार्श्वस्थे मिलितः पार्श्वस्थः यथाच्छन्देयथाच्छन्द: कुशीले कुशीलः अवसन्ने अवसन्नः संसक्ते संसक्तः । तथा प्रियधर्मसु मिलितः प्रियधर्मा एष संसक्तोऽसंक्लिष्टो ज्ञातव्यः, संक्लिष्टमाह[भा.891) पंचासवप्पवत्तो जो खलु तिहि गारवेहि पडिबद्धो । इथि गिरिसंकिलिठो संसत्तोसो उनायव्वो । / वृ-यः खलु पञ्चसु आश्रवेषु हिंसादिषु प्रवृत्तः । तथापि त्रिभिगौरवैरृद्धिरससातलक्षणैः प्रतिबद्धः तथा स्त्रीषु गृहीषु च प्रतिबद्धः स संक्लिष्टः स संसक्तो ज्ञातव्यः । अस्य चासंक्लिष्टस्य प्रायश्चित्तविधिर्देशतः पार्श्वस्थस्येव वेदितव्यः । मू. (31) भिक्खू य गणाओ अवक्करम पर पासंडपडिमं उवसंपज्जित्ताणं विहरिजा, सेय इच्छेज्जा दोच्चं पि तमेव उवसंपजित्ताणं विहरित्तए नत्थिणं तस्स तप्पइयं कै छेदे वा परिहारे वा नन्नत्थ एगाए आलोय्न्नाए"| वृ-भिक्खूयगणातो अवक्कमेत्यादिअथास्यसूत्रस्य कः सम्बन्धैत्यत आह[भा.892] देसेन अवकंता स्व्वेन्न्ण्चेव्भाव्लिण्गाओ। इति समुदिता उसुत्ता इणमन्नंदव्वतो विगते । / वृ-द्रव्यलिङ्गमधिकृत्य देशेनापक्रान्ताभावलिङ्गतो भावलिङ्गमधिकृत्य सर्वेण सर्वात्मनापक्रान्ताः पार्श्वस्थादयैति । एवमथान्यनन्तरसूत्राणिसमुदितानिसम्यक्प्रतिपादितानि, इदानीमधिकृत्यमन्यत्सूत्रं द्रव्यतो द्रव्यलिङ्गेन विगते वियुक्ते द्रव्यलिङ्गवियुक्तविषयमिति भावः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-भिक्षुः प्रागुक्तशब्दार्थश्चशब्दोऽनुक्तसमुच्चयार्थः । सचैतत्समुच्चिनोतिरागद्वेषादिनाकारणेन गणादपक्रम्य निर्गत्य परपाखण्डप्रतिमां परपाषण्डलिङ्गमुपसम्पद्य विहरेत् । विहृत्य च कारणे समाप्ते द्वितीयमपि वारंतमेव गणमुपसम्पद्य विहर्तुमिच्छेत् । तस्य तथोपसम्पद्यमानस्य नास्ति कश्चित् च्छेदो वा परिहारो वा उपलक्षणमेतत् । अन्यदपि प्रायश्चित्तं न किमप्यस्ति कारणतः परलिङ्गप्रतिपत्तेः प्रतिपत्तावपिसम्यग यतनाकरणात् । किंसर्वथा न किमपिनेत्याह-नान्यत्र एकाया आलोचनिकायाः अन्यत्रशब्दः परिवर्जनार्थोयथाभीमार्जुनाभ्यामन्यत्रसर्वेयोद्धारैत्यादिततोऽयमर्थः । एकामालोचनां मुक्त्वा आलोचना पुनर्भवत्येवेतिभावः; एष सूत्रसंक्षेपार्थः । अधुना नियुक्तिभाष्यविस्तरः[भा.893] कंदप्पेपरलिंगे,मूलं गुरुगायगरुलपक्खम्मि । सुत्तंतुभिच्छुगादी कालक्खेवो वगमनंवा । / वृ-यदि कंदर्पकन्दर्पतः आहारगृद्धयादि करणता लक्षणतः परलिङ्गं करोति । ततस्तस्मिन्नपरलिङ्गे कृते तस्य प्रायश्चित्तं मूलं अथ गुरुडपाक्षिकं गरुडादिरूपं परलिङ्गं करोति, / तदाश्चत्वारो गुरुकाः । . चशब्दसंयतीप्रावरणापिचत्वारो गुरुकाइत्यादिसंसूचनार्थः अत्र परआह-ननुसूत्रनिर्युक्त्योरनुपपत्तिः Page #287 -------------------------------------------------------------------------- ________________ 286 व्यवहार - छेदसूत्रम्-1- 1/31 तथा हि सूत्रेण परलिङ्गकरणमनुज्ञातं प्रायश्चित्तादानात् नियुक्तिकृता तत् वारितं प्रायश्चित्तप्रदानात् । नैष दोषोऽभिप्राया परिज्ञानात् नियुक्तिकृता हि कन्दर्पतः परलिङ्गकरणे प्रायश्चित्तमुक्तं, / सूत्रं पुनः कथमपि राज्ञि प्रद्विष्टे यावत्सार्थो लभ्यते, तावत्कालक्षेपः क्रियतामिति हेतोर्वा शब्दो न केवलं विकल्पार्थोऽनुक्तसमुच्चयार्थः स चैतत् समुच्चिनोति । न शक्यते सहसा विषयपरित्यागः कर्तुमितियावत् प्रज्ञापनाक्रियते गमणं वेति गमनं वाऽशिवादि कारणती अनार्यदेशमध्येन समुपस्थितं तत एतैः कारणैर्यस्य राज्ञो ये पूज्या भिक्षुकादयः भिक्षुकाः । शौद्धोदनीयाः । आदिशब्दात्परिब्राजकपएडरागादिपरिग्रहः । तल्लिङ्गं गृह्णीयादित्येतद्विपर्यमतो न कश्चिद्दोषः । एनामेव गाथां भाष्यकृद् व्याख्यानयति[भा.894] खंधे दुवार संजइ गरुडद्धं सेय पट्टलिंगदुवे । लहुओलहुओलहुया तिसु चउगुरु दोसु मूलंतु । / वृ- इह पूर्वार्धोत्तरार्धपदानां यथासंख्येन योजना । सा चैवं यदि कन्दर्पतो वस्त्रं गृहस्थ इव स्कन्धे करोति तदा तस्य प्रायश्चित्तं लघुको मासः दुवारेति गोपुच्छिकं करोति तदापि लघुको मासः, संयतीप्रावरणकरणे चत्वारो लघुमासाः । गरुडादिपरलिङ्गकरणे चत्वारो गुरुकाः, / अद्धंसेत्ति अर्धमंसे स्कन्धे दिगम्बर इव यदि वस्त्रस्य करोति तदापि चत्वारो गुरुकाः, / 'पट्टत्ति यदि गृहस्थ इव कटिपट्टकं बध्नाति तदापि चत्वारो गुरुकाः, / लिंगदुवे इति लिङ्गद्विकं गृहिलिङ्गं परपाषएडलिङ्गं च तस्मिन् गृहि लिङ्गे पारपाखण्डलिङ्गे च कन्दर्पतः परिगृह्यमाणे प्रत्येकं प्रायश्चित्तं मूलम् । सम्प्रति कालक्खेवो गमनं वा इत्येतद्व्याख्यानार्थमाह[भा. 895 ] असिवादिकारणेहिं रायदुट्ठेवि होज परलिंगं । कालक्खेवनिमित्तं पणवणट्टावगमणट्टा । / वृ- अशिवं देवताकृत उपद्रवः, आदिशब्दादवमौदर्यादि परिग्रहस्तेषु अशिवादिषु कारणेषु गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात् तथाद्वेषणं द्विष्टं राज्ञिद्विष्टं राजद्विष्टं राज्ञः प्रद्वेष इत्यर्थः । तस्मिन् वा सति परलिङ्गं ग्राह्यं भवेत् । किमर्थमिति चेदत आह कालेत्यादि यावत्सार्थो लभ्यते तावत्खलु परलिङ्गग्रहणेन कालक्षेपः क्रियतामित्येवं कालक्षेपनिमित्तमथवा न शक्यः खलुसहसा विषयः परित्यक्तु मिति यावद्राज्ञः प्रज्ञापना क्रियते तावद्ग्राह्यं परलिङ्गमिति प्रज्ञापनार्थं यदि अशिवादिकारणेषु समुपस्थितेष्वनार्यदेशमध्ये गमनमुपजातं तच्चानार्यदेशमध्येन गमनं न परलिङ्गग्रहणमृते शक्यते कर्तुमिति गमनार्थं वा परलिङ्गग्रहणां अथ कस्य परलिङ्गग्राह्यमित्याशङ्कय भिक्खुगादी इत्येतद्वयाख्यानयति । जंजस्स अच्चियं तस्स पूयणिज्जं तमास्सिया लिंगं । [भा. 896] खीरादिलद्धिजुत्ता गमंति तं छन्नसामत्था । / - यत् भिक्षुकादिगतं लिङ्गं यस्य राज्ञोऽर्चितं भावेक्तप्रत्ययो मान्य मित्यर्थः । तत्रार्चितमपि नावश्यं कस्याप्यनतिक्रमणीयं भवति ततोऽनतिक्रमणीयता प्रतिपादनार्थमाह-तस्य राज्ञो यत्पूजनीयं अनतिक्रमणीयं तल्लिङ्गमाश्रितास्तल्लिङ्गं प्रतिपन्नाः छन्नसामर्थ्याः परलिङ्गग्रहणेनाच्छादितस्वरूपाः तं राजानं गमयन्ति उपशमयंति । कीदृशा उपशमयन्तीत्यत आह-क्षीरादिलब्धियुक्ताः क्षीराश्रवलब्धिसम्पन्नाः । आदिशब्दाद् विद्यामन्त्रयोगादि वशीकरणकुशला इति परिग्रहः । / [भा. 897 ] कलासु सव्वासु सवित्थरासु आगाढ पणहेसु य संथवेसु । जो सततमनुपविस्से, अव्वाहतो तस्स स एव पंथा । / Page #288 -------------------------------------------------------------------------- ________________ 287 उद्देशक H 1, मूलं : 31, [भा. 897] वृ- कलाद्वासप्ततिसंख्या लोकप्रसिद्धा तासु कलासु सर्वास्वपि सविस्तरासु आगाढप्रश्श्रेषु चात्यन्तदुर्भेदप्रश्नेषुपरिचयेषुसत्सुयोराजायत्रकलादिविशेषेसक्तआसक्तोभवति |किमुक्त्ण् भवति? यस्य राज्ञोयस्मिन् कलादिविशेषे अत्यन्तमभिष्ङ्गोभवतितमनुप्रवेशयेयुस्तंसम्यक् ज्ञात्वा राज्ञः पुरतः प्रवेदयेयुः प्रवेदयन्तश्चराजानमुपशमयन्ति । यत एष तस्य राज्ञ उपशमने अव्याहतः स्वपरा विरोधीपन्थामार्गौपायः । तत्र यदीत्थमुपशान्तो भवति तदा समीचीनमथ नोपशान्तस्तत एव कलादिविशेषे तावत्प्ररूपयन्तियावत्सार्थो लभ्यते, सार्थेचलब्धे निर्गच्छन्ति । तथा चाह[भा.898] अनुवसमंते निगम लिंगविवेगेन होइआगाढे । देसंतरसंकमणं भिक्खुगादीकुलिंगेणं । / वृ- अनुपशमयति उपशममकुर्वति राज्ञि निर्गमो भवति, / कथमित्याह-लिङ्गविवेकेन लिङ्गपरित्यागेन गृहस्थलिङ्गेनेत्यर्थः । अथतथापिनमुञ्चति गाढकोपावेशात्,तत आह आगाढंअत्यन्तप्रकोपतो गाढममोक्षणे भिक्षुकादिलिङ्गेन देशान्तर संक्रमणं कर्तव्यम् । अशिवादौ वा कारणे समुपस्थिते देशान्तरगमनं किल कर्तव्यम् । तत्रतत्र येन पथा गन्तव्यंस कीगित्याह[भा.899] आयरियसंकमणे परिहरतिदिटुंमिजावपडिवत्ति । असतीएपविसणंथूमियंमिगहियंमिजा जयणा । / वृ- आर्येन देशेन संक्रमणं तस्मिन् स्वलिङ्गेन गन्तव्यमिति वाक्यशेषः । आर्यसंक्रमणग्रहणतो भङ्गचतुष्टयं सूचितं, / तद्यथा आर्यदेश आर्यदेशमध्येन गमनमित्येको भंगः, आर्यदेशे अनार्यदेश मध्येनेति द्वितीयः, अनार्यदेशे आर्यदेशमध्येनेति तृतीयः, अनार्यदेशे अनार्यदेश मध्येनेति चतुर्थः, तत्र प्रथमभंगे अर्धषड् विंशतिजनपद मध्ये, द्वितीय भंगे आर्यदेशे मालव नामकम्लेच्छ देशमध्येन, तृतीय भंगे यथा-कुडुक्कविषये आर्यविषयमध्येन, चतुर्थभङ्गे पारसीकदेशे अनार्य देशमध्येन । इह प्रथमभङ्गेऽशिवादिकारणोपस्थितौ स्वलिङ्गेन गन्तव्यम् । द्वितीय तृतीय चतुर्थभङ्गे तु परलिङ्गेन, तत्र राज्ञि प्रद्विष्टे अशिवादिकारणे वा भिक्षुकादिलिङ्गेन गच्छन् उद्गमादीन् दोषान् तेषां च लिङ्गिनामाश्रयस्थानानि परिहरति, / तथा गच्छन् यदि केनापि क्वापि ग्राम नगरादौ दृष्टो भवेत् तर्हि दृष्टे सतितेन या काचनाधिकृतलिङ्गानुशासनप्रतिपत्ति सामाचारी कर्तव्या । किमुक्तं भवति ? तत्सामाचार्यवर्तितव्यमिति । अथतदाश्रयस्थानपरिहारेण समुदानंन लभ्यतेततो असति अविद्यमाने समुदाने प्रवेशनं तदाश्रयस्थानप्रवेशनं कर्तव्यम् । तत्रयदि तेषां प्रत्ययोत्पादनार्थबुद्धप्रतिमा स्तूपानि वा वन्दनीयानि भवन्ति |त्दा जिनप्रतिमांमनसिसम्प्रधार्यवन्दितव्यानि । bhikssaayaaNcsvyNgntvym| अथभिक्षानलभ्यते, ततोभिक्षुकैः सहभोक्तव्यम् । तत्रयदिपुद्गलंकन्दादिकंवा पततितदा शरीरस्येद् ममामयकारकं वैद्येन निवारितमिति प्रतिषेधयेत् । अथ कथमपि अनाभोगतस्तद्रोषभयतो वा गृहीतं भवेत्तदातस्मिन्गृहीतेयायतनासाकर्तव्या । किमुक्तं भवतिअल्पसागारिकंकथमप्यपसार्यविधिना परिष्ठापयेत् । एष गाथासंक्षेपार्थः । साम्प्रतमैनामेव गाथां विवृणोति[भा.900) आयरिय देसायरिय लिंगसंकमो एत्थ होइचउभंगो । बितिय चरमेस अन्नं असिवादिगतो करे अन्नं । / वृ-अशिवादिषुकारणेषुसमुपस्थितेषुआर्यदेशेआर्यदेशमध्येन लिङ्गेनस्वलिंगेन संक्रमो भ्व्ति,| यन्मध्येन यत्र च गन्तव्यं तयोरुभयोरपि देशयोरार्यत्वात् अत्र च प्रागुक्तप्रकारेण चतुर्भङ्गी गाथायां Page #289 -------------------------------------------------------------------------- ________________ 288 व्यवहार - छंदसूत्रम् - 1-1 / 31 पुंस्त्वनिर्देशः प्राकृतत्वात्तत्र द्वितीयतृतीयचरमेषु भङ्गेषु अशिवादिगतः सन् अन्यत् गृहस्थलिङ्गं यदि वा यस्य देशस्य मध्येन यत्र वा देशे गन्तव्यं तत्र येऽतिप्रसिद्धाभिक्षुकादयस्तल्लिङ्गं करोति सम्प्रति परिहरतीति यदुक्तं तद्व्याख्यानयति [भा. 901] परिहरै उग्गमादी विहारठाणाय तेसि लिंगीणं । अपव्वेसा गमितो आवरियत्तेतरोइमंतु । / वृ- परिहरति उद्गमादीन् दोषान् । तथा तेषां लिङ्गिनां यानि विहारस्थानानि तानि च परिहरति । तत्र अपूर्वेषु स्थानेषु गतः सन् यदि यल्लिङ्गं गृहीतं तदागमेषु कुशलो भवति तदा मा केनापि लिङ्गविडम्बक इति ज्ञात्वा प्रग्रह्य इति आचार्यत्वमाचार्यकं तद्ग्रंथव्याख्यातृत्वं करोति, अथेतरस्तेषामागमेष्व कुशल स्ततः स इदं करोति, तदेवाह ( भा. 902) मोनेन जं च गहियं, तु कुक्कुडं उभयओ वि अविरुद्धं । पच्चयहे उपणामी, जिन पडिमाउ मणे कुणति । / वृ- मौनेन वाक्संयमलक्षणेन क्रियां करोति, मौनव्रतित्वमलम्बते इत्यर्थः । यच्च विशिष्टसम्प्रदायाद्गृहीतुं कुकुटंविद्यादिना दंभ प्रयोगलक्षणं उभवतोऽपि उभयेषामपि साधुचर्याय स्तेषां च लिङ्गिनामविरुद्धं तत्करोति । तथा समुदानासंभवे तेषामाश्रयेषु गतस्य सतस्तेषां प्रत्ययहेतोः प्रत्ययोत्पादनार्थं बुद्धप्रतिमानां स्तूपानां वा प्रमाणे करणीयतयोपस्थिते जिनप्रतिमा मनसि करोति । किमुक्तं भवति ? जिनप्रतिमा मनसि कृत्य तेषां प्रणामं करोति । / [ भा. 903 ] भावेति पिंडवातित्तनेन घेत्तुं च दव्वै अपत्ते । कंदादि पुग्गलाण य आकारगं एयपडिसेहो । / वृ तथा आत्मानं जनेभ्यः पिण्डपातित्वेन भावयति, ततो भिक्षा परिभ्रमणेन जीवति अथावमौदर्यदोषतः परिपूर्णो न भवति, ततो दानशालायां भिक्षुकादिभिः सह पङ्क्त्या समुपविशति । ततः परिपाट्या परिवेषणे जाते सति अपत्ते इति अत्र प्राकृतत्वात् यकारलोपः । अयंपात्रे तद्गृहीत्वा अन्यत्र विविक्ते प्रदेशे समुद्दिशति । अथान्यत्र गत्वा समुद्देशकरणे तेषां काचित् शङ्का संभाव्यते । ततो भिक्षुकादिभिः एव सह पङ्क्त्योपविष्टः सन् समुद्दिशति । तत्र यदि सचित्तं कन्दादिपुद्गलं वा मांसापरपर्यायं परिवेषकः परिवेषयति । तदा ममेदमकारकं वैद्येन प्रतिषिद्धमिति वदता तेषां कन्दादीनां पुद्गलस्य च प्रतिषेधः कर्तव्यः । अत्रैव पुद्गल विषयेपवादमीह (भा. 904 ] बितियपयं तु गिलाणो निक्खिव चंकमणादि कुणमाणो । लोयं वा कुणमाणो कितिकम्मं वा सरीरादी । / वृ-द्वितीयपदमपवादपदंयदिभाण्डमात्रोपकरणानां निक्षेपमुपलक्षणमेतत् । आदानं प्रत्युपेक्षणादिकं च कुर्वन् तथा चङ्क्रमणादिदिशब्दादुत्थानादिपरिग्रहः कुर्वन् यदि वा लोचं कुर्वन् अथवा कृतिकर्मशरीरादेः कुर्वन् यदि ग्लानो भवति तदोपजीव्यं पुद्गलमिति । प्रस्तुतमनुसन्धानमाह [भा. 905] अह पुन रुसेजा ही तो घेतु विगिंचए जहा विहिना । एवं तु तहिं जयण कुज्जाही कारणागाढो ॥ .वृ- अथ पुनः प्रागुक्तप्रकारेण कन्दादिपुद्गलानां प्रतिषेधे क्रियमाणे रुष्येयुरिति संभाव्यते, तर्हिगृह्णीयात् गृहीत्वा च यथाविधिना यथोक्ते न विधिना विरिंच्यात् तत् दृष्टिवंचनेनापसार्य Page #290 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 31, [भा. 905 ] सूत्रोक्तविधिना परिष्ठापयेत् उपसंहारमाह[ भा. 906 ] इति कारणेसु गहिते, परलिंगे तीरिए तहिं कज्जे । जयकारी सुज्झइ वियडणाए इयरो समावजे । / वृं - इति एवमुक्ते न प्रकारेण कारणेष्व शिवादिषु समुपस्थितेषु परलिङ्गेषु तीरिते च समाप्तिं नीते च कार्ये तत्र योजयकारी यतनाकारी यथोक्तरूपां यतनां कृतवान् सविकटनया आलोचनामात्रेण शुद्धयति । यतनया सर्वदोषामपहृतत्वात् । इतरोनाम येन यतना न कृतां स यत् अयत्तनाप्रत्ययं प्रायश्चित्तमापद्यते ततस्मै दीयते । 289 मू. (32) भिक्खूय गणाओ अवकम्म ओहावेजा से इच्छे दोचंपि तमेवगणं उवसंपजिताणं विहरितए नत्थिणंतस्स तप्पइयं केइच्छेदेवा परिहारेवा ननत्थए गाए सेहोवट्टावणाए । वृ- भिक्खूच गणाओ अवकम्मं ओहावेज्जा से इच्छेज्जा इत्यादि अथास्य सूत्रस्य कः सम्बन्ध उच्यते[ भा. 907 ] एगयर लिंग विजढे, ईसुत्तावणियाउ जे हेटा । उभयजढे अपमत्तो आरंभो होइ सुत्तस्स । / वृ- यान्यधस्तनानि सूत्राणि पार्श्वस्थादिगतानि वर्णितानि तान्येकतरलिङ्ग विजढे एकतरलिङ्गपरित्यागे तथाहि पार्श्वस्थादि सूत्राणि भावलिङ्गपरित्यागविषयाणि परपाषण्डप्रतिमासूत्रद्रव्यलिङ्गपरित्यागविषयमितिशब्दों हेतौ यतोऽधस्तनानि सूत्राण्यपरलिङ्गविषयाणि ततोऽयमन्य आरंभः सूत्रस्य भवत्युभय जढे इति उभयलिङ्गपरित्यागविषयः प्रस्तावायातत्वात् । एवमनेन सम्बन्धेनायातस्यास्य व्याख्या- भिक्षुर्गणादपक्रम्य निर्गत्य अवधावेत व्रतपर्यायादवाङ्मुखी पराङ्मुखो भूत्वा गृहस्थपर्यायं प्रतिगच्छेत् ततो भावपरावृत्या सैच्छेत् द्वितीयमपि वारं तमेव गणमुपसम्पद्य विहर्तु नत्थिणमित्यादिनमिति खल्वर्थे निपातानामनेकार्थत्वात् नास्ति खलु तस्य कश्चिदपि च्छेदः परिहारो वा । किं सर्वथा न किमपि नेत्याह- नान्यत्र एकस्याः शैक्षिकोपस्थापनायाः । किमुक्तं भवत्येका शैक्षिकोपस्थापनिका भवति मूलं भवतीत्यर्थः । एष सूत्रसंक्षेपार्थः साम्प्रतमेतदेव सूत्रं व्याचिख्यासुरपक्रम्येत्यवधावेदिति भेदपर्यायैर्व्याख्यानयति [ भा. 908 ] निगमनमवक्कमणं निस्सरणपलायणंच एगट्ठा । लुटणलोट्टण पलोट्टण उठाणं चेव एगट्टा । / वृ-निर्गमनमपक्रमणं निस्सरणं पलायनमित्येकार्थाः । लोटनं लुठनं प्रलोटनमवधावनमिति चैकार्थः । तत्रप्रलोटनमिति लुटविलोटने इत्यस्यैव प्रपूर्वस्य पर्यायशब्दैरप्यधिकृत शब्दार्थप्रतीतिरुपजायते । तत्वभेदपर्यायैर्व्याख्येति वचनमप्यस्ति ततस्तदुपन्यास इति अथ कैः कारणैरवधावनं कुर्यादित्यवधानकारणान्याह - [ भा. 909] विसओदएणं अहिगरणतो वचैतोव दुक्खसेज्जाए । इह लिंगस्स विवेगं करेज पच्चक्ख परोक्खं । / वृ- विषयोदयेन अत्र विषयविषयो मोहः परिगृह्यते । विषयेन विषयिणो लक्षणात् । ततोऽयमर्थः विषयविषयमोहोदयेन यदि वा केनापि सह अधिकरणभावतः कलहभावतः अथवा दुःखशय्यया चतुर्विधया त्याजित इति हेतोर्लिङ्गस्य प्रव्रज्याचिह्नस्यरजोहरणस्य विवेकं परित्यागं कुर्यात्कथमित्याह । 2119 Page #291 -------------------------------------------------------------------------- ________________ 290 व्यवहार - छेदसूत्रम्-1-1/32 साधूनां प्रत्यक्ष परोक्षं वा कुत्र कुर्यादित्याह[भा.910] अंतौवस्सएछड्डणा उबहिगामपासेवा । बीयं गिलाणलोए कियकम्मसरीरमादिसु । / वृ-उपाश्रयस्यान्तमध्येलिंगस्सछड्डणा परित्यागः क्रियतेयदिवाबहिरुपाश्रयात् |अथ्वाग्राम्म्ध्ये यदि वा ग्रामस्य पार्श्वे आसन्नप्रदेशेऽथवा तत्रैवाचार्यस्य समीपे इदमवधावन-काले लिङ्गस्योज्झनं अपवादतो अवधावनाभावेऽपि भवति । तथा चाह-द्वितीयपदमपवादपदं लिङ्गस्योज्झने ग्लानलोके ग्लानजने शरीरादिषु आदिशब्दादुच्चारपरिष्ठापनापरिग्रहस्तेषु कृतकर्मणि व्यापारे तथा ग्लानस्य शरीरे विश्रामणादिकमुच्चारादिपरिष्ठापनादिकंकुर्वन् खरण्टनादिभयाल्लिङ्गस्यविविक्ते प्रदेशेमोचनंभवतीति सम्प्रत्यवधावनेन लिङ्गस्योज्झने विधिविशेषमाह[भ..11] उवसामिए परेण, सयं व समुवठिएउवठवणा । . तक्खणा चिरकालेणव, दिठंतो अक्खभंगेण । / वृ-उपाश्रयान्तःप्रभृतिषुयेषुस्थानेपुरजोहरणंमुक्तंतेषुस्थानेषुतेभ्यः परनिन्यान्यस्मिन्स्थाने उपशामितेपरेशोपशमनीतेस्वयं वातथाविधानुकूलकर्मोदयतः उपशमंगतेततः पुनकरणतया तत्क्षणं लिङ्गोज्झनानन्तरं तत्कालं चिरेण वा दीर्घकालेन गुरुसमीपे समुत्थिते नियमत उपस्थापना कर्तव्या नान्यथा प्रवेशनीयः । आह, यदितेन न किञ्चिदपि प्रतिसेवितंततः कस्मादुपस्थाप्यते । अत्रसूरिराहदृष्टान्तोऽत्राक्षभङ्गेन यथा शकटस्याक्षे भग्ने नियमादन्योऽक्षः क्रियत एवं साधोरपि भावाक्षे भग्ने पुनरुत्थापनारूपोभावाक्षआधीयते अक्षोधूः पुनरपिपरः प्राह[भा.912] मूलगुण उत्तरगुणेअसेवमाणस्स तस्स अतियारं । तक्खण उवट्ठियस्स उ किंकारण दिजएमूलं । / वृ- मूलगुण मूलगुणविषये उत्तरगुणविषये किञ्चिदम्पतीचारं तस्याप्रतिसेवमानस्य कथमप्रतिसेवनेत्यतआह-तत्क्षणं लिङ्गोज्झनानन्तरंतत्कालमपुनः करणतयासमुत्थितस्य नभावाक्षोभग्न इति । किं कारणं तस्मै मूलं दीयते । उपस्थापना क्रियते सूरिराह[भा.913] सेवउमा व वयाणं, ऐयारंतहवि देति सेमूलं । विगडासवा जलम्मिउ, कहंतुनावान वोडेजा । / वृ. व्रतानां प्राणातिपातविनिवृत्यादीनामतीचारं सेवतां वा मा वा तथापि से तस्या प्रवचनोपनिषद्वेदिनो मूलं ददति । भावतोऽसंवृताश्रवद्धारतया चारित्रभङ्गात् तत्रैव प्रतिवस्तूपमया. भावनामाह । वियडासवेत्यादिविकटानिअतिप्रकटानिस्थूराणीत्यर्थः |aashrvaannijlprveshsthaanaani यस्याः सा तथारूपासती नौः कथं तुजले प्रक्षिप्तान निमज्जेदितिभावः । आश्रवद्वाराणामतिप्रकटानां भावादेवं साधुरपिभावतोऽनिवारिताश्रवः सन्नशुभकर्मजले निम्ज्ज्तीतिभ्व्तित्स्योप्स्थाप्नाह्ता। अत्रैव दृष्टान्तान्तरमाह[भा.914] चोरिस्सामितिमतिं, जो खलुसंधाइफेडए मुद्दे । ___ अहियंमि विसो चोरो, एमेव इमंपिपासामो । / वृ-अहंचोरयिष्यामीतिमतिंसन्धाययःखलुमुद्रांस्फेटयतिसयद्यपितदानीमारक्षकैर्गृहीतत्वादिना कारणेन न किञ्चिदपहृतवान्तथापितत्परिणामोपेतत्वादहतेऽपिसचौरोभवति । एवमेव अनेनैव प्रकारेण Page #292 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 32, [भा. 914] इममपि पश्यामः अचारित्रपरिणामोपेतत्वेना चारित्रादुपस्थापनायोग्यं पश्याम इत्यर्थः । मू. (33) भिक्खू य अन्नयरं अकिञ्चट्टाणं संवित्ता इछेजा आलोएत्तए जत्थेव अप्पणी आयरियौवज्झाए पासेज्जा, तस्संतियं आलोएज्जा पडिक्कमेज्जा निन्देज्जा गरहेजा विउट्टेज्जा विसीहज्जा अकरयाण अब्भुट्टेज्जा अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जेज्जा । मू. (34) नीचेव अप्पणो आयरियौवज्झाएपासेज्जा, जत्थेव संभोइयं साहम्मियं पासेज्जा बहुस्सुयं बब्भागमं तस्संतियं आलोएजा जाव पडिवज्रेज्जा । नो चेव संभोइयं साहम्मियं, जत्थेव अन्नसंभोइयं साहम्मियं पासेज्जा बहुस्सुयं बब्भागमं, तस्संतियं आलोएज्जा जाव पडिवज्जेज्जा नो चेव अन्नसंभोइयं, जत्थेव सारुवियं पासेज्जा बहुस्सुयं बडभागमं तस्संतियं आलोएज्जा जातपडिवज्रेज्जा । नो चेवणंसारूवियं, जत्थेव सम्मंभावियाइं चेइ आइं पासेज्जा, तेसंतिए आलोएज्जा जाव पडिवज्रेज्जा । मू. (35) नो चेव सम्मं - भावियाई, चेइआइंबहिया गामस्स वा नगरस्स वा निगमस्स वा रायहानीए वा खेरस वा कव्बडरस वा मडंबरस वा पट्टणस्स वा दोणमुहस्स वा आसमरस वा संवाहस्स वा संनिवेसस्स वा पाईणाभिमुहे वा उटीणाभिमुहे वा करयल-परिग्गहियंसि सिरसावत्तं पत्थए अञ्जलिं कट्टु एवं vaejjAH'evaiyA मे अवराहा, एवै क्खुत्तो अहं अवरद्धो,' अरहंताणं सिद्धाणं अंतिए आलोएजा जाव पडिवजासि-त्ति बेमि । बृ. जे भिक्खूय अन्नयरं अकिच्चट्ठाणं सेवित्ता इत्यादि । अथास्य सूत्रस्य कः सम्बन्ध उच्यते[भा. 915] ऐयारे खलु नियमेण विगडणा एस सुत्तसंबंधो । किंचि न तेना चिन्नं दोन्न वि लिंगा जढा जेन । / 291 बृ- इह अनन्तरसूत्रेऽतीचार उक्तः । कोऽसावतीचार इति चेदत आह- किं चेत्यादिकिंवा न तेनाचीर्णं येन द्वेपि द्रव्य भावरूपे लिङ्गे परित्यक्ते सर्वत एव तस्यातीचार इति भावः । अतीचारे च सति खलु नियमेनविकटना आलोचना भवति तदा दातव्या । तत आलोचनाप्रतिपादनार्थमेव सूत्रारंभ इति सूत्रसम्बन्धः प्रकारान्तरेण सूत्र सम्बन्धमाह [भा. 916] अहवा हेट्ठाणंतरसुत्ते आलोयणा भवे नियमा । इहमवि जं निमित्तं उल्लट्टो तस्स कायव्वो । / बू- अथवेति प्रकारान्तरे अधस्तनान्तरसूत्रे द्रव्यभावलिङ्गपरित्यागः कृतस्तन्निमित्ता नियमाद् भवत्यालोचना अन्यथा शैक्षिकोपस्थापनाया अयोगादिति प्रतिपादितं । इहापि यन्निमित्तमकृत्यं प्रतिसेवितं तस्यापवर्त्तः प्रत्यावर्त्तः कर्तव्यः । स चा लोचनामन्तरेण नेत्यालोचना प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या । भिक्षुरन्यतरत अकृत्यस्थानं सेवित्वा प्रतिसेव्य इच्छेत् आलोचयितुं । स चा लोचयितुमिच्छुर्यत्रैवात्मन आचार्योपाध्यायान् पश्येत्तत्रैव गत्वा तेषामन्तिके समीपे आलोचयेदतीचारजातं वचसा प्रकटी कुयात् प्रतिक्रामेत् मिथ्यादुष्कृतं तद्विषये दद्याद्यावत्कारणात् "निन्दिज्जा गरिहिज्जा विउट्टेज्जा विसोहिज्जा अकरणयाए अब्भुट्टेज्जा । अहारिहं तवो कम्मं पायच्छित्तं पडिवज्जेज्जा' / इतिपरिग्रहः । तत्रनिंद्यादात्मसाक्षिकं । जुगुप्सेत् गर्हेतु गुरुसाक्षिकम् । इह निन्दनगर्हणमपि तात्विकं तदा भवति यदा तत्करणतः प्रतिनिवर्त्तते । तत आह-विउलेज्जा इति तस्मादकृत्य प्रतिसेवनात् व्यावर्तेत निवृत्तेत, व्यावृतावपि कृतात्पापात्तदा मुच्यते, यथात्मनो विशोधिर्भवति, तत आहआत्मानं विशोधयेत्, पापमलस्फेटनतो निर्मली कुर्यात् । साच विशुद्धिरपुनः करणतायामुपसंपद्यते । ततस्तामेवा Page #293 -------------------------------------------------------------------------- ________________ 292 व्यवहार - छेदसूत्रम्-1- 1/35 पुनः करणतामाह । अकरणतया पुनरभ्युत्तिष्ठेत् । पुनरकरणतया अभ्युत्थानेऽपि विशोधिप्रायश्चित्तप्रतिपत्या भवति । तत आह-यथार्ह यथायोग्यं तपःकर्म तपोग्रहणमुपलक्षणं च्छेदादिकं प्रायश्चित्तं प्रतिपद्यते । यदि पुनरात्मीयेष्वाचार्योपाध्यायेषु सत्सु अन्येषामन्तिके आलोचयति । ततः प्रायश्चित्तं तस्य चतुर्गुरु यदि पुनरात्मन आचायोपाध्यायान्न पश्येत् । अभावादूरव्यवधानतो वा ततो यत्रैव सांभोगिकं साधर्मिकं विशिष्टसामाचारीनिष्पन्नं बहु श्रुतं छेदग्रन्थादिकुशलं उद्भामकमुद्यतविहारिणं पाठान्तरंबह्वागममर्थतःप्रभूतागमं पश्येत्तस्यान्तिकेआलोचयेदत्रापियावत्करणात्पडिक्कमेजा इत्यादि पदकदम्बकपरिग्रहः । यदि पुनः तस्य भावे अन्यस्य सकासे आलोचयति तदा चतुर्लघु एवं सर्वत्रोत्क्रमकरणे वक्तव्यम् । सांभोगिकसाधर्मिकबहुश्रुताभावे असांभोगिक साधर्मिक बहुश्रुत संविग्नस्यान्तिके तस्याप्यभावे सारूपिकस्यवहुश्रुतस्यान्तिके समान रूपं सरूपं तत्र भवः सारूपिको वक्ष्यमाणस्वरूपः । तस्याप्यभावे यत्रैव सम्यग् भावितानि जिनवचनवासितान्तः करणानि दैवतानि पश्यति । तत्र गत्वा तेषामन्तिके आलोचयेत् । तेषामप्य भावे बहिग्रामस्य ग्रसति बुद्धयादीन गुणान यदिवागम्यःशास्त्रप्रसिद्धानामष्टादशानांकराणामितिग्रामस्तस्ययावत्करणात् । "नगरस्यवा निगमस्स वा रायहानाए वा खंडस्स वा कप्पडस्यवा पट्टणस्स वा दोणमुहस्स वा आसमस्स वा संवाहस्स वा सन्निवेसस्स वा इति परिग्रहः" / / तत्र न विद्यते करो यस्मिन् तत् नकरं तस्य, निगमः प्रभूतर वणिग्वर्गावासकस्तस्यवा राजाधिष्ठानं नगरं राजधान तस्य वा पांशुप्राकार निबद्धं खेटं तस्य वा क्षुल्लकप्रकारवेष्टितं कर्बट तस्य वा, अर्धतृतीयगव्यूतान्तामान्तरहितं मडम्बं तस्य वा, पत्तनं जलस्थलनिर्गमप्रवेशं यथाभृगुकच्छं |उक्त्ण् च "पत्तनंशकटैगम्यं,घउटकइएइबर्3ae च । __ नौभिरेवयद्गम्यं, पट्टनं तत्प्रचक्षते । / " तस्य वा द्रोणमुखं जलनिर्गमप्रवेशं । यथा-'कोङ्कणदेशेस्थानकनामकं पुरं तस्य च, आकरो हिरण्याकरादिः आश्रमस्तापसावसथोपलक्षित आश्रयविशेषः तस्य वा संबाधो यात्रासमागतप्रभूतजननिवेशस्तस्य वा, संनिवेशस्तथाविधप्राकृतलोकनिवासस्तस्य वा प्राचीनाभिमुखो वा उदीचीनाभिमुखो वा पूर्व दिगभिमुख उत्तरदिगभिमुखो वा इत्यर्थः, / इह चिरन्तनव्याकरणेषु दिश्यपिस्त्रियामभिधेयायामीनप्रत्ययः स्वार्थे भवति, तत एवं निर्देशः पूर्वोत्तरादिग्रहणमालोचनायामेतयोरेव दिशयोरर्हत्वात् करतलाभ्यां प्रकर्पण गृहीतः करतलप्रगृहीतः तं तथा शिरस्यावर्तो यस्य स शिरस्यावर्त्तः कण्ठेकालवद लुक्समासःतंमस्तके अञ्जलिं कृत्वा एवं वक्ष्यमाणरीत्या व्देत्। तामेव रीतिंदर्शयति-एतावन्तो मे ममापराधा एतावत् कृत्वा एवावतो वारान् यावदहमपराद्ध एवमर्हतां तीर्थकृतां कथं भूतानामित्याह-सिद्धानामपगतमलकलङ्कानामन्ति के आलोचयेदित्यादि पूर्ववदेष सूत्रसंक्षेपार्थः । अधुना नियुक्तिभाष्यविस्तरः । तत्रयदुक्तमकृत्यंस्थानंसेवित्वेतितद्विषयमुपदर्शयति[भा.917] अन्नयरंतुअकिञ्चमूलगुणेचेव उत्तरगुणेय । ___मूलंचसव्वदेसं एमेव यउत्तरगुणेसु । / / वृ-अन्यतरदकृत्यंपुनः सूत्रोक्तं मूलगुणेमूलगुणविषयमुत्तरगुणेवा उत्तरगुणविषयंवा । तत्रमूलं मूलगुणविषयं सर्वं देशं वा । सर्वथा मूलगुणस्योच्छेदेन देशतो वा इत्यर्थः । एवमेवानेनैव प्रकारेण उत्तरगुणेष्वपि द्वैविध्यं भावनीयं । तद्यथा - उत्तरगुणस्यापि सर्वतो देशतो वा उच्छेदेनेति तत्रैव Page #294 -------------------------------------------------------------------------- ________________ 293 उद्देशक : 1, मूलं:32, [भा. 917] व्याख्यानान्तरमाह[भा.918] अहवा पनगादीयंमासादीवाविजाव छम्मासा । एवं तवारिहंखलुच्छेदादिचउण्हवेगयरं । / वृ-अथवेति अकृत्यस्थानस्य प्रकारान्तरतोपदर्शने पञ्चकादिकं रात्रिंदिवपञ्चक प्रभृति प्रायश्चित्त स्थानमकृत्यं स्थानं, यदि वा मासादि तच्च तावत् यावत् षण्मासाः । एतत्खलु अकृत्यस्थानं तपोऽर्ह तपोरूपप्रायश्चित्ता/यदिवाच्छेदादीनांचतुर्णांप्रायश्चित्तस्थानमकृत्यस्थानंतदेवमकृत्यस्थानं व्याख्याय सम्प्रतियथास्वकीयाचायोपाध्यायादीनामदर्शनंसंभवति तथा प्रतिपादयति[भा.919] . आउय वाघायंवा दुल्लहगीयं च पत्तकालंतु । अपरक्कममासज्जवसुत्तमिणंतूदिसा जाव । / वृ-स्वकीयानामाचार्योपाध्यायानामायुषोव्याघातोऽभवत्जीवितस्य बहुधातसंकुलत्वात् । यदि वा तस्यैवालोचकस्यायुर्यावदाचार्योपाध्यायादिसमीपे गच्छति तावत् न प्रभवति स्तोकावशेषत्वात्, तत आयुषो व्याघातं वा समाश्रित्य तथा भविष्यति स कालो यत्र दुर्लभो गीतार्थः आलोचनार्हस्तत एष्यन्तं कालमधिकृत्य दुर्लभं गीतार्थं गीतार्थं वाश्रित्य तथा जङ्घाबल-परिहान्यारोगातंकेण वा जातोऽपराक्रम आलोचकस्ततस्तंवा प्रतीत्यसूत्रमिदमधिकृतंप्रवृत्तंयावदिशादिसूत्रम् । अत्रपरआहननु पूर्वमेकाकिविहारप्रतिमासूत्राणि व्याख्यातानि यथा एकाकिविहारे दोषाः, तदनन्तरं पार्श्वस्थादि विहारोऽपिप्रतिषिद्धः । ततो नियमाद्गच्छेवस्तव्यमितिनियमितं । एवंच नियमितेकथमेकाकीजातो येनोच्यतेनैवात्मनमाचार्योपाध्यायन् पश्येत्तत्रैवगत्वा तेषामन्तिके आलोचयेदित्यत्रसूरिराह[भा.920] सुत्तमिणंकारणियं आयरियादीणजत्थगच्छंमि । पंचण्हंही असती एगोचतहिं नवसियव्यं । / वृ-सूत्रमिदमधिकृतंकारणिकं,कारणेभवंकारणिकंकारणेसत्येकाकिविहारविषयमित्यर्थः । इयमत्र भावना-बहूनि खल्वशिवादीनि एकाकित्वकारणानि ततः कारणवशतो यो जात एकाकी तद्विषयमिदं सूत्रमिति न कश्चिद्दोपः अशिवादीनि तुकारणानि मुक्त्वा आचार्यादिविरहितस्य न वर्तते वस्तुं । तथा चाह-यत्र गच्छे पञ्चानामा!यापाध्यायगणावच्छेदि प्रवर्तिस्थविरूपाणामसदभावो यदि वा यत्र पञ्चानामन्यतमोऽप्येको न विद्यते तत्रन वस्तव्यमनेकदोषसम्भवात् । तानेव दोषानाह[भा.921] एवं असुभगिलाणे परिणकुलकजमादिवग्गौ । . अनस्सतिससल्लस्साजीवियघातेचरणघातो । / वृ- एवमुक्तेन प्रकारेण एकादिहीने गच्छे एकोऽशुभकार्ये मृतकस्थापनादौ अपरोग्लानप्रयोजनेष्वन्यः परिज्ञायां कृतभक्तप्रत्याख्यानस्य देशनादौ, अपरः कुलकार्यादौ व्यग्र इति, अन्यस्य पञ्चमस्याप्यन्त्यावस्थाप्राप्तस्य आलोचनाया असंभवेन सशल्यस्य सतो जीवितघाते जीवितनाशे चरणव्याघातश्चरणगात्र शश्चरण,शेच शुभगतिविनाशः अत्रपर आह[भा.922] एवंहोइ विरोहो, आलोयणपरिणतोय सुद्धौ । . एगंतेन पमाणंपरिणामो विन खलुअम्हं । / वृ-नन्वेवं सति परहस्परविरोधस्तथाहि भवद्भिरिदानीमेवमुच्यते सशल्यस्य सतो जीवितनाशे चरणभ्रंशः प्राक् चैव मुक्तमदत्तालोचनेऽप्यालोचनापरिणामपरिणतः शुद्धैति ततो भवति परस्पर Page #295 -------------------------------------------------------------------------- ________________ 294 व्यवहार - छेदसूत्रम्-1- 1/35 विरोधः, अत्र सूरिराह-एगंतेनेत्यादि, न खल्वस्माकं स्वशक्ति निगृहनेन यथाशक्तिप्रवृत्तिविरहितः केवलपरिणामः एकान्तेन प्रमाणं तस्य परिणामाभासत्वात्, किन्तु सूत्रं प्रमाणी कुर्वतो यथाशक्ति प्रवृत्तिसमन्वितः न चैकाद्यभावे गच्छे वसन् सूत्रमनुवर्तते । ततस्तस्य तात्विकपरिणाम एव नेति स शल्यस्य जीवितनाशेचरणनाशः । पुनरपि वक्तव्यानन्तरं विवक्षुः प्रश्नमुत्थापयति[भा.923] चोयग किंवा कारणपंचण्हसती तहिनवसियव्वं । दिटुंतो वाणियए पिंडिय अत्थे वसिउकामो । / / वृ- चोदक आह-यत्र पञ्चानां परिपूर्णानामसदभावस्तत्र न वस्तव्यमित्यत्र किंवा कारणं को नाम दोषः ? सूरिराह-अत्र अधिकृतार्थे वणिजा पिण्डितार्थेन वस्तुकामेन दृष्टान्तः उपमा, गाथायां सप्तमी तृतीयार्थे । इयमत्रभावना-कोऽपिवणिक्तेन प्रभूतोऽर्थः पिण्डितः । ततः सोऽचिन्तयत् |कुत्र्म्या वस्तव्यं यत्रैनमर्थंपरिभुजेह [य] मिति ततस्तेनपरिचिन्त्येदं निश्चिक्ये;[भा.924] तत्थन कप्पैवासो आहारा जत्थ नत्थिपंच इमे । राया वेजोधणिमं नेवैया रूवजक्खाय । / वृ-तत्रममनकल्पतेवासोयोमे वक्ष्यमाणाः पञ्चनाधाराः । केतेइत्याह-राजानृपतिवैद्यो भिषक्, अन्ये चधनवन्तो नैतिकका नीतिकारिणो रूपयक्षाधर्मपाठकाः । कस्मादितिचेदत आह[भा.925] दविणस्य जीवयस्ययवाधातो होज जत्थनत्थेत । वाधाएवेगतरस्सदव्यसंघाडणाअफला । / वृ-यत्रनसन्त्येते राजादयः परिपूर्णाः पञ्चतत्र नियमतो द्रविणस्य धनस्य जीवितस्य वाव्याघातो भवेत् । वेद्यैन विना जीवितस्य, राजादिभिर्विना धनस्यव्याधाते चैकतरस्य धनस्य जीवितस्य वा द्रव्यसङ्घाटना द्रव्योपार्जना विफला परिभोगस्या सम्भवादथवा[भा.926] रणा जुवरणा वा महयरय अमच्च तहकुमारेहिं । - एएहिं परिग्गहियं, वसेजरजं गुणविसालं । / वृ-राजायुवराजेन महत्तरकेनामात्येन तथाकुमारैतैः पञ्चभिः परिगृहीतंराज्यं gunnvishaalNbhvti| गुणविशालत्वाच्च तद्वसेत् । तत्र कीशोराजेतिराजलक्षणमाह[भा.927] उभतो जोनीसुद्धोराया दसभागमेत्तसंतुट्ठो । लोए वेदेसमए कयागमोधम्मितोराया । / वृ-योराजाउभययोनिशुद्धः मातृपितृपक्षपरिशुद्धः । तथा प्रजाभ्योदश भागमात्रग्रहणसन्तुष्टः । तथा लोके लोकाचारे वेदे समस्तदर्शनिनां सिद्धान्ते समये नीतिशास्त्रे कृतागतः कृतपरिज्ञानोधार्मिको धर्मश्रद्धावान्स राजा, शेषस्तुराजाभासः, तथा[भा.928] प्ण्च्विहेकाम्गुन्नेसाहीन्नेभुण्जेनिरुविगे। वावरविप्पमुक्को राया एयारिसो होइ॥ वृ- पञ्चविधान् पञ्चप्रकारान् रुपरसगन्धस्पर्शशब्दलक्षणान् कामगुणान् स्वाधीनान स्वभुजोपार्जितान् निरुद्विग्नः प्रत्यन्तराजकृतमनोदुःखासिकाया अभावात् व्यापारविप्रमुक्तो देशपरिपन्थनादिव्यापारविप्रमुक्ती युवराजादीनां तद्व्यापाराध्यारोपणातोयः स एतादृशो सजाभवति, युवराजस्य स्वरुपमाह Page #296 -------------------------------------------------------------------------- ________________ 295 उद्देशक : 1, मूलं:35, [भा. 929] [भा.929] आवस्स्याइंकाउं, सो पुव्वाइण्तुनिर्व्सेसाई। अत्थाणी मज्झगतो, पेच्छैकजाइंजुवराया । / वृ-योनामप्रातरुत्थाय पूर्वाणि प्रथमानिआवश्यकानिशरीरचिन्तादेवतार्चनादीनि निरवशेषाणि कृत्वा आस्थानिकामध्यगतः सन् कार्याणिप्रेक्षतेचिन्तयतिसयुवराजः, महत्तरकलक्षणमाह[भा.930] गंभीरो मद्दवितो, कुसलोजाइ विनयसंपन्नो । जुवरणाए सहितोपेच्छइ कज्जाइमहत्तरओ । / वृ-यो गम्भीरो लब्धबुद्धिमध्यभागो मार्दवितो मार्दवोपेतः सञ्जातं मार्दवमस्येति तारकादि दर्शनादितप्रत्ययः । कुशलः सकलनीतिशास्त्रदक्षो जातिविनयसम्पन्नो युवराजेन सहितः सन् प्रेक्षते कार्याणिराज्यकार्याणिसमहत्तरक इति, अमात्यलक्षणमाह[भा.931] सजनवयं पुरवरं चिंतंतो अत्थैनरवतिंच । ववहारनीतिकुशलो, अमच्चो एयारिसो अहवा । / / वृ-यो व्यवहारकुशलो नीतिकुशलश्चसन्सजनपदंपुरखरं नरपतिंचचिन्तयन्नवतिष्ठतेसएतादृशो भवतिअमात्यः । अथवायोराज्ञोऽपिशिक्षा प्रयच्छतिसामात्यस्तथा चैतदेवसविस्तरंभावयिषुराह[भा.932] राया पुरोहितोवासंघिल्लातो नगरंमि दोविज्ञा। अंतेउरेधरिसिज्जा, अमच्चेणं खिंसियादोवि । / वृ- राजा पुरोहितश्च वाशब्दः समुच्चये । एतौ द्वावपि जनौ 'संघिल्लाउत्ति संघातवन्तौ परस्परं मद्दु कावित्यर्थः नगरेवर्तेतेतौचतथावर्तमानावन्तःपुराभ्यां निजनिजकलत्रेणधर्षितौ अमात्येनच द्वावपि खिंसितो, निन्दापुरस्सर शिक्षितावित्यर्थः । एष गाथाक्षरार्थः । / भावार्थः kathAnakAdavaseyastaccedam'egorAyA / तस्स पुरोहितो |तेसिण्दोह्विभ्ज्जातो परोप्परंभगिणीतो । अन्नयातेसिं समुल्लावो जातो । रायभजाभणइ-'ममवस्सोराया' |पुरोहित्भ्न्जा भणइ-'मम वस्सोबंभणो' तोपेच्छामो कयराएवस्सो पती, |त्तोपुरो हितभजाएभत्तं उवसाहित्तारनोभजाभगिनी निमंतिया । रत्तिंपुरोहियभजाए पुरोहितो भणितो-'मए उवाइयं कयं जैमम वरो अमुगोसमिज्झिहि, ततो भगिणीए समंतव सिरे भायणंकाउं जेमिमि सो य मे वरो संपणो, संपयं तव मूलातो पसायं मग्गामि' पुरोहितो भणति 'अनुग्गहो मे' ततो रायभजाएराउभणितो-'अञ्जरत्तिंतव पिठीए विलगिउंपुरोहियघरंवच्चामि, रायाभणति अनुग्गहोमे' तहिसारायंपलाणित्ता पिठीएविलग्गित्ता पुरोहियघरंगंतुंपठित्ता ऊरुहित्तावाहणेत्ति काउंखंभेबद्धो । ततो दोविजनीतो पुरोहियस्स उवरि मत्थए भायणं काउंपुरोहिएण धरेजमाणे भायणे भुंजंति । राया खंभेबद्धो हयहेसियंकरेति, भोत्तुंगया रायभज्जा । ततोरनापुरोहिएणंधरेसितोमित्तितस्स सिर मुंडावियं अमच्चेणतंसव्वं नायं पभाए राया पुरोहितोय खिंसितो अमुमेवार्थमाह[भा.933] छंदानुवत्तिं तुझंमज्झंवीमंसणानिवेखलिणं । निसिगमन मरुगथालंधरेति जंतिता दोवि । / वृ- तव वा पतिर्मम वा पतिच्छन्दोनुवर्तीति न विमर्शव्यतिरेकेण ज्ञातुं शक्यते ततो मीमांसा परीक्षाकर्तुमारब्धा । तत्र राजभार्यया नृपे खलीनमारोपितं । तोत निशि रात्रौ पुरोहितगृहे गमनं, ततो मरुको ब्राह्मणः पुरोहितः शिरसास्थालं धरति । तत्र द्वावपि भुजाते । एष गाथाक्षरयोजना । भावार्थोऽनन्तरमेव कथितः । अथ कथममात्यो द्वावपितौ शिक्षितवान्तत आह Page #297 -------------------------------------------------------------------------- ________________ 296 व्यवहार - छेदसूत्रम् - 1-1 / 35 [ भा. 934 ] पडिवेसिय रायाणो सीउमिणं परिभवेनहसिहिंति । थीनिज्जितो पमत्तो वाविरज्जुंपि पेलेज्जा । / वृ- प्रातिवेशिका नाम सीमान्तरवर्तिनः प्रत्यर्थिनो राजान इदं श्रुत्वा परिभवेन परिभवोत्पादनबुद्ध्या हसिष्यन्ति । न केवलं हसिष्यन्ति किन्तु स्त्रीनिर्जितः प्रमत्त एष इति ज्ञात्वा राज्यमपि प्रेरयिष्यन्ति गृह्णीयुरित्यर्थः । / [भा. 935 ] धित्तेसिं गामनगरान जेसिं इत्थी पनायगा । तेया वि धिक्कया पुरिसा जे इत्थीण वसंगया । / वृ- धिग् निन्दायां, तेषां ग्रामनगराणां येषां स्त्री प्रणायिका प्रकर्षेण स्वतन्त्रतया नायिका । अत्र धिग योगे द्वितीया प्राप्तावपिषष्ठीप्राकृतत्वात् । तथा तेऽपिपुरुषा धिक्कृता धिक्कारं प्राप्तवन्तोये स्त्रीणां वशमायत्ततां गताः । तथा [भा. 936 ] 'इत्थीतो बलवंजत्थ गामेसु नगरेसु वा । सो गामं नगरं वापि, खिप्पमेव विनास्सरं । / ' वृ- यत्र ग्रामेषु नगरेषु वा स्त्रियो बलवत्सः स ग्रामो नगरं वा क्षिप्रमेव विनश्यति । बहुवचनेनापक्रम्योपसंहारी जाती बहुवचनमेकवचनं च भवतीति ज्ञापनार्थः । एवमुक्ते राजा पुरोधा वा एवं मनसि सम्प्रधारयेत् यथा 'नास्माकं ग्रामेषु नगरेषु वा स्त्रियो बलवत्य' इति । तत आह [ भा. 937] इत्थीतो बलवंतत्थ गामेसुय नगरेसुय, अनस्सा जत्थहेसंति, अपव्वंमिय मुंडणं । / वृ- तत्र तेषु ग्रामेषु नगरेषु वा स्त्रियो वलवत्यो यत्र अनश्वा हेषंति, अपर्वणिच शिरोमुंडनं, एतेन राज्ञो हय हेषितं प्रकटीकृतं पुरोधसश्चशिरो मुंडनं, अथ कथमेतदमात्येन ज्ञातमित्यत आह सूयग तहानु सूयग पडिसूयग सव्वसूयगा चैव । [ भा. 938 ] पुरिसा कयवित्तीया वसंति सामंतरज्जेसु । / वृ- तस्यामात्यस्य पुरुषाः कृतवृत्तयः कृताजीविका श्चतसृषु दिक्षु चारज्ञानार्थं सामन्तराज्येषु प्रातिवेशकराज्येषु वसन्ति । तद्यथा-सूचका अनुसूचकाः प्रतिसूचकाः प्रतिसूचकाः सर्वसूचकाश्च । तत्र सूचकाः सामन्तराज्येषु गत्वा अन्तःपुरपालकैः सह मैत्रीं कृत्वा यत्तत्र रहस्यं तत्सर्वं जानन्ति । अनुसूचका नगराभ्यन्तरे चारमुपलभन्ते, प्रति सूचकानगरद्वारसमीपे अल्पव्यापारा अवतिष्ठंति, सर्वसूचकाःस्वनगरं पुनरागच्छन्ति पुनर्यान्तितत्र ये सूचकास्तैः श्रुतंदृष्टं वा सर्वमनुसूचकेभ्यः कथयन्ति अनुसूचकाः सूचक कथितं स्वयमुपलब्धं च प्रतिसूचकेभ्यः प्रतिसूचकाः अनुसूचककथितं स्वयमुपलब्धं च सर्वसूचकेभ्यः । सर्वसूचका अमात्याय कथयन्ति । यथा तस्यामात्यस्य चतुर्विधाः पुरुषाः सामन्तराज्येषु वसन्ति तथा महेला अपि । तथा चाह [भा. 939] सूयग तहानुसूयग पडिसूयग सव्वसूयगा चेव । महिलाकयवित्तीया वसंति सामंतरज्जेसु । / वृ- अस्य व्याख्या प्राग्वत् । यथा च पुरुषाः स्त्रियश्च सामन्तराज्येषु समस्तेषु वसन्ति तथा सामन्तनगरेष्वपि राजधानीरुपेषु । तथा चाह [ भा. 940] सूयग तहानुसूयग पडिसूयग सव्वसूयगा चेव । Page #298 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं:35, [भा. 940] __.. 297 पुरिसा कयवित्तिया वसतिसामंतनगरेसु । / [भा.941] सूयग thaanusuuygpddisuuygsvvsuuygaacev| . महिला कय वित्तीयावसंतिसामंतनगरेसु । / वृ- इदं गाथाद्वयमपि पूर्ववद्यथा च परराज्येषु परनगरेषु च पुरुषास्त्रयश्च वसन्ति तथा निजराज्ये निजनगरे अन्तःपुरेच । / तथा चाह[भा.942] सूयगतहानुसूयगपडिसूयगसव्वसूयगा चेव । पुरिसा कय वित्तीया वसंति निययंमिरज्जंमि । / [भा.943] सूयगतहानुसूयग, पडिसूयग सव्वसूयगाचेव; महिला कय वित्तिया, वसंति निययंमिरज्जंमि [भा.944] सूयग तहानुसूयग पडिसूयगसव्वसूयगाचेव । पुरिसा कय वित्तीयावसंति निययंमि नगरंभिम । / [भा.945] सूयगतहानुसूयग, पडिसूयग सव्वसूयगाचेव; महिला कय वित्तीया, वसंतिनिययंमि नगरंमि [भा.946] सूयग तहानुसूयग पडिसूयगसव्वसूयगा चेव । पुरिसा कय वित्तीयावसंतिअंतेउरेरनो । / [भा.947] . सूयगतहानुसूयगसव्वसूयगाचेव । / महिला कय वित्तीया वसंति अंतेउरे र्नो॥ वृ- गाथा षट्कस्यापि व्याख्या पूर्ववत् । तत एवं निजचारपुरुषमहिलाभ्यो राज्ञःपुरोधसश्च निशिवृत्तममात्यो ज्ञातवान् । तदेवं राज्ञोऽपियः शिक्षाप्रदानेऽधिकारी सोऽमात्य इति उक्तममात्यस्य स्वरूपम् । / अधुना कुमारस्याह[भा.948] पञ्चंतेखुब्भंतेदुइंते सव्वतोदवेमाणो । संगामनीति कुसलो कुमार एयारिसो होइ । / वृ- प्रत्यन्तान् सीमासन्धिवर्तिनः क्षुभ्यतो अन्तर्भूतण्यर्थत्वात् समस्ता अपि सीमापर्यन्तवर्तिनीः प्रजाः क्षोभयतो दुर्दान्तान्दुःशिक्षितान् संग्रामनीतिकुशलः सर्वतः सर्वासु दिक्षुयो दमयन् वर्तते । |s एतादृशः कुमारोभवति । तदेवं राजयुवराजादिव्याख्यातंपञ्चकं सम्प्रति राजवैद्याधिपञ्चकं । / तत्रराजस्वरूपमुक्तमिदानी वैद्यस्वरूपमाह[भा.949] अम्मापिईहि जाणियस्स आयंकपौरदोसेहिं । विज्जादेतिसमोहिं, जहिं कया आगमा होति । / वृ- मातापितृभ्यां जनितस्य तस्याधिकृतस्य वगिज आतङ्कात रोगात् ये समुत्थाः प्रचुरा दोषास्तैरुपेतस्येति गम्यते वैद्या ददतिकुर्वन्तिसमाधिस्वास्थ्यं नीरोगतामित्यर्थः । यैः कृता अभ्यस्ता आगमावैद्यकशास्त्रलक्षणाभवन्तिवर्तन्ते । उक्तंवैद्यस्वरूपम् । / अधुनाधनवतांस्वरूपमाह[भा.950] कोडिग्गसो हिर्न्न्ण्म्न्निमुत्त्सिल्प्प्वाल्र्य्न्नाई। अज्जयपिउपज्जागय एरिसयाहोतिधनावत्ता । / वृ- येषां आर्यः पितामहः, पिता प्रतीतः । प्रायः प्रपितामहः तेभ्य आगतं विद्यते कोट्यग्रशः, Page #299 -------------------------------------------------------------------------- ________________ 298 व्यवहार - छेदसूत्रम् - 1- 1/35 कोटिसङ्ख्या हिरण्यं मणिमुक्ताशिलाप्रवालरत्नानि च मणयश्चंद्रकान्ताद्याः मुक्तामुक्तफलानि विद्रुमाणि रत्नानि कर्केतनादीनि ते ईदृशा भवन्तिधनवन्तः । / उक्तं धनवतां स्वरूपमिदानीं नैयतिकस्वरूपमाह[भा. 951] सणसत्तरसादीणं धन्नाणं कुंभकोडिकोडीणं । जेसिता भायणठा एरिसिया होंति नियैइया । / - वृ- सणः सप्तदशो येषां तानि सणसप्तदशानि तानि चामूनि तद्यथा शालिः 1 यवः 2 कोद्रवाः 3 व्रीहि 4 रालकः 5 तिलाः 6 मुद्द्राः 7 भाषाः 8 चवलाः 9 चणकाः 10 / तुवरी 11 मसुरकः 12 कुलत्थाः 13 गोधूमाः 14 निष्पावाः 15 अतसी 16 सणश्च 17 उक्तं च सालि जव कोइव वीहि रालगतिल मुग्ग मास चवल चणा । वरि मसूर कुलथा गोहुम निष्पाव अवसि सणा । / सणसप्तदशानि आदिर्येषां तानि सणसप्तदशानि, तेषां धान्यानां कुम्भकोटी कोट्यो येषां भोजनार्थं विश्राणनार्थं गृहेषु सन्ति ते एतादृशा भवन्ति नैयतिकाः, नियतिर्व्यवस्था तत्र नियुक्तास्तथा वा चरन्तीति [नै] नियतिकाः । उक्तं नियतिकस्वरूपम् । / अधुना रूपयक्षस्वरूपमाहभंभीय मासुरुक्खे माढरकोडिण दंडनीतिसु । अल्लंचपक्खगाही एरिसया रूवजक्खातो । / [ भा. 952] वृ- भम्भ्यायामासु [ शुद ? ] वृक्षे माढरे नीतिशास्त्रे कौण्डिन्यप्रणीतासु च दण्डनीतिषु ये कुशला इति गम्यते । तथा न कस्यापि लञ्चामुत्कोचं गृह्णन्ति । नाप्यात्मीयोऽयमिति कृत्वा पक्षं गृह्णन्ति ते एतादृशोऽलंचा पक्षग्राहिणो रूपयक्षारूपेण मूर्त्या यक्षा इव रूपयक्षाः मूर्तिमन्तो धर्मैकनिष्ठा देवा इत्यर्थः । उक्तो वणिग् दृष्टान्तः । / साम्प्रतमुपनयनमाह [भा. 953 ] तत्थ न कप्पइ वासो गुणागरा जत्थ नत्थिं पंच इमे । आयरिय उवज्झाए पवित्तथैरेय गीयत्थे । / वृ- वणिज इंव राजाद्यभावे साधोरपि तत्र गच्छे वासो न कल्पते । यत्र इमे वक्ष्यमाणागुणानामाकराः स्थानानि गुणाकराः पञ्च न सन्ति के ते इत्याह- आचार्य उपाध्यायः प्रवृत्तिः स्थविरो गीतार्थश्च । तत्र कीदृशः आचार्यस्तत्स्वरूपमाह [ भा. 954 ] सुत्तत्थ तदुभएहिं उवउत्ता नाणदंसणचरिते । गणतत्ति विप्पमुक्का एरिसया होंति आयरिया । / वृ-ये सूत्रार्थतदुभरुपेता इति गम्यते । तथा सततंज्ञानदर्शनचारित्रेसमाहारो द्वन्द्वः ज्ञानदर्शनचारित्रेषु उपयुक्ताः कृतोपयोगास्तथा गणस्य गच्छस्य या तप्तिः सारा तया विप्रमुक्ता गणावच्छेदप्रभृतीनां तत्तप्तेःसमर्पितत्वात्,उपलक्षणमेतत्, शुभलक्षणोपेताश्चय एतादृशा भवन्त्याचार्याः । तेचार्थमेव केवलं भाषन्ते न तु सूत्रमपि वाचयन्ति तथा चोक्तम् सुत्तत्थविऊ लक्खणजुत्तो गच्छरस मेटि [ ढि] भूतोय । गणतत्ति विप्पमुक्को अत्थं भासेइ आयरिओ । / अथ किं कारणमाचार्याः स्वयं सूत्रं न वाचयन्ति । तत आह[भा. 955] एग गया यज्झाणे बुड्डी तित्थयर अनुग्गई गरुया । Page #300 -------------------------------------------------------------------------- ________________ उद्देशक : 1, मूलं : 35, [भा. 955] आणाधेज्जमितिगुरु, कयरिणमोक्खोन न वाएइ । / वृ- सूत्रवाचनाप्रदानपरिहारेणार्थमेव केवलं व्याख्यानाय आचार्यस्य एकाग्रता एकाग्रमनस्कता ध्यानेऽर्थचिन्तनात्मकेभवति । यदिपुनः सूत्रमपिवाचयेत्तदा बहुव्यग्रत्वादर्धचिन्तायामेकाग्रता न स्यात्, एकाग्रतयापि को गुण इत्यत आह- वृद्धिः एकाग्रस्य हि सतोऽर्थं चिन्तयतः सूत्रार्थस्य । तत्र सूक्ष्मार्थोन्मीलनात् वृद्धिरुपजायते तथा तीर्थकरानुकृतिरेवं कृता भवति । तथा हि तीर्थकृतो भगवन्तः किलार्थमेव केवलं भाषन्ते, न तु सूत्रं नापि गणतप्तिं कृर्वन्ति । एवमाचार्या अपि तथा वर्तमानास्तीर्थकरानुकारिणो भवन्ति । सूत्रवाचनां तु प्रयच्छतामाचार्याणां लाघवमप्युपजायते तद्वाचनायास्ततोऽधस्तनपदवर्त्तिभिरप्युपाध्यायादिभिः क्रियमाणत्वादेवं तस्य तथा वर्तमानस्य लोके राज्ञ इव महती गुरुता प्रादुर्भवति तद्गुरुतायां च प्रवचनप्रभावना तथा आज्ञायां स्थैर्यमाज्ञास्थैर्यं कृतं भवति तीर्थकृतामेवमाज्ञा पालिता भवतीत्यर्थः । इयं हि तीर्थकृतामाज्ञा यथोक्तप्रकारेणममानुकारिणा आचार्येणभवितव्यमिति । इत्यस्मात् हेतुकलापात्गुरुराचार्यः कृतः ऋणमोक्षो येन स कृतऋणमोक्षस्तेन हि सामान्यावस्थायामनेके साधवः सूत्र मध्यापितास्तत ऋणमोक्षस्य कृतत्वात्सूत्रं न वाचयति उक्तमाचार्यस्वरूपमिदानीमुपाध्यायस्वरूपमाह [भा. 956 ] सुत्तत्थतदुभयविऊ उज्जुत्ता नाणदंसणचरिते । निप्पायगसिस्साणं एरिसया होति उवज्झाया । / वृ- ये सूत्रार्थ तदुभयविदो ज्ञानदर्शनचारित्रेषूद्युक्तास्तथा शिष्याणां सूत्रवाचनादिना निष्पादका एतादृशा भवन्ति उपाध्यायाः । / उक्तं च - संमत्तनाणसंजम, जुत्तीसुत्तत्थतदुभय विहिन्नू । आयरियठाणजोग्गो सुत्तं वाएइ उवज्झातो । / अथ कस्मात्सूत्रमुपाध्यायो वाचयति तदुच्यते-अनेकगुणसंभावत्तानेवाह[भा. 957 ] सुत्तत्थेसु थिरतं, ऋणमोक्खो आयतीत पडिबंधो । पाडिच्छेमोहजओ, तम्हा वाए उवज्झाती । / 299 वृ- उपाध्यायः शिष्येभ्यः सूत्रवाचनां प्रयच्छन् स्वयमर्थमपि परिभावयति सूत्रेऽर्थे च तस्य स्थिरत्वमुपजायते । तथान्यस्य सूत्रवाचनाप्रदानेन सूत्रलक्षणस्य ऋणस्य मोक्षः कृतो भवति । तथा आयत्यामागामिनि काले आचार्यपदाध्यासेऽप्रतिबन्धोऽत्यन्ताभ्यस्ततया यथावस्थतया स्वरूपस्व सूत्रस्यानुवर्तनं भवति । तथा पाडिच्छेति येऽन्यतो गच्छान्तरादागत्य साधवस्तत्रोपसम्पदं गृह्णते ते प्रतीच्छका उच्यन्ते । ते च सूत्रवाचनाप्रदानेनानुगृहीता भवन्तीति वाक्यशेषः । तथा मोहजयः कृतो भवति । सूत्रवाचनादानव्यग्रस्य सतः प्रायश्चित्तविश्रोतसिकाया अभावात् । यत एवं गुणास्तस्मादुपाध्यायः सूत्रं वाचयेत् । पाठान्तरं 'तम्हा उगणीउ वाएत्ति' अत्रापि स एवार्थी नवरंगणी उपाध्यायः । उक्तमुपाध्यायस्वरूपमधुना प्रवर्त्तिस्वरूपमाह [ भा. 958 ] तवनियमविनयगुणनिहि, पवत्तया नाण दंसणचरिते । संगहुवग्गहकुसला पवत्ति एयारिसा होंति । / वृ- तपो द्वादशप्रभेदं नियमा विचित्रा द्रव्याद्यभिग्रहाः । विनयो ज्ञानादिविनयः । तपोनियमविनया एव गुणास्तेषां निधय इव तपोनियमभिनयगुणनिधयस्तेषां प्रवर्त्तकाः । तथाज्ञानदर्शनचारित्रेषु उद्युक्ताः Page #301 -------------------------------------------------------------------------- ________________ .300 व्यवहार - छेदसूत्रम्-1-1/35 सततोपयोगवन्त इति वाक्यशेषः । तथा संग्रहः शिष्याणां सङ्ग्रहणमुपग्रहस्तेषाभेव ज्ञानादिषु सीदतामुपष्टम्भकरणं तयोः सङ्ग्रहोपग्रहयोः कुशला एतादृशा एवंरूपाः प्रवर्तिनोभवन्ति । यथोचितं प्रशस्तयोगेषु साधुन् प्रवर्त्तयंतीत्येव शीलाः प्रवर्तिनः इतिव्युत्पत्तेस्तथाचाह[भा.959] संजम तव नियमेसुंजो जोगो तत्थतंपवत्तेति; असहय नियत्तंती, गणतत्तील्लो प्व्त्तीओ॥ वृ-तपसंयमनियमयोगेषुमध्ये योयत्रयोग्यस्तंतत्रप्रवर्तयन्तिअसहांश्चासमर्थांश्च निवर्तयन्ति । एवं गणतप्तिप्रवृत्ताः प्रवर्तिनः उक्तंप्रवर्तिस्वरूपमधुनास्थविरस्वरूपमाह[भा.960] संविगो मद्दवितो पियधम्मो नाणदसणचरिते । जे अड्डेपरिहायतिसारेतो to havaithero । / vR-यः संविग्नोमोक्षाभिलाषीमार्दवितः संजातमार्दवः प्रियधर्माएकान्तवल्लभः संयमानुष्ठाने यो ज्ञानदर्शनचारित्रेषुमध्येयानर्थान् उपादेयान् अनुष्ठानविशेषान्परिहापयतिहानिनयतितान्संस्मारयन् भवतिस्थिरः |siidmaanaansaadhuunehikaamussmikaapaayprdrshntomokssmaarge स्थिरीकरोतीतिस्थविर इति व्युत्पत्तेस्तथा चाह[भा.961] थिरकरणा पुन थेरो, पवत्ति वायारिएसु अत्थेसु । जो जत्थसीयैजई, संतबलोतंपचोदेति । / वृ-प्रवर्तिव्यापारितेष्वर्थेषु यो यत्र यतिः सीदति सत् विद्यमानं बलं यस्य स सद्धलः तथाभूतः सन् प्रचोदयतिप्रकर्षेण शिक्षयति, स स्थिरकरणात्स्थविर इति उक्तंस्थविरस्य स्वरूपम् । अधुनागीतार्थस्य स्वरूपमाह[भा.962] उद्धावणा पहावणखेत्तोवहिमगणासुअविसादी । सुत्तत्थ तदुभयविऊगीयत्था एरिसा होति । / वृ- उत्प्राबल्येन धावनमुद्धावनं प्राकृतत्वाच्च स्त्रीत्वनिर्देशः । किमुक्तं भवति? तथाविधे गच्छे प्रयोजने समुत्पन्ने आचार्येण सन्दिष्टो असन्दिष्टो वा आचार्यान् विज्ञप्य यथैतत्कार्यमहं करिष्यामीति तस्य कार्यस्यात्मानुग्रहबुद्धयाकरणं उद्धवनं शीघ्रं तस्य कार्यस्य निष्पादनं प्रधावनं क्षेत्रमार्गणा क्षेत्रप्रत्युपेक्षणा उपधि[ध]रुत्पादनं एतासुयेऽविषादिनो विषादं न गच्छंति, तथा सूत्रार्थतदुभयविदः अन्यथा हेयोपादेयपरिज्ञानायोगात् ते एतादृशा एवंविधा गीतार्था गणावच्छेदिन इत्यर्थः । एवमाचार्यादिपञ्चकसमेते गच्छे वस्तव्यं यदि पुनः कथञ्चिदपराधप्राप्तो भवति गच्छश्च पञ्चकपरिहीनस्तदायं दृष्टान्तः[भा.963] जहपंचकपरिहीनं रज्जंडमरभयचोर उव्विगं । उगहिय सगडपिडगं परंपरं वच्चएसामि । / वृ- यथा राज्यं राजादिपञ्चकं परिहीनं सन्तं डमरः स्वदेशोत्थो विप्लवः, भयं परचक्रेण समुत्थं, तस्कराश्चौरास्तैरुद्विग्नमुपगतं परित्यज्य आत्मीयं च शकटपिटकमुद्गृह्य परम्परं स्वामिनं द्राग व्रजति यत्रस्वास्थ्यं लभते;[भा.964] .इय पञ्चकपरिहीने गच्छे आवन्नकारणेसाहू । आलोयणमलहंतो परंपरंवच्चए सिद्धे । / Page #302 -------------------------------------------------------------------------- ________________ उद्देशकः 1, मूलं:35, [भा. 964] 301 वृ- इति एवमनेन दृष्टान्तप्रकारेण पञ्चकपरिहीने आचार्यादिपञ्चकविरहिते गच्छेतत् प्रायश्चित्तस्थानमापन्नः साधुः कारणेन प्रागुक्ते आयुर्व्याघातादिरूपेण निजाचार्यादीनामन्तिके आलोचनामलभमानः सूत्रोक्त्या नीत्या परम्परमन्यसांभोगिकादिकं तावद्वजति यावत्सिद्धान् गच्छति एतदेव सविशेषमाह- [भा.965] आयरिए आलोयण, पंचण्हं असतिगच्छेबहिया जो। ववच्चे चौलहुगा, गीयत्थे होति चउगुरुगा । / वृ- आचार्ये आचार्यसमीपे आलोचना दातव्या, / गच्छे पञ्चानामाचार्यादीनामसतिगच्छाद्वहिर्गन्तव्यम् । इयमत्रभावनाप्रायश्चित्तस्थानमापन्नेनसाधुना नियमतःस्वकीयानामाचार्याणांसमीपे आलोचयितव्यम् । तेषामभावे उपाध्यायस्य, तस्याप्यभावे प्रवर्तिनस्तस्याप्यभावे स्थविरस्य, तस्याप्यभावेगणावच्छेदिनः |अथ्स्व्ग्च्छेप्न्य्चानाम्प्य्भाव्स्त्तोभिर्न्य्स्मिन्साण्भोगिकेग्न्त्व्य्म्। तत्राप्याचार्यादिक्रमेणआलोचयितव्यम् |साण्भोगिकानामाचार्यादीनाम्भावेस्ण्विनानाम्साण्भोगिकानां समीपे गन्तव्यम् । तत्रा प्याचार्यादिक्रमेणालोचना प्रदातव्या । यदा पुनरुक्तक्रमोल्लङ्घनेनालोचनां प्रयच्छति । तदा प्रायश्चित्तंचतुर्लघु । तथाचाह-ववच्चेचउलहुगाइतिव्यत्यये विपर्यासे उक्तक्रमोल्लङ्घने इत्यर्थः । चत्वारो लघुका लघुमासाः यदि पुनरुक्तक्रममुल्लङ्घयन् अगीतार्थसमीपे आलोचयति । तदा प्रायश्चित्तंचतुर्गुरुएतदेवाह-गीयत्थेहोति चगुरुगा । तदेवंसंविग्नानांसांभोगिकान्यावविधिरुंक्तः सम्प्रतिशेषान्प्रतिविधिमाह[भा.966] संविग्ने गीयत्थेसरूवी पच्छाकडे यगीयत्थे । पडिक्कंते अब्भुट्टिय असतीअन्नत्थ तत्थेव । / वृ- संविग्ने अन्यसांभोगिकलक्षणे असति अविद्यमाने पार्श्वस्थस्य गीतार्थस्य समीपे आलोचयितव्यम् |tsminnpigiitaarthepaarshvstheastisaaruupiksyvkssymaannsvruusygiitaarthsy समीपे तस्मिन्नपि सारूपिके असति पश्चात्कृते पश्चात्कृतस्य गीतार्थस्य समीपे आलोचयितव्यम् । एतेषांच मध्ये यस्य पुरत आलोचना दातुमिष्यते । तमभ्युत्थाप्य तदनन्तरंतस्य पुरत आलोचयितव्यम् । अभ्युत्थापनं नामवन्दनक प्रतीच्छनादिकं प्रत्यभ्युपगमकारापणा । तथा चाह-पडिक्कंते अब्भुट्ठियत्ति अभ्युत्थितेवन्दनाप्रतीच्छनादिकंप्रतिकृताभ्युपगमेप्रतिक्रान्तोभूयात्नान्यथा । अथतेपार्श्वस्थादय आत्मानं हीनगुणं पश्यन्तो नाभ्युतिष्ठन्ति । तत आह । असतित्ति असति अविद्यमाने अभ्युत्थाने पार्श्वस्थादीनांनिषद्यामारचय्य प्रणाममात्रंकृत्वालोचनीयमितरस्यतुपश्चात्कृतस्यैत्वरसामायिकारोपणं लिङ्गप्रदानंच कृत्वा यथाविधितदन्तिके आलोचनीयम् । अन्नत्थ तत्थेवत्ति यदिपार्श्वस्थादिकोऽभ्युत्तिष्ठिति तदा तेनान्यत्र गन्तव्यं येन प्रवचनलाघवं न भवति । तत्रच गत्वा तमापन्नप्रायश्चित्तंशुद्धतपो वायति |मासादिमुत्क्र्स्स्त्ः षण्मासपर्यवसानं यदिवाप्रागुक्तस्वरूपंपरिहारतपःअथसनाभ्युत्तिष्ठति शुद्धं च तपः तेन प्रायश्चित्तं दत्तंततस्तत्रैवतपो वहति । एतदेव सति इत्यादिकं व्याख्यानयति । [भा.967] असतीए लिंगकरणंसामाइयैत्तरंकितिकम्मं । / तत्थेव यसुद्धतवो गवेसणा जाव सुहदुक्खे । / वृ-असतिअविद्यमानेपश्चात्कृतस्याभ्युत्थाने गृहस्थत्वालिङ्गकरणं इत्वरकालंलिङ्गसमर्पणंतथा इत्वरमित्वरकालं सामायिकमारोपणीयं । ततस्तस्यापि निषेद्यामारचय्य कृतिकर्मवन्दनं कृत्वा तत्पुरत Page #303 -------------------------------------------------------------------------- ________________ 302 व्यवहार - छेदसूत्रम् - 1-1 / 35 आलोचगितव्यं । तदेवमसतीति व्याख्यातमधुना तत्थैवत्ति व्याख्या-यदि पार्श्वस्थादिको नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्त तया दत्तं ततस्तत्रैव तत् शुद्धं तपो वहति यावत्तपो वहति तावत्तस्यालोचनाप्रदायिनः सुखदुःखे गवेषयति, सर्वमुदन्तं वहतीत्यर्थः पश्चात्कृतगतमेव विधिमाहलिंगकरणं निसेज्जा कितिकम्ममनिच्छतो पणामोय । एमेय देवयाए नवरं सामाइयं मोत्तुं । / [भा. 968 ] वृ- पश्चात्कृतस्येत्वरकालसामायिकारोपण पुरस्सरमित्वरकालं लिङ्गकरणं रजोहरणसमर्पणं तदनन्तरं निषद्याकरणं । ततः कृतिकर्मवन्दनकं दातव्यम् । अथ स वन्दनकंनेच्छति ततस्तस्य कृतिकर्मा निच्छतः प्रणामो वाचा कायेन च प्रणाममात्रं कर्तव्यं पार्श्वस्थादेरपि कृतिकर्मानिच्छायां प्रणामः कर्तव्यः । एवमेव अनेनैव प्रकारेण देवताया अपि सम्यक्त्व भावितायाः पुरतः आलोचयति । नवरं सामायिकारोपणं लिङ्गसमर्पणं च न कर्तव्यमविरतत्वेन तस्यास्तद्योग्यताया अभावात् । यदुक्तं ' गवेषणा जाव सुहदुक्खे' इति तद्व्याख्यानयति[भा. 969] आहार उवहि सेज्जा एसणामादीसु होइ जइयव्वं । अनुमोयण कारावण सिक्खत्ति पयम्मित्तो सुद्धो । / वृ- आहारः पिण्ड उपधिपात्रनिर्योगादिः शय्या वसतिरेषणाशब्दः प्रत्येकमभिसम्बध्यते । आहारैषणायामुपध्येषणायां शय्यैषणायामादिशब्दाद्विनयवैयावृत्यादिषु च भवति तेन यतितव्यम् । कथमित्याह- अनुमोदनेन कारापणेन च । किमुक्तं भवति ? यदि तस्यालोचनार्हस्य कश्चिदाहारादीन् उत्पादयति ततस्तस्यानुमोदनाकरणतः प्रोत्साहने यतते अथान्यः कश्चिन्नोत्पादयतिततः स्वयमालोचक आहारादीन् शुद्धानुत्पादयति । अथ शुद्धं नोत्पाद्यते ततः श्राद्धान् प्रोत्साह्याकल्पिकानप्याहारादीन् यतनया उत्पादयतीति । अथाकल्पिकानाहारादीनुत्पादयतः तस्य महती मलिनतोपजायते । अथ च स शुद्धिकरणार्थं तदन्तिकमागतस्ततः परस्पर विरोधः । अत्राह -सिक्खत्ति पयंमिती सुद्धो यद्यपि नांम तस्यालोचनार्हस्यार्थाया कल्पिकानप्याहारादीनुत्पादयति । तथाप्यासेवनाशिक्षा तस्यान्तिके क्रियते । बितियपदे अपवादपदे स तथा वर्त्तमानः शुद्ध एव तदेव भावयति [ भा. 970] चोइय से परिवारं अकरेमाणे भणइ या सड्ढे । अव्वोच्छित्ति उ सुयभत्तीए कुणहयूयं । / वृ- प्रथमतः से तस्यालोचनार्हस्य परिवारं वैयावृत्यादिकमकुर्वन्तं चोदयतिशिक्षयति । तथा ग्रहणा सेवना शिक्षा निष्णात एष तत एतस्य विनयवैयावृत्यादिकं क्रियमाणं महानिर्जराहेतुरिति । एवमपि शिक्षमाणो यदि न करोति ततस्तस्मिन्नकुर्वाणे स्वयमाहारादीनुत्पादयति । अथ स्वयं शुद्धं प्रायोग्यमाहारादिकं न लभते ततः श्राद्धान् भणति प्रज्ञापयति । प्रज्ञाप्य च तेभ्योऽकल्पिकमपि यतनया सम्पादयति । नच वाच्यं तस्यैवं कुर्वतः कथं न दोषो यत आह-अव्वोच्छितीत्यादि । अव्यच्छित्तिकरस्य पार्श्वस्थादेः श्रुतभक्तिहेतुभूतया अकल्पिकस्याप्याहारादेः संपादनेन श्रुतभक्त्या पूजां कुरुत यूयं न च तत्र दोष एवमत्रापि । इयमत्र भावना यथा कारणे पार्श्वस्थादीनां समीपे सूत्रमर्थं च गृह्णानोऽकल्पिकमप्याहारादिकं यतनया तदर्थं प्रतिसेवमानः शुद्धी ग्रहणशिक्षाया क्रियमाणत्वादेवमालोचनार्हस्यापि निमित्तं प्रतिसेवमानः शुद्ध एव आसेवना शिक्षायाः तत्समीपे क्रियमाणत्वादिति एतदेव स्पष्टतरं भावयति Page #304 -------------------------------------------------------------------------- ________________ 303 उद्देशकः 1, मूलं: 35, [भा. 971] [भा.971] दुविहासती एतेसिं आहारादिकरेइसव्वेसिं । पणहानीए जयंतो अत्तट्ठाए विएमेव । / वृ-इहपरिवाराभावेतस्यालोचनार्हस्यकर्तव्यमिति |smaacaariictessaaNpaarshvsthaadiinaaN, दुविहा असती इति परिवाराभावो द्विविधः विद्यमानाभावोऽविद्यमानाभावश्च । विद्यमानः सन् अभावोऽसन् वैयावृत्यादेरकरणात् विद्यमानाभावः । अविद्यमानसन्नभावो विद्यमानाभावः । तत्र द्विविधेऽप्यभावे से तस्यालोचनार्हस्याहारादिकं सर्वं कल्पिकमकल्पिकं वा यतनया करोति उत्पादयति । यतनया कथमकल्पिकमुत्पादयति इति चेदत आह-पञ्चकहान्या यतमानः । किमुक्तं भवति? अपरिपूर्ण मासिकप्रायश्चित्तस्थानप्रतिसेवनापत्तौ गुरुलाघवपर्यालोचनया पञ्चकादि पञ्चकहीनमासिकप्रायश्चित्तस्थानप्रतिसेवनांकरोति |taampiytnyaapnyckgrhnnmuplkssnnNtendshaadihaanyaapiytmaan इति द्रष्टव्यम् । एवं सर्वत्र न केवलमालोचनार्थिमेवं यतते किन्तु कारणे समुत्पन्ने आत्मार्थमप्येवमेव पञ्चकहान्या यततैति । यदुक्तंसम्यक्त्वभाषितायाः पुरतः आलोचयितव्यमिति तदेतद्भावयति[भा.972] कोरंटगंजहाभावियट्ठमंपुच्छिऊण वा अन्नं । असति अरिहंत सिद्धे जाणंतोसुद्धोजाचेव । / वृ-कोरण्टकंनामभरुकच्छेउद्यानं,तत्रभगवान्मुनिसुव्रतस्वाम्यहन्नभीक्ष्णंसमवसृतस्तत्रतीर्थकरण गणधरैः चबहूनां बहूनि प्रायश्चितानि चदीयमानानितत्रत्यता देवतया दृष्टानि ततः कोरण्टकंगत्वातत्र च सम्यक्त्वभावितदेवताराधनार्थमष्टमं कृत्वा तत्र च सम्यक्कंपिताया देवतायाः पुरतो यथोचितप्रतिपत्तिपुरस्सरमालोचयति । सा च प्रयच्छति यथार्ह प्रायश्चित्तं, / अथ सा देवता कदाचित् च्युता भवेत् पश्चादन्या समुत्पन्ना तया च न दष्टस्तीर्थकरस्ततः साष्टमेनाकंपिता ब्रूतेमहाविदेहे तीर्थकरमापृच्छ्य समागच्छामि । ततः सा नेतानुज्ञाता महाविदेहे गत्वा तीर्थकरं पृच्छति पृष्टा च समागत्यसाधवे प्रायश्चित्तं कथयति यथा च कोरण्टकमुद्यानमुक्तमेवं गुणशिलादिकमपि द्रष्टव्यम् । तत्राप्यभीक्ष्णं वर्धमानसाम्यादीनां समवसरणात् तासामपि देवतानामभावेऽर्हत्प्रतिमानां पुरतः स्वप्रायश्चित्तदानपरिज्ञानकुशल आलोचयति । ततः स्वयमेव प्रतिपद्यते । प्रायश्चित्तं तासामप्यभावे प्राचीनादिगभिमुखोऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तदानविधिं विद्वान् आलोचयति । आलोच्य चस्वयमेव प्रतिपद्यतेप्रायश्चित्तं |स्च् तथाप्रतिपद्यमानः शुद्ध एव सूत्रोक्तविधिना प्रवृत्तेः यदपि च विराधितं तत्रापि शुद्धः प्रायश्चित्तप्रतिपत्तेरिति । कोरण्टकं जहेत्यत्र यथाशब्दोपादानात् कोरण्टकसमुद्दिशतानान्यप्युद्यानानि सूचितानीति प्रकटयिपुराह[भा.973] सोहीकरणा दिट्ठागुणसिलमादीसुजहयसाहूणं । तो देति विसोहीतोपच्चुप्पणाय पुच्छंति । / वृ- गुणसिलासूद्यानेषु याभिवताभिः साधूना तीर्थकरैर्गणधरैश्चानेकशी विधीयमानानि शोधिकरणानिदृष्टानि, ताः स्वयंददतिप्रयच्छन्तिविशोधीः प्रायश्चित्तानियाः पुनःप्रत्युत्पन्ना देवतास्तो महाविदेहेषु गत्वा तीर्थकरान् पृच्छन्ति पृष्ट्राचसाधुभ्यः कथयन्ति । / उद्देशकः-1- समाप्तः मुनि दीपरत्नसागरेण संशोधितासम्पादिताव्यवहार सूत्रे (भद्रबाहुस्वामिरचिता नियुक्तियुक्तं) ___ संघदासगणि विरचितंभाष्यं एवंमलयगिरि आचार्येण विर्चितात्तीकाप्रिस्माप्ता। Page #305 -------------------------------------------------------------------------- ________________ 304 व्यवहार - छेदसूत्रम्-1-2/36 (उद्देशकः2) वृ-साम्प्रतं द्वितीयआरभ्यते । तस्य चेदमादिसूत्रम् मू. (36) 'दो साहम्मिया एगआविहरंति एगेतत्थ अन्नता अकिच्चट्टाणं पडिसेवित्ता आलोएजा ठवणिजंठवैता करणिज्जं वेयावडियं । वृ. अथास्य सूत्रस्यसम्बन्ध उच्यते[भा.974] अब्भुठियस्सपासंमि, वहंतो जैकयाइआवज्जे । अत्थेनेव उजोगो पढमाओ होतिबितियस्स । / वृ- योऽसौ पार्श्वस्थादिः प्रायश्चित्ततपो वहनार्थमभ्युत्थितस्य पार्श्वे प्रायश्चित्ततपो वहन् यदि कदाचिद्भूयोऽपि तपोऽहं प्रायश्चित्तमापद्यते तदपि नियमादालोचयितव्यमिति तदालोचनानेन प्रतिपाद्यते । एपोऽर्थेनार्थमाश्रित्यप्रथमादुद्देशकादनन्तरस्यास्य द्वितीयस्योद्देशकस्ययोगः सम्बन्धः । / अत्रैव प्रकारान्तरमाह[भा.975] अहवा एगस्स विहीउत्तो नेगाण होइअय्म्नो। आइणविगडिएवा पठवणा एस संबंधो । / वृ- अथवेति सम्बन्ध्य प्रकारान्तरतोपप्रदर्शने पूर्वमेकस्य प्रायश्चित्तदानविधिरुक्तः । साम्प्रतमयमनेकेषामन्यः प्रायश्चित्तदानविधिः । अथवा यदाचीर्ण प्रतिसेवितं तस्मिन् विकटिते आलोचिते प्रस्थापनाप्रायश्चित्तदानं भवति । ततः प्रायश्चित्तदानप्रस्तावादस्य सूत्रस्योपनिपात इत्येष सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-द्वौसाधर्मि को संविग्नसांभोगिकादिरूपावेकत एकस्मिन् स्थाने समुदितौ विहरतः । तत्रैकोऽन्यतरत अकृत्यं स्थानं प्रतिसेव्य आलोचयेत् । तत्र यद्य गीतार्थः प्रतिसेवितवान् । ततस्तस्मै शुद्धतपो दातव्यमथ गीतार्थस्तर्हि यदि परिहारतपो योग्यमापन्नस्ततः परिहारतपोदद्यात् । तदनन्तरंस्थाप्यतेविविक्तंकृत्वाप्ररूप्पतेइतिस्थापनीयंपरिहारतपो-योग्यमनुष्ठानं, तत् स्थापयित्वा प्ररूप्य य आपन्नः स परिहारतपः प्रतिपद्यते । इतरः कल्पस्थितो भवति । स एव च तस्यानुपारिहारिकः ततस्तेन तस्य करणीयवैयावृत्यमित्येष सूत्रसंक्षेपार्थः । अधुना नियुक्तिविस्तरः[भा.976] दोसाहम्मिय छ बारसेव लिंगमि होइचुभ्ण्गो। चत्तारि विहारम्मिउदुविहो भावम्मिभेदौ । / वृ-द्विशब्दस्य साधर्मिक शब्दस्य च यथाक्रमं षट् द्वादश नामादयो निक्षेपाद्विशब्दस्य षट्कः साधर्मिकशब्दस्य द्वादशको निक्षेप इत्यर्थः लिङ्गे लिङ्गविषये चतुर्भङ्गी भवति । सूत्रे च पुंस्त्वनिर्देशः प्राकृतत्वात् । तथाविहारेचत्वारोनामादयो निक्षेपाः । तत्रभावेद्विविधोभेदः । एष द्वारगाथासंक्षेपार्थः । व्यासार्थं च प्रतिपदमभिधित्सुः प्रथमतो द्विशब्दस्य षट्क निक्षेपमाक्षिपन्नाह[भा.977] नामं ढवणा दविए खेत्तेकाले यहोइबोधव्यो । भावेय दुगे एसो निक्खेवो छव्विहो होइ । / वृ- नामद्विकं स्थापनाद्विकं द्रव्ये द्रव्यविषयं द्विकं द्रव्यद्विकं, एवं क्षेत्रद्विकं कालद्विकं च भवति बोद्धव्यम् । तथाभावेच भावविषयंचद्विकमेव द्विकेद्विशब्दस्यषट्कोभवतिनिक्षेपः । तत्रनामद्विकं द्वे नामनी अथवा यस्य द्विकमिति नामतन् नामद्विकं । स्थापनाद्विकं द्वे स्थापने, द्विकस्य स्थापना वा Page #306 -------------------------------------------------------------------------- ________________ 305 उद्देशक : 2, मूलं : 36, [भा. 977] स्थापना द्विकम् । सम्प्रतिद्रव्यक्षेत्रकालद्विकप्रतिपादनार्थमाह[भा.978] चित्तभचित्तं एक्केक्कयस्य जे जत्तियाउदुभेया । खेत्ते दुपएसादी दुसमयादी उकालंमि । / वृ- द्रव्यद्विकं द्विविधमागमतो नोआगमतञ्च । तत्रागमतो द्विकशब्दार्थज्ञाता तत्र चानुपयुक्तः; नोआगमतस्त्रिविधं.-ज्ञशरीर भव्यशरीरतद्व्यतिरिक्तभेदात् । तत्र ज्ञशरीरभव्यशरीरे प्राग्वत् तद्व्यतिरिक्तं सचित्तमचित्तं च एकैकस्य ये यावन्तो द्विकभेदाः सम्भवन्ति ते सर्वे वक्तव्याः । ये चेमे सचित्तं द्रव्यद्विकं द्विधा संसारस्थं निर्वृत्तंच, संसारस्थं द्विधा एकेन्द्रियमनेकेन्द्रियं च । तत्रैकेन्द्रियं पञ्च प्रकारं-पृथिव्यप्तेजोवायुवनस्पतिभेदात् । एकैकमपि द्विधा-पर्याप्तमपर्याप्तं च । अनेकेन्द्रियं द्विधासंख्यातवर्षायुष्कमसंख्यातवर्षायुष्कंच । एकैकं द्विधापर्याप्तमपयारतं च । निर्ववित्तमपि द्विधाअनन्तरसिद्ध परम्परसिद्धच |अथ्वा सचित्तं त्रिविधं । तद्यथा-द्विपदंचतुष्पदमपदंच । तत्र द्विपदंद्वौ पुरुषावित्यादि, चतुष्पदं द्वौ बलीव वित्यादि, अपदं द्वौ वृक्षावित्यादि । अचित्तं द्वौ परमाणू द्वौ द्विप्रदेशिकौ त्रिप्रदेशिकौ यावत् द्वौ संख्यात्प्रदेशिकौ द्वावनन्तप्रदेशिको संख्यातस्य संख्याता भेदाः, असंख्यातस्य असंख्याता अनन्तस्य अनन्ताः । उक्तं द्रव्यद्विकमधुना क्षेत्रद्विकमाह-खेत्ते दुपदेसादी क्षेत्रक्षेत्रविषयंद्विकंद्वीप्रदेशादिद्वावाकाशप्रदेशावादिशब्दाद्विप्रदेशावगाढंवा द्रव्यंक्षेत्रद्विकं क्षेत्रद्विके तस्यावस्थानात् । यदि वा द्वे भारते द्वे एरावते इत्यादि परिग्रहः । उक्त क्षेत्रद्विकं, कालद्विकमाह द्विसमयादिकंद्वौसमयावादिशद्वात् द्वेआवलिकेद्वौमुहूर्तावित्यादिपरिग्रहः |अथ्वा द्विसमयस्थितिकं द्रव्यं कालद्विकेऽवस्थानात् कालद्विकमादिशब्दात्यावलिकास्थितिकादिपरिग्रहः । उक्तं कालद्विकमधुनाभावद्विकमाह[भा.979] भावे पसत्थमियर होइपसत्थंतु नाणिणोनाणे । केवलि छउमंनाणे नोनाणे दिठिचरणेय । / वृ- भावद्विकं द्विधा आगमतो नो आगमतश्च । तत्रागमतो द्विकशब्दार्थज्ञाता तत्र चोपयुक्तः, उपयोगोभावनिक्षेपैति वचनात्, नोआगमतोद्विधा तद्यथाप्रशस्तमितरच्च,इतरन्नामाऽप्रशस्तं । तच्चेदं रागो द्वेषश्च, प्रशस्तंद्विधा-ज्ञानंनोज्ञानंच । तत्रज्ञाने ज्ञानविषयंतिकमिदं तद्यथाकैवलिकंछाद्यस्थिकं च |नोज्ञ्यानेनोज्ञ्यान्विस्स्य्ण् द्विकंदृष्टिश्चरणंच । दृष्टिःसम्यक्त्वं,चरणंचारित्रम् एतदेवसप्रभेदंप्ररूपयति[भा.980] एक्कक्कं पिय तिविहं, सठाणे नत्थिखइय ऐयारो । उवसामिएसु दोसु, ऐयारी होज्ज सेसेसु । / वृ- एकैकमपि दर्शनं चरणंच प्रत्येकमित्यर्थः । त्रिविधं त्रिप्रकारं । तद्यथा-क्षायिकं औपशमिकं क्षायोपशमिकंच तत्र क्षायिकंसम्यक्त्वंक्षायिकसम्यग्दृष्टेः । औपशमिकमुपशमश्रेण्याम् |shesskaalN क्षायोपशमिकं, / चरणमपि क्षायिकं क्षपकनिर्ग्रन्थस्य, औपशमिकमुपशमश्रेण्यामन्यदा क्षायोपशमिकम् । तत्रक्षायिकेज्ञानेदर्शनेचारित्रेचस्वस्थाने नास्त्यतीचारः, तथाहि केवलिनस्तिष्वपि ज्ञानदर्शनचारित्रेषुक्षायिकेषुवर्तमानस्यनतद्विपया काचिदपिविराधना, परस्थानेषुसंभवेदपि, तथाहि श्रुतकेवल्यादेः क्षायिकेदर्शनवर्तमानस्य दर्शनेनास्ति विराधनाज्ञानचरणयोस्तुभजनेति । उवसामिए विदोसुतिद्वयोर्दर्शनचरणयोरौपशमिकेभावेवर्तमानयोः स्वस्थानेनास्त्यतीचारः |aupshmikN हिदर्शनं [2129 Page #307 -------------------------------------------------------------------------- ________________ 306 व्यवहार - छेदसूत्रम्-1-2/36 चारित्रं च नियमादुपशमश्रे एयां भवति, तत्र कषायाणामुपशान्तत्वान्नास्ति कश्चिदतिचारसंभवः, ज्ञानविराधनात्[तु]सम्भवेदप्यनुपयोगतोऽन्यथा प्ररूपणाचिन्तनादिसम्भवात् । उपशमश्रेणितः पातेत्तुभवत्यतीचारः औदयिकभावेवर्तमानत्वात्,शेषेषुपुनः क्षायोपशमेषुज्ञानदर्शनचारित्रेषुस्वस्थाने परस्थानेवातीचारोभवेत् क्षायोपशमिकत्वादेतदेवाह[भा.981] सठाणपरठाणेखउवसमिएसुतीसु विभयणा । सण उवसमखतिएपरठाणे होइभयणाउ । / वृ-क्षायोपशमिकेभावे वर्तमानेषुत्रिष्यपिज्ञानादिषुस्वस्थानेवातीचारस्यभजना, कदाचिद्भवति कदाचिन्न भवतीत्यर्थः । दर्शने उपलक्षणमेतत्, चरणे च औपशमिके क्षायिके चस्वस्थानेऽतीचारोन भवति परस्थानेतुभजना |अत्र्येन् द्विकेनाधिकारस्तदभिधित्सुराह[भा.982] दव्वदुए दुपएणंसच्चित्तेणंच एत्थाहियारो । मीसेनोदइएणंभावंमि विहोतिदोहिंपि । / / वृ- अत्र द्रव्यद्विकेन भावद्विकेन चाधिकारः, / तत्र द्रव्यद्विकेन सचित्तेन तेनापि च द्विपदेन साधर्मिकद्वयस्य चिन्त्यमानत्वात् भावे मिश्रेण क्षायोपशमिकेन औदयिकेन चेति द्वाभ्यां भावाभ्यामधिकारः अनयोरेवद्वयोर्भावयोर्वर्तमानस्यातीचारसंभवात् । उक्तोद्विकस्यपट्कोनिक्षेपः । / सम्प्रतिसाधर्मिकस्य द्वादशकं निक्षेपमाह[भा.983] नाम ठवणा दविएखेत्तेकालेय pvynneliNge। सणनाणंचरिते आभिमाहेभावनाएय । / वृ- नामसाधर्मिकः, स्थापनासाधर्मिकः, द्रव्यसाधर्मिकः, क्षेत्रसाधर्मिकः, कालसाधर्मिकः, प्रवचनसाधर्मिकः, लिङ्गसाधर्मिकः, दर्शनसाधर्मिकः, ज्ञानसाधर्मिकः, चारित्रसाधर्मिकः, अभिग्रहसाधर्मिकः, भावनासाधर्मिकः,तत्रनामस्थापनाद्रव्यसाधर्मिक प्रतिपादनार्थमाह[भा.984] नामंमिसरिसनामोठवणाएकट्टकम्ममादीसु । दुव्वंमिजौभविओसाहम्मि सरीरगंचेव । / वृ- नाम्नि नामविषये साधर्मिको यत्सदृशनामा यथादेवदत्तो देवदत्तस्य, स्थापना साधर्मिकः काष्टकर्मादिषुस्थाप्यमानो यथावारकर्षिरादिशब्दात्पुस्तकाक्षवराटकादिपरिग्रहः, द्रव्ये द्रव्यरुपतया साधर्मिको यो भव्योभावी । स च त्रिप्रकारः । तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च । अमीषांचभावनाद्रव्यभिक्षुवद्भावनीया । यच्चसाधर्मिकशरीरंव्यपगतजीवितंसिद्धशिलातलादिगतं तत्द्रव्यसाधर्मिकः । द्रव्यताचारस्यभूतभावत्वात् क्षेत्रकालप्रवचनलिङ्गसाधर्मिकानाह[भा.985] खेत्तेसमाणदेसी कालम्मिउएक्ककालसंभूतो । पवयणसंघेगयरो लिंगेश्यहरणमुहपत्ती । / वृ-क्षेत्रे क्षेत्रतः साधर्मिकः समानदेशीय यथा सौराष्ट्रः सौराष्ट्रस्य, काले कालतः साधर्मिकः एककालसम्भूतो यथा वर्षाजातो वर्षाजातस्य, प्रवचनमिति प्रवचनतः साधर्मिकः सङ्घमध्ये एकतरः श्रमणः श्रमणी श्रावकः श्राविका चेति, लिङ्गे लिङ्गतः साधर्मिकः रजोहरणमुहपोत्तित्ति रजोहरणमुखपोति[त्ति]कायुक्तः । / सम्प्रतिदर्शनादिसाधर्मिकानाह [भा.986] दंसणनाणेचरणेतिगपणतिविह होइउवरिते । Page #308 -------------------------------------------------------------------------- ________________ 307 उद्देशकः 2, मूलं: 36, [भा. 996] दव्वादीओ अभिगह अहभावणमोअनिच्चाई । / वृ- दर्शनतः साधर्मिकः तिगत्ति त्रिविधस्तद्यथा-क्षायिकदर्शनी, औपशमिकदर्शनिनः औपशमिकदर्शनी, क्षायोपशमिकदर्शनिनः क्षायोपशमिकदर्शनी । अन्ये पुनराहुरेवं त्रिविधस्तद्यथासम्यग्दृष्टेः सम्यग्दृष्टिमिथ्यादृष्टेर्मिथ्यादृष्टिः मिश्रस्य मिश्रः, ज्ञानतः साधर्मिकः पञ्चविधः, तद्यथाआभिनिबोधिकज्ञानी आभिनिबोधिकज्ञानिनः, एवं श्रुतावधिमनः पर्यायकेवलेष्वपि भावनीयम् । चरणतः साधर्मिकः पन्नत्तिपंचप्रकारः-सामायिकचारित्रिणः सामायिकचारित्री । एवंच्छेदोपस्थापनपरिहारविशुद्धिसम्पराययथाख्यातेष्वपि वाच्यम् । तिविहो होइ चरिते इति त्रिविधस्त्रिप्रकारो भवति चारित्रे, चारित्रतः साधर्मिकस्तद्यथा-क्षायिकचारित्री क्षायिकचारित्रिण इत्यादि । दव्वादीओ अभिग्गहत्ति-अभिग्रहतः साधर्मिको द्रव्यादौ वेदितव्यस्तद्यथा-द्रव्याभिग्रही द्रव्याभिग्रहिणः । एवं क्षेत्रकालभावेष्वपिवाच्यम् |tushbdo'nuktsmuccyaarthH / तेनषष्ठादिक्षपणाभिग्रहीषष्ठादिक्षपणाभिग्राहिणः इत्याद्यपि द्रष्टव्यम्, / भावनातः साधर्मिकोऽनित्यत्वादौ यथा एकोऽप्यनित्यत्वभावनां भावयत्यपरोऽप्यनित्यत्वभावनामित्यनित्यत्वभावनासाधर्मिकः |एव्ण् shessaasvpibhaavnaasudrvytvm| तदेवमुक्तः साधर्मिकस्यद्वादशको निक्षेपः । / सम्प्रति यदुक्तं लिङ्गे भवन्तिभङ्गाश्चत्वारैति तदेतद्व्याचिख्यासुराह[भा.997] . साहम्मिएहिं कहिए लिण्गाइहोइचुभ्ण्गो। नामंठवणादविएभाव विहारेयचत्तारि । / वृ-साधर्मिकेषु कथितेषु सत्सु गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात् लिङ्गादौ प्रवचनादिभिः सह भवति प्रत्येकं चतुर्भङ्गी; गाथायां पुंस्त्वमार्षत्वात् । विहारे च ये चत्वारोभेदाः प्रागुक्तास्ते इमे तद्यथानामविहारः स्थापनाविहारो द्रव्यविहारो भावविहारश्च । तत्र लिङ्गादिषु प्रवचनादिभिः सह प्रत्येकं चतुभ्रङ्गीमाविर्भावयिषुः प्रथमतो लिङ्गप्रवचनेन चतुर्भङ्गी सूचामाह[भा.998] लिंगेन उसाहम्मीनोपवपणतोय निण्हगासव्वे । पवयणसाहम्मी पुनन लिंगे दस होतिससिहागा । / वृ-लिङ्गेनरजोहरणादिनासाधर्मिको नोनैव प्रवचनतैत्येकोभङ्गः, केतेइत्याहसर्वे निन्हवास्तेषां सङ्घबाह्यत्वात्रजोहरणादिलिङ्गोपेतत्वाच्च, तथाप्रवचनतःसाधर्मिकोनपुनः लिङ्गे लिङ्गतः एष द्वितीयः केते एवं भूता इत्याह-दश भवन्ति । सशिखाकाः अमुण्डितशिरस्काः श्रावका इति गम्यते । श्रावका हि दर्शन व्रतादि प्रतिमा भेदेन एकादशविधा भवन्ति । तत्र दश सकेशाः एकादश प्रतिमा प्रतिपन्नस्तु लुञ्चितशिराः श्रमणभूतोभवति । ततस्तद्वयवच्छेदायसशिखाकग्रहणं, एतेहिदश शिखाकाः श्रावकाः प्रवचनतः साधर्मिका भवन्ति । तेषां सङ्घान्तर्भूतत्वात् न तु लिङ्गतो रजोहरणादिलिङ्गरहितत्वात् । तृतीयचतुर्थीतुभङ्गौ सुप्रतीतत्वान्नोक्तौतौचेमौप्रवचनतोऽपिसाधर्मिकोलिङ्गत्तोऽपिसाधुः एषतृतीयः प्रवचनतो नापि लिङ्गत इतिचतुर्थः । एषशून्यो भङ्गः । तदेवं लिङ्गस्य प्रवचनेन सह चतुर्भङ्गिकोक्ता । सम्प्रति दर्शनादिभिः सहचतुभ्रङ्गिकाप्रतिपादनार्थमाह[भा.999] एमेव यलिंगेन उदंसणमादी उहोण्तिभ्ण्गाउ। . भइएसु उवरिमेसुंहेठेल्लपदंतुछड्डेजा । / वृ- एवमेव प्रवचनगतेन प्रकारेण लिङ्गेन सह दर्शनादिषु भङ्गा भवन्ति ज्ञातव्याः । उक्तेषु च . Page #309 -------------------------------------------------------------------------- ________________ 308 व्यवहार - छेदसूत्रम्-1-2/36 उपरितनेषु सर्वेष्वपि भावनापर्यन्तेषु अधस्तनं लिङ्गलक्षणपदं त्यजेत्त्यक्त्वा च तदनन्तरं द्वितीयपदं गृह्णीयात् । अभिगृह्यचतेनापिसहचतुर्भङ्गिकाःक्रमेणयोजयेत्तत्राप्युपरितनेषुसर्वेषुभङ्गेषुतदधस्तनं पदंत्यजेत्ः अग्रेतनमनन्तरमाश्रयेत् । तत्राप्ययमेव क्रम एवंतावद्वाच्यं यावदन्तिमपदद्वयचतुर्भङ्गिका इह लिङ्गेन सह दर्शनादिषु भङ्गसूचाकृता । तत्र लिङ्गग्रहणमुपलक्षणं । ततः प्रवचनेनापि सह भङ्गा द्रष्यव्यास्ते चामी-प्रवचनसाधर्मिकोनदर्शनतः एष क्षायिके औपशमिके क्षायोपशमिके वा । उक्तं च-विसरिसदसणजुत्ता पवयणसाहम्मिया न दंसणतो इति दर्शनतः साधर्मिकोन प्रवचनतस्तीर्थकरः प्रत्येकबुद्धश्च तेषां सङ्घानन्तर्वर्तित्वादाह च-तित्थयरापत्तेया नोपवयणदसणसाहम्मी, प्रवचनतोऽपि साधर्मिको दर्शनतोऽपि समानदर्शनी सङ्घमध्यवर्तीति, न प्रवचनतो नापि दर्शनत इति चतुर्थः । एष शून्यः । उक्ता प्रवचनेनसह दर्शनस्य चतुर्भङ्गिकाः; / सम्प्रतिज्ञानस्योच्यते, न प्रवचनतः साधर्मिको न ज्ञानत एकोद्विज्ञानि एकस्त्रिज्ञानि चतुर्जानि केवलज्ञानी वा, ज्ञानतः साधर्मिको न प्रवचनतः तीर्थकरःप्रत्येकबुद्धो वा, प्रवचनतो ज्ञानतोऽपितृतीयः, न प्रवचनतोऽपि नापिज्ञानतः इति चतुर्थः । एषशून्यः |त्था प्रवचनतः साधर्मिको नचारित्रतः श्रावकः, चारित्रतोनप्रवचनतः तीर्थकरप्रत्येकबुद्धो वा प्रवचनतोऽपि चारित्रतोऽपि साधुः, न प्रवचनतो नापि चारित्रतः, एष शून्यः तथा प्रवचनतो नाभिग्रहतः श्रावको यतिर्वा उभयोरप्यन्यान्याभिग्रहयुक्तत्वात्, / अभिग्रहतो न प्रवचनतो निह्नवस्तीर्थकरः प्रत्येकबुद्धो वा उक्तं च,-साहम्मभिग्गहेणं नो पवयणनिण्ह तित्थ पत्तेया इति प्रवचनोऽप्यभिग्रहतोऽपिश्रावकोयतिसिमानाभिग्रहःन प्रवचनतोनाप्यभिग्रहत इतिशून्यः । तथा प्रवचनतःसाधर्मिको नभावनातोभिन्नभावनाकः । श्रावकोर्यतिर्वा,भावनातःसाधर्मिकोनप्रवचनतः समानभावनाकस्तीर्थकरः प्रत्येकबुद्धो निह्नवो वा, प्रवचनतोऽपि भावनातोऽपि समानभावनाकः श्रावकोयतिर्वा, न प्रवचनतोऽपिनभावनातः । एषशून्यः, / उक्ता प्रवचनेन सह दर्शनादिषुभङ्गा । सम्प्रतिलिङ्गेनसहोच्यन्ते । लिङ्गतःसाधर्मिको नदर्शनतः निह्नवः,दर्शनतः साधर्मिको न लिङ्गतः प्रत्येकबुद्धस्तीर्थकरोवा लिङ्गतोऽपिदर्शनतोऽपि समानदर्शनी साधुः नापि लिङ्गतो नापिदर्शनतः, एष शून्यः । तथालिङ्गतः साधर्मिको नज्ञानतः । निह्नवो विभिन्नज्ञानीवा साधुः,ज्ञानतोनलिङ्गतः समानज्ञानी श्रावकः, प्रत्येकबुद्धस्तीर्थकरोवा लिङ्गतोऽपिज्ञानतोपिसमानज्ञानी साधुः, नलिङ्गतोऽपिनापि ज्ञानतः । एष शून्यः 1; तथा लिङ्गत्तोन चारित्रतो निह्नवो विषमचारित्री वा साधुः, चारित्रतो न लिङ्गतः प्रत्येकबुद्धस्तीर्थकरो वा, चारित्रतोऽपिलिङ्गतोऽपि समानचारित्री साधुः, न लिङ्गतो नापिचारित्रतः । एष शून्यः । तथा लिङ्गतो नाभिग्रहतः विचित्राभिग्राही साधुनिह्नवो वा, अभिग्रहतो न लिङ्गतः, एष शून्यः, / तथा लिङ्गतः साधर्मिको न भावनातः विषमभावनाकः साधुः, न लिङ्गतोऽपि न भावनातः एष शून्यः । तदेवमुक्ता लिङ्गेन सह दर्शनादिषु भङ्गाः सम्प्रति लिङ्गपदं त्यक्त्वा दर्शनपदं गृह्यते । तेन सहज्ञानादिषूच्यन्ते-दर्शनतःसाधर्मिको नज्ञानतःक्षायिकदर्शनीएकः केवलज्ञानीएको द्विज्ञानीति, ज्ञानतः साधर्मिको न दर्शनतः समानज्ञानी विभिन्नदर्शनी, दशनतोऽपिज्ञानतोऽपिसमानदर्शनज्ञानी, नदर्शनतोनापिज्ञानतः शून्यो भङ्गः । तथा दर्शनतः समानज्ञानी विभिन्नदर्श, दशनतोऽपिज्ञानतोऽपि समानदर्शनज्ञानी, नदर्शनतोनापिज्ञानतः शून्यो भङ्गः । तथा दर्शनतः साधर्मिको न चारित्रतः समानदर्शनी श्रावकः, चारित्रतो न दर्शनतः समानचारित्री विभिन्नदर्शनी साधुः, / चारित्रतोऽपि दर्शनतोऽपि समानदर्शनी चारित्री साधु, न चारित्रतोऽपिनापिदर्शनतः । एषशून्यः, तथा दर्शनतो Page #310 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं : 36, [भा. 989] 309 न अभिग्रहतः समानदर्शनी विचित्राभिग्रहः श्रावकः साधुर्वा, अभिग्रहतोनदर्शनतः समानाभिग्रही विचित्रदर्शनतः श्रावकादि, दर्शनतोऽपि अभिग्रहतोऽपि समानदर्शनाभिग्रही श्रावकादि; नदर्शनतो नाप्यभिग्रहतः एषः शून्यः । तथा दर्शनतो न भावनातः समानदर्शनो विचित्रभावनाकः श्रावकादिः, भावनातोनदर्शनतः समानभावनाविचित्रदर्शनः श्रावकादिः, दर्शनतोऽपि भावनातोऽपि समानदर्शनभावनाकः श्रावकादि, न दर्शनतो नापि भावनातः एष शून्यः । / तदेवमुक्ता दर्शनेनापि सह ज्ञानादिषु भङ्गाः । अधुना दर्शनपदमपहायज्ञानपदमभिगृह्यते तेन सह चारित्रादिषु प्रदर्श्यन्ते ज्ञानतः साधर्मिको न चारित्रतः समानज्ञानो विचित्रचारित्रसाधुः; यदिवा श्रावकः, चारित्रतः साधर्मिको न ज्ञानतः, समानचारित्री एकः केवली एक छद्मस्थः, ज्ञानतोऽपि चारित्रतोऽपि समानः ज्ञानचारित्री साधुः, न ज्ञानतोऽपि न चारित्रतोऽपिशून्यः । तथा ज्ञानतो नाभिग्रहतः समानज्ञानो विचित्राभिग्रहः श्रावकादिः, अभिग्रहतो न ज्ञानतः समानाभिग्रहतः एष शून्यः तथा ज्ञानतो नाभिग्रहतः समानज्ञानो विचित्राभिग्रहः श्रावकादिः, अभिग्रहतो न ज्ञानतः समानाभिग्रहो विचित्रज्ञानी साधुस्तीर्थकरः प्रत्येकबुद्धो वा, ज्ञानतोऽप्यभिग्रहतोऽपि समानज्ञानाभिग्रही साध्वादिः, न ज्ञानतोऽप्यभिग्रहतः एष शून्यः तथा ज्ञानतो नभावनातः समानज्ञानो विचित्रभावनाकः श्रावकादिः, / भावनातो न ज्ञानतः समानभावनो विचित्रज्ञानी श्रावकादिः, ज्ञानतोपि भावनातोऽपि समानज्ञानभावनाकः श्रावकादिर्न ज्ञानतो नापि भावनातः एष शून्यः । उक्ता ज्ञानेन सह चारित्रादिषु भङ्गाः । / सम्प्रति ज्ञानपदं विमुच्य चारित्रपदं गृहीत्वा तेन सहाभिग्रह भावनयोर्भङ्गा उच्यन्ते चरणतः साधर्मिको नाभिग्रहतः समानचरणो विचित्राभिग्रहीसाधुः, अभिग्रहतः साधर्मिको न चरणतः श्रावकादिः, चरणतोऽपि अभिग्रहतोऽपि साधुः, न चरणतो नाप्यभिग्रहतः शून्यः । तथा चरणतो न भावनातः विचित्रभावनाकः साधुः, भावनातो न चरणतः श्रावकः समानभावनाकः साधुर्वा विसदृशचरणः, चरणतोऽपिभावनातोऽपि समानचरणभावनाकः साधुः न चरणतोनापिभावनातः शून्य एषः सम्प्रत्यभिग्रहेण सह भावनाया भङ्गाः- अभिगृहतः साधर्मिको न भावनातः, समानाभिग्रही विचित्र भावनाकः श्रावकादि, भावनातः साधर्मिको नाभिग्रहतः विचित्राभिग्रह श्रावकादिः, अभिग्रहतोऽपि भावनातोऽपि समानाभिग्रह भावनाकः श्रावकादिः, नाभिग्रहतो नापि भावनातः एष भङ्ग शून्यः । तदेवमुक्ता भङ्गाः । / साम्प्रतममीषां भङ्गानां विषयविशेषप्रतिपादनार्थमाह [ भा. 990 ] पत्तेयबुद्धनिण्हग उवासए केवली य आसज्ज । खइयाइए यभावे पडुच्च भंगा उजीएज्जा । / वृ- प्रत्येकबुद्धान् निह्नवान् उपासकान् केवलिनश्चाश्रित्य तथा क्षायिकादींश्च भावान् प्रतीत्य आश्रित्य भङ्गकान् अनन्तरोदितान् योजयेत् । तद्यथा- न प्रवचनतः साधर्मिको लिङ्गतः एष भङ्गः प्रत्येकबुद्धान् केवलिनश्च जिनानाश्रित्य योजनीयः । लिङ्गतो न प्रवचनत इत्ययं न्हिवान्, प्रवचनतो न लिङ्गत इत्येष श्रावकान् प्रवचनतो न दर्शनत इत्यादयस्तु क्षायोपशमिकदर्शनज्ञानचारित्रादीनाश्रित्य योजयितव्यास्ते च तथैव यथास्थानं योजिता एवेति सम्प्रति ये विहारे नामादयोऽपि भेदा उक्तास्तान् विपरीषुः पुनः कथयति[भा. 991] नामंठवणा दविए भावेय चउव्विहो विहारो होइ । विविह पगारेहिं रथं हरै जम्हा विहारौ । / . Page #311 -------------------------------------------------------------------------- ________________ 310 व्यवहार - छेदसूत्रम्-1-2/36 __ वृ-नामविहारः स्थापनाविहारोद्रव्ये द्रव्यनिमित्तं द्रव्यभूतो विहारो द्रव्यविहारः भावे भावविहारः । एवमेषविहारश्चतुर्विदोभवति,इहचनोआगमतोभावविहारेनगीतार्थेनाधिकारोनशेषैस्तस्तानधिकृत्य व्युत्पत्तिमाह-यस्माद्विविधरनेकैः प्रकारैः रजः कर्म हरति तस्माद्विहार इत्युच्यते । विविधं ह्रियते रजः कर्मानेनेति विहारोऽकर्तरीति घञिति व्युत्पत्तेः । सम्प्रति नामादिभेदा व्याख्येयास्तत्र यस्य विहार इति नाम स नामविहारः स्थापनाविहारश्चित्तकर्मण्यन्यत्र वा आलिख्यमानः स्थापनाविहारः । द्रव्यविहारो द्विधाआगमतो नोआगमतश्च । तत्रागमतो विहारशब्दार्थज्ञाता तत्रचानुपयुक्तः |noaagmtstridhaajnyshriirbhvyshriirtdvytiriktbhedaat / तत्रज्ञशरीरभव्यशरीरे प्राग्वत् । तद्वयतिरिक्तमाह[भा.992] आहारादीणठा जौ विहारो अगीयपासत्थे । जोयावि अनुवउत्तो, विहरतिदव्वविहारौ । / वृ-यो नाम आहारादीनामाहारोपधिप्रभृतीनामयोत्पादनाय अगीतानामगीतार्थानां पार्श्वस्थानां चगाथायां समाहारो द्वन्द्वः । षष्ठीसप्तम्योरर्थं प्रत्यभेदाच्च सप्तम्या निर्देशः । तथायोऽप्यनुपयुक्तः सन् विहरतिएषसर्वोऽपिद्रव्येविहारःआद्योद्रव्यनिमित्तत्वात्द्रव्यविहारः द्वितीयोऽनुपयुक्तत्वादितिउक्तो द्रव्यविहारः |भाव्विहारोद्विधा-aagmtonoaagmtshc / तत्रागमतोविहारशब्दार्थज्ञातातत्रचोपयुक्तः नो आगमतोभावविहारो द्विधा-गीतार्थो निश्रितश्च । तथा चाह - [भा.993] गीयत्थो य विहारो बीय गीयत्थनिस्सितो होति । एत्तो तत्तिय विहारो नाणुन्नातो जिनवरेहिं । / वृ-विहारः प्रथमो भवति गीतार्थः गीतार्थसाध्वात्मको द्वितीयोगीतार्थनिश्रितः गीतार्थस्य निश्रा संश्रयणंगीतार्थनिश्रासासञ्जातायस्येतिपाठान्तरंगीतार्थमिश्रितैतितत्रगीतार्थसंयुक्तैतिव्याख्येयं इति । आभ्यां गीतार्थगीतार्थ निश्रिताभ्यामन्यस्तृतीयो विहारो नानुज्ञातो जिनवरेन्द्रैः । / तत्र गीतार्थ गीतार्थनिश्रितंच विहारमाह[भा.994] जिनकप्पितो उगीयत्थो, परिहारविसुद्धितो विगीयत्थो । गीयत्थे इड्डीदुगंसेसा गीयत्थनिस्साए । / वृ- गीतार्था द्विविधास्तद्यथा-गच्छगता गच्छनिर्गताश्च । तत्र गच्छनिर्गता इमे जिनकल्पिको गीतार्थः परिहार विशुद्धिकोऽपि गीतार्थः । अपिशब्दाद्यथालन्दकल्पिकप्रतिमापन्नोऽपि च गीतार्थः, अमीषां विहारोगीतार्थः, गच्छवासेगीतार्थेगीतार्थविषये ऋद्धिद्विकंतद्यथा-आचार्य उपाध्यायश्च, / अथवा आचार्यः शेष चतुष्टयमुपाध्यायप्रवृत्तिस्थविरगणावच्छेदिरुपमेतच्च द्विकं स्थानानि नियुक्तमिति । व्यवह्रियते स्वस्वव्यापारे तेषां नियुक्तत्वात् शेषाः सर्वे अनियुक्ताः ते यदि गीतार्था यदिवा अगीतार्थाः । सर्वे गीतार्थनिश्रया विहर्तव्यम् । अत्रपर आह[भा.995] चोएइअगीयत्थे, किं कारण मोनिसिज्झइविहारो । सुणदिटतंचोयग, सिद्धिकरं निह्नवे एसि । / वृ-चोदयतिप्रश्नं करोति अगीतार्थे अगीतार्थस्य किंकारणंकिंनिमित्तंमो इतिपादपूरणे निषिष्यते विहारः सूरिराह-हेचोदक! त्रयाणामप्येतेषांगीतार्थागीतार्थनिश्रितागीतार्थानांसिद्धिकरं दृष्टान्तंश्रृणु । तमेवाह[भा.996] तिविहे संगिल्लंमिश्2आनंतो निस्सिए अजानते । Page #312 -------------------------------------------------------------------------- ________________ उद्देशकः 2, मूलं:36, [भा. 996] 311 पाणंधिच्छित्तकरणे अडविजलेसावएतेना । / वृ- संगिल्लो नाम गोसमुदायस्तस्मिन् रक्षणीये त्रिविधो रक्षके दृष्टान्तः । तद्यथा जानन् निश्रितोऽजानंश्च एषोऽक्षरार्थः । भावार्थस्त्वयम्-एगो रक्खगो नगरस्स गावीणं सो निजेहिं उगासेहिं गावीतोजंतीउएतीउयखेत्ताईणंअवरोहनकरेतितेसिंउगासेहिंनेइआनेइयजत्थयतेनाइभयं नस्थि तत्थ चारेइ, अन्नया दो पुरिसा गाविउ रक्खामित्ति उवठिया । अम्हे भैयाए गावो ररकामोत्ति नागरगा चितंतिसोएगोनतरैसव्वनगरस्स गाविउरक्खिउं, तम्हा एएवि निजुजंतुत्तिभणिया रक्खह । तत्थ एगोतस्सपुराणस्ससंखेडिपालस्सनिस्साएगावीतोनेइआनेइय, अजानतोतिकाउंतस्समएणचंकमै, बितितो संखेडिपालतो चिंतेइ । अहमन्नस्स निस्साए न चारेमि सयमेव अहंरक्खिउंसमत्थो सो वरातो अजानतोइमानि ठाणाणिन याणइपाणंधीतिदेशीपदमेतत्वर्तिनी वाचकं ततोऽयमर्थः । क्षेत्र क्षेत्रेषु चशाल्यादय उत्तास्तिष्ठन्ति |gaavshcgcchnty आगच्छत्यश्चरक्षमाणा अपिशाल्यादिचरन्ति, / ततः क्षेत्रस्वामिभिर्गाधृत्वा क्षेत्रोपद्रवमूलं याच्यते । एवं कुरुणेऽपि दोषा वाच्याः । कुरुणं नाम राजकीयमन्यदीयं वावीतं तथा अडवित्ति सो वराकोऽजानन मा अटवीमपि प्रवेशयति । तत्र पुलिन्दादिभिर्गावो मार्यन्ते, तथा जलत्ति सोऽजानन् नद्यादिषु तत्र प्रदेशे गाः पाययति यत्र ग्राहादिभिर्जलचरैव आकृष्यन्ते । सावएइति समूढो वराकस्तत्र प्रदेशे नयति । यत्र व्याध्रादयो दुष्टश्चापदास्तैश्च गाव उपद्र्यन्ते तिणंति तेषु च निकुञ्जादिषु नयति यत्र स्तेनानां प्रसरस्ततस्तेनास्ता अपहरन्ति । एवं सोऽजानन् गा विनाशयति इतरस्तु ज्ञाता एतानि सर्वाण्यापत्स्थानानि परिहरति, / योऽपि निश्रितस्तमपि परिहारयति । एष दृष्टान्तोऽपमर्थोपनयः-यो गीतार्थः सर्वानपि दोषान् स्वयं परिहरति |ystunishritstNprihaaryti |य्ः पुनः स्वयमगीतार्थोयश्चागीतार्थनिश्रितस्तयोरात्मविराधना संयमविराधना चभवति |तोन्वात्म्विराध्नादिदोस्सान् विवक्षुर गाथामाह[भा.997] मग्गे सेहविहारे, मिच्छत्ते एसणादिविसमे y। सोही गिलाणमादी, तेनादुविहावि तिविहावा । / वृ-मार्गेमार्गविषयेतथाशैषेशेक्षककुलविषये एवं विहारेमिथ्यात्वेएषणादौ विषमेशोधौ ग्लानादौ दोषास्तथास्तेना द्विविधास्त्रिविधा वा ये भवन्ति तेभ्योऽपि दोषा भवेयुः । एष द्वारगाथासंक्षेपार्थः साम्प्रतमेनामेव द्वारगाथां विवरीषु प्रथमतो मार्गद्वारंशैक्षद्वारंचाह[भा.998] मगंसद्दवरीयैपाउसौमग्ग अजयणा एव । सेहकुलेसुय विहरति, ननु यत्ततिनगाहेति । / वृ-मार्गंपन्थानंसेवतेसोऽजाननगीतार्थः सन्द्रवचारितयारीयतेगच्छति,तत्रचसंयम विराधना कीटादिसत्वोपमर्दनात,आत्मविराधनापादादिविस्खलनात् । तथाअज्ञतयापाउसत्तिप्रावृष्यपिकाले गच्छति तत्रापि संयमविराधना आत्मविराधना च, तथा मार्गान्मार्गाभिज्ञतया उन्मार्गेऽपि गच्छति । तत्र स्थाणु कंटकादिभिरात्मविराधना सचित्तपृथिव्याधुपमर्दनात् संयमविराधना च, तथा ग्रहणशिक्षायामासेवनाशिक्षायां वाऽप्रवीणत्वात् । अयतनया वा गच्छेत् । अयतनया च संयमात्मविराधना |ग्त्ण्मार्ग्द्वार्ण्; शैक्षकद्वारमाह-सेहेत्यादिशैक्षकुलानि अभिनवप्रपन्नव्रतानि धर्माणि कुलानि तेष्वज्ञतया स विहरति । तेभ्योऽयतनया भक्तपानादिकमुत्पादयतीति भावः तथा न तानि अनुवर्तयति नुवर्तनागुणतः वर्धमानतरधर्मश्रद्धाकानि करोति । अनुवर्तनाया अपरिज्ञानात् । तथा न Page #313 -------------------------------------------------------------------------- ________________ 312 व्यवहार - छेदसूत्रम्-1-2/36 ग्राहयति तानि ग्रहणशिक्षामासेवनाशिक्षा वा श्रावकधर्मोचितां उभयोरपि शिक्षयोस्तस्याकुशलत्वात् गतंशैक्षद्वारमधुना विहारद्वारं मिथ्यात्वद्वारंचाह[भा.999] दसुदेसे पच्चंते, वैयादि विहारपामबहुलेय । अप्पाणंच परंवान मुणति मिच्छत्तसंकंतं । / वृ-सोऽज्ञतया दस्युदेशे चौरदेशोविहारं करोति यदि वा प्रत्यंतबहुले म्लेच्छाकुले अथवा लुब्धतया व्रजिकादौ आदिशब्दात् स्वजातिकादिकुलपरिग्रहः यदि वा प्राणबहुले जीवसंसक्ते देशे एतेषु यथायोगमात्मविराधनासंयमविराधनाचभूयसीति,गतंविहारद्वारम् अधुना मिथ्यात्वद्वारमाह-अप्पाणं चेत्यादिस वराको अजानन् आत्मानमपिकुप्ररुपणादिभि मिथ्यात्वशङ्कासंक्रान्तं न जानाति, नापिपरं ततः आत्मनः परस्य च मिथ्यात्वंप्रवर्तयतीत्युभयेषामपिसंसारप्रवर्धकः । गतंमिथ्यात्वद्वारमधुना एषणाद्वारमाह[भा.1000] आहार उवहिसेज्जा, नुमग उप्पायणेसनकडिल्ले । लगइ अवियाणतो, दोसे सेएसुसव्वेसु । / वृ- आहारो भक्तपानादिरुपः उपधिः कल्पादि लक्षणः शय्या वसतिः एतासांग्रहणे इति गम्यते । किं विशिष्टे इत्याह-उद्गमेन उद्गमदोषैः षोडशभिराधाकर्मप्रभृतिभिरुत्पादनया उत्पादनादोषैर्धात्र्यादिभिः षोडशभिरेषणायागवेषणादिदोषैः शङ्कितम्रक्षितप्रभृतिभिः संयोजनाप्रमाणाङ्गारधुमैः काकशृगालादिभक्षितैश्च । कडिल्ले इतिमहागद्दने सति सोऽविजानन् एतेष्वनन्तरोदितेषु दोषेषु सर्वेषु लगति द्वारगाथायामेषणादाविति य आदिशब्दः ससमस्तोद्भमादिदोषपरिग्रहार्थः । तथा विसमे इति विषमेचपर्वतजलादौ या यतनातांसनजानाति ajaanNshcaatmviraadhnaaNsNymviraadhnaaNcaapnoti| सम्प्रतिशोधिद्वारमाह[भा.1001] मूलगुणे उत्तरगुणेआवन्नस्सयन याणईसोहिं । पडिसिद्धेत्तिन कुणति, गिलाणमादीन तेगिच्छं । / वृ- मूलगुणविषये उत्तरगुणविषये च प्रायश्चित्तमापन्नस्य यस्य यादृशी यस्मिन्नपराधे दातव्या शोधिस्तस्य तादृशी तस्मिन्नपराधे न जानाति, / अजानानश्चाप्रायश्चित्तेऽपि अतिप्रभूतं प्रायश्चित्तं दद्यादिति महदाशातनाभाक्, गतंशोधिद्वारमधुना ग्लानादि द्वारमाह-पडिसिद्धेत्यादि प्रतिषिद्धा खलु चिकित्सा षट् जीवनिकायविराधनापत्तेरिति वचनमेकान्तेनाङ्गीकुर्वन् ग्लानादीनामादि शब्द: स्वगतानेकभेदसूचक आगाढाऽनागाढसहासहबालतरुणग्लानादीनां चिकित्सां न करोति, / न च तद्विषयां यतनां जानाति, ततश्चिकित्साया यतनायाश्च अकरणे भूयांसो दोषास्ते च प्रागेव प्रथमोद्देशकेऽभिहिताः । सम्प्रति तेना दुविहा वाइति व्याख्यानयति[भा.1002] अप्पसुयत्तिय काउण्वुगाहेउण्ह्र्ण्तिखुद्द्द्दादी। तेनासपक्खइयरे,सलिंगि गिहि अन्नहा तिविहा । / वृ-स्तंना द्विविधाः सपक्षाः परपक्षाश्च, / ततः सपक्षाः द्विविधाः गीतार्थाः पार्श्वस्थादयश्च, तत्र गीतार्था इदं चिन्तयन्ति । अमी अल्पश्रुता अल्पश्रुतत्वाच्चागीतार्था न चागीतार्थानां क्षेत्रमस्ति । तत एवं चिन्तयित्वा तेषां सचित्तादिगीतार्था अपहरन्ति पार्श्वस्थादयः पुनः क्षुल्लकादीन् व्युद्ग्राहयन्तियधा दुष्कराचर्यामीषांनचदुष्करचर्यायाः सम्प्रतिदेशकालौ तस्मादत्रागच्छतेति । एवंव्युद्ग्राह्य क्षुल्लकादीन ___ Page #314 -------------------------------------------------------------------------- ________________ उद्देश : 2, मूलं : 36, [भा. 1002] 313 आदिशब्दात्तरुणादि परिग्रहः अपहरन्ति परपक्षामिथ्यादृष्ट यस्तेऽपि क्षुल्लकादीन् व्युद्ग्राह्य अपहरन्ति, अथवा त्रिविधास्तेनास्तद्यथा स्वलिंगाः पार्श्वस्थादयस्ते पूर्ववत्, गृहिणस्तस्करास्ते उपधिप्रभृतीन पहरंति, अन्येवा स्वलिंगगृहिभ्यो व्यतिरिक्तास्ते च भिक्षुकादयोऽवगंतव्यास्तेक्षुल्लकादीन् व्युद्ग्राह्यापहरंति, [भा. 1003 ] एए चेव य ठाणे, गीयत्थो निस्सितो उवज्जेइ । भावविहारो एसो दुविहो उ समासतो भणिओ । / वृ- एतान्येवानन्तरोदितानि स्थानानि गीतार्थो गीतार्थनिश्रितश्च वर्जयति तत्र गीतार्थः स्वयं कुशलत्वात् गीतार्थनिश्रितस्तु गीतार्थोपदेशेन एष भावविहारो द्विविधो भणितः समासतः संक्षेपेण । / [भा. 1004 ] सोपुन होइ दविहो, सम्मतकप्पो तहेव असमत्तो । तत्थसमत्तोइणमी, जहन्नमुक्कोसतो होइ । / वृ- स पुनर्भावविहारो द्विविधोऽपि भूयो द्विविधो भवति । तद्यथा-समाप्तकल्पस्तथैवासमाप्तोऽसमाप्तकल्पः । तत्रायंसमाप्तः समाप्तकल्पो द्विविधो भवति । तद्यथा - जधन्य उत्कृष्टश्च अनयोरेव प्रमाणमाह गीयत्थाणं तिण्हं, समत्तकप्पो जहन्नतो होति । बत्तीससहस्साइं हवंति उक्कोसओएस । / वृ- गीतार्थानां त्रयाणां विहारः समाप्तकल्पो जधन्यो भवति । उत्कृष्टस्त्वेष समाप्तकल्पो द्वात्रिंशत्सहस्त्राणि भवन्ति । [भा. 1006] [भा. 1005] तिहसमत्तो कप्पो, जहनौ दोनिऊजयाविहरे । गीयत्थाणवि लहुओ, अगीएगुरुगा इमे दोसा । / वृ-त्रयाणां किल समाप्तकल्पो जघन्यो भवति ततोयदा द्वौ विहरतस्तदा द्वयोगीतार्थयोर्विहरतोर्लघुका मासाः प्रायश्चित्तं, अगीतार्थयोश्चत्वारो गुरुका द्वयोश्च विहरतोरिभे वक्ष्यमाणा दोषास्तानेवाहदोहवि विहरंताण सलिंगगिहलिंग अन्नलिंगेय । [भा. 1007] होइ बहुदोस वसही गिलाणमरणे य सल्लेय । / बृ- द्वयोर्विहरतोः स्वलिङ्गान्यलिङ्गगृहलिङ्गानधिकृत्य भूयांसी दोषास्तद्यथा-एकोवसतिपाल एको भिक्षार्थं गतस्तत्र यो भिक्षार्थं गतस्तस्य खलिङ्गे संयत्या आलोपादिकं पृच्छन्त्याः आत्मपरोभयसमुत्था दोषाः; / परलिङ्गे चरकादिकाया गृहि लिङ्गे स्त्रियाः प्रोषितभर्तृकादिकायाः । होइ बहुदोसवसहित्ति हिण्डमानाद्वसतिर्बहुदोषा भवतीति किमुकक्तं भवति वसतिपालस्य हिण्डमानापेक्षया भूयांसो दोषाः । एकान्तमिति कृत्वा स्वलिङ्गिन्यादीनामुपपातसम्भवात् प्रदीपनकेच लग्ने एकाकी स कथं करोति । अथैते दोषा मा भूवन्निति शून्यां वसतिं कृत्वा निर्गच्छतः । तदानीं वक्ष्यमाणा बहवो दोषास्तद्यथाद्वयोर्विहरतोर्यद्येको ग्लानो भवति तदा तस्य ग्लानस्य एकाकिनो मोचने पिपासादिसम्भवतस्तथा मरणे मरणकाले शल्यं नोद्धृत्तमिति । शल्येन तथाच स्थिते सति गरीयांसो दोषाः तत्र द्वयोर्निर्गमने दोषानाह[ भा. 1008 ] मिच्छत्तय बहुसुयचारण भडि य मरणं तिरिक्खमनुयाणं । आएस वालनिक्केयणे व सुणे भवे दोसा । / वृ- उत्सर्गतस्तावदियं समाचारी शून्या वसतिर्न कर्तव्या । यदिपुनस्तौ शून्यां वसतिं कुरुतस्ततस्तयोः प्रत्येकं प्रायश्चित्तं चतुर्लधुत्तपसा कालेन चौ गुरु उक्तं च-सुन्नं जति वसहि करेति चौ लहुया दोहिवि Page #315 -------------------------------------------------------------------------- ________________ 314 व्यवहार - छेदसूत्रम्-1-2/36 गुरुगा इति अन्ये च बहवो दोषास्तथा हि-तौ साधूसर्वमात्मीयं भाण्डमादाय शून्यां वसतिं कृत्वा गतौ शय्यातरेण च बहिरागतेन शून्यावसतिर्दृष्टा, ततः स पृच्छति क्व गतौ साधू इति गृहमानुषाणि भणन्ति । नजानीम नूनं गतौ भविष्यतः, एतत् श्रुत्वा यदि स प्रत्यनीकं करोति यथा यदि गतौ, ततो गताविति तदा तयोः प्रायश्चित्तं चतुर्लघु, तथाऽप्रीतिं करोति यथा अकृतज्ञास्ते निस्त्रेहास्ततो' नापृच्छ्यागताः, / अथवा निर्दाक्षिण्यास्ते एतमप्युपचारं न जानन्ति । यथा आपृच्छ्य गन्तव्यमिति तदा चतुर्गुरुकास्तथा सोऽप्रीतिकोत्पत्तिवशात्तयोरन्येषां वा साधूनां तद् द्रव्यान्यद्रव्यविच्छेदं कुर्यात् । ततो भूतैर्भाजनैरागतयोस्तयोः शय्यातरो न स्थानं दद्यात् कोपावेशात् यदि दिवा । निष्काशयति ततश्चतुर्लघु, तैश्च भृतैर्भाजनैरन्यां वसति याचमानयोर्या आगाढादिपरितापनात् एतन्निष्पन्नं चतुर्लघु लोके च गर्होपजायते कुत्सितमाभ्यां किमप्याचरितमन्यथा कथमकाण्ड एवाकृतभोजनौ निष्काशितौ इति । एवं चान्यत्रापि तौ वसतिं न लभतः [लभेते] / ततो वसतिमलभमानौ तावदन्यत्र गच्छतः ततो मासकल्पभेदस्तथा च सतिया तत्र विराधना तन्निष्पन्नमपितयोः प्रायश्चित्तमपिचान्ये साधवो विहारादिनिर्गतास्तत्रागता अन्या च वसति स्तत्र न विद्यते । स च शय्यातरः तत्कृता प्रीतिवशतस्तेषामपि वसतिं न ददाति, ततो यत्ते स्वापदस्तेनादिभिः प्राप्नुवन्ति तं निष्पन्नमपि तयोः प्रायश्चित्तं एते तावद्दोषा भिक्षामटित्वा तत्क्षणमागतयोरुक्ता, यदि पुनर्बहिर्भुक्त्वा रात्रावागतौ वसति न लभेते । तदा चतुर्लघु. - वसति विशेषतराश्चगर्हादयो दोषाः, विनाशः स्वापदादिभ्यः, अथवा सम्यग् दृष्टिभूतः सन् पश्चादनापृच्छ्य तौ गतावित्यप्रीतिकोत्पत्तिवशतो मिथ्यात्वं यावत् बड्डुयत्ति शून्यां वसतिं दृष्ट्रा बटुकैः शय्यातरो याचितो यथा वयमत्रतिष्ठामः शय्यातरः प्राह-श्रमणो तिष्ठतस्तैरुक्तं गतौ तो श्रमणौ शय्यातरी ब्रूते तिष्ठत यदिगतौ श्रमण, ते स्थिताः श्रमणावागतौ प्रवेष्टुं प्रवृत्तौ बटुकैर्निरुद्धी, I ततोऽसंखडमभवत् बटुका ब्रुवते वसतिरियमस्माकं स्वामिना दत्ता । इतरावपि द्रुतो अस्माकमपि स्वामिना दत्ता । एवं कलहायमानौ साधू शय्यातरसमीपं गतौ स वदति यूयमनापृच्छ्या शून्यां वसतिं कृत्वा गता मया ज्ञातं यूयं गता न शून्याकृता वसतिर्दृश्यते । ततो मया बटुकानां प्रदत्ता तस्मात्परस्परं सांमत्येनैकत्र तिष्ठत, न पुनरहंमात्मानमलीकं करोमि । तत्र यदि परस्परं सांमत्येन तिष्ठन्ति ततः पठतां प्रतिलेखनां च कुर्वतां संयतभाषाश्च श्रुत्वा ताभिरुपहासं कुर्वन्ति, [क्रियते] / ततः कलहभावतोऽधिकरणदोषः । अथवा शय्यातरः संयतानां भद्रक भद्रक इतितान् बटुकान्निष्काशयेत्ततः संयतप्रयोगवशतोऽनेन दुष्टेन वयं निष्काशिता इति शय्यातरस्य संयतानां च विषयस्तेन प्रयोगतोऽग्निप्रक्षेपादिना वायमुपद्रवं कुर्वन्ति । तन्निष्पन्नप्रायश्चित्तं तो श्रमणौ प्राप्नुतः । चारणेति एवं चारणेऽपि दोषा वक्तव्याः । नवरमधिकतरा. यतस्ते संयतान् प्रपञ्च्य याचित्वा वा यत्तद्गृह्णन्ति । ततस्तैः सह एकत्र सर्वथा न वस्तव्यमेते एव दोषा भटेऽपि यतस्तेपि बटुका इव प्रद्विष्टाः सन्तः शय्यातरस्य संयतानां वा स्तेनप्रयोगतोऽग्निप्रक्षेपादिनावाप्रभूतमुपद्रवं कुर्वन्ति । / मरणंतिरिक्खमनुयाणमिति शून्यां वसतिमभिसमीक्ष्य गवादिस्तिर्यङ अनाथमनुष्यो वा प्रविश्य म्रियते तं यदि ग्रहस्थैरसंयतेः परिष्ठापयन्ति ततः षट् जीवनिकाय विराधना यदिस्वयं त्यजन्ति ततः प्रवचनस्योड्डाहः कोऽप्यवमाशङ्कयेत एतैरेवायं मारितो लोकेऽपिस्वयं तत्त्यजने महती गर्हा अशुचय एते इति । अथैतद्दोषभयान्न स्वयं त्यजन्तिनापि गृहस्थैस्त्याजयन्ति ततो रुधिरगन्धेन तयोः श्रमणयोर्नाशाशस्युपजायन्ते । अथास्वाध्यायिकमिति कृत्वा सूत्रपौरुषीं न कुरुतस्ततो मासलघु अर्थ पौरुषीं न कुरुतो मासगुरु, सूत्र पौरुषीमकुर्वतोः सूत्रं चेन्नश्यति । ततश्चतुर्लघु । Page #316 -------------------------------------------------------------------------- ________________ उद्देश : 2, मूलं : 36, [भा. 1008] 315 अथ पौरुषीमकुर्वतोरर्थनाशे चतुर्गुरु, अवर्णश्च लोके समुच्छलति । यथैते पिशाचमूर्तयः श्मशानेप्रियाः श्मशाने तिष्ठन्तीति, / अदिसत्ति आदेशा नाम प्राघूर्णकास्ते भिक्षागतयोः श्रमणयोः समागताः शय्यातरेण च शून्यां वसतिमुपलभ्य गतौ श्रमणाविति विचिन्त्य सा वसतिस्तेषां दत्ता । ततो यथा बटुकचारणभटेषु दोषा उक्तास्तथात्रापि द्रष्टव्याः । वालत्तिव्यालो नाम सर्पः स शुन्यं दृष्ट्वा वसतौ प्रविशेत् ततो यद्यागतौ तो श्रमणी निष्काशयतस्ततो हरितकायमध्येन तस्य गच्छतोऽधिकरणदोषः अन्यस्मिन् गृहे प्रविष्टस्तस्मान् मानुषाणिदृशेत्स वा तैर्मार्येत । अथैतद्दोषाभयान्ननिष्काशयतस्ततस्तेन भक्ष्यते । आत्मविराधना निकायणेत्ति शुन्यां वसतिं दृष्ट्वा तिरश्ची अनाथमानुषी वा समागत्य प्रसूते । तत्र यदि तिरची शुनी प्रसूतिका नवप्रसूता निष्काश्यते निष्काशनेन निराश्रया क्रियते तदा सद्यो जातपिल्लकमरणंशुनीभक्षणमात्मविराधना च । अथवा मानुषी प्रसूता तत इयमेतयोरेवेति प्रवचनोड्डाहो निष्काशनेऽधिकरणंलोको ब्रूयान्निरनुकम्पा अभी चेडरूपं वा म्रियते । अथवा सा प्रसूता चेडरूपं त्यक्त्वा व्रजेत्तत्र तस्योज्झने निरनुकम्पा इति गर्हानुष्टम्भे उड्डाह एते शून्यवसतिकरणे दोषाः । / सम्प्रति ग्लानस्य एकाकिनो मोचने मरणे च दोषानाह[ भा. 1009 ] गेलन्न सुणकरणे खद्धाइयणे गिलाण अनुकंपा । साणातिनयन दुगंच्छा तस्सद्गुयंभि कालगए । / वृ- ग्लानार्थमात्मार्थं वा निर्गमे ग्लानः शून्यो भवेत् । तस्य च ग्लानस्य शून्यस्य करणे पिपासा तदनुबुभुक्षा वा यद्यति पिपासितो बुभुक्षितश्च महता शब्देन व्याहरेत् । व्याहारश्रवणाच्च गृहस्था आगच्छेयुस्ते च गृहस्थाः समागता यद्याचते ग्लानः पथ्यमपथ्यं वा तत्सर्वमनुकम्पया ददाति । तत्र पथ्यस्यापथ्यस्य वा खद्धस्य प्रचुरस्य ऐयणे इति अदने भक्षणे वमनं भूयात्स च न किमपि कर्तुं समर्थो ग्लानत्वादिति वमनेनमुखहृदयादिकं सर्वंखरण्टयेत् । तंच तथा वमन्तंदृष्ट्वा श्वानः समागत्य तं वम्यमानं भक्षयंति । भक्षयन्तश्च मुखं हृदयादिकं च लिहन्ति । एवं शुनामतियणेत्ति अदने भक्षणे लोके निन्दा जुगुप्सा समुपजायते । यथा-धिगेतेषां धर्मरूपो वा यदित्थमिहलोकेऽपि फलमनुभवन्ति ते इति गतं ग्लानद्वारम् । / सम्प्रतिमरणद्वारभाह-तस्सठेत्यादि तस्य ग्लानस्यार्थं यद्वैद्यौषधादि समानयनप्रयोजनाय ग्रामान्तरादौ गते यदि स ग्लानः कालगतो भवेत् तदा अमी दोषास्ताने वाह [ भा. 1010] गिहिगोणमल्लाराउल निवेयणापान कड्डणुड्डाहे छक्कायाणविराधन ज्झामिय मुक्के यदा- वन्ने । वृ- यदिस ग्लानोमृतः सद्गृहस्थै निष्काश्येत यदि वा बलीवदैर्निष्काश्यते अथवा मल्लैः निष्काश्यते यदि वा केनापि राजकुले निवेदना क्रियते यथा एको व्रती अनाथो मृत इति ततो राज्ञा स निष्काश्येत । यदि वा केचित् पाणानां चाण्डालानां मूल्यं दत्वा तै निष्काशयेयुरित्थं तस्य ग्लानस्य कर्षणे निष्काशने प्रवचनस्य उड्डाहो मालिन्यं तथा गृहस्थादयोऽयतनया गच्छन्ति ततस्तै नीयमानेषन्नां जीवनिकायानां विराधना संघट्टन परितापन अपद्रावणरूपा तथा तथायत्रतस्याग्निसंस्कारः कर्तव्यः । तत्र स्थण्डिलमस्थण्डिलं वेति [न] परिभावयन्ति । ततस्तस्मिन्नस्थण्डिले ध्यामिते [दग्धे ] 'ग्निना षट्जीवनीकायविराधना । अथ नाग्निसंस्कारं कुर्वन्ति किन्त्वेवमेव मुञ्चति तथाप्य स्थण्डिले मुक्ते षट्जीवनिकायविराधना । अन्यच्च यदि तस्य ग्लानस्य शरीरं क्वचित् प्रदेशेषु व्यापन्नं कुथितं भवेत् ततस्तस्मिन् व्यापन्ने अयतनया नीयमाने द्वीन्द्रियविराधना अत्रैव च प्रायश्चित्तविधिमाह Page #317 -------------------------------------------------------------------------- ________________ 316 व्यवहार - छेदसूत्रम् - 1-2 / 36 [ भा. 1011] गोणनिवेसणे सुय गुरुगा सेसेसु चौ लहुहुति । उड्डाहुत्तिय काउं निव वज्जेसुं भवे लहुगो । / वृ-यदिगृहस्थावलीवर्दाभ्यां निष्काशितवन्तो यदिवा राजा निष्काशितवान् श्वानो वा ग्लानावस्थायां वमने मुखहृदयादिकं लिहन्ति तदा एतेषु स्थानेषु प्रायश्चित्तं प्रत्येकं चत्वारो गुरुका मासा । शेषेषु च सर्वेष्वपि स्थानेषु प्रत्येकं चत्वारो लघुमासा भवन्ति । अथवा राज्ञा निष्काशने चत्वारो गुरुकाः शेषेषुच सर्वेष्वपि स्थानेषु उड्डाहः संवृत्त इति चत्वारो लघुकाः यथाऽयतनया निष्काशने षन्नां जीवनिकायानां संघट्टनपरितापनाऽपद्रावणरूपां विराधनां यच्चास्थण्डिले मोचनं अग्निसंस्कारकरणं वा यावत्कुथिते यमाने द्वीन्द्रियविराधना तन्निमित्तं च प्रायश्चित्तमिति । [भा. 1012] बिंतिय मिच्छादिठी कत्तो धम्मोतवोवएसिंतु । इहलोए फलमेयं परलोए मंगुलतरागं । / वृ- ब्रुवते मिथ्यादृष्टयः कुतो धर्मस्तपो वा एतेषां नैव कुतश्चिदपीति भावः । तथाहि इहलोके तावत्फलमेतत् । यदित्थं निष्काशनं परलोके एतस्मादपि फलात् फलं मङ्गलतरमशुभतरमिति, तथा[ भा. 1013 ] जै एरिसाणिपावेंति दिक्खिया किंखु अम्ह दिखाए। पव्वज्जाभिमुहाणं पुनरावत्ति भवे दुविहा । / वृ- यदि दीक्षिता अपि ईदृशानि विडम्बनानि प्राप्नुवन्ति ततः किमस्माकं खु-निश्चितं दीक्षया नैव तया किञ्चित्प्रयोजनमितिभावः । एवं प्रव्रज्याभिमुखानां पुनरावृत्तिः पुनः पश्चाद्वलनं द्विविधा द्रव्यतो भावतश्च भवेत् । / गतं मरणद्वारमधुना शल्यद्वारमाह " [ भा. 1014 ] बालेन वि परद्धे सल्लो वाघातो मरणभीयस्स । एवं दुग्गति भीए वाघातो सल्लमोक्खट्टा । / वृ- एगो पुरिसो नगरं पत्थितो अन्नेहिं वारितो । मागच्छं पंथे सप्पो चिठति, सो धाविऊणं खाति, / सो भणति अहंनस्सीहामि न मे सो सप्पो अम्माहिती । ततो सो चलितो पंथे वच्चतो सप्पेण दिठी । ततो पहावितो सप्पो, सो सिग्घयरं नासेउं पवत्तो । तस्स तहा नस्संतस्य पाए कंटको लग्गो । तेन वाघाएण सप्पेण समेउं खतितो मतो य, ततो यथा तस्य व्यालेन दुष्टेन सर्पेण प्रारब्धजीवितविप्रयोगाय प्रकर्षेण खादितुमारब्धस्य मरणभीतत्वादेन शीघ्रपलायमानस्य शल्यंव्याघाततो व्याहन्यते गमनमनेनेति व्याघातो गमनव्याघातकरणमभवत् । एवं दुर्गतिभीते षष्टीसप्तभ्योरर्थं प्रत्यभेदात् दुर्गतिभीतस्य मोक्षार्थं व्रजतः शल्यमपराधलक्षणं मोक्षगमनव्याघातकारि जातम् ततः किमित्याह [ भा. 1015] मरिउं ससल्लमरणं संसाराडवि महाकडिल्लंमि । सुचिरं भमंति जीवा अनोरपारंभि ओइन्ना । / वृ- उक्तप्रकारेण सशल्यं मरणं यथा भवति एवं मृत्वा संसाराटवी महागहने अनर्वाक्पारे अवतीर्णा जीवाः सुचिरमनन्तमपि कालं यावत् भ्रमन्ति अत्रोपसंहारमाह [ भा. 1016] जम्हा एते दोसा तम्हा दोहं न कप्पति विहारो । एयं सुतं विफलं इह सफलं निरत्थतो अत्थो । / वृ- यस्माद्वयोः विहारे एते अनन्तरोदिता दोषास्तस्मान्न कल्पते द्वयोर्विहारः । अत्र पर आह- नन्वेतत् सूत्रमफलं द्वयोर्विहार स्येवासंभवात् । अथ सफलं तर्हि द्वयोर्विहारः सूत्रेणानुज्ञात इति योऽयमर्थतः Page #318 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं : 36, [भा. 1016 ] प्रतिषिद्धो भवद्भिर्विहारः सोऽर्थो निरर्थकः । सूत्रेणाबाधितत्वात् । आचार्य आहमा वयसुत्तनिरत्थं न निरत्थगवाइणी जतो थेरा । कारणियं पुन सुत्तं इमे यते कारणा होंति । / [ भा. 1017 ] वृ मा वद मा ब्रूहि त्वं चोदक यंत् सूत्रं निरर्थकं यतः स्थविरा भगवन्तो निरर्थक वादिनो न भवन्ति तेषां श्रुतकेवलित्वात् । यद्येवमर्थतः प्रतिबिद्धो द्वयोर्विहारोऽथ च सूत्रे प्रतिपादित इति कथमत आहसूत्रं पुनः कारणेषु भवं कारणैर्निवृत्तं वा कारणिकं कारणान्यधिकृत्य प्रवृत्तमितिभावः । तानि च कारणान्यमूनि वक्ष्यमाणलक्षणानि तान्येवाह [ भा. 1018 ] तत्र यतनामाह [भा. 1019] समयं भिक्खग्गहणं निक्खमणपवेसणं अनुन्नवणं । एक्को कहमावन्नो एको व कहं न आवणो । / 317 असिवे ओमोयरिए राया संदेसणे जयंता वा । अज्जाणगुरुनियोगा पव्वज्जा नातिवग्गदुगे [वे ] / / " 7 वृ- अशिवं क्षुद्रदेवता कृतौपद्रवः । तस्मिन् द्वयोर्विहारः । तथा अवमौदर्यं दुर्भित्तं तस्मिन् अथवा राजा प्रद्विष्टो भवेत् ततो द्वयोर्विहारः । संदेसणत्ति आचार्यप्रेषणेन द्वौ विहरेयातां जयंता वा इति यतमाना नाम ज्ञाननिमित्तं दर्शननिमित्तंवा प्रयत्नवन्तः । इयमत्र भावना-विषमशास्त्राणि सम्प्रतिकालगृहितानि च यदि नाभ्यस्तानि क्रियन्ते ततो । विस्मृतिमुपयान्ति । गच्छे च सबालवृद्धाकुले भिक्षाचर्यादिना व्याघातस्तत आचार्यानापृच्छ्य तैर्विसृष्टौ द्वावन्यत्र गच्छेयातां । एवं दर्शनप्रभावकशास्त्रनिमित्तमपि द्वयोर्विहारो भावनीयः, / आचार्याणां वा एकस्मात्क्षेत्रादन्यस्मिन् क्षेत्रे नयने सङ्घाटस्य गुरुनियोगात् द्वयोर्विहारो भवेत् । यदि वा प्रव्रज्याभिमुखः कोऽपि सञ्जातस्ततस्तस्य स्थिरीकरणार्थं सङ्घाटकप्रेषणं यदि वा ज्ञातिवर्गः स्वजनवर्गःकस्यापि साधोर्वन्दापनीयो जातः ततस्तद्वन्दनार्थं च द्वौ विहारेयातमिति -D सूरिराह[भा. 1020 ] वृ- यो नाम प्रागुक्तकारणवशात् विहृतौ तौ द्वावपि समकं युगवत् भिक्षाग्रहणं कुरुतः, समकं भिक्षानिमित्तं हिण्डते इत्यर्थः । एवं सभकमेव शेषप्रयोजननिमित्तमपि निष्क्रामतो व्रजतः समकमेव च प्रविशतः गत्वा प्रत्यागच्छतः तथा समकमेवानुज्ञापनं कुरुतः । किमुक्तं भवति ? समकमेव नैषेधिक्यादिकं शय्यातरादिकमनुज्ञापयतः तत एकाकिनः सतोये प्रागुक्ता दोपास्ते प्रायोन सम्भवन्ति । पर आह-यद्येवं समकभिक्षाग्रहणादिकरणं कथमेकः प्रायश्चित्तस्थानमापन्न एको वा कथं नापन्न इति एगस्स खमणभाणस्स धोवणं व हिय इंदियत्थेहिं । एहिं कारणेहिं आवन्नो वा अणावन्ने ॥ वृ- एकस्य क्षपणमभक्तार्थोऽभवत्; एकेन तु क्षपणं न कृतम् । तत्र यदि क्षपणकारी शक्नोति ततो द्वावपि समकं भिक्षानिमित्तं हिण्डेते । अथ क्षपणकृत् न शक्नोति तत एको भिक्षार्थं गच्छति । एकस्तूपाश्रय एव तिष्ठति । एवं द्वयोरप्येकाकित्वसंभव तथा भाणस्स धोवणंति अथ धावनार्थमुपाश्रयात् बहिर्विनिर्गत एकस्तूपाश्रयस्यैवांतस्तिष्ठति । एवमेकाकिनौ जातौ ततो यो भिक्षागतो यो वा भाजनप्रक्षालनार्थं बहिर्विनिर्गतो यो वा वसताववतिष्ठते स इन्द्रियार्थै रूपरसादिभिरिष्टानिष्टैः समापतितं राग द्वेषं वा प्रयाति रागद्वेषगमनाच्च प्रायश्चित्तस्थानमापद्यते । तत एवमनन्तरोदितैः कारणैरेकः Page #319 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम् - 1-2 / 36 प्रायश्चित्तस्थानमापन्नो भवत्येकस्त्वनापन्नैति । अथवा यद्यपिनाम भिक्षाग्रहणादिनिमित्तंसमकं हिण्डेते यथाप्येक आपद्यते प्रायश्चित्तस्थानमपरो नैव । तथा चाह [भा. 1021] तुल्ले व इंदियत्थे एगो सज्जइ विरज्जई एगो । अज्झत्थं तु पमाणं न इंदियत्था जिना बेंति । / वृ- तुल्येऽपि समानेऽपि इन्द्रियविषये रूपादौ रागहेतावेको रज्यते रागमुपगच्छति, द्वितीयो विरज्यते विषयपरिणामस्य च दारुणतां भावयन् विरक्तो भवति । तस्मात्प्रायश्चित्तापत्त्यनापत्तिविषये अध्यात्मनान्तरपरिणामः सप्रमाणं न इन्द्रियार्था इति जिना भगवन्तः सर्वज्ञा ब्रूवते । ततः समकहिण्डनेऽप्येको घटते प्रायश्चित्तमापन्नोऽपरोनेति इतश्च विषया न प्रमाणं यत आहमनसा उवेति विसए मनसाविय सान्नियत्तिए तेसु । इय विहु अज्झत्थसमो बंधो विसया न उ पमाणं । / [भा. 1022] वृ- इह विषयोपलब्धिव्यतिरेकेणापि मनसा अन्तःकरणेन विषयान् रूपादीन् उपैति अध्यवसतीति भावः, / मनसैव च तेभ्यो विषयेभ्यः सन्निवर्तते विरज्यते इत्यर्थः । इत्यपि एवमपि हु निश्चितमध्यात्मसमोऽध्यात्मानुरूपः परिणामानुसारी इत्यर्थः बन्धः कर्मबन्धः तस्मान्न विषयाः प्रमाणं तेषु सत्स्वपि केषाञ्चिद्रागद्वेषासंभवात् । तदभावेऽपि च केषांचिन्मनसा तत्संभवादिति । [ भा. 1023] 318 एवं खलु आवन्ने तक्खण आलोयणा उगीयंमि । ठवणिज्जं ठवतित्ता वेयावडियं करे बितिओ । / बृ एवमुक्तेन प्रकारेण खलु निश्चितमेकस्मिन् प्रायश्चित्तस्थानमापत्रे तेन तत्क्षणमेव तत्कालमेव गीते गीतार्थस्य पुरत आलोचना दातव्या । तत्र यदि द्वावपि गीतार्थी विहरतस्ततः स्थापनीयम् प्रागुक्तस्वरूपं स्थापयित्वा यः प्रायश्चित्तस्थानमापन्नः स परिहारतपः प्रतिपद्यते । द्वितीयः कल्पस्थितो भवति स एव चानुपारिहारिक इति तस्य वैयावृत्यंकरोति । मू. (37) दोसाहम्मियाएगतो विहरंति, दोवितं अन्नयरं अकिञ्च्चट्टाणं पडिसेवित्ता आलोएज्जा, एकं तत्थ कप्पागं ठावैताएगेणिव्विसेज्जा, अहपंच्छासेविनिविसेज्जा । वृ- द्वौ साधर्मिकावेकत एकत्र स्थाने विहरतस्तौ च द्वावप्यन्यतरदकृत्यं स्थानं प्रतिसेव्य आलोचयेतातां तत्र यदि द्वावपि गीतार्थी ततस्तत्र तयोर्द्वयोर्मध्ये एकं कल्पस्थितं स्थापयित्वा एको निर्विशेत् परिहारतपः प्रतिपद्यते यश्च कल्पस्थितः स एव चानुपरिहारिको भवत्यन्यस्याभावात्ततः स तस्य वैयावृत्यं करोति अथ परिहारतपः समाप्त्यनन्तरस कल्पस्थितः पश्चान्निर्चिशेत् परिहारतपः प्रतिपद्येत इतरस्तु कृतपरिहारतः कर्माकल्पस्थितोऽनुपारिहारिकश्च भवति । एष सूत्रार्थः एनमेव सूत्रार्थं भाष्यकृत् सविशेषमाह [भा. 1024] बितिए निव्विसएगो निव्विठेतेन निव्विसे इयरो, एगतरं मियगीते दो सूयसगनेयरे सोही । वृ- द्वितीये सूत्रे द्वयोरपि गीतार्थयोरन्यतरत् अकृत्यस्थानमापन्नयोरेको निर्विशति परिहारतपः प्रतिपद्यते, द्वितीयः कल्पस्थितोऽनुपारिहारिकश्च भवतीति वाक्यशेषस्ततस्तेन निर्विशिष्टे परिहारतपसि कृते इतरो द्वितीयो निर्विशति कृतपरिहारतपः कर्मानुतस्य कल्पस्थितो अनुपारिहारिकश्चोपजायते । यदि पुनरेकतरो अर्गातोऽगीतार्थो भवति ततः शोधिं शुद्धतपः प्रायश्चित्तदानं । अथ द्वयोरप्यगीतार्थयोः Page #320 -------------------------------------------------------------------------- ________________ उद्देश : 2, मूलं : 37, [भा. 1024 ] 319 सतोः प्रायश्चित्तस्थापनापत्तौ स्वगणे इतरस्मिन् परगणे वा गीतार्थानां मिलित्वा ताभ्यां शोधिं शुद्धतपः प्रतिपद्यते अगीतार्थत्वेन परिहारतपो योग्यताया अभावात् । मू. (38) बहवे साहम्मिया एगतो विहरंतिएगे तत्थ अन्नयरं अकिच्चट्टाणंपडिसेवित्ता आलोएज्जा, तत्थ ठवणिज्जं च ठवित्ता करणिज्जं वेयावडियं । वृ - बहवः साधर्मिका एकतः एकत्र स्थाने विहरन्ति । तत्रतेषां मध्ये एको गीतार्थोऽन्यतरदकृत्यस्थानं प्रतिसेव्य आलोचयेत । आलोचनानन्तरं परिहारतपोदाने स्थापनीयं प्रागुक्तस्वरूपं स्थापयित्वा अनुपारिहारिकेण तस्य करणीयं वैयावृत्यमित्येष सूत्रार्थः । एनमेव भाष्यकृत्सविशेषमाहएमेव इयत्ते जै एगो बहुगमज्झे आवज्जे । आलोयणगीयत्थे सुद्धे परिहार जह पुव्विं । / [भा. 1025] वृ- एवमेव अनेनैव प्रागुक्तेन प्रकारेण यद्येको बहुषु मध्ये अवतिष्ठमानः प्रायश्चित्तस्थानमापद्ये । ततस्तेन तत्क्षणं गीतार्थे गीतार्थस्य पुरत आलोचना दातव्या । तत्र यदि सोऽगीतार्थो भवति तदा शुद्धं तपस्तस्मै दातव्यम् । अथ गीतार्थस्ततः परिहारतपस्तच्च यथा स्थापनीयं स्थापना पुरस्सरं पूर्वमुक्तं तथात्रापि वक्तव्यमियमत्र भावना ते बहवे साधर्मिका गीतार्था वा भवेयुः । गीतार्थमिश्रा वा । तत्र गीतार्थमिश्रेषु जधन्येनैको गीतार्थो भवेत् उत्कर्षतो द्वित्रादिकास्तत्र यदि सर्वे गीतार्था यदिवा द्वित्रादिका गीतार्थाः प्राप्यन्ते तदा एकः कल्पस्थितः क्रियते । एकोऽनुपारिहारिकः । अथ सर्वे आचार्याव्यतिरेकेणागीतार्थास्ततः शुद्धतपोदेयम् । अथाचार्य एव प्रायश्चित स्थानामापन्नस्ततः सोऽन्यत्र गच्छे गत्वा परिहारतपः प्रतिपद्यते । अथ समस्ता अप्याचार्य प्रभृतयोऽगीतार्थास्ततोऽन्यत्र गच्छान्तरे ते सर्वे गत्वा यः प्रायश्चित्तमापन्नः । स शुद्धं तपः प्रतिपद्यते । मू. (39) बहवे साहम्मिया एगओ विहरंति, सव्वेवि ते अन्नयरं अकिञ्चट्ठाणंपडिसेवित्ता आलोएज्जा एगं तत्थ कप्पगं ठवैत्ता अवसेसा णिव्विसिज्जा अहपच्छा सेवि निव्विसेज्जा । वृ- अथास्य सूत्रस्य कः संबंध: ? उच्यते [ भा. 1026] सरिसम्मि असरिसेसु व अवराहपएसु जैगेलन्ने । बहु कम्म विदोसित्ति होइ सुत्तस्स संबंधो । वृ- सदृशमपराधपदं नाम यथा सर्वैरपि प्राणतिपातः कृत इति, असदृशान्यपराधपदानि मूलगुणानां प्राणातिपातनिवृत्यादीनां मध्ये किमपि केनाप्यपराद्धं तत्र यदि गणः सदृशेऽपराधे यदि वा असदृशेष्वपराधेषु लगेत् तथापि यथा लोके शतमदंड्यं सहस्त्रमवध्यं तथात्रापि प्रतिपत्तिर्माऽभूतू । किन्तु बहुकैरपि कृतेऽपराधेदोषः । किमुक्तं भवति बहवोऽप्यपराधकारिणो नियमतः प्रायश्चित्तमापद्यन्ते इत्यस्यार्थस्य ख्यापनार्थमिदं सूत्रमित्येष सूत्रस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या । बहवः साधर्मिका एकतो विहरन्ति ते च तथा विहरन्तः सर्वेऽप्यन्यतरत् अकृत्यस्थानं प्रतिसेव्यालोचयेयुरालोच्य च एकं तत्र कल्पस्थितं कृत्वा अवशेषाः सर्वेऽपि निर्विशन्ति परिहारतपः प्रतिपद्यन्ते इत्यर्थः, ततस्तेषां परिहारतपः समाप्त्यनन्तरं पश्चात्सकल्पस्थितो निर्विशेत् स परिहारतपः प्रतिपद्येतेति भावः । तस्यैकोऽनुपारिहारिको दीयते, एष सूत्रसंक्षेपार्थः । व्यासार्थं तु भाष्यकृदाह [भा. 1027] सव्वे वा गीयत्था मीसा व जहन्न एगो गीयत्थो । परिहारिय आलवणा इय भत्तं दे न्ताय गेण्हंता । / Page #321 -------------------------------------------------------------------------- ________________ 320 व्यवहार - छेदसूत्रम्-1-2/39 [भा.1028] लहुगुरुगासुद्ध तवाणंच होईपन्नवणा । / अह होतिअगीयत्था अन्नगणेसोहणंकुज्जा । / वृ-ते बहवः साधर्मिकाः कदाचित् सर्वेऽपि गीतार्था भवेयुः कदाचिद्गीतार्थमिश्राः तत्र यदि जघन्येनैको गीतार्थः । तत्राचार्यो गीतार्थः, शेषाः सर्वे अगीतार्था इति यः एको गीतार्थः प्रायश्चित्तस्थानमापन्नस्तस्य एवाचार्यः कल्पस्थितः स एव चानुपारिहरिकः यदि पुनर्बहवो गीतार्थाः प्राप्यन्ते, यदि वा सर्वे गीतार्थाः, तत एकं कल्पस्थितं कृत्वा बहवः पारिहारिका भवंति, तेषां च पारिहारिकाणामनुपारिहारिका भवंति, तेषां च पारिहारिकाणामनुपारिहारिकाः कर्त्तव्याः पारिहारिकैश्च परिहार तपसिव्यूढेनुपारिहारिकाः परिहारतपःप्रतिद्यन्ते कृतपरिहारतपः कर्माणस्तु तेषामनुपारिहारिका भवन्ति । कल्पस्थितोऽपि परिहारतपो वहति, तस्याप्यनुपारिहारिक एको दातव्यः, / यदि पुनराचार्यः परिहारतपो योग्यं प्रायश्चित्तस्थानमापन्नो भवति । शेषास्तु सर्वेऽप्यगीतार्थास्ततः सोऽन्यगणं गत्वा परिहारतपः प्रतिपद्यते, / परिहारिकस्य यदि शेषाः साधव आलापनादिकं कुर्वन्ति आदिशब्दात्सूत्रवाचनादिपरिग्रहः ततस्तेषां प्रायश्चित्तं लघवः; / अथ भक्तं ददति तदा चत्वारो गुरवः । तथा पारिहारिकाद्भक्तं गृह्णान्तितदाचत्वारोलघवः; यदिपारिहारिक एवालापनादिकंकरोतिभक्तंवा ददाति गृह्णातिवातदासर्वत्र प्रत्येकंचत्वारो गुरवः |येपुन्र्गीतार्थास्तेभ्य्ः शुद्धतपोदातव्यमगीतार्थतयातेषां परिहारतपो योग्यत्वाभावात् अथ कीदृशाः परिहारतपोऽर्हाः कीदृशाश्च शुद्धतपो योग्या इति शिष्यप्रश्नावकाशमाशयशुद्धतपोयोग्यानांचशब्दात्परिहारतपोयोग्यानांच प्रज्ञापनाप्ररूपणा कर्तव्या । अत्रापितत्प्ररूपणायाःस्थानत्वात्साचप्रागेवकृतेतिनभूयः क्रियते । अथसर्वेऽप्यगीतार्था भवेयुस्ततस्तेअन्यस्मिन् गणेगत्वा शोधनं कुर्युरालोचनांदत्वा शुद्धतपःप्रतिपद्येरन्नितिभावः __ मू.(40) परिहारकप्पट्टितेभिक्खूगिलायमाणेअन्नयरंअकिञ्चट्ठाणंपडिसेवित्ताआलोएज्जा, सेय संथरेज्जा ठवणिज्जंठवैत्ता करणिज्जं वेयावडियं । सेव नो संथरेज्जा अनुपारिहारिनं करणिज्ज वेयावडियं, संयसंतेबले अनुपारिहारिणं कीरमाणं वेयावडियं साइज्जज्जा, सेवकसिणे तत्थेव आरुह्ण्य्व्वेसिवा। वृपरिहारकप्पठिए भिक्खूगिलायमाणे' इत्यादि सूत्र परिहारकल्पस्थितो भिक्षुगायन ग्लानिमुपागच्छन् । अन्यतरदकृत्यस्थानं प्रतिसेव्य आलोचयेत् । सच तेनाकृत्य प्रतिसेवनेन संस्तरेत् परिहारतपोवहनेसमर्थोभवेत्ततःस्थापनीयंस्थापयित्वा अनुपारिहारिकस्तस्यस्थापयितव्यस्तेनतस्य करणीयंवैयावृत्त्यमिति सेयनसंथरेजा' इत्यादिसोऽधिकृतः पारिहारिको स्लानयन्त्रकृत्यप्रतिसेवनेनापि संस्तारयेत् । न परिहारतपो योग्यमनुष्ठानं विद्यातुमलं स्ततः तस्यानुपारिहारिकेण वैयावृत्यकरणीयं च थाकरणीयं तथा भाष्यकृद्दर्शयिष्यति । यदि पुनः सत्यपि बलेऽनुपारिहारिकेण क्रियमाणं वैयावृत्यं साइजेजति स्वादयेत् अनुमन्येत, तदपि प्रायश्चित्तं कृत्स्नं अत्रैव उह्यमाने परिहारतपसि अनुग्रहकृत्स्नेनारोपयितव्यस्यादितिसूत्रसंक्षेपार्थः । व्यासार्थं तुभाष्यकृत्प्रतिपादयति[भा.1029] परिहारयाहिगारं अनुवंत्तंतेअयंविसेसौ । आवन्नदान संथरमसंथरे चेव नाणत्तं । / वृ-पारिहारिकेप्रकृतेऽनुवर्तमानेअयंवक्ष्यमाणलक्षणोविशेषः पारिहारिकविधिगतआभ्यांसूत्राभ्यां अभिधीयते |को विशेषैत्यतआह-आवन्नदाणसंथरत्ति परिहारतपःप्रायश्चित्तमापन्नस्य परिहारतपोदाने Page #322 -------------------------------------------------------------------------- ________________ उद्देशकः 2, मूलं: 40, [भा. 1029] 321 कृते सति तद्वहतो ग्लानिमुपगतस्य अन्यतरदकृत्यस्थानं प्रतिसेव्यते न संस्तरतः प्रथमसूत्रेणविधिरभिधीयते । द्वितीयसूत्रेणपुनस्तेनाप्यसंस्तरत इतिसूत्रद्वयस्य परस्परं पूर्वानन्तरसूत्राच्च नानात्वं विशेष इति अत्र पर आह[भा.1030] उभयबले परियागंसुत्तत्थाभिग्गहे यवणेत्ता । . नहुजुज्जैवोत्तुंजेजंतदवत्थोवि आवज्जे । / वृ-ननुतस्यपारिहारिकस्यपूर्वमुभयंधृतिसंहननरूपंबलंवर्णितंपर्यायश्चगृहियतिपर्यायरूपउभयतो वर्णितः सूत्रार्थावपि तस्य यावत्प्रमाणौ भवतस्तावत् प्रमाणौ वर्णिताघभिग्रहा अपि च तस्य क्षेत्रादिविषयाः पूर्वमभ्यस्ता व्यावर्णितास्ततौभयबलमुभयंपर्यायं सूत्राविभिग्रहांश्चवर्णयित्वानहु नैव युष्माकं युज्यते वक्तुं जे इति पादपूरणे यत्तदवस्थोपिपरिहारतपः प्रतिपन्नोऽप्यापद्यते प्रायश्चित्तस्थानमितिउभयबलयुक्तस्यभूयः प्रायश्चित्तस्थापनापत्तिसम्भवाभावादत्रसूरिराह[भा.1031] दोहि विगिलायमाणेपडिसेवंतेमएण दिटंतो । आलोयणा अफरिसे जोहे वसहेय दिठंते । / वृ-द्वाभ्यामाद्याभ्यांपरीषहाभ्यांक्षुत्पिपासालक्षणाभ्यांग्लायन्ग्लानिमुपगच्छन् गुरुलाधवचिन्तया अनेषणादिकमपि प्रतिसेवेत तस्मिंश्च तथा प्रतिसेवमाने दृष्टान्तो मृगेण वेदितव्यः । स च तथा प्रतिसेव्यालोचयेत् । आलोचनायां च तेन दीयमानायां अपरुषंभाषणीयं । यदि पुनः पुरुषं भाषन्ते प्रायश्चित्तं चत्वारोगुरुकामासाआज्ञाअनवस्था मिथ्यात्वविराधनाश्चदोषाः |अत्रार्थेयोधान्दृस्स्त्तान्ती कुर्याद्यदिवावृषभेण दृष्टान्तः कर्तव्य इति । तत्रमृगदृष्टान्तोऽयम्- एगो मिगो गिम्हकालेसंपत्ते तन्हाए अभिभूतो पाणियत्थाणंगतो पासति । कोदंडकंधरियहत्थंवाहं ततो मिगोइमंचिंतेइ । जैन पियामि तो खिप्पं मरिहामि, पीतेसुहेण मरिहा[जा]मि अवि य पीए कयाइ वलियत्तणगुणेण पलाइजांवि एवं चिंतिऊणंसोअन्नेणउगासेणं खिप्पंपानियंपाउंलग्गो । जावसोवाहतंउगासंपावतिताव कैविपोटे [घोट्टे] करितापलातो |एव्ण् सोविपारिहारितोचिंतेइ 'जैनपडिसेवामितोमरामि; अबूढे चपायच्छिते अन्नमविकम्मनिज्जरणंन काहामिपडिसेविएपुन पच्छित्तंच अबूढंच वहिस्सामि अन्नंचकम्मनिजरणं चिरंजीवंतो करिस्सामि । लवसत्तमदेवदिटतेनं कयाइसिजेहामि विज्जुतवेयंजतो भणियं[भा.1032] अप्पेणबहुमेसेज्जा एवं पंडियलक्खणं । . सव्वासुपडिसेवासु एवं अठावयं विद् । / वृ-अत्रोत्तरार्धाक्षरगमनिका-सर्वासु प्रतिसेवनासु एतदनन्तरोदितमल्पेन बढेषणामर्थपदं सार्थकमपवादपं विदुर्जानन्तिपूर्वमहर्षयः एनमेव मृगदृष्टान्तंभावयति[भा.1033] गिम्हेसमोक्खिएसुदळुवाहम्मतो जलोयारो । चिंतेइजहन पाहतोयं तोमेधुवंमरणं । / [भा.1034] पाउंमरिउंपिसुहे कयाइ विसचिठतो पलाएज्जा । इति चिंतेउंपाउंनोल्लेउंतोगतोवाहं । / वृ-ग्रीष्मे ग्रीष्मकाले समृगोजलावतारेगतो व्याधं मोक्षितेषुमोक्षितो मोक्तुमिष्ट इषुर्बाणो येनस तथातंदृष्ट्रा चिन्तयति । यदिनपास्यामितोयंजलंततोमेध्रुवं मरणं, अपिच पानीयं पीत्वामर्तुमपिमे 217 Page #323 -------------------------------------------------------------------------- ________________ 322 व्यवहार - छेदसूत्रम्-1-2/40 सुखं तथा कदाचित्पानीयपानेन सचेष्टाकः सन् पलायेयमपि इति चिन्तयित्वा इति पानीयमन्यस्मिन्नवकाशे पीत्वावेगबलेन व्याधं नुदित्वा प्रेर्य गतो मृगः स्वस्थानमुक्तो मृगदृष्टान्तः । सम्प्रतिदाआन्तिक योजनामाह[भा.1035] मिगसामाणो साहूदगपानसमा अकप्पपडिसेवा । वाहोवमो यबंधो सेविय पीतंपणोल्लेइ । / वृ- मृगसमानो मृगसदृशः साधुरुदकपानसमा उदकाभ्यवहारसमा अकल्पप्रतिसेवा, व्याधोपमो व्याधस्थानीयो बन्धः कर्मबन्धः । तं कर्मबन्धमकल्पंप्रतिसेव्य मृग इव पानीयं पीत्वा व्याधं अनुदति प्रेरयति । / सम्प्रति आलोचनाया अपरुषभाषणे यो योधदृष्टान्त उपन्यस्तः सभाव्यते एगो राया, सो परबलेणंअभिभूतो, तेन जोह संदिट्ठा जुज्झह । ते जुझंता परबलेन पहारेहिं परिताविया भग्गा । ततो आगया अप्पनिजगस्य रन्नो पायमूलं तेन वायासरेहिंतज्जिया तुम्भेममवित्तिंखाइत्ता किंपहाराणांभीया पडिआगता, ताहेतेजोहा परबलमभिभविउमसमत्या इमंचिंतंति । जुज्झताणआउहपहारेणंभग्गाणं पडिआगयाणंवायासरपहाराबंधनमरणादीणिविसेसंतिकीसाप्पानपरिचत्तोत्तिचिंतेऊणंतेहिंजोधेहि राया बंधिउंपरबलरन्नो दिन्नो । एनमेवार्थमाह[भा.1036] परबलपहारचइया वायासरतोइयायतेपहुणा । परपच्चूहासत्ता तस्सेव हवंतिघायाय । / वृ-योधाः परबलकृतैः प्रहारेस्त्याजिताः सङ्घामाध्यवसायंमोचितास्तः प्रत्यागताःसन्तस्तेस्वकीयेन राज्ञा वाक्शरैस्तोदिताः अतिशयेन पीडिताः परप्रत्यूहाशक्ताः परबलप्रतिक्षेपं कर्तुमसमर्था स्तस्यैवात्मीयस्य राज्ञोव्याघातायभवन्ति |अन्नोराया परबलेनाभिभूतोतहेव जोहेपेसेइपरबलपहारेहि भग्गे पडिआगतेप्रोत्साहयति कथमित्याह[भा.1037] नामेण यगोत्तेणय पसंसयाचेवपुव्वकम्मेहिं । भगवन्निया विजोहा जिणंति सत्तुंउदिन्नपि । / वृ- ते योधाः प्रत्यागताः सन्तः तेन राज्ञा नाम्रा अभिधानेन गोत्रेणान्वयेन तथा पूर्वकर्ममिः पूर्वकृतिरनेकैः संविधानकैः प्रशंसिताः सम्यक्स्तुतास्ततस्यता प्रशंसया उत्कर्षं ग्राहिता सन्तो भग्नव्रणिताः सन्तो भग्नाभग्नव्रणिता राजदण्डादि दर्शनाद्भद्मशब्दस्य पूर्वं निपातः । तथा भूता अपि उदीर्णमपिप्रवलमपिशत्रुजयन्ति |उक्तो योधदृष्टान्तः |स्म्प्र्ति दाआन्तिकयोजनामाह' [भा.1038] इय आउर पडिसेवंतचोदितो अहवतंनिकायंतो । लिंगारोवनाचागंकरेज्जघायंचकलहंवा । / वृ- इति एवं योधगतेन प्रकारेणतुरः प्रथम द्वितीयपरीसहेनाभिभूतत्वेनाकुलीभूतोऽनेषणादि प्रतिसेवमानःसन्चोदितोऽथवा प्रतिसेवितंनिकाचयन् आलोचयन्चोदितोयथाहेनिधर्मन् किमीदृशं त्वया कृतमित्यादि । स च तथा परुषभाषणेन रोषं ग्राहितः सन्तां प्रति चोदनामसहमानो लिङ्गस्य वा रजोहरणमुखवस्त्रिकारूपस्य आरोपणस्यवाप्रायश्चित्तस्यत्यागंकुर्यात् । यदिवाघातंचोदकस्य कुर्यात्, घातग्रहणमुपलक्षणं, पिट्टणंवालकुटादिभिर्जीविताद्व्यपरोपणंवा कुर्यात्कलहंवा राटिरूपं विदध्यात् कोपावेशतः सर्वस्याप्यकृत्यसंभवात्; सम्प्रति वृषभदृष्टान्त उच्यते-केदारेसुं सालीवाविता तेयकेयारावित्तीए परिक्खित्ताकया तेसिं एक्कं बारं कयं । अन्नाया तेन बारेण वसभी पविट्ठो, केयारेसु Page #324 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं : 40, [भा. 1038 ] 323 साली चरै केयारसाभी आगतो । तं वसभं पविठं पासिऊणं तं बार ढिक्कयं । ततो सरमादीहिं तं वसभं परितावेति । ताहे तेनं परिताविएणं इमं कयं । [ भा. 1039] जंपि न चिन्नंतं तेन चमदियं पेल्लियं वसहराए । केयारेक्कदवारे पोयालेणं निरुद्धेणं । / वृ- केदारसक्ते एकस्मिन् द्वारे सति तेन द्वारस्थगनतो निरुद्धेन पोयालेन सांढवृषभेन यदपरेषु केदारेषु न चीर्णं तदपि शरादिभिः परिताप्यमानेन इतस्ततः परिभ्रमता चमढियंति विनाशितं पेल्लियं चेति पातितं शीघ्रं । एष दृष्टान्तोऽपिर्थोपनयः [ भा. 1040 ] तनुयंमिपि अवराहे कयंमि अनुवाय चोइएणं तं । सेसचरणं पि मिलियं अपसत्थपसत्थ बीयंतु । / वृ एवं वृषभदृष्टान्तगतेन प्रकारेण स्तोकेऽप्यपराधे कृते अनुपायेन उपायाभावेन यश्चोदितस्तेनानुपायश्चोदितेनाधिकृतप्रतिसेवनातः शेषं यञ्चारित्रमवतिष्ठते तदपि लिङ्गत्यागादिना मलिनं क्रियते । इदमप्रशस्तमुदाहरणम्, द्वितीयंतूदाहरणं प्रशस्तं तच्चेदम्-अन्नो केयारसामी, वसमं पासिऊणं दुवारस्स एगपासेठिच्चासद्दं करेति । ततो सो वसभोभीतो तेन दुवारेण निप्फडत्ति निप्फडंतो य लेढुमादीहिं आहतो । एवं तस्स खेत्तमलणादिया पुव्युत्ता दोसा न जाया । एवं आयरिएण वि सो उववाएण चोएयव्वो जहा न रुसति । ततो पुव्वुत्तो एगो वि दोसो न संभवति । व्याख्यातं प्रथमं सूत्रमधुना द्वितीयं व्याचिख्यासुः प्रथमतः सूत्रेण सह सम्बन्धमाह[भा. 1041] तेने व सेविएणं असंथरंतो वि संथरो जातो । बितितो पुन सेवंतो अकप्पियं नेव संथरंति । / वृ- अनन्तरसूत्राभिहितोऽसंस्तरन्नपि तेनैव प्रागुक्तेनाकल्पिकेन सेवितेन प्रतिसेवितेन संस्तरो विवक्षिताऽनुष्ठानवहनसमर्थो जातः द्वितीयः पुनरधिकृतसूत्रोक्तो अकल्पिकमपि प्रतिसेवमानो नैवं संस्तरति । नैवाधिकृतानुष्ठानवहन समर्थ उपजायते । ततोऽसंस्तरतो विधि ख्यापनार्थमधिकृत सूत्रारम्भः । [भा. 1042 ] एमेव यबीयसुत्तेण नाणत्तं नवरं असंथरं तंमि । करणं अनुपरिहारी चोयगगोणीए दिठतो । / वृ- यता प्रागुक्तसूत्रेऽभिहितमुभयबलं परियागमित्यादि एमेव अनेनैव प्रकारेणास्मिन्नप्यधिकृते द्वितीये सूत्रे वक्तव्यं । नवरमत्र नानात्वमिदमसंस्तरति अकल्पिकप्रतिसेवनेनापि संस्तरणमप्राप्नुवति करणमनुपरिहारिणः यन्न शक्नोति परिहारिकः कर्तुं तद्भणितः सन् करोत्यनुपरिहारिक इति भावः । चोयगगोणीए दिठतो इति पश्चाद्व्याख्येयम् । सम्प्रति यदनुपरिहारिणा कर्तव्यं तदाह [भा. 1043] पेहा भिक्खवग्गहणे उट्टंतनिवेसणे य धुवणेय । जं जं न तरै काउं, तं तं से करेइ बितिऔ । / वृ- प्रेक्षाया भिक्षाग्रहणे उत्तिष्ठति उत्थानं कर्तुमारभमाणो निवेशने चानुपरिहारिणः करणं भवतीति शेषः । इयमत्र भावना यदि परिहारिको भाण्डं प्रत्युपेक्षितुंन शक्नोति ततोऽनुपारिहारिकंब्रूते प्रत्युपेक्षस्वेदं भाण्डकमिति । ततो अभिधत्तेभिक्षामट; ततो भिक्षामटित्वा ददाति । एवमुत्थानं यदिकर्तन शक्तस्तत उत्थापयति । उपवेष्टुमशक्तमुपवेशयति लेपकृदादिना खरंटितं पात्रबन्धादि यदि प्रक्षालयितुमशक्त Page #325 -------------------------------------------------------------------------- ________________ 324 व्यवहार - छेदसूत्रम् - 1- 2/40 स्तदातदपि प्रक्षालयति । अत्र चोयगगोणीए दिट्टंतो इत्यस्यावकाशः । चोदकः प्राह यदि नाम तस्यानु परिहारिणा कर्तव्यं ततः किमुक्तमेव करोति सर्वं कस्मान्न कुरुते तथाहि यथा भिक्षाहिण्डनार्थमुत्थातुमशक्नुवता परिहारिकेणोक्ते मामुत्थापयेति तमनुपारिहारिक उत्थापयति । तथा भिक्षामटित्वा कस्माद्भक्तमानेतुं न ददाति यथा वा भणितः सन् भिक्षामटित्वा भिक्षामानेतुं तस्मै प्रयच्छति, तथा भाण्डप्रत्युपेक्षणादिकमप्यभणित एव कस्मान्न करोति । सूरिराह- गोण्यात्र दृष्टान्तः । यथाकस्यापि गौर्वातादिना भग्नशरीरामुपविष्टामुत्थातुमशक्नुवन्तीं पुच्छे गृहीत्वा गोनायक उत्थापयति । साचोत्थिता सती स्वयमेव चारिं चरिंतु याति । यदि पुनरसमर्था चारि चरणाय गंतु तदा चारि पानीयं चानीय ददाति । एवं च तावत्करोति यावद्बलिष्टोपजायते । एवं च पारिहारिकोऽपि यत्कर्तुं न शक्नोति तत्तत् से तस्य द्वितीयोऽनुपारिहारिकः करोति । यत्पुनः कर्तुमलं तत्स्वयमेवानिगूहित बलवीर्यः करोति । एवं नाम तेनवीर्याचारोऽनुचीर्णो भवति । सम्प्रति यदुक्तमण्ड परिहारिणं कीरमाणं वेयावच्चं जं साएजति तत्र साइजणामाहजसे अनुपरिहारी करेइ तं जै बलंमि संतंमि । [भा. 1044 ] ननिसेहै सा साइजणा उ तहियं तु सठाणं । / वृ- यत् से तस्य परिहारिणोऽनुपरिहारी करोति तद्यदि तेन क्रियमाणं सत्यपि बलेऽपिशब्दोऽत्रानुक्तोऽपि सामर्थ्याद्लभ्यते । न निषेधते न निवारयति सा नामसाइज्जणा स्वादना तत्र च तस्यां च स्वादनायां क्रियमाणायां प्रायश्चित्तं स्वस्थानम् किमुक्तं भवति ? प्रथमोद्देशके येषु -स्थानेष्वालपनादिषु लघव उक्तास्तेषु स्थानेष्वस्य गुरुकादातव्याः, अनुमननाऽध्यवसायस्याति प्रमादहेतुत्वात् । मू. (41) परिहारकल्पट्ठियं भिक्खुंगिलायमाणं नो कप्पइ तस्स गणावच्छेइयस्स णिज्जूहितए, अगिलाए तस्स करणिज्जं वेयावडियं0 जाव ततो रोगाओ विप्पमुक्को ततो पच्छा तस्स अहालहुस्सय नामं ववहारे पट्टवेयव्वेसिया । / वृ- अथास्य सूत्रस्य पूर्वसूत्रेण सह कः संबंध: ? उच्यते[भा. 1045] तव सोसियस्स वाऊ, खुभेज्ज पित्तं व दोवि समगं वा । सन्नग्गि पारणंमी, गेलन्नमयं तु संबंधो । / वृ- तपः शोषितस्य धीरपरिहारतपसा शोषमुपागतस्य वातः क्षुभ्यते । यदि वा पित्तं अथवा द्वयमपिवातपित्ते समकं क्षुभ्येयातां, ततो वातेन पित्तेन वा सन्ने विध्याते अग्नौ पारणे कृते सति ग्लानत्वमुपजायते । ततो ग्लानस्य सतो विधिख्यापनार्थमेतत्सूत्रमुपागतमित्येषे सूत्रस्य सम्बन्धः । अनेन सम्बन्धेन आयातस्यास्य व्याख्या- परिहारकल्पस्थितं भिक्षु ग्लायन्तं यस्य सकाशमागतस्तस्य गणावच्छेदिनो न कल्पते निर्यूहितुमपाकर्तुवैयावृत्त्या करणादिना किन्त्वग्लान्या तस्य करणीयं वैयावृत्यं तावद्यावत्स रोगातङ्काद्विप्रमुक्तो भवति । ततः पश्चात्तस्य परिहारिणो लहुस्सगत्ति स्तोको नामव्यवहारः प्रायश्चित्तं प्रस्थापयितव्यो दातव्यः स्यादिति सूत्रं संक्षेपार्थः व्यासार्थं तु भाष्यकृद्विवक्षुर्यः कारणैः स ग्लायति तान्यभिधित्सुराह [भा. 1046] पढमबीएहिं न तरै गेलन्नेणं तवो किलंतो वा । . निजूहणा अकरणं ठाणं च न देइ वसहीए । / Page #326 -------------------------------------------------------------------------- ________________ उद्देशक H 2, मूलं: 41, [भा. 1046] 325 वृ-प्रथमद्वितीयाम्यां क्षुत्पिपासालक्षणाभ्यां परीषहाभ्यामभिभूतः सन् परिहारी ग्लायति । यदिवा ग्लानत्वेन अथवा तपसा क्लान्तः सन् एतावता गिलायमाणमिति पदं व्याख्यातमधुना 'निजूहित्तए' इति व्याचिख्यासुराह-निर्दूहना नाम वैयावृत्यस्याकरणं यदि वा वसतौ दोषाभावे यत्स्थानां न ददाति एषा नियूहना वैयावृत्याकरणादिना यत्तस्याऽपाकरणं सा निहनेति भावः । यदुक्तमगिलाए तस्स करणिज्जमिति । तत्रगिला प्रतिषेदेनाऽगिला ज्ञायतेइति गिलाव्याख्यानार्थमाह[भा.1047] निववेठिंचकुणंतो जो कुणै एरिसा गिला होइ । पडिलेहुठवणाइवेयावडियंतुपुव्वुत्तं । / वृ-यो नाम नृपवेष्टिंराजवेष्टिमिव कुर्वन् वैयावृत्यं करोतिएतादृशीभवति गिला ग्लानिः गिलायाः प्रतिषेधोऽगिला तया करणीयं वैयावृत्त्यं किं तदित्याह-प्रतिलेखनोत्थापनादिकं भाण्डस्य प्रत्युपेक्षणमुपविष्टस्योत्थापनमादिशब्दाभिक्षानयनादिपरिग्रहः । एतत्पूर्वोक्तं वैयावृत्यं अत्र नियुक्तिविस्तरः[भा.1048] परिहारिकारणंमि आगमे निजहणंमि चउगुरुगा । आणाइया यदोसा जं सेवतितंच पावहिति । / वृ- परिहारिणः कारणे वक्ष्यमाणलक्षणे आगमे आगमने सति यदि नियूहना क्रियते तदा तस्य गणावच्छेदिनो निर्वृहितुः प्रायश्चित्तं चत्वारो गुरुका मासाः । तथा आज्ञादयश्च आज्ञा अनवस्था मिथ्यात्वविराधनारुपाश्चतस्यदोषाः । तथायद्वैयावृत्या करणतः स्थानालाभेन वाप्रतिसेवतेपरिहारि, तच्च निमित्तमपि च प्रायश्चित्तं सप्राप्नोतीति, संप्रति यैः कारणैः परिहारिण आगमनं भवति, तान्यमिधित्सुराह । [भा.1049] कालगतो से सहाओ, असिवेरायाव बोहिय्भेवा। एएहिं कारणेहिं,एगागी होज्जपरिहारी । / वृ-सेतस्यपरिहारिणः सहायएकोअनेको वा कालगतः, यदिवासाधूनामशिवमुपस्थितम्, अथवा राजाप्रद्विष्टः, बोहियत्तिम्लेच्छाः तद्भयंवा समुपजातंततः साधूनांवृन्दस्फोट उपजायते एतैः कारणैः स परिहारि एकाकी भवेत् । एकाकिनश्च सतः परिहारतपो न निर्वहति, विशेषतो ग्लायतस्तस्य आगमनमिति । / [भा.1050] तम्हा कायव्वं से कप्पट्ठियमनु परिहारियंठवेऊण । बितियपद असिवादी, अगहियगहियंमि आदेसे । / वृ-यस्मादेवंकारणेसमागतस्तस्मात्सेतस्य परिहारिणःप्रायश्चित्तपरिज्ञाननिमित्तंसकलगच्छसमक्षं कल्पस्थितमनुपहारिणंचस्थापयित्वाकर्तव्यं,यत्करणंद्वितीयपदेअशिवादिलक्षणेऽपवादेन नियूहनापि परिहारिणंस गणावच्छेदी अशिवादिभिश्च गृहीताऽगृहीतविषये आदेशः प्रकारश्चतुर्भङ्गया[गा]त्मकः तमेवप्रकारमेवारह[भा.1051] गहियागहिए भंगा, चौरोनौवसतिपढमबितिएसु । इच्छाए तैयभंगे सुद्धौचतुत्थओभंगो । / वृ-गृहीतागृहीतेगृहीतागृहितविषयेभङ्गाश्चत्वारस्तद्यथा-अशिवेनगच्छोगृहीतोनपरिहारीतिप्रथमो भङ्गः,परिहारीगृहितोनगच्छइतिद्वितीयः, परिहार्यपिगृहीतोगच्छोऽपीतितृतीयः,नगच्छोनपरिहारीति Page #327 -------------------------------------------------------------------------- ________________ 326 व्यवहार -छेदसूत्रम्-1-2/41 चतुर्थः । तत्र प्रथमे द्वितीयेवा भङ्गे न प्रविशति, प्रथमभंगे परिहारिणो द्वितीयभंगे वास्तव्यानामनर्थसंभवात्तृतीयभंगेपुनरिच्छयाप्रवेशः, यदिसशेनाशिवेनगृहीताः परिहारीगच्छश्चततः प्रवेश्यते,अथ विसदृशेन, एकसोममुखीभिरपरः कालमुखीभीरक्तमुखीभिर्वातदा न प्रवेश्यते, अन्यतरस्यानर्थसंभवात्, यस्तु चतुर्थो भंगः सशुद्धः एव सम्प्रति प्रथमादिषु भङ्गेषु प्रतिषिद्धमपि प्रवेशनं कुर्वतः प्रायश्चित्तविधिमाह[भा.1052] ऐगमनेचङगुरुगा साहसागारिगामबहि त्थेति। . . कप्पट्ठसिद्ध सन्नी साहुगिहत्थं पवेसेति । / वृ-प्रथमादिषु प्रतिषेधमतिक्रम्य गमनं प्रवेशनमिति गमनं तस्मिन् प्रायश्चित्तं चतुर्गुरुका मासाः आज्ञाऽनवस्था मिथ्यात्वविराधनाश्च दोषास्तथा यदि प्रथमादिषु भङ्गेषु प्रतिषिद्धेऽपि प्रवेशने कृते साधुरेकोऽपिकालंकरोति तदाचरमंपाराञ्चितंनामप्रायश्चित्तं । अथशैय्यातरस्यकालकरणंततश्चत्वारो गुरुकाः |य्त् एवं प्रायश्चित्तमतः परिहारिकेणग्रामस्यबहिः स्थित्वा यदिकल्पस्थकं पश्यति । यदिवा सिद्धत्ति सिद्धपुत्रं अथवासंज्ञितंश्रावकंसाधुंवा विचारादिविनिर्गतंगृहस्थंवा, ततः सन्देशंकथयित्वा प्रेषयति यथा गत्वा साधूनामाचक्ष्य बहिः प्रव्रजितो युष्मान् द्रष्टुकामस्तिष्ठति । स तथा प्रेषितः साधुनामाख्याति ततः किमित्याह[भा.1053] गंतूणपुच्छिऊणंतस्य यवयणं करेतिन करेंति । . एगा भोगणसव्वे बहिठाणंवारणंइयरे । / वृ-ग्रामाभ्यन्तरवर्तिनः साधवः परिहारिणः समीपंगत्वा पृच्छंति निराबाधंभवतोवर्तते । तत्र यदि ब्रूतेग्रहितोऽहमशिवेनेति |त्दात्स्स्य्व्य्न्न्ण्क्रितिन्क्रितित्तित्स्य् परिहारकस्यवचनंप्रवेशलक्षणं तेकुर्वन्ति । यदिवानकुर्वतिकिमुक्तंभवति? प्रथमेद्वितीयेवाभङ्गेनकुर्वन्तितृतीयभंगेचतुर्थेकुर्वन्ति, तृतीये यतनामाह-एगा भोगनेत्यादि, तृतीये भङ्गे यदि सशमशिवं तत एकस्मिन्नुपाश्रयेतंकुर्वन्ति । अथविसशःतर्हि नैकस्मिन्नुपाश्रयेस्थापनीयोऽन्यतरस्यानर्थसंभवात् । किन्तुभिन्नेतस्मिन्नप्यसम्बन्धे अर्थव्यवच्छिनंगृहनकिमपिलभ्यते, |त्त्ः सम्बन्धेऽपिगृहे पृथग्द्वारेस्थापनीयः एगाभोगणसव्वेति । एकस्य साधोराभोगनं प्रतिजागरणं किमुक्तं भवति । एकः साधुस्तं ग्लायन्तं परिहारिणं प्रतिजागर्ति, शेषाः सर्वेऽपि साधवः तत्प्रायोग्यमौषधादिकं याचन्ते । बहिठ्ठाणमिति यदि पुनः परिहारिणो वसतावानयने शय्यातरोऽप्रतिंकरोतितदा ग्रामस्य बहिर्वसतेदूरवायोऽन्यो वाटकादिस्तत्रपरिहारिणः स्थानं कर्तव्यम् । वारणं इयरे इति, अथ सागारिको यस्तं प्रतिचरति यश्चतत्र गत्वा शरीस्वार्तां पृच्छति तस्मिन् वारणं प्रतिषेधं करोति । यथा-यूयमशिवगृहीतस्य समीपं गच्छत आगच्छत एवं च तेन सह सम्पर्कं कुर्वाणाअस्माकमप्यशिवं संचारयिष्यतस्तस्मान्माकोऽपियुष्मन्मध्येतत्रयासीत्, तदायतना कर्तव्यासाचाग्रेस्वयमेव वक्ष्यतेसाम्प्रतमेगाभोय[ग]णेसव्वे इतिव्याख्यानयन्नाह[भा.1054] वोज्छिन्नघरस्सासैपिहद्दुवारे वसंतिसंतिसंबद्धे । / एगोतंपडिजग्गति,जोगंसव्वेविज्ञोसंति । / .. ___ वृ-व्यवच्छिन्नग्रहस्य असम्बद्धस्योपाश्रयस्य असतिअभावेसम्बद्धेऽप्युपाश्रये वसति । कथंभूते इत्याह-पृथग्द्वारे विभिन्नद्वारेततएकोतमितितंपरिहारिणंप्रतिजागर्तिप्रतिचरति,शेषाः सर्वेऽपिसाधवो योग्यमौषधादिकंझोषयन्ति-मार्गयन्ति |आभोग्न्ण्मार्ग्न्न्ण्झोस्स्न्न्मितिह्येकार्थुक्त्ण्च्-'आभोग्न्न्ण्ति Page #328 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं : 41, [भा. 1054 ] वा मग्गणंति वा भक्तोसणंति वा एगठमिति' सम्प्रति बहि ठाणमिति व्याख्यानयतिसागारिय अचियत्ते वाहिं पडियरण तहवि नेच्छति । [भा. 1055] अदिठे कुणै एगो, न पुणो बेंति दिठंमि । / वृ- सागारिकः शय्यातरस्तस्य अचि [वि] यत्ते अप्रीतौ ग्रामस्य बहिर्वसतेदूर वा योऽन्यौपाश्रयस्तं याचित्वा तं परिहारिणं विमुच्य एकः साधुः प्रतिचरति । वारणंइयरे इत्यस्य व्याख्यानमाह- 'तहवि नेच्छंते' इत्यादि तथापि एवमपि शय्यातरो नेच्छति यथा किमिति यूयं गमनागमन कारणेनास्माकमप्यशिवं सञ्चारतस्तस्मान्मा कोऽपि तत्र गच्छेदिति । तदा एकः साधुः यथा शय्यातरो न पश्यति न जानाति वा तथा प्रतिचरति । यदि पुनः कथमपि शय्यातरेण स्वयं दृष्टो भवेत् ज्ञातो वा ततो वदेत् यथा यूयं वारिता अपि न तिष्टय तदा तद्वष्टे उपलक्षणेतत् ज्ञातंवारिते चैवं वक्तव्यं न भूयो गमिष्यामि क्षमस्वैकवारमिति । अथ सागारिकस्य गाढमप्रीतिकरणं ततः सर्वेऽप्यन्यवसतिं याचित्वा च तिष्ठन्ति । 327 [ भा. 1056 ] बहु पाउमुवस्सय असती वसहा दुवेऽहवातिणी । कैयव कलहेणणहिं उप्पायण वाहिं संच्छोभो । / वृ- बहुप्रायोम्योपाश्रयस्यासति अभावे, किमुक्तं भवति ? यत्र सर्वे साधवो मान्तिस उपाश्रयोऽन्यो न लभ्यते । ततो द्वौ वृषभावथवा त्रयः कैतवेन कलहं कृत्वा अन्यत्र वसत्यन्तरे गच्छंति । तत्र स्थिताः परिहारिणः परिचेष्टां कुर्वन्ति । अन्यतरकै रपि औषधादीनामुत्पादनं कृत्वा औषधादीनि याचित्वा बहिः संक्षोभः क्रियते । बहिः परिहारिणः समीपे प्राप्यते । येऽपि च कैतवकलहं कृत्वा न विनिर्गतास्तेऽप्यन्यतरकैः सह विविक्ते प्रदेशे मिलित्वा पारिहारिकयोग्यं गृह्णन्ति सम्प्रति तद्गतप्रतिचरणविधिमाह[ भा. 1057 ] ते तरससोहियस्स य उव्वत्तणसंथरंवधोवेज्जा । अच्छेक्कोवहिपेहे अच्चियलिंगेण जो पौणे । / वृ- तेऽभ्यन्तरकाः कलहव्याजेन विनिर्गतास्तस्य शोधितस्य प्रतिपन्नपरिहारतपः प्रायश्चित्तस्य उद्वर्तनमुपलक्षणमेतत् । परावर्तनमौषधादि प्रदानं च वस्त्रान्तरितेन हस्तेन कुर्वन्ति । वस्त्राणि च तस्य सत्कानि सान्तरमेकोनंतरितानि गृह्णन्ति सोऽन्यस्मै समर्पयति । सोऽन्यस्मायित्यन्तरितं धावयन्ति प्रक्षालयन्ति । उपधिमपि तस्य प्रत्युपेक्षन्ते । अच्छिक्का अस्पृष्टास्सन्तः बहुवचनप्रक्रमेऽप्येकवचनं गाथायां प्राकृतत्वात् वचनव्यत्ययोऽपि हि प्राकृतेयथा लक्ष्यं भवतीति । एवं तावत्प्रतिजागरति यावत्स प्रगुणे भवति । राजप्रद्वेषे तु यत् यत्रार्चितं लिङ्गं तेन लिङ्गेन यावत् प्रगुणो भवति तावत्प्रतिजाग्रति । सम्प्रति तस्स अहालघुस्सगे नामं ववहारो पट्टवेयव्वे सिया इति सूत्रं व्याख्यानयन् व्यवहारं यथा लघुकं प्रस्थापनं च पर्यायैर्व्याख्यानयति [भा. 1058 ] ववहारो आलोयण सोही पच्छित्तमेव एगट्ठा । थोवो अहा लहुसो पट्टणा होइ दानंतु । / वृ- व्यवहार आलोचनाशोधिः प्रायश्चित्तमित्येकोऽर्थः । तथा यथा लघुको नाम स्तोकः तथा प्रस्थापयितव्यः इतिप्रस्थापनादानं ततो दातव्यो यथा लहु मित्यर्थो वेदितव्यः । यथा लघुस्वको व्यवहारः प्रस्थापयितव्य इत्युक्तं ततो यथा लघुकादि व्यवहार प्ररूपणार्थमाहगुरुओ गुरुतरागी अहा गुरुगो य होइ ववहारो । [ भा. 1059] Page #329 -------------------------------------------------------------------------- ________________ 328 व्यवहार - छेदसूत्रम् - 1- 2/41 [ भा. 1060] लहुओ लहुअतरागो अहा लहुगोय ववहारो । / लहुसी लहसतरागो अहा लहुसो य होइ ववहारो । एएसिं पच्छित्तं वोच्छामि अहानुपुवीए । / वृ- व्यवहारस्त्रिविधस्तद्यथा गुरुको लघुको लघुस्वकश्च तत्र यो गुरुकः स त्रिविधस्तद्यथा गुरुको गुरुतरको यथा गुरुस्वकश्च लघुकोपि त्रिविधस्तद्यथा लघुः लघुतरो यथा लघुस्वको, लघुस्वकोपि त्रिविधस्तद्यथा लघुस्वो लघुस्वतरको यथा लघुस्वकश्चः एतेषां व्यवहाराणां यथानुपूर्व्या यथोक्त परिपाट्या प्रायश्चित्तं वक्ष्यामि । किमुक्तं भवत्येतेषु व्यवहारेषु समुपस्थितेषु यथा परिपाट्या प्रायश्चित्तपरिमाणं अभिधास्ये यथा प्रतिज्ञातमेव करोति । [भा. 1061] गुरुगो य होइ मासो गुरुग तरागो भवे चउम्मासी । अह गुरुगोच्छम्मासो गुरुगयपक्खंमि पडिवत्ती । / वृ- गुरुको नाम व्यवहारो मासो मासपरिमाणः, गुरुके व्यवहारे समापतिते मास एकः प्रायश्चित्तं दातव्य इति भावः । एवं गुरुतरको भवति चतुर्मास चतुर्मास परिमाणः यथा गुरुकः षण्मासः षण्मासपरिमाणः । एषा गुरुकपक्षे गुरुकव्यवाहारे त्रिविधे यथाक्रमंप्रायश्चित्तप्रतिपत्तिः सम्प्रति लघुक लघुस्वकव्यवहारविषयं प्रायश्चित्तप्रमाणमाह [ भा. 1062] तीसा य पणवीसा, वीसा पनरसेवय । दसपंचयदिवसाई, लहु सगपक्खंभि पडिवत्ती । / " 'वृ- लघुको व्यवहारस्त्रिंशद्दिवसपरिमाणः । एवं लघुतरक पञ्चविंशति दिनमानः । यथा लघुस्वको विंशति विंशति दिनमानः । एषा लघुकव्यवहारे त्रिविधे यथाक्रमंप्रायश्चित्तप्रतिपत्तिः । तथा लघुस्वको व्यवहारः पञ्चदश पञ्चदशदिवस प्रायश्चित्तपरिमाणः । एवं लघुस्वतरको दशदिवसमानो यथा लघुस्वकः पञ्चदिवसानि पञ्च दिवस प्रायश्चित्तानि परिमाणः । एषा लघुस्वव्यवहारपक्षे प्रायश्चित्तपरिमाणप्रतिपत्तिः । अथ कं व्यवहारं केन तपसा पूरयतीति प्रतिपादनार्थमाह [ भा. 1063] गुरुगं च अट्टमं खलु गुरुगतरांगं च होइ दसमं तु । अह गुरुग दुवारसमं गुरुगपक्खमि पडिवत्ती । / वृ- गुरुकं व्यवहारं मासपरिमाणं अष्टमं कुर्वन् पुरयति । किमुक्तं भवति ? गुरुकं व्यवहारं मासपरिमाणमष्टमेन वहति । तथा गुरुतरकं चतुर्मासप्रमाणं व्यवहारं दशमं कुर्वन् पूरयति दशमेन वहतीत्यर्थः । यथा गुरुकं षण्मासप्रमाणं व्यवहारं द्वादशकं कुर्वन् द्वादशमेनेत्यर्थः पूरयति एषा गुरुकपक्षे गुरुकव्यवहारपूरणविषये ततः प्रतिपत्तिः । / [ भा. 1064 ] छट्टं च चउत्थं वा आयंबिल एगट्ठाण पुरिमड्डुं । निव्वीयं दायव्वं अहा लहुस्सम्मि सुद्धोवा ॥ बृ- लघुकंव्यवहारं त्रिंशद्दिनपरिमाणंषष्टं कुर्वन् पूरयति । लघुतरकं par3हचविंशद्दिवसपरिमाणव्यवहारं चतुर्थं कुर्वन् यथा लघुकव्यवहारं विंशति दिवसमानमाचाम्लं कुर्वं' एषा लघुकत्रिविधव्यवहार पूरणे तपः प्रतिपत्तिः । तथा लघुकस्वभावव्यवहारं पञ्चदशदिवस परिमाणमेकस्थानकं कुर्वन् पूरयति । लघुतरस्वकव्यवहारं दशदिवस परिमाणं पूर्वार्धं कुर्वन्यथा लघुस्वकव्यवहारंपञ्चदिनपरिमाणं निर्विकृतिकं कुर्वन् पूरयति । तत एतेषुगुरुकगुरुतरकादिषु व्यवहारेष्वनेनैव क्रमेण तपोदातव्यं । यदिवा यथा लघुस्वके Page #330 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं : 41, [भा. 1064 ] 329 व्यवहारे प्रस्थापयितव्ये स प्रतिपन्नव्यवहारतपः प्रायश्चित्त एवमेवालोचनाप्रदानमात्रतः शुद्धः क्रियते कारणे यतनया प्रतिसेवनात् । मू. (42) अनवट्टप्पं भिक्खुं गिलायमाणं नोकप्पइ तस्स गणावच्छेइयस्स निहित्तए, अगिलाए तरस करणिअं वैयावडियं जाव तओ रोगायंकाओ विप्पमुक्को तओ पच्छातस्स अहालहुसए नामं व्यवहारे पट्टवियव्वेसिया । / वृ- अथास्य सूत्रस्य कः सम्बन्ध उच्यते [भा. 1065 ] पच्छित्तं खलु पगयं निज्जूहण ठाणुवत्तए जोगो । होति तवो च्छेदो वा गिलाण तुल्लाहिगारो वा वृ- योगः सम्बन्धः पूर्वसूत्रेण सहास्य सूत्रस्यायं भवति प्रायश्चित्तं खलु प्रकृतमधिकृतं, ततः पायश्चित्तप्रस्तावादधिकृतस्याप्यनवस्थाप्यसूत्रस्यावकाशः । अथवा प्राक्तनसूत्रेषु पारिहारिक उक्तः । पारिहारिकस्य गच्छसामाचार्या निर्यूहणं ततोऽनुवर्तते निर्यूहणमिति निर्यूहणं प्रस्तावादनवस्थाप्यस्यापि निर्यूहस्य विधिप्ररूपणा यदि वा तवोच्छेदो वेति प्राक्तपोर्हं प्रायश्चित्तं प्रतिपन्नस्य सूत्रमुक्तमिदानीं च्छेदाह. प्रतिपन्नस्य वक्तव्यम् । छेदश्च द्विधा-पर्याय व्यवच्छेदो मण्डलीव्यवच्छेदश्च । ततो मण्डल्याव्यवच्छिन्नमनवस्थाप्यमपेक्ष्याधिकृतसूत्रस्योपनिपातः । अथवा पूर्वसूत्रे ग्लायतो विधिरुक्तोऽनेनापि ग्लायतो विधिरुच्यते इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या-अनवस्थाप्यं नवमप्रायश्चित्तप्रतिपन्नभिक्षं ग्लायन्तं न कल्पते । यस्य समीपगतस्य गणायच्छेदिनो निर्यूहितुं निराकर्तुं किन्तु तस्य अगिलया राजवेष्टिमिवाननु मन्यमानेन सर्वज्ञादेश इति बुद्धया कर्मनिर्जरणनिमित्तं तस्य करणीयम् वैयावृत्यं तावत् यावत् रोगातङ्कात् विप्रमुक्तो भवति । ततः पश्चात्तस्य प्रगुणी भूतस्य सतो यथा लघुस्वको यथोदितस्वरुपो व्यवहारः प्रायश्चित्तं प्रस्थापयितव्यो दातव्यः स्यात् । / मू. (43) पारंचियंति भिक्खुं गिलायमाणं नो कप्पइ तस्स गणावच्छेदितस्स निज्जूहित्तए अगिलाए तस्स करणिज्जं वेयावडियं जाव रोगातंकातो विप्पमुक्के ततो पच्छा । तस्स आहालहुस्सगो ववहारो पठवियव्वे सिया । / बृ- अथास्य सूत्रस्य पूर्वसूत्रेण सह कः सम्बन्ध उच्यते[ भा. 1066 ] सगणे गिलायमाणं कारणपरगच्छमागयं वावि । माह नकुखानिजहगोत्तीइ सुत्त संबंधो । / वृ- यथा अनवस्थाप्यस्य कर्तव्यं तथा प्रतिपन्नपारांचितप्रायश्चित्तस्यापि न पुनरेष निर्युहितो निष्काशित इति कृत्वा स्वगणे ग्लायन्तंरोगातङ्क वशतो ग्लानिमुपगच्छन्तं यदिवा प्रागुक्तौरशिवादिभिः कारणैः परगच्छमागतं मा हु निश्चित्तं वृत्यावृत्यविषयं न कुर्यात् न कार्षीत् । किन्तु तस्यापि वैयावृत्यस्यावश्यमगिलया कर्तव्यं । तथा प्रतिपन्नपाराञ्चितप्रायश्चित्तस्यापि तत्र स्वगणे क्षेत्रबहिः स्थितस्याचार्यः स्वयमुदन्तं वहति । परगणेऽपि कारणवशादायातस्य तदीय आचार्यः करोति । यथा सूत्रं वैयावृत्यामित्येष पूर्वसूत्रेण सहास्य सूत्रस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या कर्तव्या । साच प्राग्वत् साम्प्रतमनवस्थाप्य पाराञ्चितयोः स्वरुपमतिदेशत आह [भा. 1067 ] अनवट्टप्पो पारांची, पुव्वं भणितो इमं तु नाणत्तं । कायव्व गिलाणस्स उ अकरणे गुरुगाय आणादी । / Page #331 -------------------------------------------------------------------------- ________________ 330 व्यवहार - छेदसूत्रम्-1-2/43 __ वृ-अनवस्थोऽनवस्थाप्यः पाराञ्चीपाराञ्चितः |पूर्व्क्ल्पाध्य्य्नेभ्न्नित्ः । इदंतुवक्ष्यमाणंनानात्वं तत्रग्लानस्य सतश्चिन्तान कृता, अत्रतुक्रियते |क्थ्मित्याः-ग्लान्स्य्स्तोग्न्नाव्च्छेदिना आचार्येण च यथासूत्रं वैयावृत्यं कर्त्तव्यं यदि पुनर्न कुरुते ततोऽकरणे चत्वारो गुरुकाः गुरुमासाः प्रायश्चित्तं तथा आज्ञादय आज्ञाऽनवस्था मिथ्यात्वविराधनादोषाः सम्प्रति पाराञ्चितं प्रत्याचार्यस्य वैयावृत्यकरणे शिक्षामाह[भा.1068] उलोयणंगवेसणआयरिओ कुणतिसव्वकालंपि, उप्पन्न कारणम्मीसव्वपवत्तेणकायव्वं । वृ-अवलोकनंनिरीक्षणक्षेत्रबहिः स्थितस्य पाराञ्चितस्य गवेषणंचतद्योग्यस्यभक्तपानादेराचार्यः सर्वकालमपियावत्पाराञ्चितावस्थायाः कालस्तावत्तंसकलमपियावत्करोति । उत्पन्नेकारणे स्नानत्वादि लक्षणेपुनः सर्वप्रयत्नेन कर्तव्यमाचार्येण । [भा.1069] जौ उवेहंकुज्जा आयरितो केणईपमादेणं । आरोवणाउतस्सा कायव्वा पुव्वनिदिट्ठा । / वृ-यः पुनराचार्यः किमपिजनव्याक्षेपादिना प्रमादेन उपेक्षा कुरुते, तस्यारोपणा प्रायश्चित्तारोपणा पूर्वनिर्दिष्टा कर्तव्याचत्वारो गुरुकास्तस्मै प्रायश्चित्तं दातव्यमितिभावः । मू.(44) खित्तचित्तेभिक्खूगिलायमाणंनोकप्पैतस्सगणाऽवच्छेइयस्सनिज्जूहितएअगिलाए तस्सकरणिज्जं वेयावडियं जावरांगायंकाओ विप्पमुक्कतओपच्छा तस्य अहालहुयस्सए नामं ववहारे प्त्त्त्त्वेसिया। वृ-खित्तचित्तंगिलायमाणमित्यादिसूत्रं । अथास्यसूत्रस्यकः सम्बन्ध उच्यते[भा.1070] घोरम्मितवे दिन्ने, भएणसहसा भवेज्ज खित्तौ । गेलनं वापगयं अगिलाएक्र्न्न्ण्च्स्ण्ब्ण्धो॥ वृ-घोरेरौद्रपारिबारिकादिरूपेतपसिदत्तेभयेन सहसाभवेक्षिप्तःक्षिप्तचित्तःअपहृतचित्त इत्यर्थः । अथवा ग्लान्यं प्रकृतं क्षिप्तचित्तोऽपि च ग्लानकल्पस्ततस्तस्यापि अगिलया यथोक्तस्वरूपया कर्तव्यमिति तत्प्रतिपादनार्थमेष सूत्रोपनिपात इत्ययं पूर्वसूत्रेण सहास्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्यासाच प्राग्वत् । / सम्प्रति क्षिप्तचित्तप्ररूपणार्थमाह[भा.1071] लोइयलउत्तरिओ, दुविहो खित्तोसमासतो होइ । कहपुन हवेज्ज खित्तो, इमेहिंसुणकारणे हिंतु । / वृ-समासतः सङ्केपतो द्विविधो द्वि प्रकारः क्षिप्तो भवति । तद्यथा-लौकिको लोकोत्तरिकश्च । तत्र लोके भवो लौकिकः, अध्यात्मादित्वादिकण एवं लोकोत्तरे भवो लोकोत्तरिकः अथ कथं केन प्रकारेण पुनः क्षिप्तः क्षिप्तचित्तो भवेत् । सूरिराह-शृणुएभिर्वक्ष्यमाणैर्भवति तान्येव कारणान्याह[भा.1072] रागेण वाभयेणव अहवा अवमानितोनरिंदइण । . एएहिं खित्तचित्तोवणियादिपरूवणालोए । / वृ-रागेण वा यदि वा भयेन अथवा नरेन्द्रेण प्रजापतिना उपलक्षणमेतत् । सामान्येन वा प्रभुणा अपमानितोऽपमानं ग्राहितः एतैः खलु कारणैः क्षिप्तचित्तोभवति । तेच लोके उदाहरणत्वेन प्ररूपिता वणिगादयः । तत्र रागेण क्षिप्तचित्तो यथा वणिग्भार्या । तथा हि-काचिद्वणिग्भार्याभरि मृतं श्रुत्वा Page #332 -------------------------------------------------------------------------- ________________ 331 उद्देशकः2, मूलं: 44, [भा. 1072] क्षिप्तचित्ताजाता, भयेनापमानेन चक्षिप्तचित्तत्वे उदाहरणान्याह[भा.1073] भयतो सोमिलबडुतो, सहसोत्थरितो व संजुयादीसु । धन हरणेन पहूण व विमाणतो लोइया खित्तो । / वृ-भयतोभयेन क्षिप्तचित्तोयथागजसुकुमालमारकोजनार्दनभयेनसोमिलनामाबटुकोब्राह्मणः । अथवा संयुगंसिं]ग्रामस्तत्र आदिशब्दात् परबलधाटीसमापतनादिपरिग्रहस्तैर्गाथायांसप्तमीतृतीयार्थे सहसाअतर्कितः समन्ततः परिग्रहीतोभयेन क्षिप्तचित्तोभवति |स्च् प्रतीतएवभयेनोदाहरणमुक्तम् । संप्रत्यपमानत आह-प्रभुणा वा नरेन्द्रेण धनहरणेन समस्तद्रव्यापहरणो विमानितोऽपमानितः क्षिप्तो भवति । एवमादिकानिलौकिकान्युदाहरणानि क्षिप्तचित्तविषयाणि । / सम्प्रतिलोकोत्तरि-कान्यभिधित्सुराह[भा.1074] राग्म्मिराय्खुद्दोज्द्द्द्दादितिरिक्ख्च्र्य्वाय्म्मि। रागेण जहा खित्तो तमहं वोच्छंसमासेण । / वृ- रागे सप्तमी तृतीयार्थे । रागेण क्षिप्तचित्तो यथा राजक्षुल्लकः राजपुत्रः क्षुल्लकोराजक्षुल्लकः शाकपार्थिवादिदर्शनादिमध्यपदलोपीसमासः । भयेन यथा जड्डादीन् हस्तिप्रभृतीन् तिरश्चो दृष्टा । अपमानतो यथा चरकेण सह वादे पराजितः तत्र । रागेण यथा-राजक्षुल्लको यः क्षिप्तचित्तोऽभवत्तमहं तथासमासेन वक्ष्ये । / यथाप्रतिज्ञातंकरोति[भा.1075] जियसत्तुनरवैस्सा पव्वज्जा सिक्खणा विदेसंमि । काऊणपोयणम्मीतंव्वाइ निव्वुतोभयवं । / [भा.1076] एक्को यतस्स भाया रज्जसिरि पयहिऊणपव्वैतो । ____ भाउग अनुरागेणं खित्तो जातोइमो उविही । / वृ-जितशत्रुमिनरपतिस्तस्यप्रव्रज्या अभूत् । धर्मतथाविधानांस्थविराणामन्तिके श्रुत्वाप्रव्रज्यां सप्रतिपन्नवानित्यर्थः । प्रव्रज्यानन्तरंचतस्यशिक्षणाग्रहणशिक्षाआसेवनाशिक्षाचप्रवृत्ता, कालान्तरे चपोतनपुरे विदेशरूपेपरतीथिभिः सहवाद उपस्थितः । ततस्तैः सह शोभनोवादः सद्वादस्तंदत्वामहती जिनशासनप्रभावनां कृत्वा स भगवान् निवृत्तो मुक्तिपदवीमधिरूढः । एक्को य इत्यादि, एकश्च तस्य भ्राता जितशत्रोराज्ञः प्रव्रजितस्यानुरागेणराज्यश्रियंप्रहायपरित्यज्य जितशत्रुप्रव्रज्या प्रतिपत्त्यनन्तरं कियता कालेन प्रव्रजितः प्रव्रज्यां प्रतिपन्नः । स च तं ज्येष्ठभ्रातरं विदेशे पोतनपुरे कालगतं श्रुत्वा भ्रात्रनुरागेणक्षिप्तोऽपहृतचित्तोजातस्तत्रचायंवक्ष्यमाणस्तत्प्रगुणीकरणाय विधिस्तमेवाह[भा.1077] तेलोक्कदेव महिया तित्थयरा नीरया गया सिद्धिं । . थेरा विगया केईचरणगुण पहावगाधीरा । / वृ-तस्यभ्रातादिमरणं श्रुत्वाक्षिप्तचित्तीभूतस्याश्वासनार्थमियं देशना कर्तव्यायथामरणपर्यवसानो जीवलोकस्तथा हि ये तीर्थकरा भगवन्तस्त्रैलोक्यदेवैस्त्रिभुवननिवासिभिर्भवनपत्यादिभिर्देवैमहितास्तेऽपि नीरजसोविगतसमस्तकर्मपरमाणवः सन्तो गताः सिद्धिं, तथा तथा स्थविरा अपि केचिन्महीयांसोगौतमस्वामिप्रभृतयश्चरणगुणप्रभावकाधीरामहासत्वादेवदानवैरप्यक्षोभ्याः सिद्धिंगताः तद्यदिभगवतामपितीर्थकृतांमहतामपिमहर्षीणामीदृशागतिस्तत्रका कथाशेषजन्तूनां तस्मादेतादृशीं संसारस्थितिमनुविचिन्त्यनशोकः कर्तव्य इति । अन्यच्च Page #333 -------------------------------------------------------------------------- ________________ 332 [ भा. 1078] व्यवहार - छेदसूत्रम् - 1-2 / 44 न हु होइ सोइयव्वो जो कालगतो दढो चस्तिंमि । सो होइ सोतियव्वो जो संजम दुब्बलो विहरे । / वृ- न हु निश्चितं स शोचयितव्यो भवति यश्चारित्रे दृढः सन् कालगतः, स खलु भवति शोचयितव्यो यः संयमे दुर्बलः सन् विहृतवान् । स कस्मात् शोचयितव्य इत्यत आहजो जहव तह लद्धं भंजइ आहार उवहिमाईयं । समनुगुण मुक्कजोगी संसारपवड्डगो भणितो । / [भा. 1079] वृ- यो नाम यथा वा तथा वा दोषदुष्टतया न निर्दोषतया इत्यर्थः । लब्धं आहारोपध्यादिकं भुङ्क्ते उपभोगपरिभोग विषयी करोति । स श्रमणानां गुणा मूलगुणोत्तरगुणरूपाः श्रमणगुणास्तैर्मुक्ताः परित्यक्तास्तद्रहिता ये योगा मनोवाक्कायव्यापारास्ते श्रमणगुणमुक्तयोगास्ते यस्य सन्ति श्रमणगुणमुक्तयोगी संसारप्रवर्धको भणितस्तीर्थंकर गणधरैस्ततोयः संयमदुर्बलो विहृतवान् स शोच्य एव भवदीयस्तु भ्राता यदि कालगतो दृढचारित्रे ततः स परलोकेऽपि सुगतिभागिति न करणीयः शोकः सम्प्रति जड्डाइतिरिक्ख इत्यस्य व्याख्यानार्थमाह [ भा. 1080 ] जड्डाइरिच्छे सत्थं अगनीयमेहविज्जूय । उमे पडिभेसणाया चरगं पुव्वं परूवेउं । / बृ- जड्डो हस्ती आदिशब्दात् सिंहादि परिग्रहः तान् तिरश्चो दृष्ट्रा विमुक्तं भवति । गजं वा मदोन्मत्तं सिंहवा गुञ्जन्तं व्याघ्रं वा तीक्ष्णखरनखरविकरालमुखं दृष्ट्रा कोऽपिभयतः क्षिप्तचित्तो भवति । कोऽपि पुनः शस्त्राणि खड्गादीन्यायुधानि दृष्ट्वा इयमत्र भावना-केनापि परिहासेनोद्गीर्णं खङ्गं वा कुन्तं वा क्षरिकादिकं वा दृष्ट्राकोऽपि हा मारयति मामेष इति सहसाक्षिप्तचित्त उपजायते । तथा अप्रोप्रदीपनकेच लग्ने कोऽपि भयतः क्षिप्तो भवति । कोऽपि स्तनितं मेघगर्जितमाकर्ण्य कोऽपि विद्युत् [ तं] दृष्ट्वा एवं क्षिप्तचित्तस्य जातस्य ओमे पडिभीसणया इति अवमो लघुतरस्तेन प्रतिभीषणंहस्त्यादेः कर्तव्यं । येन क्षिप्तचित्ततापगच्छति यदि पुनश्चरकेण वादे पराजितः इति क्षिप्तचित्तो भवेत् । ततश्चरकं पूर्वं प्ररूप्य प्रज्ञाप्य तदनन्तरं तेन स्वमुखोच्चारितेन वचसा तस्य क्षिप्तचित्ततोच्चारयितव्या । सम्प्रत्यपमानतः क्षिप्तचित्ततां भावयति[भा. 1081] अवहीरितोवगणिणा अहवण सगणेण कम्हिएइपमाए । वायंमि विचरगाई पराइतो तत्थिमा जयणा । / वृ- गणिना आचार्येण सोऽवधीरितः स्यादथवा णमिति वाक्यालङ्कारे स्वगणेन स्वगच्छेन गणावच्छेद्यादिना कस्मिश्चित्प्रमादे वर्त्तमानः सन् गाढं शिक्षितो भवेत् । ततोऽपमानेन क्षिप्तचित्तो जायते, यदि वा चरकादिना परतीर्थिकेन वादे पराजित इत्यपमानतः क्षिप्तचित्तः स्यात् । तत्र तस्मिन् क्षिप्तचित्ते इयं वक्ष्यमाणा यतना तत्र प्रथमतो भयेन क्षिप्तचित्ते यतनामाह [भा. 1082] कन्नमि एस सी हो गहितो अहिधाडितोय सो हत्थी । खुडल तरगेन तु मे ते विय गमिया पुरा पाला । / वृ- इह पदैकदेशे पदसमुदायोपचारात् पाला इत्युक्ते हस्तिपालाः सिंहपाला द्रष्टव्याः । तेऽपि पुरा पूर्वं गमिताः प्रतिबोधिताः कर्त्तव्याः । यथास्माकमेकः क्षुल्लको युष्मदीयं सिंहं हस्तिनं वा दृष्ट्वा क्षोभमुपागतः ततः स यथा क्षोभं मुञ्चति तथा कर्तव्यम् । एवं तेषु प्रतिबोधितेषु Page #334 -------------------------------------------------------------------------- ________________ उद्देशकः 2, मूलं : 44, [भा. 1082] सक्षिप्तचित्तीभूतस्तेषामन्तिके नीयते । नीत्वा च तेषां मध्ये यः क्षुल्लकादपि लघुतरः तेन सिंहः कर्णे धार्यते । हस्ती वातेन धाड्यते ततः स क्षिप्तचित्तः प्रोद्यते त्वत्तोऽपियः क्षुल्लतरो अतिशयेन लघुस्तेन एष सिंहः कर्णे गृहीतः । अथवा सहस्ती अनेन धाटितस्त्वं तु बिभेषि किंत्वमेतस्मादपि भीरुर्जातो धाष्टर्यमवलम्ब्यमिति[भा.1083] sattha'giMthaMbheupannollaNaMtassa एव सो हत्थी । थेराचम्म विकट्टण, अलाय चकं दोसुंच । / वृ-यदिशस्त्रं यदि वाग्निं दृष्ट्रा क्षिप्तोऽभवत् । ततः शस्त्रमग्निंच विद्ययास्तम्भित्वा तस्य पादाभ्यां प्रणोदनं कर्तव्यं भणितव्यं च तं प्रति एषोऽस्माभिरग्निः शस्त्रं च पादाभ्यां प्रणोद्यते । त्वं पुनरेताभ्यां बिभेषीति यदिवा पानीये नाद्रींकृत्य हस्तादिभिः सोऽग्निः स्पृश्यतेभण्यतेच । एतस्मादपि तव किंभयं तथा यतो हस्तिनः तस्य भयमभूत् । स हस्ती स्वयं पराङ्मुखो गच्छन् दर्शाते । यथा यतस्त्वं बिभेषि सहस्ती नश्यति नश्यद्वर्तते ततः कथं त्वमेवं भीरोरपिभीरुर्जातः । तथा योगर्जितं श्रुत्वा भयमग्रहीत् । तं प्रत्युच्यते स्थविरा नभसि शुष्कं चर्म विकर्षति आकर्षति । एवं चोक्त्वा शुष्क चर्मण आकर्षणे शब्दःव्यतेततोभयंजरयति । तथायद्यग्नेः स्तम्भनंन ज्ञायते, तदा द्वयोः अग्नौच विद्युतिचभयंप्रतिपन्नः सन् अलातचक्रं पुनरकस्मात्तस्य दर्शाते, यावदुभयोरपिभयंजीर्णंभवति । सम्प्रतिवादे पराजयादपमानतः क्षिप्तचित्तीभूतस्य यतनामाह[भा.1084] एएण जितोमि अहं तंपुनसहसान लक्खियंनेन । धिक्कय कैयवं लज्जावितोय पौणे ततोखुड्डो । / वृ-इहैकेन चरकेणवादे पराजितः सचज्ञाप्यते यथोक्तंप्राक्ततःसआगत्य वदति । एतेनाहं वादे जितोऽस्मि तत्पुनः स्वयं जयनमनेन सहसा न लक्षितं ततो मेलोकतो जयप्रवादोऽभवत् । एवमुक्ते सचरकोधिक्कृतेनाधिकारेण लज्जाप्यते लज्जां ग्राह्यते । लज्जांच ग्राहितः सन् सोपसार्यते ततः स क्षिप्रो भण्यते । किमितित्वमपंथानं गृहीतवान्वादेनहिननुत्वया पराजितः । तदा चत्वत्समक्षभेवैष धिक्कार ग्राहितैति । एवं यतनायां क्रियमाणायां यदिस क्षुल्लकः प्रगुणीभवति ततः सुन्दरम् । / [भा.1085] तहविय अठायमाणेसंरक्खमरक्खणे य्चुगुरुगा। आणाइणो यदोसा,जंसेवतिजंचपाविहिती । / वृ-तथापि च एवं यतनायामपि च क्रियमाणायामपि तिष्ठति अनिवर्तमाने क्षिप्तचित्तत्वे संरक्षणं वक्ष्यमाणयतनयाकर्तव्यं अरक्षणेप्रायश्चित्तंचत्वारोगुरुका गुरुमासाः । तथाआज्ञादयआज्ञाऽनवस्था मिथ्यात्वविराधनादोषाः |त्थाअस्ण्र्क्स्स्मान्नो यत्सेवतेषट्जीवनिकायविराधनादिकं,यंचप्राप्स्यत्यनर्थं तन्निमित्तं च प्रायश्चित्तं । अथ किंसेवते किंवा प्राप्स्यतीति तन्निरूपणार्थमाह[भा.1086] छक्कायाण विराधनज्झामणतेनातिवायणंचेव । / अग[व]डेविसमे यपडिए, तम्हा रक्खंतिजयणाए । / वृ-षण्णांकायानां पृथिवीकायिकादीनां विराधना क्रियेत |ध्याप्न्ण् प्रदीपनकंतद्वा कुर्यात् । यदि वा स्तैन्यमथवातिपातनमात्मनः परस्य वा विधीयेत । अवटे कूपेऽथवाऽन्यत्रविषमे पतितो भवेत् तदेवमसंरक्षणे य त इमे दोषास्तस्मात् रक्षन्ति यतनया वक्ष्यमाणाया साम्प्रतमेनामेव गाथां व्याचिख्यासुराह Page #335 -------------------------------------------------------------------------- ________________ 334 व्यवहार - छेदसूत्रम्-1-2/44 [भा.1087] सस्सगिहादीन डहेतेने अवसोसयंवाही रेज्जा। मारणपिट्टणमुभये तद्दोसाजंचसेसाणं । / वृ-सस्यंधान्यं तद्गृहंसस्यगृहंतदादीनि आदिशब्दात्शेषगृहापणादिपरिग्रहः दहेत क्षिप्तचित्ततया अग्निप्रदानेन भस्मसात्कुर्यात् । एतेनमापन[ध्यामन] मितिव्याख्यातम् । यदिवास्तेनयेत[चोरयेत्] अथवा स स्वयं किमपि भिद्येत [केनापि हियेत] अनेन स्तैन्यं व्याख्यातम् । मारणं पिट्टनमुभयस्मिन् स्यात् किमुक्तं भवति । स क्षिप्तचित्तत्वेन परवश इव स्वयमात्मानं मारयेत् पिट्टयेत्, वा परं मारयन् पिट्टयित्वा सपरेण मार्येत, पिट्येत वा इति तद्दोसा जंच सेसाणमिति तस्य क्षिप्तचित्तस्य दोषात् यच्च शेषाणां साधूनां मारणं पिट्टनं वा । तथा हि-स क्षिप्तचित्तः परान् यदा व्यापादयति पिट्टयति वा, तदापरे स्वरूपमजानानाः शेषसाधूनामपि घातप्रहारादिकं कुर्युस्तन्निमित्तमपि प्रायश्चित्तमरक्षणे द्रष्टव्यम् । शेषाणितुस्थानानिसुगमानीतिन व्याख्यानयति |य्दुक्त्ण्त्स्माद्र्क्स्स्य्न्तिय्त्न्येति |त्त्र्य्त्नामाः[भा.1088] महिड्डीएउठनिवेसणायआहारविगिंचणा विउस्सग्गो । रक्खंताणय फिडिए अगवेसणेहोतिचउगुरुगा । / वृ- महर्द्धिको नाम ग्रामस्य नगरस्य वा रक्षाकारी तस्य कथनीयम् । तथा उठनिवेसणा इति मूदुबन्धैस्तथा संयमनीयो यथा स्वयमुत्थानं निवेशनं च कर्तुमीशो भवति । तथा यदि वातादिना धातुक्षोभोऽस्याभूदिति ज्ञायते तदाऽपथ्याहारपरिहारेण स्निग्धमधुरमधुरादिरूप आहारः प्रदातव्यः । विगिंचणत्ति उच्चारादेस्तस्य परिष्ठापनं कर्तव्यं । यदिपुनर्देवताकृत एष उपद्रव इति ज्ञायते तदा प्रासुकैषणीयेन क्रिया कार्या तथा विउस्सग्गो इति किमयं वातादिना क्षोभ उत देवताकृत उपद्रव इति परिज्ञानाय देवताराधनार्थंकायोत्सर्गः करणीयः । ततस्तस्या आकंपितया कथितेसतितदनुरूपोयत्नो यथोक्तः स्वरूपः करणीयः । एवं रक्षतामपि यदि स कथञ्चित् स्फिटितः स्यात् । ततस्तस्य गवेषणं कर्तव्यं, अन्यथाऽगवेषणे प्रायश्चित्तं चत्वारो गुरुकाः । एष द्वारगाथासंक्षेपार्थः साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतोमहर्धिकद्वारं विवृणोति[भा.1089] अम्हएत्थ पिसातो रक्खंताणंपि फित्त्त्तिक्याई। सहु परिरक्खेयव्योमहडिएरक्खिएकहणा । / . वृ-रक्षा अस्यास्तीतिरक्षको रक्षायां नियुक्तो राक्षिको वा तस्मिन् रक्षकेराक्षिके ग्रामस्य नगरस्य वा रक्षके कारणिके महर्द्धिक कथना कर्तव्या । तस्मै कथयितव्यमिति भावः । यथा अत्र तस्मिन्नुपाश्रये अस्माकं रक्षतामपि एष पिशाचो ग्रथिलः कदाचित् स्फिटति अपगच्छतिस हु निश्चितं परिरक्षितव्यः प्रतिपन्नवत्सलत्वादिति व्याख्यातंमहर्द्धिकद्वारमधुना 'उठनिवेसनाय' इतिव्याख्यानयति[भा.1090] मिउबंधेहितहाणंजमेतिजहसो सयंतूठेति । उव्वरगसत्थरहित वाहिकुदंडे असुन्नंच । / वृ- मृदुबन्धैः कोमल बंधैस्तथा णमितितंक्षिप्तचित्तं यमयन्ति बध्नन्ति यथा स्वयमुत्तिष्ठति । तु शब्दस्यानुक्तसमुच्चयार्थत्वान्निविशतेचतथासतस्मिन्नपवरके स्थाप्यते । यत्रन किमपिशस्त्रभवति । अन्यथा स क्षिप्तचित्ततया युक्तमयुक्तं चाऽजानानः शस्त्रं दृष्टा तेनात्मानं व्यापादयेत् । तस्य चापवरकस्य द्वार बहिः कुदण्डेन वंशटोकरादिना बध्यते न येन निर्गत्यापगच्छति तथा अशून्यं यथा भवति । एवंसवारेणप्रतिवारेणजाग्रियते |anythaashuunymaatmaanmuplbhybhutrNkssiptcittiibhuuyaat / Page #336 -------------------------------------------------------------------------- ________________ 335 उद्देशकः 2, मूलं:44, [भा. 1091] [भा.1091] उव्वरयस्सय असती पुव्वखया सती यखंमए अगडे । तस्सोवरिंचचक्कं न फिड्डइ जैउप्फिडतोवि । / वृ-अपवरकस्य असति अभावे पूर्वखनि [खा] तकूपे निर्जले स प्रक्षिप्यते तस्याप्यभावे अवटो नवः खन्यते, खनित्वा तत्रसप्रक्षिप्यते । प्रक्षिप्य चतस्याऽवटकस्योपरि चक्रं रथाङ्गंस्थगनाय दीयते, यथासौस्फिटन्नपि उत्प्लवमानोऽपि नस्फिटतिन बहिर्गच्छति । / साम्प्रतमाहारविगिञ्चणेत्यादिव्याख्यानयति[भा.1092] निद्धमहुरंचभत्तं करीस सेज्जा नोजहावाऊ । दव्वियधातुक्खोभेनाउंउस्सगतो किरिया । / वृ-यदि वातादिनाधातुक्षोभोऽस्य सञ्जातैति ज्ञायते तदा भक्तमपथ्यपरिहारेण स्निग्धं मधुरंच तस्मैदातव्यम् । शय्याचकरीषमयी कर्त्तव्या, साहि सोष्णाभवति । उष्णेच वातश्लेष्मापहारः । तथा किमयं दैविको देवेन भूतादिना कृत उपद्रव उतधातुक्षोभज इतिज्ञातुंदेवताराधनाय उत्सर्गः क्रियते । तस्मिंश्च क्रियमाणे यदा कंपितया देवतयाकथितंतदनुसारेण ततः क्रिया कर्तव्या । यदि दैविक इति: सम्प्रति 'रक्खंताणय फिटिए' इत्यादिव्याख्यानयति[भा.1093] अगडे पलायमग्गणान्नगणावाविजेन सा रक्खो । गुरुगायजंचजत्तोतेसिंच निवेयणा करणं । / वृ-अगडे इतिसप्तमीपञ्चम्यर्थे । ततोऽयमर्थः,अवटात्कृपात् उपलक्षणमेततपवरकाद्वायदि पलायते, कथमपि ततस्तस्य मार्गणमन्वेषणं कर्तव्यम् । तथा ये तत्रान्यत्रवा आसन्ने दूरे वा अन्यगणा विद्यन्तेतेषांचनिवेदनाकरणंतेषामपिनिवेदनकर्तव्यमितिभावः । यथास्मदीय एषःसाधुः क्षिप्तचित्तो नष्टो वर्ततेततस्तैरपिगवेषणीयःदृष्टेचसंग्रहणीयः । यदिपुनर्नगवेषयन्तिस्वगणवर्तिनोऽन्यगणवर्तिनो वातदातेषांप्रायश्चित्तंचत्वारो गुरुमासाः, यच्चकरिष्यतिपट्जीवनिकायविराधनादिकंतन्निमित्तंतेषां प्रायश्चित्तमिति । [भा.1094] छम्मासेपडियरिउं अनिच्छमाणेसुभुज्जतरगोवि । कुलगणसंघसमाए पुव्वगमेणं निवेएज्जा । / वृ-पूर्वोक्तेन प्रकारेण तावत्सप्रतिचरणीयो यावत् षण्मासाभवन्ति, ततो यदि प्रगुणोजायतेतर्हि सुन्दरमथनप्रगुणीभूतस्ततोभूयस्तरकमपितस्यप्रतिचरणंविधेयं |अथ्तेसाध्व्ः परिश्रान्ताभूयस्तरकं प्रतिचरणं नेच्छंति, / ततस्तेष्वनिच्छत्सुकुलगणसङ्घसमवायं कृत्वा पूर्वगमेन कल्पोक्तप्रकारेण तस्मै निवेदनीयं । निवेद्य चतदाज्ञया वर्तितव्यमितिअथससाधुः कदाचिद्राजादीनांस्वजनः स्यात्तत इयं यतना विधेया[भा.1095] रनोनिवेइयंमितेसिंवयणेगवेसणा होति । ओसह वेज्जासंबंधुवस्सएतीसुवीजयणा । / बृ-यदिराज्ञोऽन्येषांवासपुत्रादिकोभवेत्ततोराज्ञौपलक्षणमेतत् । अन्येषांवास्वजनानांनिवेदनं क्रियते,तथा युष्मदीयएषपुत्रादिकः क्षिप्तचित्तोजातैतिएवं निवेदितेयदिब्रुवतेराजादयोममपुत्रादिनां क्रियास्वयमेव क्रियमाणा वर्तते । ततैहैव तमप्यानयतेति ततः सतेषां वचनेन तत्र नीयते । नीतस्य चतस्य तत्र गवेषणाभवति । अयमत्रभावार्थः । साधवोऽपितत्रगत्वा औषध भेषजानिप्रयच्छन्ति Page #337 -------------------------------------------------------------------------- ________________ . व्यवहारं - छेदसूत्रम्-1-2/44 प्रतिदिवसं च शरीरस्योदन्तं वहन्ति । यदि पुनः सम्बन्धिनः स्वजना वदेयुर्वयमौषधानि वैद्यं वासं वा संप्रयच्छामः । परमस्माकमासन्ने प्रवेशे स्थित्वा यूयं प्रतिचरथ तत्र यदिशोभनो भावस्तदेवं क्रियते । अथ गृहस्थीकरणाय तेषां भावः । तदा न तत्र नयनं किन्तु स्वोपाश्रय एव ध्रियते तत्र च त्रिष्वपि आहारोपधिशय्यासु यतना कर्तव्या । एष द्वारगाथासंक्षेपार्थः साम्प्रतमेनामेव विवरीषुः प्रथमतो रन्नो निवेइयंमीत्येतद्वयाख्यानयति[भा.1096] पुत्तादीनं किरियंसयमेव घरंमि कोइकारेज्जा । अनुजाणते यतहिं इमे च गंतुंपडियरति । / वृ- यदि कोऽपि राजा अन्यो वा तस्य क्षिप्तचित्तस्य साधोः स्वजनो गृहे स्वयमेव साधुनिवेदनात् प्राक् आत्मनैवपुत्रादिनां क्रियां चिकित्सां कारयतितदा तस्मै निवेदिते युष्मदीयः क्षिप्तचित्तोजातैति कथितेयदितेअनुजानतेयथा तमत्रसमान यतेतितक्तः सतत्रनीयतेनीतंचसन्तमिमेऽपिगच्छवासिनः साधवो गत्वा प्रतिचरन्ति । / [भा.1097] ओसह वेज्जे देमो पडिजग्गहणंतहिं ठियं चेव । तेसिं विरूव भावंनदेतिमानं गिही कुज्जा । / वृ- कदाचित्स्वजनाः ब्रूयुः यथा औषधानि वैद्यं च वयं दद्मः । केवलमिह अस्मिन्नस्माकमासन्ने प्रदेशे स्थितंणमित्येन प्रतिजाग्रत तत्र यदि तेषांभावो विरूपो गृहस्थी करणात्मकस्ततः तेषां तथारूपं भावमिङ्गिताकारकुशलाज्ञात्वानददतिनप्रयच्छतिनतेषामासन्नेप्रदेशेनयन्तीतिभावः |कुतित्याः-माएत्ण्गृह्स्थी कुर्युरितिहेतोः सम्प्रतितीसुविजयणेत्येतद्व्याख्यानयति[भा.1098] आहार उवहिसेज्जा उग्गम उप्पायणा दिसुजयंता । वायादिखोभंमि विजयंतिपत्तेयमिस्सावा । / वृ- आहारे उपधौ शय्यायां च विषये उद्गमोत्पादनादिषु आदिशब्दादेषणादि दोषपरिग्रहः यतन्ते प्रयत्नपरा भवन्ति । उद्गमोत्पादनादिदोषविशुद्धाहाराद्युत्पादनेन प्रतिचारका अन्येपि च यतमानास्तं प्रतिचरन्तीतिभावः । एषायतनादैविक क्षिप्तचित्तत्वेदृष्टव्या एवंवातादिनाधातुक्षोभेऽपिप्रत्येकंप्रत्येक सांभोगिका मिश्रावा असांभोगिकैः संमिश्रा वापूर्वोक्तप्रकारेण यतन्ते । / [भा.1099] पुबुद्दिठो उविही इह विकरेंताण होति तहचेव । तेगिच्छंमि कयम्मी आदेसा तिन्निसुद्धो वा । / . वृ- यः पूर्वं कल्पाध्ययने ग्लानसूत्र उद्दिष्टः प्रतिपादितो विधिः स एव इहापि क्षिप्तचित्तसूत्रेऽपि वैयावृत्यं कुर्वता तथैव भवति । चैकित्स्येच चिकित्सासाः कर्मणि च कृते प्रगुणीभूते च तस्मिन् त्रय आदेशा एके ब्रुवते । गुरुको व्यवहारः प्रस्थापयितव्योऽपरे ब्रुवते लघुकोऽन्ये आचक्षते लघुस्वकः । तत्र तृतीय आदेशः प्रमाणं सूत्रोपदिष्टत्वात् । अथवा स शुद्धो न प्रायश्चित्तभाक् परवशतया रागद्वेषाभावेन प्रतिसेवनादेतदेव विभावयिषरिदमाह[भा.1100] cauro yhuNtibhNgaatesiNvynnNmihotipnvnnaa| परिसाएमज्झमि पट्टवणा होइपच्छित्तै । / वृ-इह चारित्रविषये वृद्धिहान्यादिगताश्चत्वारोभवन्ति भङ्गास्ते चाग्रे च वक्ष्यन्ते । तेषांचभङ्गानां वचनेन गाथायां सप्तमी तृतीयार्थे भवति । पर्षदो मध्ये प्रज्ञापना प्ररूपणा तदनन्तरं यदि भवति Page #338 -------------------------------------------------------------------------- ________________ उद्देश : 2, मूलं : 44, [भा. 1100 ] 337 शुद्धिमात्रनिमित्तं प्रायश्चित्तं दातव्यं ततस्तस्य प्रायश्चित्तस्य लघुकस्वरूपस्य गाथायां सप्तमी षष्ठ्यर्थे भवति । प्रस्थापनादानमिति सम्प्रति चतुरो भङ्गान् कथयन् प्रायश्चित्तदानाभावं भावयति[भा. 1101] वड्ढति हायति उभयं, अवट्ठियं च चरणं भवे चौहा । खइयं तो वसमियं मीस अहखायखित्तं च । / वृ- कस्यापि चारित्रं वर्धते, कस्यापि हीयते कस्यापि वर्धते हीयते च, कस्याप्यवस्थितं वर्तते । एते चत्वारो भङ्गाश्चारित्रस्य । साम्प्रतममीषामेव चतुर्णां भङ्गानां यथासंख्येन विषयान् प्रदर्शयति । खइयमित्यादि क्षपकश्रेणिं प्रतिपन्ने क्षायिकं चरणं वर्तते, उपशमश्रेणीतः प्रतिपतने औपशमिकं चरणहानिमुपगच्छति । क्षायोपशमिकं तद्रागद्वेषोत्कर्षापकर्षवशतः क्षीयते परिवर्धते च । यथाख्यातं क्षिप्तं च पदैकदेशे पदसमुदायोपचारात् क्षिप्तचित्तं चारित्रं चावस्थितं यथाख्यातचारित्रे सर्वथा रागद्वेषोदयाभावात् क्षिप्तचित्तचारित्रे परवशतया प्रवृत्तेस्ततो रागद्वेषाभावात्तदेवं । यतः क्षिप्तचित्ते चारित्रमवस्थितमतो ना सौ प्रायश्चित्तभागिति, पर आहननु सक्षिप्तचित्त आश्रवद्वारेषु चिरकालं प्रवर्तितः बहुविधं वाऽसमंजसं तेन प्रलपितंलौकलोकोत्तरविरुद्धं च समाचरितं । ततः कथमयमप्रायश्चित्तभाक्, अत्र सूरिराह [ भा. 1102] कामं आसवदारेसु वड्ढितो पलवियं बहुविहंच । लोगविरुद्धाय एया लोगोत्तरियाय आइणा । / वृ- काममित्यनुमतौ अनुमतमेतत् यथा स आश्रवद्वारेषु प्रवर्तितो बहुविधं च तेन प्रलपितं लोकविरुद्धानि लोकोत्तरिकानि च पदानि आचीर्णानि प्रतिसेवितानि [ भा. 1103 ] नय बंधहेउ विगलित्तणेण कम्मस्स उवचओ होइ । लोकोविएत्थ सक्खी जह एस परव्वसो कासी । / वृ- तथापि न च नैव तस्य च क्षिप्तचित्तस्य बन्धहेतुविकलत्वेन बन्धहेतवो रागद्वेषास्तद्विकलत्वेन तद्रहितत्वेन कर्मण उपचयो भवति-कर्मोपचयस्य रागद्वेषाधीनत्वात् तस्य च रागद्वेषविकलत्वात् न च तद्रागद्वेष विकलत्वं वचनमात्र सिद्धं, यतो लोकोऽप्यत्रास्मिन् विषये साक्षी यथा एष सर्व परवशोऽकार्षीदिति । ततो रागद्वेषाभावान्नकर्मोपचयस्तस्य तदनुगत्वात् । तथा चाहरागद्दोसानुगया जीवा कम्मस्स बंधगा होंति । रागादि विसेसेणय विबंध विसेसो वि अविगीतो । [भा. 1104 ] वृ- रागद्वेषाभ्यामनुगताः सन्तो जीवाः कर्मणो बन्धका भवन्ति । ततो रागद्वेषतारतम्येन बन्धविशेषो बन्धतरतम भावोऽविगीतो विप्रतिपन्नः । ततः क्षिप्तचित्तस्य रागद्वेषाभावतः कर्मोपचयाभावः । अमुमेवार्थ दृष्टान्तेन दृढयति [भा. 1105 ] कुणमाणी विय चिट्ठा परतंताण ट्ठिया बहुविहाओ । किरियाफलेण जुज्जइ, न जहा एमेव एवं पि । / वृ- यथा नर्तकी यन्त्रकाष्टमयी परतन्त्रा परायत्ता परप्रयोगत इत्यर्थः । बहुविधा बहुप्रकारा अपि, तुशब्दोऽपि शब्दार्थः । चेष्टा कुर्वाणा क्रियाफलेन कर्मणा न युज्यते । एवमेव अनेनैव प्रकारेण एवमपि क्षिप्तचित्तमनेका अपिविरुद्धाः क्रियाः कुर्वाणः न कर्मोपचयं पश्यति, अत्र परस्य मतमाशङ्कमानः आह 21 22 Page #339 -------------------------------------------------------------------------- ________________ 338 व्यवहार -छेदसूत्रम्-1-2/44. [भा.1106] जैइच्छसिसा सेरी अचेयणातेन से चओनत्थि । जीवपरिग्गहिया पुनवादी असमंजसं समया । / वृ- यदित्वमेतदिच्छसि अनुमन्यते यथा सासेरीति देशीवचनमेतत्यन्त्रमयी नर्मकी अचेतना तेन कारणेन से तस्याश्च कर्मोपचयो नास्ति वादिस्तनुः पुनर्जीव परिगृहीता जीवेनाधिष्ठिता जीवपरिग्रहीतत्वाच्चावश्यं तद्विरुद्धचेष्टातः कर्मोपचय सम्भवस्ततो या सेरी दृष्टान्तेन समता आपदिता साऽसमञ्जसमयुज्यमानाऽचेतनाचेतनत्वे च दृष्टान्तदान्तिकयोर्वेषभ्यात् । अत्राचार्य आह[भा.1107] चेयणमचेयणंवा परतत्तंतेन दोवितुल्लाइं । नतयाविसेसयं एत्थ किंचभणतीसुणविसेसं । / वृ-चेतनं वास्यादचेतनवाचेतनत्वाचेतनत्वविशेषस्यात्राप्रयोजकत्वात् । कथमप्रयोजकत्वमत आह-परतन्त्रत्वेन परायत्ततया । यतो द्वे अपि तुल्ये ततो न किञ्चिद्वेषम्यं । पर आह-न त्वया अत्र कर्मोपचयचिन्तायांकञ्चिदपिमनागपि विशेषितंयेनजीवपरिगृहीतत्वेऽप्येकत्रकर्मोपचयोभवत्येकत्र नेतिप्रतिपाद्यमाह अत्राचार्योभणतिब्रुते, शृणुभण्यमानं विशेषं । तमेवाह[भा.1108] ननुसोचेव विसेसोजं एगमचेयणंस विन्नेयं । जहचेयणाविसेसोतहभणसुइमं निसामेह । / वृ-ननुस एवं यन्त्र नर्तकी स्वाभाविक नर्तकी दृष्टान्तसूचितो विशेष एवं शरीरंजीवपरिगृहीतमपि परायत्ततयाचेष्टामानमचेतनमेवंस्वायत्ततयाप्रवृत्तेःसचित्तंसचेतनमिति |प्राः-ythaisscetnevishesso निस्संदिग्धप्रतिपत्तिविषयोभवति । तथाभणतप्रतिपादयत आचार्यःप्राह-ततैदंवक्ष्यमाणंनिशमय आकर्णय । तमेवाह[भा.1109] जो पेल्लितो परेणं हेऊवसणस्स होइकायाणं । तथ्य नदोसंदूच्छसिलोगेनसमंतहातंच । / वृ-यः परेणप्रेरितःसचकायादीनांपृथिव्यादीनांव्यसनस्य संघट्टनपरितापनादिरूपस्य हेतुः कारणं भवति । तत्र तस्मिन् परेण प्रेरित तया काय व्यसनहेतौ न त्वं दोषमिच्छसि अनात्मवशतयां प्रवृत्तेः । कथंपुनर्दोषं नेच्छसीत्यत आह-लोकेन समंलोकेनसहलोकेतथा दर्शनतः इत्यर्थः । तथा हिलोको यो यत्रानात्मवशतया प्रवर्तते तं तत्र निर्दोषमभिमन्यते ततो लोके तथा दर्शनतस्तमपि कायव्यसने हेतुं निर्दोषमभिमन्यताम् । यथा च तं निर्दोषमिच्छसि तथा तमपि च क्षिप्तचित्तं निर्दोषं पश्य, तस्यापि परायत्ततया तथारूपासुचेष्टासुप्रवृत्तेः । एतदेवसविशेषंभावयति[भा.1110] पासंतो विय काये अपञ्चलो अप्पगंविधारेउं । जहपेल्लितो अदोसो एमेवमिमंपिपासामो । / वृ- यथा परेण प्रेरित आत्मानं विधारयितुं संस्थापयितुमप्रत्यलोऽसमर्थः सन् पश्यन्नपि कायान् पृथिवीकायिकादीन् विराधयन् अन्निकापुत्राचार्य इवादोषो निर्दोषः । एवमेव अनेनैव प्रकारेणापरायत्ततया प्रवृत्तिलक्षणेन इममपि क्षिप्तचित्तमदोषं पश्यामः । इह पूर्व प्रगुणीभूतस्य प्रायश्चित्तदानविषये त्रय आदेशा गुरुकादय उक्तास्ततस्तानेवगुरुकादीन्प्ररूपयति[भा.1111] गुरुगो गुरुतराणोअहागुरुगोयहोईववहारो । __लहुओ लहुयतरागो अहालहुगोयववहारो । / Page #340 -------------------------------------------------------------------------- ________________ 330 उद्देशक H 2, मूलं: 44, [भा. 1112] [भा.1112] लहसोलहसतरागो अहालहसोय होइववहारो । एएसिंपच्छितंवोच्छामि अहानुपुव्वीए । / [भा.1113] गुरुगो यहोइमासो गुरुय तरागो yhoicumaaso। अहगुरुगोच्छम्मासो गुरुगपक्खंमि पडिवत्ती । / [भा.1114] तीसाय पन्नवीसावीसा पन्नरस सेवय । दस पंचय दिवसाइंलहुसगपखंमि पडिवत्ती । / [भा.1115] गुरुगंच अठमंखलुगुरुगतरागंच होइ दसमंतु । आहा गुरुगदुवालसमं गुरुगपखंमिपडिवत्ती । / [भा.1116] छठंच चउत्थंवाआयंबिल एगठाणपुरिमड्डा । निव्विगंदायव्वंअहलहुसगंमिसुद्धोवा । / वृ-[आसांषन्नामपिगाथानां व्याख्या पूर्ववत्] मू.(45) दित्तचित्तंभिक्खुंगिलायमाणंनोकप्पैतस्सगणावच्छेदियस्सनिहितएअगिलाए तस्स करणिज्जं वेयावडियं जाव ततो रोगातंकातो विप्पमुक्को । ततो पच्छा तस्स अहा लहुस्सगे नाम ववहारे पट्टवियव्वे सिया। वृ-अस्य व्याख्या संक्षेपतः प्राग्वत् । सम्प्रतिभाष्यकारो विस्तरमभिधित्सुराह[भा.1117] एसेवगमोनियमा, दित्तादीनं पिहोतिनाय्व्यो। जो होइ दित्तचित्तोसोपवलतिअनिच्छियव्वाइं । / वृ-एष एवानन्तरंक्षिप्तचित्तसूत्रगत एवगमः प्रकारोलौकिकलोकोत्तरिकभेदादिरूपो दीप्तानामपि दीप्तचित्तप्रभृतीनामपि नियमाद्वेदितव्यः । यदि पुनर्नानात्वं तदभिधातव्यं । तदेवाधिकृतसूत्रेऽभिधित्सुराह- 'जोहोइ' इत्यादियोभवति दीप्तचित्तःसोऽनीप्सितव्यानि बहूनीप्रलपतिबहवनीप्सित प्रलपनंतस्यलक्षणंक्षिप्तचित्तस्त्वपहृतचित्ततयामौनेनाप्यवतिष्ठतेइतिपरस्परंसूत्रयोर्विशेषंइतिभावः । अथकथमेषदीप्तचित्तोभवतीति तत्कारण प्रतिपादनार्थमाह[भा.1118] इति एस असमानाखित्तोसमानतो हवतिदित्तो । अग्गीव इंधनेहिं दिप्पइ चित्तंइमेहिंतु । / वृ-इतिप्रागुक्तेन प्रकारेणएष क्षिप्तःक्षिप्तचित्तोऽसम्मानतोअपमानतोभवति |दीप्तोदीप्त्चित्त्ः पुनः सम्मानतो विशिष्ट सन्माना वाप्तितो भवति । दीप्तचित्तो नाम यस्य दीप्तचित्तं तच्च चित्तं दीप्यते अग्निरिवेन्धनैरेभिर्वक्ष्यमाणैभिमदादिभिस्तानेवाह.. [भा.1119] लाभमदेनवमत्तोअहवा जेऊन्न्दुज्जेस्त्तू। दित्तंभिसातवाहणो तमहं वोच्छंसमासेणं । / वृ-लाभमदेन वा मत्तः सद् दिप्तचित्तो भवति । अथवा दुर्जयान् शत्रून् जित्वा उभयस्मिन्नपि दीप्ते दीप्तचित्ते लौकिको दृष्टान्तः शातवाहनो राजा, / तमहं सातवाहनदृष्टान्तं समासेन वक्ष्ये । यथा प्रतिज्ञातमेव करोति[भा.1120] महुरा दंडेनत्ती निगय सहस्सा अपुच्छियंकयरं । तस्सय तिक्खा ANA दुहागयादोविपाडेउं । / Page #341 -------------------------------------------------------------------------- ________________ 340 व्यवहार - छेदसूत्रम् - 1-2 / 45 वृ- गोयावरीएनईए तडे पैठाणं नयरं । तत्थ साल (त) वाहणो राया । तत्थ सालवाहणो राया तस्स खरगओ अमच्चो । अन्नया सो सालवाहणो राया दंडनायगे आनवेइ । महुरं घेतूण सिग्धमागच्छ, सोय सहसा अपुच्छिऊण दंडेहिं सह निग्गतो । ततो चिंता जाया का महुरा घेतव्या । दक्खिणमहुरा उत्तरमहुरा वा । तस्स आणातिक्खा पुणो पुच्छिउंन तीरति । ततो दंडा दुहा काऊण दोसुवि पेसिया गहिया तो दोवि महुरा ओततो वद्धावगोपेसिओ । तेन गंतूणराया बद्धावितो देव दोवि महुरातो गहियातो । अन्नी आगतो देव! पट्टदेवीए पुत्ती जाती, अन्नो आगतो देव! अमुगत्थपदेसे विपुलो निहीपायडो जाओ । ततो उवरुवरि कल्लाणनिवेयणे जे हरिस वस विसप्पमाणहयहियतो परवसो जातो । तओ हरिसं धरिउमवायं तो सयणिज्जं कुट्टै खंभे आहणइ, कुड्डे विद्दवै बहूणि य असमंजसाणि पलवति । ततो खरगेणाम घेणं तमुवाएगा पडिबोहिऊ कामेण खंभा कुड्डा बहुविद्दविया रना पुच्छियं केन विद्दवियं सो भणइ तुम्भेहिं । ततो मम संमुहमलीयमेवं भणतित्ति रुट्टेण रन्ना खरगो पाएगा ताडितो, / ततो संकेइय पुरिसेहिं उप्पाडितो, अन्नत्थ संगोविओय । ततोकम्हि पओवणे समावडिए रणा पुच्छि ओकत्थमे अमच्चो चिट्ठति । संकेतिय पुरिसेहिं कहियं देव तुम्हं अविनय कारित्ति सो मारितो । राया विसूरिडं पवत्तो, दुठु कयं मए । तयाणिं न किंपि वेइयंति, ततो सभावत्थो जातो । ताहे संकेइय पुरिसेहिं विणवितो देव गवेसामिं जैवि कयाइं चंडालेहिं रक्खितो होज्जा । ततो गवेसिऊण आनीतो राया संतुट्ठो अमचेण सप्भावो कहितो । तुद्वेणविउला भोगा दिना । साम्प्रतमक्षरार्थो विव्रियते - सातवाहनेन राज्ञा मथुराग्रहणाय दण्डस्य दलस्याज्ञप्तिः कृता ते दण्डाः सहसा कां मथुरां गृह्णीम इत्यपृष्ट्रा निर्गताः । तस्य च राज्ञ आज्ञा तीक्ष्णा । ततोभूयः प्रष्टुंन शक्नुवन्ति । ततस्ते दण्डा द्विविधा गताः द्विधा विभज्य एके दक्षिण मथुरायामपरे उत्तरमथुरायां गता इत्यर्थः । द्वे अपि च मथुरे पातयित्वा ते समागताः । [भा. 1121] सुयजम्ममहुरपाडण निहिलंभ निवेयणा जुगवदित्तो । सयणिज्ज खंभकुड्डे कुट्टेईमाई पलवंतो । / वृ- सुतस्य जन्म मधुरयोः पातनं निधेर्लाभस्य च युगपन्निवेदनायां स हर्षवशात् दिप्तोदिप्तचित्तोऽभवत् । दीप्तचित्ततया इमानि वक्ष्यमाणानि प्रलपन्शयनीयंस्तम्भकुड्यानि कुट्टयति तत्रयानि प्रलपति तान्याह [भा. 1122] सच्चं भणगोयावरि पुव्वसमुद्देण साहिया संती । सालाहण कुल सरिसं जतिते कूले कुलं अस्थि । / वृ- हे गोदावरि पूर्वसमुद्रेण साधिकृता कृतमर्यादा सती सत्यं भण- ब्रूहियदि तव कूले सातवाहनसदृशं कुलमस्ति । / [भा. 1123] उत्तरती हिमवंती, दाहिणती सालवाहणो राया । समभारभरक्कंता तेन न पलत्थए पुढवी । / वृ- उत्तरत उत्तरस्यां दिशि हिमवान् गिरिर्दक्षिणतः सातवाहनो राजा तेन समभारभाराक्रान्ता सती पृथिवी न पर्यस्यति । अन्यथा यद्यहं दक्षिणतो न स्यां ततो हिमवद्गिरिभाराक्रान्ता नियमतः पर्यस्येत् ॥ एयाणिय अन्नाणि य पलवितो सो अभाणियव्वाइं । [ भा. 1124 ] कुसले अमच्चेणं, खरगेणं सो उवाएणं । / वृ- एतान्यवन्तरोदितानि अन्यानि च सोऽभणितव्यानि बहूनि प्रलपितवान् । ततः कुशलेन Page #342 -------------------------------------------------------------------------- ________________ 341 उद्देशक : 2, मूलं : 45, [भा. 1124] खरकनाम्नाअमात्येनोपायेन प्रतिबोधयितुकामेन किमित्याह[भा.1125] विद्दवियं केणंतिय तुझेहिं पायतालणाखरए । कत्थत्ति मारितोसो दुठित्ति यदंसणेभोगा । / वृ-विद्रवितं विनाशितं समस्तं स्तम्भकुड्यादि राज्ञापृष्टं केनेदं विनाशितं । अमात्यः सम्मुखभूय सदोषं निष्ठुरंचवक्ति युष्माभिस्ततोराज्ञा कुपितेन तस्य पादेन ताडनाकृतातदन्तरं संङ्केतितपुरुषैः स उत्पाटितः संगोपितश्च । ततः समागते कस्मिंश्चित् प्रयोजने राज्ञापृष्टं 'कुत्रामात्यो वर्तते' ? संकेतितपुरुषैरुक्तं- ' देव पुष्मत्पादानामविनयकारी मारितः ततो दुष्टं कृतं मयेति प्रभूतं विस्म(स्त)रितवान्स्वस्थीभूतेऽस्मिन्जातेसंकेतितपुरुषैरमात्यस्यदर्शनकारितं । सद्भावकथनानन्तरं राज्ञा तस्मै विपुला भोगाः प्रदताइति उक्तो लौकिको दीप्तचित्तोलोकान्तरिकमाह[भा.1126] महन्झयणभत्तखीरेकंबलगपडिगहे फलग सढे । पासाए कप्पट्टेवायंकाऊणवादितो । / वृ-महाध्ययनंपौण्डरीकादिकंदिवसेनपौरुष्यावासमागतम् । अथवाभक्तमुत्कृष्टंलब्ध्वानास्मिन् क्षेत्रेभक्तमीदृशंकेनापिलब्धपूर्वं, यदिवाक्षीरंचातुर्जातकसम्मिश्रमवाप्यनैतादृशमुत्कृष्टंक्षीरंकेनापि लभ्यते । यदिवाकम्बलरत्नमती वोत्कृष्टमथवाविशिष्टवर्णादिगुणोपेतंअपलक्षणहीनंपतद्ग्रहंफलगत्ति यद्वाफलकंचम्पकपट्टादिकमथवा श्राद्धमीश्वरमतिदातारमुपासकत्वेन प्रतिपन्नंलब्ध्वा यदिवा प्रासादे सर्वोत्कृष्टेउपाश्रयत्वेनलब्धे,कप्पठेवाइतिईश्वरपुत्ररूपवतिप्रज्ञानिधानेलब्धेप्रमोदते, प्रमोदनवशाच्च दीप्तभित्तो भवति । एतेन लाभमदेन वा मत्त इति लोकोत्तरे योजितमधुना दुर्जयान् शत्रून् जित्वेत्येतद्योजयति, वायंकाउणवत्तिवादंवापरप्रवादिनादुर्जयेन्सह कृत्वातंपराजित्यातिहर्षवशतो दीप्तो दीप्तचित्तोभवति साम्प्रतमेनामेव गाथां विनेयजनानुग्रहाय विवरिषुराह[भा.1127] पुंडरियमाइयं खलुअज्झयणं कढिऊण दिवसेन । हरिसेनदित्तवित्तो एवं होज्जा हिकोइउ । / / वृ-कश्चित्पौण्डरीकादिकमध्ययनंखलु दिवसेनं उपलक्षणमेतत्पौरुष्यादिना वाकर्षित्वा पठित्वा हर्षेण दीप्तचित्तोभवेत् । एवमध्ययनलाभेन दीप्तचित्तता । / [भा.1128] दुल्लहदव्वे देसे पडिसेवियतंअलद्धपुव्वं वा । आहारोवहि वसही अहुणविवाहोव कप्पठो । वृ-दुर्लभद्रव्येदेशेतत्दुर्लभद्रव्यंकेनाप्यलब्धपूर्वं । वाशब्दः समुच्चये प्रतिसेव्य लब्ध्वा दीप्तचित्तो भवति । एवमाहारे भक्तक्षीरादिके उपधौ कम्बलरत्नादिके वसतौ प्रासादादिरूपायां लब्धायां यदि वा कप्पढेत्ति । ईश्वरपुत्रोऽधुना कृत्वीवाहः प्रज्ञानिधानं शिष्यत्वेन लब्ध इति हर्षेण दीप्तचित्तो भूयात् । तत्रैतेषु दीप्तचित्तेषु यतनामाह[भा.1129] दिवसेन पोरिसीएव तुमएठवियं इमेणसाट्टेणं । एयस्स नत्थिगव्वो, दुम्मेहतरस्सको तुज्झ । / वृ-दिवसेन पौरुष्या वा त्वया पौण्डरीकादिकमध्ययनं स्थापितं पठितं तदनेन दिवसस्य पौरुष्या वाअर्धेन तथाप्येतस्य नास्ति गर्वः । तव पुनर्युर्मेधस्तरस्यको गर्वो नैव युक्त इतिभावः । एतस्मादिति अपितवहीनप्रज्ञत्वात् । / Page #343 -------------------------------------------------------------------------- ________________ 342 व्यवहार - छेदसूत्रम्-1-2/45 [भा.1130] तद्दव्वस्स दुगच्छेण दिठंतो भावणो असरिसेणं । पगयंमि पनवेत्ता, विज्जादिविसोहि जाकम्मं । / वृ-यतोदुर्लभद्रव्यंभक्तक्षीरादितेन लब्धंतस्यद्रव्यस्यजुगुप्सनं क्रियतेयथा नेदमतिशोभनममुका वाऽस्यदोष इत्यादि । यदिवा दृष्टान्तोऽन्येनापीदृशमानीतमितिप्रदर्शनं क्रियते । तस्यदृष्टान्तस्यभावना असदृशेन तस्मात् शतमानेन सहस्त्रभागेन वा यो हीनस्तेन कर्तव्या । तथा पगयंमीत्यादि प्रकृते अवमतरस्यविशिष्टेप्रासादादिकेसम्पाद्येतथाविधं श्रावकमितरंवाप्राप्य तदभावेकस्यापिमहर्द्धिकस्य विद्यादि । आदिशब्दात् मन्त्रचूर्णादिपरिग्रहः यावत् कर्मापि कार्मणमपि प्रयुज्य ततोऽयमतरस्य विशिष्टप्रासादादिसम्पादनेनेतरस्यापभ्राजना सम्पादनीया येन प्रगुणो भवति । ततः पश्चाद्विद्यादिप्रयोगजनितपापविशुद्धये विशोधिः प्रायश्चितंप्रतिपत्तव्येतिसाम्प्रतमेतदेव विवरीषुराह- . [भा.1131] उक्कोसबहुविहीयं आहारोवगरणफलगमादीयं । खुडेणोमतरेणं आनीतो भामि(यि)तोपडणो । / वृ-उत्कृष्टं बहुविधिकंबहुभेदमाहारंभक्तक्षीरादिकमुपकरणं कम्बलरत्नप्रभृति, फलकंचम्पकपट्ट तिनिसपट्टादिकमादिशब्दः स्वगतानेकभेदसूचकःतथाविधश्राद्धप्रज्ञापनेन विद्यादिप्रयोगेन वा सम्पाद्य क्षुद्रेण क्षुल्लकेन गुणतोऽवमतरेण शतभागसहस्त्रभागादिना हीनेन आनीतमुपदर्य आनीतमुपदर्थ्य सोऽपभ्राजितः क्रियते । ततः प्रगुणोभवतिप्रासादादिविषये यतनामाह[भा.1132] आदिट्ठसद्दकहणं आउट्टाअभिनवो वपासाओ । कयमेत्तेय विवाहे सिद्धादिसुया कैयवेणं । / वृ-यस्तेन श्राद्धोनदृष्टोऽदृष्टपूर्वस्तस्यादृष्टस्य श्राद्धस्यकथनंप्रज्ञापनाउपलक्षणमेतत् । महर्द्धिकस्य विद्यादिप्रयोगतोऽभिमुखीकरणंवा ततस्ते आवृत्ताः सन्तस्तस्य लब्ध्यभिमानिनः समीपमागत्य ब्रुवते वयमेतेक्षुल्लकेनप्रज्ञापितास्ततोऽभिनव एवकृतमात्रएव वावधारणेप्रासादोदत्तः तथाकैतवने कपटेन सिद्धादिसुतः सिद्धपुत्रादिसुताः कृतमात्रएवविवाहे उत्पादनीयाः इयमत्र भावना-सिद्धपुत्रादिकेषु प्रज्ञापनमितरस्य प्रज्ञापनं विद्यादि प्रयोगं वा कृत्वा तत्सुताः कृतमात्रवीवाहा एव व्रतार्थं तत्समक्षमुपस्थापनीया येन तस्यापभ्राजनोपजायते । तत पश्चात् शकुनादिवैगुण्यमुद्भाव्य ते मुच्यते यदिनस्यात् तात्विकी व्रतश्रद्धेति वायंकाऊणवेत्यत्र यतनामाह[भा.1133] चरगादिपन्नवेडेपुव्वंतस्स पुरतो जिनवेति । . उमतरागेणततोपगुणत्तिओभामितोएवं । / वृ-चरकादिकं प्रचण्डं परवादिनमधःकृतसाधोवदिनासाध्यं पूर्वं प्रज्ञाप्य प्ररूपितस्याधिकृतस्य वादाभिमानिनः साधोः पुरतो अवमतरेण चरकादिकं जापयन्ति । वरवृषभास्ततः स एवमपभ्राजितः सन् प्रगुणायतेप्रगुणीभवति । मू. (46) जक्खाविठं भिक्खुं गिलायमाणं नो कप्पइ, तस्सगणावच्छंदियस्स निज्जूहित्तए जाव रोगातंकातो विप्पमुक्को ततो पच्छा तस्साहानुहुस्सगे नामंववहारते पट्टवियव्वे सियाइति । वृ-अथास्य सूत्रस्य पूर्वसूत्रेणसम्बन्ध उच्यते[भा.1134] पोगलासुभसमुदतो एसणागंतुको दुवेण्हंपि । जक्खावेसेणंपुन नियमाआगंतुगो होइ । / Page #344 -------------------------------------------------------------------------- ________________ उद्देशकः2, मूलं:46, [भा. 1134] . . 343 * वृ- द्वयोः क्षिप्तचित्तदीप्तचित्तयोरेष पीडाहेतुत्वेनानन्तरमुद्दिष्टोऽशुभपुद्गलसमुदायोऽनागन्तुकः स्वशरीरसंभवी प्रतिपादितः यक्षावेशेन पुनः ग्लायति पीडा हेतुरशुभपुद्गलसमुदायो नियमादागन्तुको भवति । ततोऽनागन्तुका शुभपुगलसमुदयप्रतिपादनार्थमेषसूत्रारंभः प्रकारान्तरेणसंबंधमाह[भा.1135] अहवाभयसोगजुओ चिंतद्दित्तो ऐहरसितोवा; आवस्सतिजक्खेहि, ऐमत्तो होइसंबंधो । वृ-अथवेति प्रकारांतरोपप्रदर्शने भयशोकयुक्तो वा चिन्तार्दितो वा एतेन क्षिप्तचित्त उक्तः । अतिहर्षितो वानेन दीप्तचित्तोऽभिहितः यक्षैः परवशहृदयतया आविश्यते आलिह्यतेततः क्षिप्तदीप्तसूत्रानन्तरंयक्षाविष्टसूत्रमित्ययमन्योभवतिसम्बन्धः |अनेनैव्स्म्ब्न्धेनायात्स्यास्य्व्याख्या पूर्ववत् |स्म्प्र्तिय्तो यक्षाविष्टो भवति तत्प्रतिपादनार्थमाह[भा.1136] पुख्भ्विय्वेरेन्न्णह्वारागेन्न्र्ण्गितोस्ण्तो। एएहि उक्खविठ्ठो सेठीसभिलगवेसादी । / वृ- पौर्वभविकेन पूर्वभवभाविना वैरेण अथवा रागेण रञ्जितः सन् यक्षराविश्यते । एताभ्यां रागद्वेषाभ्यां यक्षाविष्टोभवति यथाश्रेष्ठी द्वेष्यभार्ययाभूतिकयासझिणत्ति लघुभ्राताज्येष्टभातृभार्यया द्वेष्ट्यादिभिरित्यत्रादिशब्दात्भृतिका ज्येष्टभार्यया परिग्रहः तत्र श्रेष्ठ्याधुदाहरणमाह-- [भा.1137] सेट्ठिस्स दोन्निमहिला पियाय वेस्सायवंतरीजाया । सामन्नंमि पयत्तंच्छलेतितंपुव्वरेणं । / / वृ-एगोसेट्टी, तस्सदोमहिला |एगापियाएगावेस्सा |तुजावेसासाअकाम्निज्जाराएम्रिऊन्न्ण् वंतरी जाया, सिट्ठीवि तहारूवाणं थेराणमंतिए धम्मं सोचा पव्वैतो । सा यवंतरी पुव्ववेरेण छिद्दाणि मगति |अन्न्याम्प्त्त्ण्द्लून्न्च्छ्लियाइतो । अक्षरार्थस्त्वयं श्रेष्ठिनोद्वेमहिले । तद्यथा-एका प्रियाअपरा द्वेष्या । तत्रैकामृत्वा व्यन्तरी जाता । सा श्रामण्ये स्थितं श्रेष्ठिनं प्रमत्तं दृष्ट्वा पूर्वभववैरेण छलितवती गाथायामतीतकालेऽपिवर्तमानताप्राकृतत्वात्सम्प्रति लघुभ्रातृदृष्टान्तमाह-- [भा.1138] जेट्टगभाउमहिलाअज्झोवन्नाओ होइखुद्दुलिए। धरमाणयारियंमी पडिसेहे वंतरी जाया । / वृ-एगंमिगामेदोभायरो |त्स्य्जेत्त्त्त्स्य्भारिया खुड्डलगेअझोववणासातंपत्थेइखुङलगोनिच्छइ भणइ-तुमंममजेट्ठभाउयं धरमाणंन पाससि । तीएचिंतियंजीवैतावमेनस्थि एसोदेवरोत्तितओच्छिदं लहिऊण विससंचारेण मारितो नियभत्ता । ततो भणियं जस्स भयं कासी सो मओ । इयाणिं पूरेहि मे मनोरहं । तेन चिंतियंनूनमेताएमारितोजेठ्ठभाउगो धिरत्युकामभोगानमितिसंवेगगतो पव्वैतो । इयरो वि दुह संतत्ता अकामनिज्जाराए मरिऊण वंतरी जाया । ओहिणा पुव्वभयं पासति दिट्ठो देवरो सामन्ने द्वितो । ततो नाहमनेन इच्छियत्ति पुव्वभववेरमनुसरंतीए । पमत्तो च्छलितो, अक्षरयोजना त्वियम्ज्येष्ठभ्रातृमहिला क्षुल्लके लघुभ्रातरि अध्युपपन्ना जातानुरागा सा च तेन ज्येष्ठो भ्राता धरन्तं जीवन्तंन पश्यतीतिप्रतिषिद्धा, मारितेप्रव्रज्याप्रतिपत्तितः प्रतिषिद्धेतिव्यन्तरी जाता । अत्रपूर्वरागः पश्चाद्वेषः, भृतिका दृष्टान्तमाह[भा.1139] भतिया कुटुंबिएण, पडिसिद्धा वाणमंतरीजाया । पवत्तंसामणम्मिपमत्तं, छलेतितंपुव्ववेरेण । / Page #345 -------------------------------------------------------------------------- ________________ 344 व्यवहार - छेदसूत्रम्-1-2/46 वृ- एगो कुटुम्बितो उरालसरीरो एगाए भैगाए उसलसरीराए पत्थितो, सा तेन नेच्छिया ततो सा गाढमज्झुवन्ना । तेनसहसंपउगमलभमाणीदुक्खसागरमोगाढाअकामनिञ्जराएमरिऊणंवंतरी जाया, / सो य कुटुम्बितो तहा रूवाणं थेराणं अंतिते पव्वैतो, सो तीए आभोगितो अन्नया पमत्तं दद्रूण च्छलियाइतो । / अक्षरार्थस्त्वयम्-भृतिकाकर्मकारी कौटुम्बिकेनप्रतिषिद्धा व्यन्तरी जाता । ततस्तं' कौटुम्बिनंश्रामण्याश्रितंप्रमत्तंसन्तंपूर्ववैरेणच्छलितेत्तिछलितवती ॥smprtyevNchlitsy यतनामाह[भा.1140] तस्स उभूयविगिच्छा भूयरवावेसेणंसयंवावि । नीउत्तमंतुभावं, नाउंकिरिया जहा पुव्विं । / वृ-तस्य रागेण द्वेषेण वा व्यन्तरादिना छलितस्य पुनः क्रिया कर्तव्येति योगः कथमित्याह-तस्य भूतस्य नीचमुत्तमंतुभावंज्ञात्वा । कथं ज्ञात्वेत्यतआह-यथाभिहितंपूर्वं किमुक्तंभवति कायोत्सर्गेण देवतामाकम्प्य तद्वचनतः का क्रिया कर्तव्येत्यत आह-भूतचिकित्सा भूतोच्चाटिनी चिकित्सा भूतचिकित्सा; यक्षाविष्टः किलोन्मादं प्राप्नोतिततो यक्षाविष्टसूत्रानन्तरमुन्मादप्राप्तसूत्रमाह__ मू.(47) उम्मायपत्तंभिक्खुंगिलायमाणंनोकप्पए तस्सगणावच्छेयस्स निहित्तएअगिलाए करणियं वेयावडियं जाव तातो रोगायंताको विप्पमुक्को ततो पच्छा लहुस्संग नामं ववहारे पट्टवियब्वेसिया' इति । / वृ-अस्यव्याख्या पूर्ववत् । साम्प्रतमुन्मादप्ररूपणार्थंभाष्यकारः प्राह[भा.1141] उम्मातोखलुदुविहो जक्खावेसो यमोहनिज्जोय । जक्खावेसो उत्तोमोहेन इमो उवोच्छामि । / वृ-उन्मादः खलुनिश्चितंद्विविधोद्विप्रकारस्तद्यथा-यक्षावेशहेतुको यक्षावेशः कार्यकारणोपचारात् । एवं मोहनीयकर्मोदयहेतुको मोहनीयः । च शब्दौ परस्परसमुच्चयार्थौ स्वगतानकभेदसंसूचकौ वा तत्र योयक्षावेशो यक्षावेशहेतुकः सोऽनन्तरसूत्रे उक्तो यश्चमोहेन मोहनीयोदयेन मोहनीयंस नामयेनात्मा मुह्यति । तच्चज्ञानावरणंमोहनीयं यथाद्रष्टव्यं द्वाभ्यामप्यात्मनोविपर्यासोपादानात्तेनोत्तरत्रोच्यमानमाह च पित्तमुच्छाए इत्याधुच्यमानं न विरोधभाक् । इमोत्ति अयमनन्तर वक्ष्यमाणतया प्रत्यक्षीभूत इव । तमेवेदानीं वक्ष्यामि । / प्रतिज्ञातमेव निर्वाहयति[भा.1142] रूवंगिदखूण उम्मदो अहव पित्तमुच्छाए । कह रूवंदणं हवेज उम्मायपत्तोय । / वृ-रूपेणातिशायिना युक्तभङ्गं शरीरं यस्याः सा रूपाङ्गी । तां दृष्टा कस्याप्युन्मादो भवेत् । कोप्युन्मादभाग्भूयादितिभावः । अथवा पित्तमूर्छाया पित्तोद्रेकेणउपलक्षणमेतत् |vaatodrekvshto वास्याद् उन्मादः, |प्र् आह-कथं रूपंदृष्टाभवेदुन्मादप्राप्तः । सूरिराह[भा.1143] ठूण नडिंकोइ uttkheuvviyNmynnmtto| teneva ya रूपेणउउटुंमि कमि निविणो । / वृ- कश्चिदल्पसत्वो नटी दृष्टा । किं विशिष्टामित्याह-उत्तरवैकुर्विकां उत्तरमुत्तरकालभाविनः स्वाभाविकमित्यर्थः । वैकुर्विकं विकुर्वणं विकुर्वस्तेन निवृत्तं वैकुर्विकं विशिष्टवस्त्रविशिष्टाभरण सुश्लिष्टतत्परिधानसमीचीनकुंकुमाद्युपलेपनजनितमतिमनोहारि रामणीयकं यस्याः सा तथा तां दृष्ट्रा मदनमत्त उन्माद प्राप्तो भवेत्तत्रेयं यतना उत्तरवैकुर्विकरूपापसारणेन तेनैव स्वाभाविकेन रूपेण Page #346 -------------------------------------------------------------------------- ________________ उद्देशकः 2, मूलं: 47, [भा. 1143] 345 तस्यामुयांकृतायां, गाथायांपुंस्त्वं प्राकृतत्वात्मानस्वरूपप्रदर्शनेन कश्चिदल्पकर्मा निर्विणोभवति, तद्विषयं विरागमुपपद्यते । तत एतत्कर्तव्यम्-- [भा.1144] पणवियाओ विरूवाउम्मंडिज्जती एतस्स पुरतौ । रूववतीएउभत्तं दिज्जइजेणंतुंछेडुइ । / वृ- अन्यच्च च यदि सा नटीस्वरूपतो विरूपा भवति ततः सा पूर्वं प्रज्ञाप्यते प्रज्ञापिता च सती तस्याधिकृतस्य तां दृष्टा उन्मादप्राप्तस्य पुरत उन्मद्यते । यत्तस्या मण्डनं तत्सर्वमपनीयते । ततो विरूपरूपदर्शनतस्तस्य विरागो भवति । अथ सास्वभावतोऽपि रूपवती अतिशायिनोद्भटेन रूपेण युक्ताततस्तस्यास्तद्भक्तंमदनफलमिश्रादिदीयते । येन तस्यपुरतश्छर्दयति उद्धमनंचकुर्वतीसा किल जुगुप्सनीया भवति ततः सतां दृष्ट्रा विरज्यतेइति । / [भा.1145] गुन्झंगनमि य वियडं पज्जावेऊणखदियमाईणं । तदायणा विरायो होज्ज जहासाढभूतिस्स । / वृ- यदि पुनः कस्यापि गुह्याङ्गविषयौन्मादो भवति, / न रूपलावण्याद्यपेक्षितस्ततः क्षरकादिनां विकटं मद्यं पाययित्वा प्रसुप्तीकृतां तां प्रभूत मद्योद्गालिखरण्टितसर्वशरीरा(वयवा)नामत एव मक्षिकाभिर्भिणिभिणायमानानां तद्दावणत्ति तस्य गुह्याङ्गस्य मद्योगालनादिना बीभत्सीभूतस्य दर्शना क्रियते । ततोभवतिदर्शनान्तरंकस्यापिमहात्मनोविरागः |य्था आषाढभूतेः क्षुल्लकस्य, वातेनपित्तेन चोन्मादयतनामाह[भा.1146] वाते अभंगसिनेहपज्जणादी तहा निवाएय्। सक्करखीरादि हियपित्त गिच्छा उकायव्वा । / वृ- वाते वातनिमित्ते उन्मादे तैलादिना शरीरस्याभ्यङ्गः क्रियते, स्नेहपायनं घृतपायनमादिशब्दात्तथाविधान्यचिकित्सा परिग्रहः तत्कार्यते । तथा निवाते स्थाप्यते, पित्तवशादुन्मत्तीभूतस्य शर्कराक्षीरादिभिस्तस्य चिकित्सा कर्तव्या मू.(48) उवस्सग्गपतं भिक्खं गीलायमाणं नो कप्पइ तस्स गंणावच्छेदितस्य निज्जूहित्तए अगिलाएकरणिज्जवेयावडियंजाव रोगातंकातो विप्पमुक्के |त्तो पच्छातस्साहालहस्सगेनामंववहारे पट्टवियव्वे सिया इति । / वृ-अथास्यसूत्रस्यकःसम्बन्धः? [भा.1147] मोहेन पित्ततो वा आया संचेयतो समक्खातो । एसो उज्वस्सग्गो इमो उअनो परसमुत्थो । / वृ-मोहेन मोहनीयोदयेन वेदोदयेनेत्यर्थः पित्ततोवा पित्तोदयेनेत्यर्थः । उन्मत्तःसआत्मासंचेतकः आत्मनैवात्मनोदुःखोत्पादकः समाख्यातः यच्चात्मनैवात्मनोदुःखोत्पादनमेष आत्मसंचेतनीय उपसर्गः ततः पूर्वमात्मसंचेतनीय उपसर्गौत्कृष्टतौपसर्गाधिकारादयमन्यः परसमुत्थौपसर्गोऽनेन प्रतिपाद्यते इत्यनेन सम्बन्धेनायाततस्यास्यव्याख्या साच प्राग्वत् । तत्रोपसर्गप्रतिपादनार्थमाह[भा.1148] तिविहो य उवस्सगो दिव्वो मानुस्सितो तिरिच्छोय । दिव्यो.उपुव्वभणितो मानुसतिरिए अतोवोच्छं । / वृ-त्रिविधः खलु परसमुत्थ उपसर्ग । तद्यथा-दैवो मानुपिकस्तैरश्चश्च । तत्र देवो देवकृतः Page #347 -------------------------------------------------------------------------- ________________ 346 व्यवहार -छेदसूत्रम्-1-2/48 पूर्वमनन्तरसूत्रस्याधस्ताद्भणितः |अतो मानुषं तैरश्चंच वक्ष्ये |प्र्तिज्ञ्यात्मेव् निर्वाह्यत्ति[भा.1149] विज्जाए मंतेनव चुणेणवजोइतो अणप्पवसो । अनुसासना लिहावणखमएमहरा तिरिक्खादी । / वृ- विद्यया वा मन्त्रेण वा चूर्णेन वा योजितः सम्बन्धितः सन् कश्चिदनात्मवशो भूयात् । तत्रानुशासनेतियथारूपो लुब्धया विद्यादिप्रयोजितंतस्यानुशासना क्रियते । यथा तपस्वीएषन वर्तते तवतंप्रतीदृशंकर्तुंएवं करणे हि प्रभूतपापोपचयसंभव इत्यादि । अथैवमनुशासितापिन निवर्तते तर्हि तस्यास्तंप्रतिप्रतिविद्यया विद्वेषणमुत्पाद्यतेअथसानास्तितादृशीप्रतिविद्या,तर्हि लिहावणत्तिशुन्याः सागारिकंविद्याप्रयोगतस्तस्यपुरतआलेखाप्यतेयेनसतत्दृष्ट्रासागरिकमिदमतिबीभत्समितिजानानो विरागमुपपद्यते । एषा मानुषिक उपसर्गः; / खमगे महुरा इति मधु(थु)रायां श्रमणीप्रभृतीनां मानुष उपसर्गोऽभूत् |त्ण्क्स्स्प्को निवारितवान् । एषोपिमानुष उपसर्गः |tairshcmaah-तिरिक्खोय् इतितिर्यञ्चो ग्रामेयकाआरण्यका वा श्रमणादीनामुपसर्गान् कुर्वन्तिते यथाशक्तिनिराकर्तव्याः । साम्प्रतमेनामेवगाथांविवरीषुराह[भा.1150] विज्जामंते चुणेअभिजोइवोहियादिगहिएवा । अनुसासना लिहावणमहराखमकादिव बलेन । / वृ-विद्यामन्त्रेणचूर्णेवा अभियोजितो बोधिकास्तेना,आदिशब्दात्म्लेच्छादिपरिग्रहस्तैर्वा गृहीते यया विद्ययायोजितं तस्याः प्रागुक्तप्रकारेणानुशासना क्रियते । तथा प्रतिष्ठंत्यांप्रतिविद्या प्रयोगतस्तं प्रतिविद्वषेणमुत्पाद्यतेतस्याभावेपूर्वप्रकारेणलेखापनंकार्यते,बोधिकादिगृहीतेपुनःमथुराक्षपकादिनेव बलेन यथाशक्तिबोधिकादेर्निवारणं कर्तव्यं विद्याद्यभियोगमेवभेदतः संप्रतिप्रतिपादयति[भा.1151] विद्यादभियोगो पुनदुविहो मानुस्सितोय दिव्वोय । तंपुनजाणंति कहंजैनामं गिण्हएतेसिं । / वृ-विद्यादिभिरभियोगोऽभियुज्यमानता पुनद्विविधो द्विप्रकारस्तद्यथा-मानुषिको दैवश्च । तत्र मनुष्येण कृतो मानुषिको देवस्यायं तेन कृतत्वाद्देवः । तत्र देवकृतो विद्यादिभिरभियोगः । एष एव यत्तस्मिन् दूरस्थितेऽपि तत्प्रभावात्स तथारूप उन्मत्तोजायते । अथतं विद्याद्यभियोगदैवं मानुषिकं वा कथं जानन्ति । सूरिराह तयोर्देवमनुष्ययोर्मध्ये यस्य नाम गृह्णाति तत्कृतः स विद्याधभियोगो ज्ञेयः साम्प्रतमनुसासना लिहावणेत्येतद्व्याख्यानयति[भा.1152] अनुसासियंमि अहिए, विदेसंदेति तहविय अट्टिते । . जक्खीएकोवीणंतस्स उपुरओ लिहावंति । / वृ-येन सामान्यतः स्त्रिया पुरुषेण वा विद्याद्यभियोजितंतस्यानुशासना क्रियते । अनुशासितेप्य तिष्ठति विद्याप्रयोगतस्तं विवक्षितंसाधुंप्रति तस्य विद्याद्यभियोक्तुं विद्वेषं ददत्युत्पादयन्ति वरवृषभाः तथापि च तस्मिन्नतिष्ठति यक्ष्याः शुन्याः कौपीनं तस्य पुरतो विद्याप्रयोगतो लिखापयन्ति । येनस तत् दृष्ट्रातस्याइदंसागारिकमिति जानानो विरज्यते । सम्प्रति विद्याप्रयोगेदृढादरताख्यापनार्थमाह[भा.1153] विसस्स विसमेवेह उसहं अग्गिम्ग्गिन्नो। मंतस्स पडिमंतो उदुज्जनस्स विवज्जणा । / वृ-विषस्यौषधंविषमेव, अन्यथाविषानिवृत्तेः । एवमग्नेर्भूतादियुक्तस्यौषधमग्निः,मन्त्रस्य प्रति Page #348 -------------------------------------------------------------------------- ________________ उद्देश : 2, मूलं : 47, [ भा. 1153 ] मन्त्रो दुर्जनस्यौषधं विवर्जना तद्गामनगरपरित्यागेन परित्यागः । ततो विद्याद्यभियोगेसाधुसाध्वीरक्षणार्थं प्रति विद्यादिप्रयोक्तव्यमिति । [ भा. 1154 ] जति पुन होज्जगिलाणो निरुज्झमाणो ततो से तिगिच्छं । संवरियमसंवरिया उवालभंते निसिं वसभा । वृ-यदि पुनर्विद्याद्यभियोजितस्तदभिमुखं गच्छन् निरुध्यमानो ग्लानो भवति ततः स तस्य साधोः चिकित्सां संवृत्तां केनाप्य लक्ष्यमाणां कुर्वन्ति तथा असंवृत्ता यया विद्याद्यभियोजितं तस्या प्रत्यक्षीभूय निशि रात्रौ तामुपालभन्ते, भेषयन्ति पिट्ट्यंति च तावत् यावत् सा मुञ्चतीति; खमए महुरत्ति । अस्य व्याख्यानमाह [भा. 1155 ] धूभमसहि समणी बोहियहरणं य निवसूय तावे । मज्झेण य अक्कंदे कयम्भि जुद्धेण मोएत्ति । / वृ- महुरानयरीए थूभो देवनिमित्तो । तस्स महिमा निमित्तं सड्डीतो समणीहिं समं निग्गयातो रायपुत्तो य । तत्थ अदूरे आयावंतो चिट्ठेइ । ततो सड्डी समणीतो बोहिएहिं गहियातो । तेनं आनीयातो बाहिं तं साहुं हुं अक्कंदो को । ततो रायपुत्तेण साहुणा जुद्धंदाऊण मोइयातो । अक्षरगमनिका त्वियम् स्तूपस्यमहे महोत्सवे श्राद्धिकाः अमर्णाभिः सह निर्गतास्तासां बोधिकैश्चौरैर्हरणम् । नृपसुतश्च तत्रादूरे आतापयति बोधिकैश्च तास्तस्य मध्येन नीयन्ते । ताभिश्च तं दृष्ट्वा आक्रन्दे कृते स युद्धेन स्तेनेभ्यश्चस्ता मोचयति । उक्तो मानुषिक उपसर्गः । सम्प्रति तैरश्चमाह[भा. 1156 ] गामेणान्नेवा अभिभूयं संजयं तु तिरिएणं । थद्धं पकंपिया वा रक्खे अरक्खणे गरुगा । / 347 वृ- गामेनारण्येन वा तिरश्चा अभिभूतमापादिताभिभवं संयतं च यदि वा स्तब्धं तद्भयात् स्तंभीभूतं प्रकम्पितं वा तद्भयतः प्रकम्पमानशरीरं रक्षेत् । यदि पुनर्नरक्षति सत्यपि बले ततोऽरक्षणे प्रायश्चित्तं गुरुकाश्चत्वारो गुरुका मासाः । मू. (49) साहिगरणं भिक्खुं गिलायमाणं नो कप्पइ तस्स गणावच्छेयस्स निज्जूहित्तए अगिलाए करणिज्जं वेयावडियं । जाव रोगायंकातो विप्पमुक्के ततो पच्छा अहालहुस्सगे नामं ववहारे पट्टवियव्वे सिया इति । वृ- अथास्य सूत्रस्य कः सम्बन्ध इति सम्बन्धप्रतिपादनार्थमाह[भा. 1157 ] अभिभवमाणो समणो परिग्गहो वासे चारितो कलहो । उवसामेयव्वो उततो अह कुज्जा दुविहभेयं तु । वृश्रमणं साधुमभिभवन् गृहस्थो यदि वा से तस्य गृहस्थस्य परिग्रहः परिजनश्चा वारितः सन् कलहं कुर्यात्ततःस कलह उपशमयितव्यः । एतत्प्रदर्शनार्थमधिकृतसूत्रारम्भः अस्य व्याख्या प्राग्वत् । अथ सोऽनुपशान्तः सन् कुर्यात्तद्विविधं द्विप्रकारं संयमभेदं जीवितभेदं चेत्यर्थ तत आह [भा. 1158 ] संयमजीवियभेदे सारक्खण साहुणोय कायव्यं । पडिवक्खनिराकरणं तस्स ससत्तीए कायव्वं । / बृ- संयमभेदे जीवितभेदे वा तेन क्रियमाणे संरक्षणं साधोः कर्तव्यम् । तथा तस्य साधीर्यः प्रतिपक्षस्तस्य निराकरणं स्व शक्त्या कतव्यं कथं कर्त्तव्यमित्यत आह Page #349 -------------------------------------------------------------------------- ________________ 348 - व्यवहार - छेदसूत्रम्-1-2/49 [भा.1159] अनुसासनभेसणया जालद्धी तस्सतंन हावेज्जा। किंवासतिसत्तीए होइसपक्खेउवेक्खाए । / वृ-तस्य प्रथमतः कोमलवचनैरनुशासनकर्तव्यं तथाप्यतिष्ठतिभीषणमुत्पादनीयं । तथाप्यतिष्ठति यायस्य लब्धिः सतांनहापयेत् प्रयुंजीतेत्यर्थः । एतदेव विपक्षेफलभावोपदर्शने द्रढयति किंवासत्यां शक्तो भवति स्वपक्षे स्वपक्षस्य उपेक्षा, उपेक्षया नैव किञ्चिदिति भावः केवलं स्वशक्तितः वैकल्यमुपेक्षानिमित्तं प्रायश्चित्तापतिश्चभवति । तस्मादवश्यं स्वशक्तिः परिस्फोरणीयेति । / मू. (50) सपायच्छित्तं भिक्खू गिलायमाणे नो कप्पइ तस्स गणावच्छेदियस्य निज्जूहितए अगिलाए करणिज्जं वेयावडियं जाव रोगातङ्कातो विप्पमुक्के ततो पच्छा अहालहुस्सगे नामं ववहारे पट्टवियव्वे सिवा । / वृ-अथास्य सूत्रस्य कः सम्बन्धः? उच्यते[भा.1160] अहिगरणंमि कयंमिखामिय समुवट्ठियस्स पच्छित्तं । तप्पढमयाभएणव, होज्जा किलंतोच वहमाणो । / वृ-अधिकरणेकृतेक्षामितेचतस्मिन्समुपस्थितस्य प्रायश्चित्तंदीयते । ततः साधिकरणसूत्रानन्तरं सप्रायश्चित्तं सूत्रमुक्तमस्य व्याख्या प्राग्वत् । सप्रायश्चित्तं भिक्खुं गिलायमाणमित्युक्तं । तत्र यथा ग्लानिर्भवतितथाप्रतिपादयति । तप्पढमयाएइत्यादितस्याधिकृतस्यसाधोः तत्प्रथमंतायां प्रायश्चित्त प्रथमंतायां भवेत्कथमहमेतत्प्रायश्चित्तं वोक्ष्यामीत्येवं रूपेणयदिवा वहन्तपसा क्लान्तः सन्ग्लानो भवति । तत्रेयं यतना[भा.1161] पायच्छित्ते दिनेभीयस्स, विसज्जणा किलंतस्स, अनुसट्ठियंवहं तस्स, उभयेनखित्तस्स तेगिच्छं । / वृ-प्रायश्चित्ते दत्ते भीतः सन् यदि ग्लायति ततस्तस्यसतः क्लान्तस्य विसर्जना क्रियते प्रायश्चित्तं मुत्कलं क्रियतेइतिभावः । अथवहन्क्लाम्यतिततस्तस्य वहतोऽनुशिष्टिईयते, यथामाभैषीः बहुगतं स्तोकं तिष्ठतियदिवावयंसाहाय्यंकरिष्यामैत्यादिअथैवमनुशिष्यमाणोऽपिभयेन क्षिप्तचित्तोभूयात् ततस्तस्य भयेन क्षिप्तस्य सतश्चैकितत्स्यं चिकित्साकर्मकारयितव्यमिति । / मू.(51) भत्तपानपडियाइखिप्पंभिक्खुंगिलायमाणंनोकप्पैतस्सगणावच्छेयगस्सनिज्जूहित्तए अगिलाए करणिज्जं वियावडियं जाव रोगातंकातो विप्पमुक्के ततो पच्छा अहा लहुस्सगे नामं ववहारे पट्टवियव्वे सिया॥ . वृ-अथास्य सूत्रस्य कः सम्बन्धः? उच्यते[भा.1162] पच्छित्तं इत्तरितो होइतवो वणितो उजो एस । - आवकहियंपुन तवो होइ परिणा अनसनंतु । / वृ- प्रायश्चित्तं प्रायश्चित्तरूपं यदेतत्तपोऽनन्तरसूत्रे वर्णितं तत्तप इत्वरं भवति यत्पुनः परिज्ञारुपं तपोऽनशनं तत् यावत् कथिकं (तं) तत इत्वर तपः प्रतिपादनानन्तरं यावत्कथिकतपः प्रतिपादनार्थमधिकृतं सूत्रम् । अथवायंसम्बन्धः[भा.1163] अलुवा heu~vAsamaNassa उविर्हिएखेमान्नो। मुच्छाए विवडियस्स उकप्पइ गहणंपरिणाए । / Page #350 -------------------------------------------------------------------------- ________________ उद्देशकः 2, मूलं:51, [भा. 1163] 349 वृ-अर्थवाभाविप्रयोजनं हेतुंवा कस्यापि प्रयोजनस्य कारणं श्रमणस्याचार्यादेः शेषजनविरहिते प्रदेशे कथयन् मूर्च्छया विपतितस्यात्मनः प्रगुणं भवन्तमनुमन्यमानस्य कल्पते ग्रहणं परिज्ञायानशनप्रत्याख्यानस्य तत एतदर्थ प्रतिपादनार्थं सप्रायश्चित्तसूत्रानन्तरमिदं भक्तपानप्रत्याख्यानसूत्रमनेन सम्बन्धनायात्तस्यास्य व्याख्या । भक्तंच पानंचभक्तपानेतेप्रत्याख्याते येनस तथाक्लान्तस्य परनिपातः सुखादिदर्शनादिति भिक्षुग्लायन्तमित्यादिप्राग्वत् । अत्र वैयावृत्यमाह[भा.1164] गीयत्थाण असती सव्वसतीएव कारणपरिणा । पानगभत्तसमाही कहणा आलोगधीरवणा । / वृ-गीतार्थानामसति अभावे यदि वा सर्वस्यापि साधोरशिवादिकारणत एकस्यापि साधोरभावे कारणपरिणत्ति कारणवशत एकाकिना जातेन परिज्ञाप्रत्याख्यानं भक्तपानस्य कृतं ततस्तस्य कृतभक्तप्रत्याख्यानस्य गीतार्थानामभावे यदि वा कारणत एकस्यापि साधोरभावे सीदतो योग्यपानकप्रदानेन चरमेप्सितभक्तप्रदानेन च समाधिरुत्पादनीया । कथना धर्मकथना यथाशक्ति स्वशरीरानाबाधया कर्तव्या । तथा आलोकं आलोचनं सदापयितव्यः । यदि कथमपि चिरजीवनेन भयमुत्पद्यते यथा नाद्यापि म्रियते किमपिभविष्यतीतिन जानीम इति तस्सधीरापनाकर्तव्या । [भा.1165] जैवान निव्वहेज्जा असमाही वासे तस्मिगच्छम्मि । करणिज्जतत्थगतेववहारो एत्थसुद्धोवा । / वृ. यदि वा प्रबलबुभुक्षावेदनीयोदयतया कृतभक्तप्रत्याख्यानतया न निर्वहेत् । न यावत्कथिकमनशनं प्रतिपालयितुं क्षम इति । यावदसमाधिर्वा तस्मिन् गच्छे तस्य वर्तते ततोऽन्यत्र गते तस्मिन् यत्कर्तव्यं तत्करणीयं अन्यत्र नीत्वा यद्यदुचितं तत्तस्य करणीयमित्यर्थः । पश्चादनशनप्रत्याख्यानभङ्गविषयस्तस्य व्यवहारः प्रायश्चित्तं दातव्यम् । अथ स्वगच्छसमाधिमात्रेणान्यत्र गतस्ततः समिथ्यादुष्कृतप्रदानमात्रेणशुद्ध इति । / मू. (52) अट्ठ भिक्खुं गिलायमाणं नो कप्पइ तस्स गणावच्छेदियस्स निहित्तए अगिलाए करणिज्जं वेयावडियं जाव रोगातकातो विप्पमुक्के । ततो पच्छा अहालहुस्सगे नामं ववहारे पट्टवियव्ये सिया इति । / वृ-अथास्यसूत्रस्यकः सम्बन्धः? उच्यते-- [भा.1166] वृत्तं हिउत्तमढेपडियरणट्ठाव दुक्खरे दिक्खा । एतो यतस्समीवंजइहीरइअट्ठजायमंतो । / . वृ-उक्तं हि यस्मात्पूर्वंकल्पाध्ययने उत्तमार्थे उत्तमार्थं प्रतिपत्तुकामस्यद्वयक्षरेट्यक्षरस्य दासस्य दीक्षादीयते । यदिवा प्रतिचरणायएष दीक्षितोमां ग्लानंसन्तंप्रतिचरिष्यतीति निमित्तं । एतोय इत्यादि इतश्च दीक्षादानानन्तरंतस्सापाद्यस्यसमीपेदीक्षागृहीतातस्यसकाशात् । गाथायांद्वितीयापञ्चभ्यर्थे । यदि हृदये अतो अर्थजातं भवति । प्रयोजनजातमुत्पद्यते ततः सम्प्रत्यर्थे जातस्तत्रावकाशः । अनेन सम्बन्धेनायातस्यास्य व्याख्या । सा च प्राग्वत् । साम्प्रतमर्थजातं भिखं ग्लायन्तमित्यत्र योऽर्थजातशब्दस्तद्व्युत्पत्तिप्रतिपादनार्थमाह[भा.1167] अत्थेन जस्स कज्जं संजायं एस अत्थ्त्थ्जातोय्। . सो पुनसंजमभावाचालि जंतो परिगिलाइ । / Page #351 -------------------------------------------------------------------------- ________________ 350 व्यवहार - छेदसूत्रम्-1-2/52 वृ- अर्थेन अर्थितया जातं कार्यं यस्य सम्बन्धः विवक्षायामत्र षष्ठी येनेत्यर्थः । सोऽर्थजातः गमकत्वादेवमपि समासः । उपलक्षणमेतत् । तेनैवमपि व्युत्पत्तिरवसातव्या अर्थःप्रयोजनं जातोऽस्येत्यर्थजातः: पक्षद्वयेऽपि पक्षद्वयेऽपि जातस्य परनिपातः सुखादिदर्शनात स पुनः कथं ग्लायतीति चेदत आहः-स पुनः प्रथमतः प्रथमव्युत्पत्तिसूचितः संयमभावात् चाल्यमानः कंप्यमानः परिग्लायति । द्वितीयव्युत्पत्तिपक्षे प्रयोजनानिष्पयाग्लायति, तस्योभयस्यापि अगिलया प्रागुक्तस्वरूपया वक्ष्यमाणं वैयावृत्त्यं करणीयं यावत् रोगातङ्कात् संयमभावचलनात् प्रयोजनानिष्पादनाच्च विप्रमुक्तस्यात् । ततः पश्चात्यत्किमप्याचरितंभीषणादितद्विषये यथालधुस्वकोव्यवहारःप्रस्थापितः स्यादिति सम्प्रति नियुक्तिकृत्येषुस्थानेषुसंयमस्थितस्याप्यर्थजातमुत्पाद्यतेतान्यभिधित्सुराह[भा.1168] सेवगपुरिसेओमे आवन्न अणत्तबोहिणेतेने । एएहिं अट्ठजातंउप्पज्जैसंयमट्ठियस्स । / वृ- सेवकपुरुषे सेवकपुरुषविषये एवमेव ओमेदुर्भिक्षे तथा आपन्ने दासत्वं समापन्ने तथा विदेशान्तरगमने उत्तमर्णेनाप्ते तथा बोधिकैरपहरणे स्तेनैरपहरणे च बोधिका अनार्यम्लेच्छाः स्तेना आर्यजनपदजाताअपिशरीरापहारिणः एतैः कारणैरर्थजातंप्रयोजनजातमुत्पद्यते । संयमस्थितस्यापीति एव नियुक्तिगाथासंक्षेपार्थः । साम्प्रतमेतामेव विवरीतुकामः प्रथमतः सेवकपुरुषद्वारमाइ[भा.1169] अपरिगहगणियाए सेवगपुरिसौकोइआलत्तो! सोतंअतिरागेणंपणयए अट्ठजायाय । / [भा.1170] सारूविणित्तिकाउं, रणाणीया उखंधवारेण । इयरोतीए विउत्तो, दुक्खत्तोतेय निक्खंतो । / [भा.1171] पच्चागयतंसौं, निक्खंतंबेइगंतूणंतहियं । बहुयंमे उवउत्तं, jaidijjai to विसज्जामि । / वृ-न विद्यतेपरिग्रहः कस्यापि यस्याः सा अपरिग्रहाः सा चासौ गणिका च अपरिग्रहगणिका तया कोऽपि राजादीनांसेवकः पुरुषः आलप्तः संभाषितः आलप्य चस्वगृहमानीतः, ततः सा अर्थजाता सती तं पुरुषमतिरागेणातिरागवशात् प्रणयते प्रसादयति, अन्यदा सा गणिकारूपिणी अतिशयेन रूपवतीतिकृत्वा राज्ञास्कन्धावारेणकटकेनगच्छताआत्मनासहानीता, इतरोऽपिचसेवकपुरुषस्तया गणिकया वियुक्तो दुखार्तः प्रियाविप्रयोगपीडितो निष्क्रान्तस्तथा रूपाणास्थविराणामन्तिकेप्रव्रज्यां प्रतिपन्नः, |साच् वेश्या राज्ञासहप्रत्यागतातंपुरुषं न पश्यतिगवेषयितुमारब्धा । ततः कस्यापिपार्थे तं निष्क्रान्तं श्रुत्वा यत्र तत्र स तिष्ठति । तस्या वसतौ गत्वा तान् स्थविरान् ब्रूते । बहुकं प्रभूतं मम तु द्रव्यमनेनोपयुक्तमात्मोपयोगंनीतंभुक्तमित्यर्थः । तद्यदिदीयतेततो विसृजाभि । एवमुक्तेयत्कर्तव्यं स्थविरैस्तदाह[भा.1172] सरभेदवणभेयं अंतद्धाणं विरेयणं वावि । वरधनुमयवेस पुस्सभूती कुसलो सहुमेय झाणंमि । / वृ-गुटिकाप्रयोगतस्तस्य स्वरभेदंवर्णवेदंवास्थविराः कुर्वन्ति । यथासातंन प्रत्यभिजानातियदि वाग्रामान्तरादिप्रेषणेन अन्तर्धानं व्यवधानं क्रियते, / अथवा तथा विधौषधप्रयोगतो विरेचनं कार्यते तेन स ग्लान इव लक्ष्यते, कृच्छेणैष जीवतीति ज्ञात्वा सा तं मुञ्चति । अथवा शक्तौ सत्यां यथा Page #352 -------------------------------------------------------------------------- ________________ उद्देशकः 2, मूलं : 52, [भा. 1172] . 351 ब्रह्मदत्तहिण्ड्यां धनुःपुत्रेण वरधनुना मृतकवेषकः कृतस्तथा निश्चलो निरुच्छ्वासः सूक्ष्ममुच्छ्वसत् तिष्ठति येन मृत इति ज्ञात्वा तया विसृज्यते, यदि वा यथा पुष्पभूतिराचार्यः सूक्ष्मे ध्याने कुशलः सन् ध्यानवशात् निश्चलो निरुच्छ्वासोऽतिष्ठन्, तथा तेनापि सूक्ष्मध्यानकुशलेन तथा स्थातव्यं येन सा मृतैत्यवगम्य विमुञ्चतिएषां प्रयोगाणामभावे[भा.1173] अनुसलुइ उच्चरती गमंतिणमित्तनायगादीहिं । एवंपि अट्ठायंते कारंति सुत्तं मिजं वृत्तं । / वृ-तस्यागणिकायायानिमित्राणियेचज्ञातय आदिशब्दात्तदन्यस्तथाविधपरिग्रहः तैः स्थविरास्तां गमयन्ति बोधयन्ति । येनानुशिष्टिमुच्चरतिमुत्कलनं करोतीतिभावः एवमपि अतिष्ठत्यां तस्यां यदुक्तं सूत्रे तत्कुर्वन्ति । विमुक्तं भवतीति स मोक्तव्य इति सूत्रेमोचनस्याभिधानात् । तथा चोक्तं-ताहे सो मोक्खेयव्वोएवं सुत्तेभणियमितिगतंसेवकपुरुषद्वारमधुना अवमद्वारमाह[भा.1174] सकुटुंबो निक्खंतोअज्जतंदारगंतुनिक्खिविरं । मित्तस्सघरोसोच्चियकालगतो तोव्म्ण्जाय्ण्। [भा.1175] तत्थ अनोदिज्जंतोतस्स उपत्तेहिंसो ततो चेद्दो। धोलतो आवणो दासत्तं तस्स आग्म्न्ण्॥ वृ-मथुरायां किल नगर्यां कोऽपि वणिक् अव्यक्तंबालंदारकं पुत्रं मित्रस्य गृहे निक्षिप्य सकुटुम्बो निष्क्रान्तः |सोऽपिच्मित्र्भूत्ः पुरुषःकालगतः, ततोतस्मात्तस्य कालगमनानन्तरमवमंदुर्भिक्षंतस्य मित्रस्य पुत्रैः सचेडो नाद्रियमाणोऽन्यत्रान्यत्र धोलति परिभ्रमति । स च तथा परिभ्रमन् कस्यापिगृहे दासत्वमापन्नस्तस्य च पितुर्यथा विहारक्रमं विहरतस्तस्यामेव मथुरायामागमनंजातम् । तेन च सर्वंतत् ज्ञातम् । सम्प्रतितन्मोचने विधिमभिधित्सुराह- .. [भा.1176] अनुसासकहणठवियंभीसणववहारलिंगजंजत्थ । दूराभोगगवेसणपंथो जयणाजया जत्थ । / वृ- पूर्वमनुशासनं तस्य कर्तव्यं, ततो धर्मकथाप्रसङ्गेन कथनं स्थापत्या पुत्रादेः करणीयम् । एवमप्यतिष्ठति यन्निष्क्रामता स्थापितद्रव्यं तत् गृहीत्वा समर्पणीयं, तस्याभावे निजकानां तस्य वा भीषणमुत्पादनीयं यदि वा राजकुले गत्वा व्यवहारः कार्यः । एवमप्यतिष्ठति यत् यत्रलिङ्ग पूज्यं तत्तत्र परिगृह्यसमोचनीयः । एतस्यापिप्रयोगस्याभावेदूरणोच्छन्नस्वामिकतया दूरेदेशेव्यवधानेनवायनिधानं तस्याभोगः कर्तव्यः । तदनन्तरं तस्य गवेषणा साक्षानिरीक्षणं करणीयम् गवेषणयाचगमने पथि मार्गे यतनायथौघनिर्युक्तावुक्ता तथाकर्तव्या |याच् यत्रयतनासापितत्रविधेया यथासूत्रमितिद्वारगाथा संक्षेपार्थः |साम्प्र्त्मेनामेव् विवरीषुः प्रथमतोऽनुशासनकथनद्वारमाह[भा.1177] निच्छिन्नो तुज्झघरे रिसिपुत्तो मुंच होहीध्म्मो। धम्मकह पसंगेणंकहणंथावच्च पुत्तस्स । / वृ- एषऋषिपुत्रस्तव गृहेऽवमादिकंसमस्तमपि निस्तीर्णोऽधुना व्रतग्रहणार्थमुद्यत इत्यमुंमुञ्चतव प्रभूतो धर्मो भविष्यति । एतावतागतमनुशासनं द्वारं । तदनन्तरं धर्मकथामारभते । धर्मकथाप्रसङ्गेन चकथनंस्थापत्यापुत्रस्य करणीयंयथासस्थापत्या पुत्रोव्रतं जिघृक्षुर्वासुदेवेन महता निष्क्रामणमहिम्ना निष्काश्य पार्थस्थितेन व्रतग्रहणंकारित इति । एवं युष्माभिरपिकर्तव्यम् । / Page #353 -------------------------------------------------------------------------- ________________ 352 व्यवहार - छेदसूत्रम्-1-2/52 [भा.1178] तहवि अलुते ठवियं विभीसणा ववहारनिक्खमंतेनं । घेतूणं निज्जित्स्स्सिएइम्कुज्जा॥ वृ-तथापिच एवमपिवानुशासने कथनेचकृतेइत्यर्थः अतिष्ठतिस्थापितंचदेयंभीषणंवाकरणीयं व्यवहारेवासमाकर्षणीयः । तत्रस्थापितंभावयति । तेन पित्रानिष्क्रामयताकिमपिस्थापितंद्रव्यमस्ति तत्गृहीत्वातस्मैदातव्यम् उपलक्षणमेतत्, तेनेदंद्रष्टव्यमभिनवः कोऽपिशैक्षक उपस्थितः । तस्य यत् किमप्यर्थजातं स्थापितमस्ति । यदि वा गच्छान्तरे यः कोऽपि शैक्षिक उपस्थितस्तस्य हस्ते यत द्रव्यमवतिष्ठते तद्गृहीत्वा तस्मै दीयते । तस्य द्रव्यस्यासति अभावे इदं वक्ष्यमाणं कुर्यात् । तदेवाह[भा.1179] नियल्लगाणतस्य वभीसणंराउले सयं वावि । अवरिक्कामो अम्हे कहंवलज्जानतुज्झति । / [भा.1180] ववहारेण अहयंभागं पिच्छामि बहुतरागंस । अच्चिय लिंगंवकरे पन्नवणा दावणट्ठाए । / वृ- निजकानामात्मीयानां स्वजनानां भीषणं कर्तव्यं । यथा वयमविरिक्ता अविभक्तरिक्ता वर्तामहे । ततो मोचयत मदीयं पुत्रं, कथं वा कारणेन युष्माकं न लज्जा अभूत्ततो यदेवं मदीयपुत्रो दासत्वमापन्नोऽद्यापीह धृतोवर्तते, |अथैव्म्प्युक्तेतेद्र्व्य्ण्न्प्र्य्च्छ्न्ति, |ttidmpivktvyNraajkulN गत्वाव्यवहारेणाप्यहंभागंबहतरकंप्रभूततरकंग्रहीष्यामिभवतांपार्श्वे तद्वरमिदानींस्तोकंप्रयच्छथ, / एवं तेषां भीषणं कर्तव्यम् । यदिवा येन गृहितो वर्तते तस्य भीषणं विधेयं यदि मोचनीयं मर्हि मोचय । अन्यथा भवतस्तं शापं दास्यामि येन न त्वं नेदं वा तव कुटुम्बकमिति । एवं भीषणेऽपि कृते यदि न मुञ्चति यदि वा ते स्वजनाः किमपि न प्रयच्छन्ति तदा स्वयं राजकुले गत्वा निजकैः सह व्यवहारः करणीयः । व्यवहारं च कृत्वा भाग आत्मीयो गृहीत्वा तस्मै दातव्यः । यदि वा स एव राजकुले व्यवहारेणाकृष्यते तत्र च गत्वा वक्तव्यं यथाऽयमृषिपुत्रो व्रतं जिघृक्षुः । केनापि कपटेन धृतो वर्तते यूयं च धर्मव्यापारनिष्पन्नाः ततो यथायं धर्ममाचरति यथा वामीषामृषीणां समाधिरुपजायते तथा यतध्वमिति |अस्यापिप्र्कार्स्याभावेय्त्य्त्र्लिन्ग्ग्म्र्चित्ण्त्त्प्रिगृह्न्नाति । परिगृह्यंदापनार्थं, विवक्षित बालकमोचनार्थमित्यर्थः । तल्लिङ्गधारिणांमध्ये येमहान्तस्तेषांप्रज्ञापना कर्तव्या । येन ते मोचयन्ति सम्प्रतिदूराभोगेत्यादिव्याख्यानार्थमाह[भा.1181] पुट्ठा वा अपुट्ठा वाचुयसामिनिहिं कहि तितोदाही । . घेत्तूण जावदठ्ठा पुनरविसा खखणा जयणा । / वृ-यदि वा अवध्यादयो अवधिज्ञानेन आदिशब्दात् विशिष्ट श्रुत ज्ञानिपरिग्रहः पृष्टा वा अपृष्टा तथाविधं तस्य प्रयोजनं ज्ञात्वा च्युतस्वामिकं निधिमुत्स(च्छ)नस्वामिकं निधिं कथयन्ति । तदानीं यस्य तेषां तत्कथनकस्योपचितत्वात् ततो यावदर्थः यावता प्रयोजनं तद्गृहीत्वा पुनरपि तस्य निधेः संरक्षणकर्तव्यं, प्रत्यागच्छताचयतना विधेया |सा चाग्रेस्वयमेव वक्ष्यते[भा.1182] सोऊण अठ्ठजायं अटुं पडिजगएआयरिओ । संघाडगंचदेति पडिजगइणं गिलाणंपि । / वृ-निधिग्रहणायमार्गेगच्छन्तमर्थजातंसाधुंश्रुत्वासांभोगिकोऽसांभोगिको वाचार्योर्थप्रतिजागर्ति उत्पादयति । यदि पुनस्तस्य द्वितीयः संघाटको न विद्यते ततः सङ्घाटकमपिददाति । अथ कथमपिस Page #354 -------------------------------------------------------------------------- ________________ उद्देश : 2, मूलं : 52, [भा. 1182] 353 ग्लानोजायते ततो ग्लानमपि संतंप्रतिजागर्ति न तूपेक्षते, जिनाज्ञाविराधनप्रसक्तेः, यदुक्तमनन्तरंयतना प्रत्यागच्छता कर्तव्या तामाह- [भा. 1183 ] वृ- यत्रान्यगणे स प्राचूर्णक आयाति, तत्रनैषेधिक कृत्वा नमः क्षमाश्रमणेभ्य इत्युदित्वा च मध्ये प्रविशति प्रविश्य च यदर्थजातं तद्गुरभ्य आवेदयति कथयति । आवेद्य च तदर्थजातं गुरुहस्ते दत्वा प्रतिक्रामतिकस्मात् गुरुहस्ते दत्वा प्रतिक्रामति । निस्वपार्श्व एव स्थिते इति चेद्यत आह-माप्रेक्षमाणा मृगा इव मृगा अगीतार्था क्षुल्लकादयः पश्येयुर्गुरुहस्ते च स्थितं निरीक्षन्ते । अस्मद्गुरूणां समर्पितमिति विरूपसंकल्पेऽप्रवृत्तेः सम्प्रति जयणा य जाजत्थेति तद्व्याख्यांनार्थमाह [ भा. 1184 ] सन्नीव सावको वा वारिए देज्ज अट्टजातस्स । पच्चुप्पन्ननिहाणे कारणजाए गहणसोही । / वृ-यत्र संज्ञी सिद्धपुत्रः श्रावको वा वर्तते तत्रगत्वा तस्मै स्वरूपं निवेदनीयं प्रज्ञापना च कर्तव्या । ततो यत्तत्र तेन प्रत्युत्पन्नं नवं निधानं गृहीतं वर्तते । तस्यार्थजातस्य मध्यात्कतिपयान् भागान् दद्यात् स्वयं तदानीं प्रज्ञापितो वा गीतार्थ त्वात् अस्यप्रकारस्याभावे यन्निधानं दूरमवगाढं ततस्तेन उत्खन्य दीयमानमधिकृते कारणजाते गृह्णानोपि शुद्धः भगवदाज्ञया वर्त्तते, वर्तमानात् । गतमवमद्वारमिदानीमापन्नद्वारमाह[ भा. 1185 ] काउं निसीहियं अट्ठजाय भावेयणं गुरुहत्थे । दाउण पडिक्कम मापेता मिगा एस्सी ॥ थोपि धरेमाणो कत्थइ दासत्तमेअ दलंते । परदेसंमि वि लब्भति वाणियधम्मो मगेसत्ति । / वृ- स्तोकमपि ऋणं शेषं धारयन् क्वचिद्देशे कोऽपि पुरुषस्ततः अदलंतेत्ति अददानः कालक्रमेण प्रवृद्ध्या दासत्वमेवं प्रतिपद्यते, तस्यैवं दासत्वमापन्नस्य स्वदेशे दीक्षा न दातव्या, / अथ कदाचित्परदेशे गतः सन्नविदितस्वरूपो अशिवादिकारणतो वा दीक्षितो वा भवेत् । तत्र वणिजा परदेशे वाणिज्यार्थं गतेन दृष्टो भवेत् तत्रायं किल न्यायः परदेशमपि गता वणिज आत्मीयं लभन्ते । तत एव वणिग्धर्मे व्यवस्थिते स एवं ब्रूयात् मम एष दास इति न मुञ्चिष्ये (मुंचामि) अमुमिति तत्र आत्मीयं लभन्ते । तत एवं वणिग्धर्मे व्यवस्थितेस एवं ब्रूयात् मम एष दास इति न मुञ्चिष्ये (मुचामि) अमुमिति तत्रयत्कर्तव्यं तत्प्रतिपादनार्थं द्वारगाथामाह [ भा. 1186 ] नाहं विदेस आहरणमाइ विज्जायमंतजोगाय । मत्तयधम्मोपासंडगणे धने चेव । / वृ- यस्तावद्दासत्वमापन्नो वर्तते, न सोऽहं किं त्वहमन्यस्मिन् विदेशे जातस्त्वं तु सादृक्ष्यतया विप्रलब्धोऽसि । अथ स प्रभूतजनविदितो वर्तते तत एवं न वक्तव्यं किन्तु स्थापत्या पुत्राद्युदाहरणं कथनीयं । यद्यपि कदाचित्तत् श्रवणतः प्रतिबुद्धो मुत्कलयति । आदिशब्दात् गुटिकाप्रयोगतः स्वरभेदादिकर्तव्यमिति परिग्रहः । एतेषां प्रयोगणामभावे विद्यामन्त्रो योगा वा ते प्रयोक्ताव्या यैः परिगृहीतः सन् मुत्कलयति, तेषामप्यभावे निमित्तेनातीतानागतविषयेण राजा उपलक्षणमेतदन्यो वा नगरप्रधान आवर्जनीयो येन तत्प्रभावत् स प्रेर्यते धर्मो वा कथनीयो राजादीनां येन ते आवृत्ताः सन्तस्यं 21 23 Page #355 -------------------------------------------------------------------------- ________________ 354 व्यवहार - छेदसूत्रम्-1.2/52 प्रेरयन्ति । एतस्यापिप्रयोगस्याभावे पाषाण्डान्सहायान् कुर्याद्यद्वायो गणसारस्वतादिको बलीयान्तं सहायं कुर्यात् । तदभावे दूराभोगादिना प्रकारेणधनमुत्पाद्यतेनमोचयेत् । एष द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेवगाथां विवरीषुराह-- [भा.1187] सारखएणजंपसि जातो अन्नत्थतेवि आमंति । बहुजनविएणायंमि उथावच्चसुयादि आहरणं । / वृ- यदि प्रभूत जन विदितो न भवति यथायं तद्देशजात इति ततः एवं ब्रूयात् । अहमन्यत्र विदेशे जातस्त्वं तुसादृक्ष्येण विप्रलब्ध एवमसमञ्जसं जल्पसि, / एवमुक्ते तेऽपि तत्रत्या आममेवमेतत् । यथायंवदतीति साक्षिणो जायन्ते, / अथ तद्देशजाततया प्रभूतजनविदितो वर्तते । ततस्तस्मिन् बहुजनविज्ञातेपूर्वोक्तंनवक्तव्यं किन्तुप्रबोधनाय स्थापत्यापुत्राद्याहरणंकथनीयम् । [भा.1188] विज्जामंता जोगाअंतद्धाणं विरेयणं वापि । वरधनुयपुस्सभूती मुलिया सुहुमे यज्झाणंमि । / वृ-विद्यादयो विद्यामन्त्रयोगाःप्रयोक्तव्यायेनतैरभियोजितः सन्मुत्कलयतिआहरणमादीत्यत्रादि शब्दव्याख्यानार्थमाह-गुटिकाप्रयोगतःस्वरभेदेन । उपलक्षणमेतत् |व्र्न्न्भेद्ण्वाकार्येद्य्दिवाअन्त्र्धान्ण् ग्रामान्तरप्रेषणेन व्यावधानं, विरेचनंवास्लानतोपदर्शनाय कारयितव्योयेनकृच्छ्रणैषजीवतीतिज्ञात्वा । विसृज्यति यदि वा वरधनुरिव गुटिकाप्रयोगतः, पुष्पभूतिराचार्य इव सूक्ष्मध्यानवशतो निश्चलो निरुच्छ्वासस्तथास्यात्येन मृत इतिज्ञात्वा परित्यज्यते । [भा.1189] असतीए विनवेंतीरायाणंसोव होज्ज अहाभिन्नो । तोसेकहिज्जैधम्मो अनिच्छमाणे इमंकुज्जा । / वृ- एतेषां प्रयोगाणाम सति-अभावे राजानं विज्ञापयन्ति यथा तपस्विनमिह परलोकनिस्पृहमेनं व्रताच्चच्यावयतीति । अथ सोऽपिराजा तेन भिन्नो व्युद्ग्राहिता वर्तते ततः सेतस्य राज्ञः प्रतिबोधनाय धर्मः कथ्यते । अथ सधर्मं नेच्छति ततस्तस्मिन् धर्ममनिच्छति उपलक्षणमेतत् । निमित्तेन वातीतानागतरूपेणानावार्य(द्रिय)माणे इदंवक्ष्यमाणंकुर्यात्तदेवाह[भा.1190] पासंडेवसहाएगेण्हइतुझंपिएरिसं होज्जा। होहामोहसहाया तुब्भविजोवा गणोबलिओ । / वृ- पाषण्डान्वासहायान् गृह्णाति अथ ते सहाया न भवन्ति तत इदं तान् प्रतिवक्तव्यम् । युष्माकमपीदृशंप्रयोजनंभवेत्भविष्यतितदायुष्माकमपिवयंसहायाभविष्यामः, एवंतान्सहायान् कृत्वा तद्बलतःस प्रेरणीयो यदिवा योगणोबलीयान्तंसहायंपरिगृह्णीयात् । / [भा.1191] एएसिं असतीएसंताविजया न hotiushaayaa। ठवणादूराभोगन लिंगेनवएसिउंदेति । / वृ- एतेषां पाषण्डानां गणानां वा असति अभावे ये सन्तः शिष्टास्ते सहायाः कर्तव्याः । यदा तु सन्तोवासहायानभवन्ति,तदाठवणत्तिनिष्क्रामतायाद्रव्यस्य स्थापनाकृतातदानतःसमोचयितव्यो यदि वा दूराभोगणेन प्रागुक्तप्रकारेणाथवा यद्यत्र लिङ्गमचिरतं तेन धनमेषित्वा उत्पाद्य ददति । तस्मै वरवृषभागतमापन्नद्दारमिदानीमृणात(अनाप्त)द्वारमाह[भा.1192] एमेव अनेंतस्स वि तवतुलणानवरि एत्थनाणत्तं । Page #356 -------------------------------------------------------------------------- ________________ उद्देश : 2, मूलं : 52, [भा. 1192] 355 जस्स होइ भंड सोदेति ममंतिगे धम्मो । / वृ एवमेव अनेनैव दासत्वापन्नगतेन द्वारेण प्रकारेण ऋणार्त्तस्यापि प्रागुक्त शब्दार्थस्यामोक्षणे यतना द्रष्टव्या । नवरमत्र धनदानचिन्तायां नानात्वं किं तदित्याह तपस्तुलना कर्तव्या सा चैवं । स भण्यते साधवस्तपोधना अहिरण्य सुवर्णालोकेऽपियद्यस्य भाण्डंभवति सतत्तस्मै उत्तमवर्णाय ददाति । अस्माकं च पार्श्वे धर्मस्तस्मात्त्वमपि धर्मं गृहाण एवमुक्ते स प्राह [ भा. 1193] जोणेणकतो धम्मो तं देउ न एत्तियसमं तुलति । हानी जावेतहिं तावैयं विजथं भणय । / वृ-योऽनेन कृतो धर्मः सर्वं मह्यं ददातु । एवमुक्ते साधुभिर्वक्तव्यं नैतावत् दद्मो यतो नैतावत्समंतुलतिस प्राह, एकेनसंवत्सरेण हीनं प्रयच्छत, तदपिप्रतिषेधनीयंद्वाभ्यां संवत्सराभ्यां दत्त इति एवतावत् वैभाषा कर्तव्या । यावदेकेन दिवसेन कृतो योऽनेन धर्मस्तं प्रयच्छत ततो वक्तव्यं नाभ्यधिकं दत्तः दद्मः । किन्तु यावत्तद्गृहीतं मुहूर्तादि कृतेन धर्मेण तोल्यमानं समं तुलति तावत्प्रयच्छामः । एवमुक्ते यदितोलनाय ढोकते तदा विद्यादिभिस्तुला स्तंभनीया येन क्षणमात्रकृतेनापि धर्मेण सह न समं तोलयतीति धर्मतोलनं च धर्माधिकरणिकनीतिशास्त्रप्रसिद्धिमिति ततोऽवसातव्यम् । [भा. 1194] [ भा. 1195 ] [भा. 1196 ] जै पुन निच्छेज्ज तवं वाणियधम्मेण ताहे सुद्धौ । को पुन वाणियधम्मो सामुद्दे संभवे इणमे । / वत्थाणाभरणाणि य सव्वं छड्डित्तु एगविदेणं । पोयंमि विवण्णमिवाणियधम्मे हवेइ सुद्धो । / एवं इमो वि साहू तुज्जं नियगं च सारमोत्तूणं । निक्खतो तुज्झ घरे । करेउ इण्हं तु वाणिज्जं । / वृ- यदि पुनरुक्तप्रकारेण क्षणमात्रकृतस्यापि धर्मस्यालाभेन नेच्छे त्तपो गृहीतुं ततो वक्तव्यमेव वाणिग्धर्मेण वणिग् न्यायेन शुद्धः स प्राह-कः पुनर्वणिग् धर्मो येनैष शुद्धः क्रियते । साधवो वदन्तिसमुद्रे संभ्रमे गमनेऽयं वक्ष्यमाणः । तमेवाह-वत्थाणाभरणेत्यादि । यथा वणिक् ऋणं कृत्वा प्रवहणेन समुद्रसमागाढस्तत्रपोते प्रवहणे विपन्ने आत्मीयानि परकीयानि च प्रभूतानि वस्त्रान्याभरणानि च शब्दाच्छेषमपिच नानाविधं क्रियाणकं सर्वं छर्दयित्वा परित्यज्य एकवृन्देन भावप्रधानं एकशब्दः एकतैव वृन्दं तेन एकाकी उत्तीर्णो वणिग् धर्मे वणिग्न्याये शुद्धो भवति । न ऋणंदाप्यते । एवमयमपि साधुस्तव सक्तमात्मीयंच सारं सर्वं तव गृहे मुक्त्वानिष्क्रान्तः संसारसमुद्रादुत्तीर्ण इति शुद्धो नधनिका ऋणमात्मीयं याचितुं लभन्ते, / तस्मान्न किञ्चिदत्रतवाभाव्यमस्तीति करोत्विदानीमेष स्वेच्छया पोतवाणिज्यं पोतवणिगिव निरृणो वाणिज्यमिति गतमनाप्तद्वारम् । अधुना वोधिकस्तेन द्वारप्रतिपादनार्थमाह-[भा. 1197 ] बोहिय तेनेहिं हि एवि न मग्गणा साहुणो नियमसोय । अनुसासनमादीतो एसेव कमो निरवसेसो ॥ वृ- बोधिकाः स्तेनाश्च प्रागुक्त स्वरूपास्तैर्हृते साधौनियमशो नियमेन साधोर्विमार्गणं कर्तव्यम् । तस्मिंश्च विमार्गणे कर्तव्ये अनुशासनादिको अनुशिष्टिप्रदानादिको धनप्रदानपर्यन्त एष एवानन्तरोदितक्रमो निरवशेषो वेदितव्यः । सम्प्रत्युपसंहार व्याजेन शिक्षामपवादं चाहतम्हा अपारयत्ते दिक्खज्जाणारिए य वज्जेज्जा । [भा. 1198 ] - Page #357 -------------------------------------------------------------------------- ________________ 356 व्यवहार - छेदसूत्रम्-1-2/52 अट्ठाणानाभोगा विदेस असिवादितुंदोवि । / वृ- यस्मात्परायत्तदीक्षणे अनार्यदेशगमे चैते दोषा तस्मादपरायत्तान् दीक्षयेत् । अनार्यांश्च देशान् वर्जयेत् । अत्रैवापवादमाह-अद्वाणेतिअध्वानंप्रतिपन्नस्यममोपग्रहमेतेकरिष्यन्तीतिहेतोः परायत्तानपि दीक्षयेत् । यदिवानाभोगतः प्रव्राजयेत्विदेशस्था वास्वरूपमजानानादीक्षयेयुरशिवादिषुपुनः कारणेषु दोवितित्तिद्वे अपिपरायत्तदीक्षणानार्यदेशगमने अपिकुर्यात् । किमुक्तंभवति |ashivaadissukaarnnessu समुपस्थितेषु परायत्तानपिगच्छोपग्रहनिमित्तं दीक्षयेत् अनार्यानपिदेशाविहरेदिति । मू. (53)अणवठ्ठप्पंभिक्खुंअगिहिभूयंनो कप्पइ तस्सगणावच्छेयस्स उवठ्ठावेत्तए । मू. (54) अणवठ्ठप्पं भिक्खूगिहिभूयं तस्सगणावच्छेदियस्स उवठ्ठावित्तएइति । वृ- अथास्यसूत्रस्यकः सम्बन्ध उच्यते[भा.1199] - अट्ठस्स कारणेणंसाहम्मियतेणमादिज्जैकुज्जा । ई अणवढेजोगो । नियमातोयावि दसमस्सा । / वृ- साधर्मिकैःकारणेन प्रागुक्तेनोत्पादितो योऽर्थस्तस्य स्तैन्यमादिशब्दादन्यधार्मिकस्तैन्यादि परिग्रहः यदिकुर्यात्ततः सोऽनवस्थाप्योभवति । एतदर्थख्यापनार्थमर्थजातसूत्रानन्तरमनवस्थाप्यसूत्रं । इति एषोऽनवस्थाप्यसूत्रस्य योगसम्बन्ध : / पाराञ्चितसूत्रस्यापि सम्बन्धमाह-नवमात्प्रायश्चित्तादनवस्थाप्यादनन्तरं किलं दशमं पाराञ्चितनामकं प्रायश्चित्तं भवति । ततो नवमान्नवम प्रायश्चित्तसूत्रस्यारंभः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-अनवस्थाप्यं भिक्षुमगृहीभूतमगृहस्थीकृतं नो कल्पते यस्य समीपेऽवतिष्ठते तस्य गणावच्छेदिनो गणस्वामिन उपस्थापयितुं । तथाऽनवस्थाप्यं भिक्षुगृहीभूतंकल्पतेतस्यगणावच्छेदिन उपस्थापयितुं, सम्प्रति पाराञ्चितसूत्रमाह मू. (55) पारांचियपि भिक्खुंअगिहिभूयंनो कम्पतेतस्स गणावच्छेदियस्सौवट्ठावेत्तए । मू. (56) पारांचियंभिक्खुंगिहिभूयंकप्पइ । तस्स गणावच्छेदियस्सौवट्टावित्तए । / वृ-अस्यसूत्रद्वयस्याक्षरगमनिकाप्राग्वत् |स्म्प्र्तिभास्स्य्विस्त्र्[भा.1200] अनवट्ठो पारंचियपुव्वं भणियाइमंतुनाणत्तं । .. गिहिभूयस्स यकरणं, अकरणे गुरुगायआणादी । वृ- अनवस्थाप्यः पाराञ्चित एतौ द्वावपि पूर्वं भणितौ । इदं त्वत्र नानात्वं गृहिभूतस्य गृहस्थरूपसदृशस्य करणं यदि पुनर्गृहिभूतम कृत्वा तमुपस्थापयति । तदा गृहिभूतस्याकरणे प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः । तथा आज्ञादय आज्ञानवस्था मिथ्यात्वविराधनादोषाः । अन्यच्च प्रमत्तं सन्तं देवताच्छलयेत् गृहिभूतस्य तुच्छलना न भवति । यस्माद्गृहीभूतं कृत्वा तमुपस्थापयेत् । गृहस्थरूपताकरणमेवभावयति-- [भा.1201] वरनेवत्थं एगेण्हाणादि विवज्जमवरेजुगलमेत्तं । परिसामझे धम्मं,सुणेज्जतो कहणदिक्खा । / वृ- एके आचार्या एवं ब्रुवते-स्नानविवर्जं वरं नेपथ्यं तस्य क्रियते, / अपरे दाक्षिणात्याः पुनरेवमाहुर्वस्त्रयुगलमात्रं परिधाप्यते, / तत्पर्षन्मध्ये आचार्यसमीपमुपगम्य ब्रुवते । भगवन् धर्म श्रोतुमिच्छामि । ततः कहणत्ति आचार्यःधर्मं कथयतिकथितेचसतिसकलजनसमक्षं ब्रूते श्रद्धधामि सम्यग्धर्ममेनमितिमा प्रवाजयत । एवमुक्तेतस्य दीक्षालिङ्ग समर्पणानन्तरंचतत्क्षणमेवोपस्थाप्यते Page #358 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं : 56, [भा. 1201 ] अत्र शिष्यः प्राह- कस्मादेष गृहस्थावस्थां प्राप्यते । सूरिराह [भा. 1202 ] उहायितो न कुव्वै पुणो वि सो तारिसं अतीचारं । होइ भयं सेसाणं गिहिरूवे धम्मिया चेव । किंवा तस्स न दिज्जति गिहिलिंग जेन भावतो लिंगं । अजढे विदव्वलिंगे सलिंगपडिसेवणावि जढं । [ भा. 1203 ] वृ- अपभ्राजितो म्लानिमापादितः सन् पुनरपि स तादृशमतीचारं न करोति । शेषाणामपिच साधूनां भयमुत्पादितं भवति येन तेऽप्येवं न कुर्वते तस्माद्गृहिरूपे गृहस्थतारूपस्य धर्मताधर्मादनपेता त्याज्या तस्यापाद्यमाना गृहस्थरूपतेतिभावः । किंचेत्यादि किंवा केन वा केन वा कारणेन तस्य न दीयते गृहिलिङ्ग दातव्यमेव तस्य गृहिलिङ्गमित्यर्थः । येन कारणोनापरित्यक्तेऽपि द्रव्यलिङ्गे स्वलिङ्गे प्रतिसेवनात् । भावतो लिङ्ग विजढं परित्यक्तमिति सम्प्रति सूत्रकृदेवापवादमाह मू. (57) अणवट्टप्पं भिक्खुं अगिहिभूयं वा गिहिभूयं वा कप्पइ तस्स गणावच्छेदितस्स उबट्टावेत्तए जह । तस्स गणस्स पतियंसिवा । मू. (58) ( एवं ) पारंचिय भिक्खू अगिहिभूयं वा जाव पतियंसिवा । वृ- अनवस्थाप्यं भिक्षु पारांचितं वा भिक्षं गृहीभूतमगृहीभूतं वा कल्पते तस्स गणावच्छेदिन उपस्थापयितुं कथमित्याह-यथा तस्य गणस्य प्रीतीकं प्रीतिकरमुपस्थापनं स्यात् । तथा कल्पतेनान्यथा, इह यो गृहस्थीभूतः सन् । तावदुपस्थाप्यते । एवम स्यापवादविषयता यस्त्वगृहीभूतः सोऽपवादविषयस्तस्योत्सर्गतः प्रतिषिद्धत्वात् । तत्र यैः कारणैरगृहीभूतोऽप्युपस्थाप्यते तान्यभिधित्सुराह [ भा. 1204] 357 अग्निहिभूते कारै रायनुवत्तिए पदुसमणो वा । पर मोयावण इच्छा दोह गणाणं विवादोवा ॥ - अगृहीभूतो गृहस्थीभूतः सन् उपस्थाप्यः क्रियते राजानुवृत्या यदि वा प्रदिष्टः स्वगणोऽथवा परैर्बलात्कारणे मोचापनं परमोचापनं यद्वा इच्छा पूर्यतेद्वयोर्गणयोर्विवाद एतैः कारणैरगृहीभूतो - 'प्युपस्थाप्यते तत्र यथाराजानुवृत्त्या सोऽगृहस्थीभूतोऽप्युपस्थाप्यो भवति । तथा भाव्यतेइहानवस्थाप्यं पाराञ्चितं वा कोऽपि प्रतिपन्नस्तस्य चायं कल्पो यावदनवस्थाप्यं पाराञ्चितं वा वहति तावद्बहिः क्षेत्रादवतिष्ठते । स च बहिर्यावत्तिष्ठति तावन्नगृहस्थः क्रियते किं त्वागतः करिष्यति । बहिचावतिष्ठमानः स जिनकल्पिक इव भिक्षाचर्यामलेपकृद्भक्तादिग्रहणात्मिकां करोति । तस्य च तथा बहिस्तिष्ठतो यदाचार्यः करोति तथा प्रतिपादयति [ भा. 1205 ] उलोयणं गवेसण आयरिओकुणति सव्वकालंपि । उपपन्ने कारणमि सव्वपयत्तेण कायव्वं । / वृ-यस्याचार्यस्य समीपेऽनवस्थाप्यं पाराञ्चितं वा प्रतिपन्नः स आचार्यः सर्वकालमपियावन्तं कालं तत्प्रायश्चित्तं वहति तावन्तं सकलमपि कालं यावत्प्रतिदिवसमवलोकनं करोति । तत्समीपंगत्वा तद्दर्शनं करोतीत्यर्थः तदनन्तरंगवेषणं गतोऽल्पक्लाम (क्लान्त) तया तव दिवसो रात्रि र्वेति पृच्छां करोति उत्पन्ने पुनः कारणे ग्लानत्वलक्षणो सर्वप्रयत्नेन स्वयमाचार्येण कर्तव्यं भक्तपानाहरणादि । जो उवे कुज्जा, आयरिओकेणई पमाएण । [ भा. 1206 ] Page #359 -------------------------------------------------------------------------- ________________ 358. . व्यवहार - छेदसूत्रम्-1-2.58 - आरोवणाउतस्सकायव्वा पुव्व निद्दिट्ठा । / / वृ-यः पुनराचार्यः केनापिप्रमादेनजनव्याक्षेपादिनाउपेक्षांकुरुतेन तत्समीपंगत्वा तच्छरीरस्योदन्तं वहति । तस्य आरोपणा प्रायश्चित्तप्रदानं पूर्वनिर्दिष्टा कर्तव्या । चत्वारो गुरुकास्तस्य प्रायश्चित्तमारोपयितव्यमितिभावः । यदुक्तमुत्पन्ने कारणेसर्वप्रयत्नेन कर्तव्यं तद्भावयति[भा.1207]. आहरतिभत्तपानंउवत्तणमादियंति से कुन्न्ति। सयमेव गणाहिवती अगिलाणोसयंकुणति । / . वृ-अथसोऽनवस्थाप्यः पाराञ्चितोवा ग्लानोऽभवत्तत्तस्तस्यगणाधिपतिराचार्यःस्वयमेवभक्तं पानवाहरतिआनयतिउद्वर्तनादिकमप्यादिशब्दात्परावर्तनोद्धरणोपदेशनादिपरिग्रहः सतस्य करोति । अथ जातोग्लानो नीरोगस्तःसआचार्य न किमपि कारयतिकिंतु सर्वस्वयमेव कुरुते । अधुना यदुक्तमुलोयणंगवेसणत्तितद्वयाख्यानार्थमाह[भा.1208] उभयंपिदाऊणसपडिपुच्छंवोलुसरीरस्सयवट्टमाणिं । आसासइत्ताणतवो किलंतंतमेव खेत्तंसमुवेतिथेरा । वृ- स्थविराःआचार्याः शिष्याणांप्रतीच्छकानांचउभयमपिसूत्रमर्थचेत्यर्थः । किंविशिष्टमित्याहसप्रतिपृच्छंपृच्छा प्रश्नः तस्याः प्रतिवचनंप्रतिवचनंप्रतिपृच्छा प्रत्युक्तौप्रतिशब्दः सहप्रतिपृच्छायस्य तत्सप्रतिपृच्छं सूत्रविषयेवा यद्येन पृष्टं तत्र प्रतिवचनं चेत्यर्थः दत्वा तत्सकाशमुपगम्य तस्य शरीरस्य वर्तमानमुदन्तं वहति । अल्पक्लामतां पृच्छतीतिभावः । सोऽपिचाचार्यं समागतंमस्तकेन वन्दे इति फेटावन्दनकेन वन्दते । शरीरस्य चोदन्त मूर्द्धा (ध्धर्व) यदि तपसा क्लाम्यति तत आश्वासयति । आश्वास्यचतदेव क्षेत्रंयत्रगच्छोऽवतिष्ठतेतत्रसमुपगच्छन्तिकदाचिन्नगच्छेयुरपितत्रेमानि कारणानि । [भा.1209] गेलन्ने वि पुट्ठो अभिनव मुक्को ततोवरोगातो । कालम्मिदुब्बलेवा कप्पेअने ववाघातो । / वृ- इहैकस्यापि कदाचिदेकवचनं सर्वस्यापि वस्तुन एकानेकरुपताख्यापनार्थमित्यदुष्टं आचार्यो ग्लान्येनवा स्पृष्टः स्यात् ग्लानो भवेदितिभावः । अथवा तस्मात् रोगात् अभिनवमुक्तस्तत्कालमुक्तः स्यात् ततो न गच्छेत् यदि वा काले दुर्बले न विद्यते बलं गमनाय यस्मिन् गाढातपः संभवादिना दुर्बलो ऽयेष्ठाषाडादिको दुरुशब्दोऽभाववाची तस्मिन् न गच्छेत् शरीर क्लेशसंभवात् । कज्जेअणे व वाघातो इति अत्र सप्तमी तृतीयार्थे प्राकृतत्वात्ततोऽयमर्थः । अन्येन वा कार्येण राज्ञा प्रद्वेषतो निर्विषयत्वाज्ञापनादिना व्याघातोभवेत् । ततोनगच्छेदितिअगमने चोपाध्यायः प्रेषणीयोऽन्योवा तथा चाह[भा.1210] पेसेइ उवज्झायं अन्नंगीयंचजो तहिंजोग्गो । . पुट्ठोवापुट्ठो वा तहाविदीवेतितंकज्जं । / वृ-पूर्वोक्तकारणवशतःस्वयमाचार्यस्सगमनाभावेउपाध्यायंतदभावेऽन्योवागीतार्थस्तत्रयोग्यस्तं प्रेषयति । सच तत्रगतः सन्तेन पाराञ्चितेन किमिति अद्य क्षमाश्रमणो नायात इति पृष्टो वा अथवा न पृष्टस्तथापितत्कारणंकार्यकारणंदीपयेत्तथा अमुकेन कारणेन नायातैति । / [भा.1211] जाणंतामाहप्पंसयमेव भणंति एत्थतंजोग्गो । ... अस्थिममएव विसयो अजाणते सोवतेबेति । / वृ- इह यदि ग्लानीभवनादिना कारणेन क्षमाश्रमणानाभनागमनं पृष्टेनापृष्टेन वा दीपितं तदा न Page #360 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं : 58, [भा. 1211] 359 किमप्यन्यत्तेन वा पाराञ्चितादिना वक्तव्यम् । किंतु गुर्वादेश एवोभाभ्यां यथोदितः सम्पादनीयः । अथ राज्ञा प्रद्वेषतो निर्विषयत्वाज्ञापनादिना व्याघातो दीपितस्तत्र यदि ते उपाध्याया अन्ये वा गीतार्थास्तस्य शक्तिं स्वयमेवबुध्यन्ते । ततो जानन्तः स्यमेव तस्य माहात्म्यं तं ब्रुवते, यथा अस्मिन् प्रयोजने त्वं योग्य इति क्रियतामुद्यमः । अथ न जानते तस्य शक्तिं ततः स एव तान् अजानान् ब्रूते यथा अस्ति ममात्र विषय इति एतच्च स्वयमुपाध्यायादिभिर्वा भणितो वक्ति [ भा. 1212] अत्थ महानुभागो जहा सुहं गुणसयागरी संधी । गुरुगं पीक पप्प भविस्सए लहुयं । / वृ- तिष्ठतु यथासुखं महान् अनुभागोऽधिकृतप्रयोजनानुकूला अचिन्त्या शक्तिर्यस्य स तथा गुणशतानामनेकेषां गुणानामाकरो निधानं गुणशताकरः सङ्घः यत इदं गुरुकमपि कार्यं मां प्राप्य लघुकं भविष्यति, समर्थोऽहमस्य प्रयोजनस्य लीलयापि साधने इति भावः । एवमुक्ते (क्तः) सोऽनुज्ञातः सन् यत्करोति तदेवाह[भा. 1213] अभिहानहेतुकुसलो बहसु नीराजितो विउ सभासु । गंतूण रायभवेण भणति तं राय दारदुं । / वृ- अभिधानहेतुकुशल इति अभिधानेषु शब्देषु हेतुषु साध्यगमकेषु कुशलो दक्षोऽभिधानहेतुकुशलः शब्दमार्गे तर्कमार्गे वातीव क्षुन्नैत्यर्थः अतएव बहुषु विद्वत्सभासु नीराजितो निर्वटितः इत्थं भूतः सन् राजभवनं गत्वा तं राजद्वारस्थं प्रतीहारं भणति किं भणतीत्यत आह [ भा. 1214] पडिहाररुवी भण रायरूविं, तमिच्छए संजयरुविदङ्कं । निवेदयित्ता यस पत्थिवस्स, जहिं निवो तस्स तयं पवेसे ॥ वृ- हे प्रतीहार रुपिन मध्ये गत्वा राजरुपिणं राजानुकारिणं भण बूहि, यथा त्वां संयतरुपी द्रष्टुमिच्छति एवमुक्तः सन् प्रतीहारस्तथैवास्य निवेदयति । निवेद्य च राजानुमत्या यत्र नृपोऽवतिष्ठते तत्र तं साधुं प्रवेशयति [ भा. 1215 ] तं पूयैत्ताण सुहासणत्थं, पुब्विंसु रायागयकौहल्लो । पहे उराले असुयाई, सव्वावि आइक्ख पत्थिवस्स । / वृ- तं साधु प्रविष्टं सन्तं राजा पूजयित्वा शुभासनस्थं शुभे आसने निषणभागतकुतूहल: समुत्पन्नकुतूहलोऽप्राक्षीत् । कानित्याह-प्रश्नान् उदारान् गंभीरार्थान् कदाचिदप्यश्रुतान् प्रतिहाररूपिन् इत्येवमादिकान् सचापिसाधुरेवंपृष्टः पार्थिवस्याचष्टे, किमाचष्टे इत्याह [ भा. 1216] z2आरिसयाय आरक्खा सक्कादीणां न तारिसा, तह रायदारपालो तं पि चक्कीणपडिरुवी । / वृ- यादृशकाःखलु शक्रादीनामादिशब्दाच्चा सुरादि परिग्रहः आत्मरक्षा न तादृशः एष तव राजन् । द्वारपालस्तत उक्तं हे प्रतिहाररूपिन् तथा त्वमपि यादृशश्चक्री चक्रवर्त्तिः तादृशो न भवसि रत्नाद्यमभावादत्रान्तरे चक्रवर्तिसमृद्धिराख्यातव्या । किन्तु प्रतापशौर्यन्यायानुपालनादिना तत् प्रतिरूपोऽसि तत उक्तं राजरूपिणं ब्रूहिचक्रवर्तिप्रतिरुपमित्यर्थः । एवमुक्ते राजा प्राह-त्वं कथं श्रमणानां प्रतिरुपी तत आह [ भा. 1217 ] समणाणं पडिरुवी जं पुच्छसि राय तं कहमहंति । Page #361 -------------------------------------------------------------------------- ________________ 360 व्यवहार- छेदसूत्रम्-1-2/58 निरतियारा यसमणा नतदाहंतेन पडिरुवं । / वृ- यत्त्वं राजन् पृच्छसि अथ कथं त्वं श्रमणानां प्रतिरुपी तदहं कथयामि । यथा श्रमणाभगवन्तो निरतिचारा नतथाहंतेश्रमणानांप्रतिरुपी नतुसाक्षात् श्रमण इतिप्रतिरुपित्वमेवभावयति । / [भा.1218] निव्वूढोमि नरेसरखेत्तेविजईण अस्थिउंनलभे । अतियारस्स विसोही पकरेमि पमायमूलस्स । / वृ-हेनरेश्वर पृथिवीपते! प्रमादमूलस्यातिचारस्य सम्प्रतिविशोधिंकरोमि,तांचकुर्वन् नियूढोऽस्मि निष्कासितोऽस्मि । सत आस्तामन्यत् क्षेत्रेऽपि यतीनामहं स्थातुंन लभे, ततः श्रमण प्रतिरुप्यमिति राजाप्राह-कस्त्वया कृतोतीचारः का वातस्य विशोधिरेवं पृष्टेयत्कर्तव्यं तदाह[भा.1219] कहणा उद्दणा आगमन पृच्छणंदीवणाय कजस्स । वीसज्जियंति यमयाहासुस्सितोभणतिराया । / वृ-कथनं राज्ञा पृष्टस्य सर्वस्याप्यर्थस्य प्रसङ्गतोऽन्यस्यापि यथा प्रवचनप्रभावना भवति । तत आवर्तनमाकम्पनं राज्ञो भक्ती भवनमिति भावः । तदनन्तरमागमनप्रच्छन्नमागमनकारणस्य प्रश्नः । केन प्रयोजनेन यूयमत्रागताःस्थ, अत्रान्तरे येन कार्येण समागतस्तस्य दीपना प्रकाशना, ततो राजा हासोस्सितो त्ति हासेन उत्सृता हृष्टोद्भासो स्मितो हसितमुखप्रहष्टश्च सन्नित्यर्थः । भणति यथा मया विसर्जितंमुत्कलितमिति । अथ किंतत्कार्यं यस्य राज्ञो मुत्कलनं कृमित्यत आह[भा.1220] वायपरायणकुवितो चेइयतद्दव्वसंजत्ती गहणो । पुव्वत्ताण चउण्हण्हवि कजाण हविज्ज अन्नयरं । / वृ-वादे पराजयेन कुपितः स्यात् अथवा चैत्यं जिनायतनं किमपितेनावष्टब्धं स्यात्ततस्तन्मोचा क्रुद्धोभवेत्, / यदिवाततद्रव्यस्यग्रहणेऽथवासंयत्याग्रहणेततः पूर्वोक्तानांकल्पाध्ययनोक्तानांचतुर्णा निर्विषयित्वा ज्ञापनादीनां कार्याणामन्यतरत्कार्यभवेत् । / [भा.1221] संघोनलहतिकजं लद्धं कजं महानुभागेनं । तुझंतुविसजमी, सोविय संघोत्तिपूएइ । / वृ-निर्विषयित्वाऽज्ञापनमुत्कलनादिलक्षणंकार्यं सङ्घोनलभते । किन्तुतेनानवस्थाप्येन पाराञ्चितेन वा महानुभागेन लब्धं, न च स एवं कार्यलाभेऽपि गर्वमुद्वहति यत आह-तुझं तुइत्यादि राजा प्राहयुष्माकं तु निश्चितं प्रभावेनाह~ पूर्वग्राहं विसृजाभि नान्यथा सोऽपिब्रूते-राजन् कोऽहं कियान्मात्री वा गरीयान्सङ्घोभट्टारकस्तत्प्रभावादहं किञ्चिदज्ञस्तस्मात्सङ्घमाहूय क्षमयित्वा च यूयमेवं ब्रूथ-मुत्कलितं मया युष्माकमिति सङ्घपूजयति । ततः किमित्याह[भा.1222] अब्भत्थितोवरणा,सयंवसंघो विसज्जयतितुट्टो । आदिमज्झवसानेसव्वाविदोसोधुओ होति । / वृ-अभ्यर्थितो वाराज्ञा सङ्घो यदिवास्वयमपिसन्तुष्टः सङ्घो विसर्जयति किमुक्तंभवति । यद्वषूढं शेषं सर्वप्रसादेन मुक्त्वा सोऽगृहस्थीभूतएवोपस्थाप्यते इति एतदेवाह-सव्वापि दोषोधुतः प्रकम्पितः प्रसादेन स्फटित इत्यर्थः । आदौ मध्ये अवसानेवाभवति राजानुवृत्तिद्वारंगतम् । इदानीं प्रद्विष्ट स्वगणद्वारमाह[भा.1223] सगणोय पदुट्ठो से आवणोतंच कार्न्न्ण्न्त्थि। Page #362 -------------------------------------------------------------------------- ________________ उद्देशकः2, मूलं : 58, [भा. 1223] 361 एएहिं कारणेहिंय गिहिन्भूते उवठ्ठवणा । / वृ-स तस्याचार्यस्य स्वगणः प्रसिद्धः सन् ब्रूते । यथा मुकेन कारणेनैष पाराञ्चितप्रतिपत्त्या गृहिभूतत्वमापन्नैति तच्चकारणंतस्याचार्यस्यनास्ति । एताभ्यांकारणाभ्यांस्वगणप्रद्वेष कारणाभावलक्षणाभ्यामगृहीभूते अगृहस्तीभूतस्य उपस्थापना क्रियते । एष गाथाक्षरार्थमाह । भावार्थस्त्वयमेगा तरुणी बहुसयणंघेतुंपव्वैया, अन्नया ताए संजतीएआयरितो उभासिओ आयरिएण नेच्छिया, ताहे सा पदोसमावन्ना आयरियस्स तेसिंसयणाणं पव्वैयाणं कहेइमं एस आयरितो उवसग्गेइ, ताहे ते संजतीए नियल्लग पव्वैया आयरियस्स पउट्टा भणंति एस आयरितो पारांचिए गिहिभूतो आ भवति, ततोआयरितो अन्नंगणंगंतुंसव्वंजहट्ठियंपरिकहेइ,सोय जंगणंगतो, तेतंकजं परमत्थं जाणेत्तातेसिं गमनं रोहेहित्ति,खेत्तस्सबाहिंकाऊणतेविखेत्तस्स बहिट्ठिया, मातेसिंअब्भक्खाणइ,त्तान मिच्छारुपा इच्छासफला होइत्ति, अगिहिभूयं केयवेण उवट्ठावेति, तदेवाह[भा.1224] उहा सणंपडिसिद्धा बहुसयणा देजत्थो भगवत्तिनी । तंचावणमन्नत्थकुणह गिहियंतितेबेति । / . [भा.1225] तेनाऊणपउट्टे माहोहितिते मिगस्स तरौत्ति । / मिच्छिच्छा मासफला होहित्ति,तोसितो अगिहिभूतो । / वृ-काचिद्वतिनीबहुस्वजनाऽवभासतेयाचते,प्रतिसिद्धासतीच्छोभगमितिअभ्याख्यानंदद्यात् । कालत्रयेऽपिसप्तमीति दत्तवती तथाभ्याख्यानसम्पादितंप्रायश्चित्तमन्यत्रगणेसआचार्योवहति, तेच संयती स्वजनाः प्रद्विष्टा ब्रुवते कुरुतैनमाचार्यं गृहिकं गृहस्थीभूतमिति, / तेच गणान्तरस्थविरास्तान् प्रद्विष्टान् ज्ञात्वामा तेषांगम्यतरः पश्चादभूदितितेऽपिकैतवेन क्षेत्राहिस्तत्समीपेस्थिताः तथामा तेषां मिथ्यारुपा इच्छा सफला भवेदिति |सोऽगृहीभूत् एवोपस्थाप्यते, / / गतंस्वगणप्रद्विष्टद्वारमधुना परमोचापन द्वारमाह[भा.1226] सौंगिहिलिंगक्करणंअनुरागेणंभणंतिगीयत्था । ____ मागीयं कुणंहगुरुंअह कुणह इमंनिसामेह । / [भा.1227] विद्धंसामो अम्हे एवं ओहावणे जैगुरुणं । एएहिं कारणेहिं अगिहिभूतेउवट्ठवणा । / वृ- एगो बहुसिस्सो आयरितो पडिसेवणाए गिहिभुतत्तमावणी सो अन्नं गणं गंतु अलोएइ । तेहिं गिहिभूतो कड्डिमाढत्तोततो तस्स सीस्साभणंति-माअम्हंगुरुंगिहिभूयं कुणै,जैपुन अम्हंगुरुणमेवं उहावणा कीरैति तो अम्हे सव्वे उ निक्खमिस्सामो । ततो तेसिं अपत्तियं माहोहित्ति अगिहिभूतो चेव सौवठ्ठाविज्जत्ति । अक्षरगमनिका-आचार्यस्य गृहलिङ्गकरणं श्रुत्वातस्य शिष्याअगीतार्थाअनुरागेण भणन्ति |मागृहिक्म्स्म्दीय्ण्गुरुण्कुरुत्,athkrissythttidNnishmytaakrnnyt / एवमपभ्राजना यदिगुरुणांततो वयंविध्वंसामात्तिउन्निष्क्रमिष्यामः । एतेनखल्वनन्तरोदितेन कारणेन अगृहीभूतस्य तस्योपस्थापनागतंपरमोचापनद्वारमिदानीमिच्छागणद्वयविवादे इति द्वारमाह[भा.1228] अनोनेसुगणेसुंवहंतितेसि गुरवो अगीयाणं । ते बितिअनमनं किह काहिह अम्हथेरत्ति । / वृ-द्वौगणौतयोश्चद्वयोरपिगणयोःसाधवोऽगीतार्थास्तेषांचतुरुपस्थापना/प्रायश्चित्तस्थानमापनौ Page #363 -------------------------------------------------------------------------- ________________ 362 व्यवहार -छेदसूत्रम्-1-2/58 नवरमेकोऽगृहिभूतोपस्थापना/मपरोगृही भूतोपस्थापनार्हतौ च परस्परं गणयोः प्रतिपद्येते तद्यथाएकोऽपरस्मिन् गणे अपरोपि तस्मिन् एवमन्योन्यस्य गणयोस्तेषामगीतार्थानां गुरु प्रायश्चितं वहतस्ते गणाः परस्परंब्रुवते-कथमस्माकंस्थविरान्करिष्यथ । किं-गृहीभूतानगृहीभूतान्वातत्रयोगृहिभूतोपस्थापनार्ह प्राप्तस्तद्गणंप्रतीतरेब्रुवतेगृहीभूतंकरिष्यामः । [भा.1229] गिहिभूतेत्तिय उत्तेअम्हेवि करेमोतुज्झगिहीभूतं । अगिहिंदोन्निविमएभणंतिथेरा इमंदोवि । / [भा.1230] नविसुज्झेमो अम्हेअगिहिभूया तहाविनिच्छेसु । इच्छासंपूरिजैगणपीतिकारगेहिंतु ॥ वृ- गृहीभूतं करिष्याम इत्युक्ते इतरे वदन्ति वयमए तवाचार्यं गृहिभूतं करिष्यामः । तत्रैवं परस्पर विवादे तान्द्वयानपिमृगान् अगीतार्थान्भणन्ति |द्वाव्प्य्गृहिभूतौ वयमुपस्थापयिष्यामः, / इतरौच द्वावाप्याचार्याविदं ब्रूतः न वयमगृहिभूताः शुद्ध्यामः तस्माद्गृहीभूता क्रियामहे इति । एवं यद्यप्य गृहीभूतोपस्थापनं तेनेच्छन्ति तथापि तेषु तथा अनिच्छत्स्वपि गणप्रीतिकारकैर्महद्भिः स्थविरैः संति तेषां द्वयानामपिगणसाधूनामिच्छा पूर्यतेद्वावप्यप्रीति परिहारार्थमगृहाभूतावुपस्थाप्यतेइत्यर्थः । / मू.(59) दोसाहम्मिया एगतो विहरंति, तेहिंएगे तत्थान्नयरंअकिञ्चट्ठाणंपडिसेवित्ताआलोइजा अहणंभंते! अमुएणं साहुणा सद्धिं इमियम्मिकारणम्मि मेहुण पडिसेवी, पच्चयहेडं च सयं पडिसेविय भणति, तत्थपुच्छियव्वे किं पडिसेवी? अपडिसेवी? सेय वएजापडिसेवी परिहारपत्ते सेय वएजाणो पडिसेवी नो परिहारपत्ते जेसेपमाणं वदति सेय पमाणा उ घेतव्वे, सिया से किमाहु भंते ! सच्चपइणा व्व्हारा। वृ- अथास्य सूत्रस्यपूर्व सूत्रेण सहकः सम्बन्धस्तत आह[भा.1231] पुव्वंवतेसुठविए रायनियत्तं अविसहंकोइ । उभो भविस्सत्तीमो उच्छोभगसुत्तसंबंधो । / वृ-अनन्तरेअनवस्थाप्यसूत्रेद्वयोर्मधे कोऽपिपूर्वव्रते, स्थापितः स्यात् उपस्थापितः स्यात् इत्यर्थः । अपरंपश्चात्तत्रयोऽसौपूर्वमुपस्थापितः पश्चादुपस्थापितस्यरत्नाधिकोभवति; सचपश्चादुपस्थापितः कोऽपि पूर्वं व्रतेषुस्थापितस्य रत्नाधिकत्वमविषहमानश्चच्छिद्राणि प्रेक्षते, प्रेक्षमाणश्च कदाचिच्छिद्रमुपलभ्यायमवमोलघुर्मम भविष्यतीतिबुद्ध्याच्छोभकमयाख्यानंददाति, ततएतदर्थप्रतिपादनार्थमवस्थाप्यपाराश्चितसूत्रानन्तरमधिकृतमभ्याख्यानसूत्रं प्रवृत्तमित्येष स्थोभकः सूत्रसम्बन्धः, अथवान्यसंबंधः । [भा.1232] पीतिय पडिवक्खोवा अचिय्त्त्न्नेन्न्च्छोभ्ग्ण्देजा। पच्चयहेउंचपरेसयंच पडिसेवियंभणइ । / / . वृ-अधस्तनानन्तर सूत्रेऽभिहितमिदं यथा तस्य गणस्य प्रीतिकं भवति, / तथोपस्थापनीयःतस्य च प्रीतिकस्य प्रतिपक्षो वा शब्द: सम्बन्धस्य प्रकारान्तरोपदर्शने अचियत्तमप्रीतिकमचियत्तंति वा अपियत्तन्ति वा एगट्टमिति वचनात् । तेन प्रीतिकेन च्छोभकमभ्याख्यानं दद्यादिति पूर्व सूत्रानन्तरमस्याभ्याख्यानसूत्रस्योपनिपातः । अनेन सम्बन्धेनायातस्यास्यव्याख्या द्वौ साधर्मिकौ सांभोगिकावेकत एकेन संघाटकेन विहरतः । तत्र तयोर्द्वयोर्मध्ये एक इतरस्याभ्याख्यानप्रदाननिमित्तमन्य Page #364 -------------------------------------------------------------------------- ________________ 363 उद्देशकः 2, मूलं : 59, [भा. 1232] .... तरदकृत्यस्थानं मैथुनादिकं प्रतिसेव्य प्रतिसेवितमभ्युपगतस्य गुरुणामन्तिके आलोचयेत् आलोचनाप्रकारमाह-अहणमितिवाक्यालङ्कारभदन्त! अमुकेनसाधुनासार्धमस्मिनकारणेमैथुनादिके प्र्तिसेवी|किमुक्त्ण्भ्व्ति |तेनानेन् मैथुनादिनाकारणेन चारित्रप्रतिकूलक्रियासेवनाभागजातैति । अथ सकस्मादात्मानं प्रति सेवितवंतमभ्युपगच्छतिन परस्यैव केवलस्याभ्याख्यानं ददातितत आहपच्चवहेउं चेत्यादि । परेषामाचार्याणामन्येषां च साधूनामेष सत्यं वदत्यन्यथा को नामात्मानं प्रतिसेवितमभिमन्यत इतिप्रत्ययो विश्वासः स्यादितिहेतोःस्वयमपिच प्रतिसेवितमितिभणति, / एव मुक्तेयस्याम्याख्यानमदायि सप्रष्टव्यः । किंभवान् प्रतिसेवीन वा, तत्र यदिस वदेत् प्रतिसेवी ततःस परिहारप्राप्तः स्यात् परिहारतपोभाक् क्रियते, / उपलक्षणमेतत् च्छेदादिप्रायश्चित्तभागपि क्रियते इति दृष्टव्यः । अथस वदेत् नाहं प्रतिसेवी तर्हि न परिहारप्राप्तः स्यात्, न परिहारतपः प्रभृतिप्रायश्चित्तभाक् क्रियतेइतिभावः । सचप्रतिसेवीवायदभ्याख्यानदातासेतस्यप्रतिसेवनायाप्रमाणंचरिकादिवक्ति, / तस्मात्प्रमाणात् गृहीतव्यो निश्चेतव्यः स अथ किं कस्मात्कारणादेवमाहुर्भवन्तो हे भदन्त सूरिराहसत्यप्रतिज्ञाव्यवहारास्तीर्थकरैः दर्शिताः । ततो यथा कथंचित्प्रतिसेवी अप्रतिसेवी वा क्रियते । एष सूत्राक्षरार्थः । अधुना नियुक्ति भाष्यविस्तरः । तत्र भिक्षाचर्यां विचारभूमिगमनविहारादिषु यो रत्नाधिकतरः कुतश्चिद्दोषादवमोजातः सतमवरमरत्नाधिकंयेः करैरभ्याख्यानेन दूषयति । तानि प्रतिपादयिषुराह[भा.1233] रायनियवायएणंखलियमिलितपेल्लणाए उदएणं । देउलमेहुणंमिय अब्भक्खाणंकुडंगंमि । / वृ- रत्नाधिकवातेन रत्नाधिकोऽहमिति गर्वेण अवमरत्नाधिकं दशविधचक्रवालसामाचार्यामस्खलितमपिकषायोदयेन तर्जयति । यथा हे दुष्टशैक्षक! स्खलितोऽसीति तथाएआपथिकी प्रतिक्रम्य प्रथममेव परावर्तयन्तं यदि वा अग्रिमतपरदं पदेन विच्छिन्नं सूत्रं उच्चारयंतं हा दुष्ठु शैक्षकमिलितमुच्चारयसीति । तथापेल्लणत्तिअन्यैः साधुभिर्वार्यमाणोऽपिकषायोदयतस्तंहस्तेन प्रेरयतितर्जयति । ततः सोवमरत्नाधिकः कषायितः सचिन्तयतिएषरत्नाधिकवातेनेत्थंबहुजनसमक्षतर्जयति |अर्थ् चैषा सामाचारी रत्नाधिकस्य सर्वं क्षंतव्यमिति ततस्तथा करोसि । यथैष ममलघुको भवति । एवं चिन्तयित्वा तौ द्वावपि भिक्षाचर्याय गतौ च तृषितौ बुभुक्षितौ वेत्येवं चिन्तयन्तौ चिन्तितवन्तौ अस्मिन्नायदिवकुलेवृक्षविषमेवाप्रथमालिकांकृत्वापानीयंपास्यामैति । एवं चिन्तयित्वातौतदभिमुखं प्रस्थितौ । अत्रान्तरे अवमरत्नाधिकः पब्रिआजिकामेकां तदभिमुखं गच्छन्तीं इष्टा स्थितोपलब्ध एष इदानीमिति चिन्तयित्वा रत्नाधिकं वदति-अहो अज्ज ज्येष्टार्य कुरु त्वं प्रथमालिकां पानीयं वा पिब, अहं पुनः संज्ञां व्युत्सृक्ष्यामि । एवमुक्त्वा त्वरितं वसतावागत्य मैथुने अभ्याख्यानं ददत् आलोचयति तथा चाह-देउले इत्यादि देवकुले आदेइवगृहादौ कुडङ्गे वा वृक्षविषमे प्रदेशे मैथुने अभ्याख्यानं दातुं वसतावागत्य आलोचयति, यथा आलोचयति, तथा दर्शयति[भा.1234] जेट्टजेणाकजंसजं अज्जा घरे कयं अजं । उवजीवितोत्थभंतेमए विसंसट्ठकप्पोव । / वृ-ज्येष्ठार्येणाद्य सद्य इदानीमार्यागृहे कृतमकार्य मैथुनासेवालक्षणंततोभदन्त तत्संसर्गतोमयापि संसृष्टकल्पो मैथुनप्रतिसेवा अत्रास्मिन्प्रस्तावे उपजीवितः Page #365 -------------------------------------------------------------------------- ________________ 364 [[ भा. 1235 ] अहवा उच्चारागतो कुडंगमादी कडिल्लदेसम्मि । वेत्ती कयं अजं जेवज्रेण सह मएवि । / वृ- अथवेत्यभ्याख्यानस्य प्रकारान्तरप्रदर्शने कुडङ्गादौ कडिल्लदेशे गहन प्रदेशे उच्चाराय गतस्तत्र ज्येष्टार्येण सह मयापि कृतमकार्यमिति । तस्माद्व्रत्तानि मम साम्प्रतमारोपयत । एवमुक्ते सूरिभिः स एवं वक्तव्यः । [भा. 1236 ] व्यवहार - छेदसूत्रम् - 1-2 / 59 तम्मागते वयाइं दाहामो देति वा तुरंतस्स । भूयत्थे पुन नाए अलियनिमित्तं न मूलंतु । / वृ-योऽसौ त्वया अभ्याख्यातः स यदा आगतो भविष्यति तदा तस्मिन्नागते व्रतानि ते दास्यामः । अथ स त्वरमाणो ब्रूते । भगवन् कुशाग्रस्थितवाताहतजलबिन्दुरिवातिचञ्चलं जीवितमिति न शक्यते । क्षणमाणमप्यव्रतेन स्थातुमित्यधुनैव मह्यं दीयतां व्रतादीनीति तस्यैव त्वरमाणस्य ददति व्रतानि वा शब्दो विकल्पार्थः । अत्र पुनर्भूतार्थो गवेषणीयः किमयं सत्यं ब्रूते उतालिकं तत्र यथा भूतार्थो गवेषणीयस्तथानन्तरमेव वक्ष्यते । भूतार्थे च गते ज्ञाते यदि सत्यं सदा द्वयोरपि मूलंदीयते । अथालीकं ततो योऽभ्याख्यातः सशद्धः इतरत्वस्य त्वभ्याख्यातुर्मूलं न दीयते किन्त्वलीकनिमित्तं मृषावादप्रत्ययं चतुर्गुरुकं प्रायश्चित्तमिति सम्प्रति यथा भूतार्थो ज्ञायते तथा प्रतिपिपादयिषु र्द्वारगाथामाहचरियपुच्छणपेसण कावालियतवो संघो जं भणति । [भा. 1237] भंगो हि निरिक्खी देवयाव तहियं विही एसो । / वृ-तत्र भूतार्थे ज्ञातव्ये एष विधिश्चरिका परिव्राजिका तस्याः प्रच्छनाय वृषभारणां प्रेषणं साचेत् सत्यवादिनी न मन्यते । ततस्तौ द्वावपि पृथगुपाश्रये प्रेष्य तत्रवृषभास्तत्स्वपगवेषणाय कापालिकरुपेण प्रेष्यन्ते । कापालिकग्रहणमुपलक्षणं तेन स रजस्कादिरूपेणापीत्यपि द्रष्यव्यम् । एवमपिभूतार्थानिर्णये तवोत्ति तपस्वी कार्योत्सर्गेण देवतामाकम्प्य पृच्छति । एतस्यापि प्रकारस्याभावे संघो मेलयित्वा प्रच्छनीयस्तेन च निरीक्षणो निरीक्षकानधिकृत्य चतुर्भङ्गी केचित् तथाभूतं तथाभावेन पश्यन्तीत्यादिरुपा वक्ष्यमाणा प्ररुप्यते । गायानां पुंस्त्वं प्राकृतत्वात् । सा च चतुर्भङ्गी भद्रप्रान्तदेवता आश्चित्य संभवति । एष द्वारगाथासंक्षेपार्थः साम्प्रपमेनामेव गाथां विवरीषुराह [ भा. 1238 ] आलोइयंमि निउणे कज्जुं स सीसए तयं तव्वं । पडिसिद्धिमि य इयरो भणति बियं पिते नत्थि । / वृ- अभ्याख्यातः साधुरागतः सन् आलोचयतिप्रथमालिकां यावन्न जानामि द्वितीयः सङ्घाटकक्वापि गत इति । केवलोऽहमागतोऽस्मि तत् आचार्या ब्रुवते । सम्यगालोचय ततः स स्मृत्वा आलोचयति यावत्तस्मिन्नपि तृतीये वारे तदालोचितं ततस्त्रिगुणे त्रिः कृत्वा आलोचिते यदि न प्रतिसेवितमित्यालोचयति । ततो येन कारणेन त्रीन् वारानालोचापितस्तत्कार्यं करणं सर्व से तस्य कथ्यते । शिष्यते यथा स एष तवसङ्घाटकस्त्वया सह किञ्चिन्मात्रं हिण्डित्वा समागतो ब्रूते- ज्येष्ठार्येण आर्यागृहे वृक्षविषमे वा क्वचित्प्रदेशे कृतमकार्यं तत्संसर्गतो मयापि संसृष्टकल्प उपजीवित इति ततोऽभ्याख्यातः साधुर्वदति न मया प्रतिसेवितमेवं तेन प्रतिषिद्धे प्रतिसेविते इतरोऽभ्याख्यानप्रदाता भणति - अहो ज्येष्ठार्य तव द्वितीयमपि व्रतं नास्ति । आस्तां चतुर्थमित्यपिशब्दार्थः । / दोपि अनुमणं चरियावसहे पुच्छियपमाणं । [भा. 1239] Page #366 -------------------------------------------------------------------------- ________________ उद्देशकः2, मूलं : 59, [भा. 1239] - अन्नत्थवसहतुप्भेजा कुणिमोदेव उस्सगं । / वृ-एवंतयोर्द्वयोरपिविदतोरेवमुच्यते-चरिका पृच्छयतांयत्सावक्ष्यतितत्प्रमाणयिष्यते । एवमुक्ते यदितौ द्वावप्यनुमन्येते-ततो द्वयोरनुमतेनसम्मत्या इत्यर्थः । वृषभाश्चरिकांप्रष्टुंप्रेक्षन्तेतेचतत्रगताः प्रथमतश्रचिरिकां प्रज्ञापयन्ति । प्रज्ञाप्य पृच्छन्ति । किमत्रसत्यमलीकंवा एवं वृषमैश्चरिका पृष्टा सती यत् बूते तत्प्रमाणं कर्तव्यम् । तत्र चरिकयोक्तं भगवन् अभ्याख्यानं तेन द्वितीयेन तस्मै दत्तमिति । एतच्चउक्तं वृषभा वसतावागत्य गुरवे निवेदयन्ति । तैर्यथावस्थिते निवेदिते यद्यन्यतरो वदति गृह्यति चरिकान सम्यक्कथयति । तदागुरवोद्वावपिब्रूते यूयमन्यत्र वसर्तियाचयि(चि) त्वातत्रवसथयावदद्य रात्रौ देवताराधनार्थं कायोत्सर्ग कुर्मः ! किमुक्तं भवति कायोत्सर्गेण देवतामाकम्प्य पृच्छामः कोऽत्र सत्यवादी को वालीकवादीइतिएवमुक्तेद्वावपिवसत्यन्तरेगतौ अत्रान्तरेकापालिकद्वारोपनिपातैति तदभिधित्सुराह[भा.1240] अद्विगमादी वसभापुव्विं प्च्छाव्ज्ण्तिनिसिसुन्न्न्ना। . आवस्सगआउट्टण्सब्भावेवाअसब्भावे । / वृ-अस्थिकाः कापालिकाः आदिशब्दात् सरजस्कादि परिग्रहस्तद्र पाः सन्तः किमुक्तं भवति । कापालिकवेषंवासरजस्कवेषंवायदिवामायास्तनवीयंवेषंकृत्वायस्यांवसतौ द्वावपिजनौतिष्ठतस्तत्र पूर्वं वृषभा गच्छन्ति यदि वा तयोर्गतयोः पश्चात्तत्र गत्वा रात्रौ मातृकस्थानेन सुप्ता इव तिष्ठन्तो द्वयोरपितयोः परस्परमुल्लापं शृण्वन्ति । तयोश्चावश्यकं कर्तुकामयोर्योऽसाववमरत्नाधिकोऽभ्याख्यानदाता स इतरं प्रति मिथ्यादुष्कृतेनोपस्थितः एतद्वदति त्वं मया असत्याभ्याख्याने नाभ्याख्यातो मिथ्यादुष्कृतमितिततोरत्नाधिकोब्रूते । किंनामतवापकृतंमयायेनासदाभ्याख्यानं मे दत्तमिति अवमरत्नाधिको भाषतेत्वं नित्यमेव यत्र तत्र वा कार्ये सम्यक् प्रवर्त्तमानमपि हे दुष्ट शैक्षक! इति तर्जयसि तेन मया त्वमसदभ्याख्यानेनाभ्याख्यात एवमावश्यके आवश्यकवेलायामावर्त्तने भावप्रत्यावर्त्तने अलीकाभ्याख्याने सद्भावो ज्ञायते । अथ न परस्परासंभाषणतः सद्भावो ज्ञायते, तंदासद्भावपरिज्ञानाभावे तपस्वीप्रष्टव्य इतिशेषः । तथा चाह[भा.1241] सेहोत्तिमंभाससि निच्चमेव बहूणमज्भ्क्तं किंकहेमि । अभासमाणाण परोप्परं वा दिव्वाणमुस्सग्गतवस्सी कुज्जा । . वृ-नित्यमेवसर्वकालमेवपदेपदेहादुष्टशैक्षकैतिमांभाषतेतेनत्वमसताभ्याख्यानेनाभ्याख्यातः । अथ.स रत्नाधिकस्तमवमरत्नाधिकं ब्रूयात् । यदि मया कयापियुवत्या सह कृतमकार्यं ततः किं त्वया बहूनां मध्ये अहमेवमाख्यातोऽनेन कृता प्रतिसेवनेति । किन्त्वहमेवैकान्ते वक्तव्यो भवामि यथा दुछुतमालोचयगुरुणामन्तिके इतिममरोषेणत्वयात्मीयमपिविगोपितम् । एवंसद्भावोज्ञायते । एतावता आवस्संग आउट्टणसम्भावे वा इति व्याख्यातमिदानीमसद्भावे इति व्याख्यानयति । अभासमाणाण परोप्परं वा इति । अथ कदाचित्तौ रोषतः परस्परं न संलपतः तदा तयोः परस्परमभाषमाणयोर्भूतार्थपरिज्ञानाभावेतपस्वी क्षपको देवताराधनार्थंकायोत्सर्गकुर्यात् |कायोत्स्र्ग्न्न्च्देव्तामाक्म्प्य्पृच्छ्ति को तयोर्द्वयोर्मध्ये सम्यग्वादी को वा मिथ्यावादीति तत्र यद्देवता ब्रूते तत्प्रमाणमेतेन तप इति द्वारं व्याख्यातम् |अधुना सङ्घद्धारंव्याचिख्यासुरिदमाह[भा.1242] किंचितहातहदीसइचउभंगे पंतदेवया भद्दा । Page #367 -------------------------------------------------------------------------- ________________ 366. व्यवहार - छेदसूत्रम्-1-2/59 अन्नीकारैमूलंइयरेसच्चप्पतिणाउ । / वृ-सर्वप्रकारेणाज्ञायमानेभूतार्थेसङ्घसमवायंकृत्वातस्मैआवेद्यते |र्त्नाधिको वदतिनाहंकृतवान् प्रतिसेवनामितरो ब्रूतेद्वावपि प्रतिसेवितवन्ताविति, तत्र किं कर्तव्यमिति एवमावेदने कृते ये सङ्घमध्ये गीतार्थास्ते वदन्ति किञ्चित्तथाभावं तथा भावेनद्दश्यते । किञ्चित्तथाभावमन्यथाभावेन श्यते, किंचिदन्यथाभावं तथा भावेन, किञ्चिदन्यथा भावमन्यथा भावेन एषा चतुर्भङ्गी । अस्यां चतुर्भङ्गयां प्रथमोभङ्गःप्रतीतः । द्वितीयभङ्गभावनात्वेवम्-कोऽपिक्कापिवनप्रदेशेपरस्त्रियासहवर्तते, तस्मिंश्चप्रदेशे केचिदारक्षका अपन्यायादक्षमा असि व्यग्रहस्ता वल्गन्ति । ततः काचिद्देवताभद्रिका मा विनश्यत्वेष पुरुष इतितौदुरान्तरितौदर्शयति । तृतीयभङ्गेभगवतोवर्द्धमानस्वामिनःसागारिकमकषायितंसङ्गमकः कषायितंदर्शयति । चतुर्भङ्गः कस्यांचिद्विपदिदासं राज्ञा कारितराजनेपथ्यं विनश्यंतं दृष्टा काचिद्भद्रवेवता तदनुकम्पयास्त्रियं दर्शयति, / एवं प्रान्ता च भद्रा देवता अन्यथाभूतंसद्वस्तु अन्यथाकरोति । अन्यथाभूतं दर्शयति । ततो दृष्टमपि यावदप्रमाणमत्र न ज्ञायते किमपि दृष्टमवमरत्नाधिकेन । अथच सत्यप्रतिज्ञा व्यवहारास्तीर्थकृभिरुपदिष्टास्तस्मात् यत् रत्नाधिको ब्रूते-न मया प्रतिसेवितमिति तत्प्रमाणतः शुद्धः एष न प्रायश्चित्त भागिति, यदिपचावमरत्नाधिको वक्तिमयाप्रतिसेवितमितितदपिप्रमाणमतस्तस्य मूलं प्रायश्चित्तमिति । मू.(60) भिक्खूय गणाओवक्कम्म ओहाणु पेहीवजेजा-से अहच्च अनोहाइतो सेय इच्छेज्जा दोच्चंपितमेवगणंउवसंपजित्ताणंविहरितएतत्थणंथेराणंइमेयारुवेविवाएसमुपजित्ताइमंअजो जाणह किं पडिसेवी अपडिसेवी सेयपुच्छियव्वे किंपडिसेवी अपडिसेवि सेयवएज्जा पडिसेवी परिहार पत्ते सेयवएज्जा नोपडिसेवी नोपडिहारपत्तेजं से पमाणं वयति से पमाणे घेतव्य से किं एव माहुभंते । सच्च पिन्नाव्व्हारा॥ ., वृ-अथास्यसूत्रस्य कःसम्बन्धस्तत आह[भा.1243] त्योभगदिनो दाउं, वत्थोभगसेवियंचतदकिच्चं । सच्चाओव असचं ओहावणसुत्तसंबंधो । / वृ- स्थोभकमभ्याख्यानं दत्तं यस्मिन् स च्छोभकदत्तः क्लान्तस्य परनिपातः प्राकृतत्वात सुखादिदर्शनाद्वासोवधावनप्रेक्षीभवेत् । इयमत्र भावना-यस्याभ्याख्यानमदायि स कथमहमेवमसताभ्याख्यानेनाभ्याख्यातः कथं वा साम्प्रतमेवमलीककलंकाङ्कितो जनानां पुरत एवमात्मानं दर्शयामीत्यवधावनप्रेक्षी गच्छेत् । अथवा येनाभ्याख्यानं दत्तं स चिन्तयति । यथा असदभ्याख्यानमेतस्मै दत्तमेवतच्च बहुभिजनैतिं यथानेनासदभ्याख्यानमस्मै दत्तमिति । ततः कथमहं तेषां पुरतः तिष्ठामीत्येवंच्छोस्थोभकमभ्याख्यानंदत्वालज्जयाअवधावनप्रेक्षीगच्छेत् । यदिवातदकृत्यं मैथुनरूपं मोहोदयेन सेवित्वाज्ञातोऽहं सर्वजनैरपीतिलजयाकोऽप्यवधावनप्रेक्षी यायात् । एतदर्थप्रतिपादनार्थ च्छोभकं सूत्रानन्तरमस्य सूत्रस्योपन्यासः । अथवा यं सम्बन्धः सच्चाओवासच्चमिति सत्यसंयमः स पूर्वसूत्रेष्वभिहितः । सत्याच्चान्यदसत्यमसंयमोऽवधावमप्रेक्षी वाऽसंयमं याति । ततोऽसंयमप्रतिपादनार्थमवधावनप्रेक्षी सूत्रमनेन सम्बन्धेनायातस्यास्य व्याख्या भिक्षुश्च गणात् गच्छादपक्रम्य अवधावनमसंयमगमनंतदनुप्रेक्षीव्रजेत |स्चान्व्धावितेव् असंयममगतएवसनिच्छेद्वितीयमपि वारंतमेवगणमुपस्मपद्य विहत्तत्रस्थविराणामयं वक्ष्यमाणएतद्रुपानन्तरमेवोच्यमानस्वरूपो विवाद: Page #368 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं:60, [भा. 1243] समुत्पद्येत, इदंभोआर्याजानीत |किम्य्ण्प्र्तिसेवी किंवानेतितत्रसप्रष्टव्यः । किंप्रतिसेवी अप्रतिसेवी वा? कृतप्रतिसेवनाकः तत्र यदि स वदेत् प्रतिसेवी ततः परिहारप्राप्तः प्रायश्चित्तप्राप्तः स्यादथ वदेत्न प्रतिसेवी तर्हिनोपरिहारप्राप्तोभवति, यत्सप्रमाणंवदतितस्मात्प्रमाणात्गृहीतव्यमितिसत्योऽसत्यो वा, अथ कस्मादेवमाहुः भदन्त ! सूरिराह-सत्यप्रतिज्ञाव्यवहारास्तीर्थकृभिर्देशिता इति कृत्वा एषा सूत्राक्षरगमनिका । सम्प्रतिनियुक्तिभाष्यविस्तरः[भा.1244] सोपुन लिंगेण समंओहावेमोतुलिंगमहवावि । किंपुन लिंगेन समं, ओहावै इमेहिंकज्जेहिं । / वृ-सपुनरवधावनानुप्रेक्षीकोऽपिलिङ्गेनसममवधावेत् । अथवा कोऽपिमुक्त्वा लिङ्गंतत्रशिष्यः प्राह-किं केन कारणेन पुनर्लिङ्गेन सममवधावति । सूरिराह-एतै र्वक्ष्यमाणैः कार्यैः कारणैः कजंतिवा कारणंतिवा एगट्टमितिवचनात्तान्येव कारणान्यभिधित्सुराह[भा.1245] ज्तिजीवेहितिभ्ज्जाइजिवाविध्न्न्ण्ध्रिजिवोच्छ्ण्ति। लिंगंमोच्छंसंका पविठेतत्थेव उवहम्मे । / वृ-यदिभार्यादयो मे जीविष्यन्ति जीवतो द्रक्ष्यमीति भावः । यदि वा तन्मे पितृपितामहोपार्जितं स्वभुजोपार्जितंवाधनंधरतिविद्यमानमवतिष्ठति, यदिवावक्ष्यन्तिमुञ्चव्रतंभुक्ष्य विपुलान् भोगानिति । तदा लिङ्गं मोक्ष्यामि नान्यथा, एव माशङ्कयाव्रजतस्तस्यसङ्घाटको दातव्यः । किंकारणमितिचेदुच्यते कदाचित्तेन संघाटकेनान्येन चानुशिष्यमाणः प्रतिनिवर्तेतापीति हेतोः तथा संघाटके प्रतिनिर्वृत्ते सति किमुत्प्रव्रजामि । किंवानेतिशङ्काप्रविष्टो रात्रौव्युषितो यदिभवेत्तदेव कारणमभिधित्सुराह[भा.1246] गछंमि केइपुरिसा, सीयंते विसयमोहियमईया । ओहावंताण गणा चउव्विहातेसिमा सोही । / वृ- गच्छे केचित्पुरुषा विषयमोहितमतिका रूपादिकविषयविपर्यासितमतयो गणात् गच्छादवधावन्ति |tessaaNtthaagnnaadvdhaavtaaNkenaapismnushissttaanaamthvaansundrNvyN कुर्मैतिस्वयमेव परिभाव्य विनिवृत्तानामियंवक्ष्यमाणचतुर्विधाचतुः प्रकारांशोधिः प्रायश्चित्तं भवतितामेवाह[भा.1247] दव्वे खेत्तेकालेभावे सोही उतत्थिमा दव्वे । रायाजुवेयमचे पुरोहियकुमारकुलपुत्ते । / वृ- द्रव्ये द्रव्यतः क्षेत्रतः कालतोभावतश्च । तत्र तासुचतसृषुशोधिषुमध्ये द्रव्ये द्रव्यविषया इयं वक्ष्यमाणा अन्ये पुनरिदं वदन्ति-द्विविधाः द्रव्यतः शोधिः सचित्तविषया अचित्तविषया च । तत्र सचित्तविषया छक्कायचउसुलहुगा इत्यादिका पूर्ववर्णिता, अचित्तविषया उद्गमोपादनादिदोषनिष्पन्ना यच्चाकल्पिकं यच्च कल्पनीयमपि सूत्रेण प्रतिषिद्धं तं तद्विषया सर्वापि शोधिद्रव्यत इति, भाष्यकारः स्वप्रतिज्ञातां शोधिमाहराया इत्यादि राजा प्रतीतः, तस्मिन् युवराज्ये अमात्ये पुरोहिते कुमारे कुलपुत्रे द्रव्यशोधिरिति वाक्यशेषः कथमेतद्विविषयाद्रव्यशोधिरत आह[भा.1248] एएसिं रिद्धिंतोलुंलोभाओ अन्निय्त्त्ण्तो। पणगादीया सोही बोधव्यामास लहुअंता । / वृ- एतेषांराजादीनां ऋद्धीदृष्ट्राअहोधर्मस्यफलंसाक्षादुपलभ्यते । तस्मादहमपिकरोमिधर्ममिति लोभात् भोगाभिष्वङ्ग रूपात् सन्निवर्तमाने षष्टीसप्तम्योरर्थं प्रत्यभेदात् सम्यग् निवर्तमानस्य बोधव्या Page #369 -------------------------------------------------------------------------- ________________ 368 व्यवहार - छेदसूत्रम् - 1-2 / 60 * शोधिः । पञ्चकादिका मासलघुपर्यन्ता, / तद्यथा- गजानं स्फीतिमन्तमुपलभ्याहो धर्मप्रभावतः कथमेष स्फीतिमान् तस्मान्नत्यजामि धर्ममिति प्रतिनिधिवर्तमानस्य पञ्चरात्रिं दिवानि शोधिः, युवराजं द्रष्ट्वा निवर्तमानस्य दश रात्रिं दिवानि, अमात्यं दृष्ट्रा पञ्चदश, पुरोहितं विंशतिः, कुमारं पञ्चविंशतिः, कुलपुत्रं मासलघुकमिति । [ भा. 1249 ] चोएती कुलपुत्ते, गुरुगतरं रायाणोय लहुगतरं । पच्छित्तं किं कारण भणियं सुण चोयग इमं तु । / वृ- चोदयति परः किं कारणं केन कारणेन कुलपुत्रेऽल्पर्द्धिके दृष्टे निर्वर्तमानस्य गुरुकतरं प्रायश्चित्तं भणितं । राज्ञी महर्द्धिकस्य दर्शनात् प्रतिनिवर्तमानस्य लघुकतरमत्र सूरिराह-चोदक येन कारणेनेत्थं प्रायश्चित्तं नानात्वं तत्कारणमिद्रं वक्ष्यमाणं शृणु । तदेवाह [ भा. 1250 ] दीसइ धम्मस्स फलं, पच्चक्खं तत्थ उज्जमं कुणिमो । हड्डीसु पयणुवीसु विसज्जते होति नाणत्तं । / वृ- दृश्यते खलु धर्मस्य फलं प्रत्यक्षं साक्षात्तस्मात्तत्र धर्मे वयमुद्यमं कुर्मः । एवमृद्धिषु राजप्रभृतिसम्बन्धिषु प्रतन्वीसु यथाक्रमं हीयमानतरास्वपि सद्यते सङ्गमुपयाति । यथा यथा चाल्पाल्पतरास्वपि ऋद्धिषु सङ्गमुत्पद्यते तथा तथा लक्ष्यते तीव्रातीव्रतरा तस्य भोगाशक्तिरित्युप्रकारेण भवति प्रायश्चित्तनानात्वमिति । अपरे त्वियं भावविशोधिमिति प्रतिपन्नाः । सम्प्रतिक्षेत्रतः शोधिमभिधित्सुराह [ भा. 1251] खेत्ते निवपहनगरोद्वारे उज्जाने परेण सीमतिक्कंते । पनगादी जो लहुओ, एएसु य सनियत्तंते । / वृ- क्षेत्रे क्षेत्रविषयाः एतेभ्यः सन्निवर्तमाने एएसुत्ति गाथायां सप्तमी पञ्चम्यर्थे केभ्यः स निवर्त्तमाने इत्यत आह-निवपहेत्यादि । अत्रापि सप्तमी पञ्चम्यर्थे ततोऽयमर्थः । तथा नृपपथात् नगरद्वारादुद्यानात् परतः सीम्नोऽर्वाक् तथा सीम्नः प्रतिसीमातिक्रमतः किं प्रमाणाशोधिरत आह-पञ्चकादिका यावल्लघुको मासः । इयमत्र भावना - राजपथान्निवर्तमानस्य पञ्चरात्रिं दिवानि, नगरद्वारान्निवर्तमानस्य दश, उद्यानात्पञ्चदश, उद्यानात्परतः सीम्नोऽर्वाक् निवर्तमानस्य विंशतिरहोत्राः, सीम्नो भिन्नमासः, सीमानमनतिक्रम्य मासलघु सम्प्रति कालतः शोधिमाह [भा. 1252 ] पढमदिननियत्तंते, लहुओ दसहिं सपदंभवे । कालेसंज्जोगे पुन एत्तोदव्वे खेत्ते कालेय । / वृ- यदि प्रथमे दिवसे निवर्तते तस्तस्मिन् प्रथमदिवसे निवर्तमाने लघुको मासः लघुप्रायश्चित्तमेव यावत्दशभिर्दिवसैः स्वपदंदशमं प्रायश्चित्तंभवति । तद्यथा द्वितीये निवर्तमानस्य मासगुरु तृतीये दिवसे चतुर्मास लघु, चतुर्थे दिवसे चतुर्मास गुरु, पञ्चमे षट् लघु, षष्टे षड् गुरुः, सप्तमे च्छेदः, अष्टमे मूलं, नवमेऽनवस्थाप्यं, दशमे पाराञ्चित्तमिति, एषा काले कालविषये शोधिः भावतो वक्ष्यमाणा सम्प्रत्य ऊर्ध्वद्रव्ये क्षेत्रे काले च यः संयोगः तस्मिन् वक्ष्ये, प्रतिज्ञातमेव निर्वाहयति । [भा. 1253 ] [ भा. 1254 ] दव्वरस य खेत्तस्स य, संजोगे होइमा पुन विसोही । रायाणं रायपहे दडुं जा सीमतिक्कंते । / पनगादी जामासो जुवरायं निवपहादि दट्ठूणं । Page #370 -------------------------------------------------------------------------- ________________ 369 उद्देशक : 2, मूलं :60, [भा. 1254] दसराइंदिवमाईमासगुरुंहोइ अंतमि । / वृ-द्रव्यस्यचक्षेत्रस्यचसंयोगेसम्बन्धेपुनरियंवक्ष्यमाणाभवति विशोधिस्तामेवाह-रायाणमित्यादि एषा हि राजादिकं द्रव्यं नृपपथादिकं, क्षेत्रमधिकृत्योच्यते, इतीयं द्रव्यक्षेत्रसंयोगजा विशोधिः । तत्र यदि राजानं राजपथे दृष्ट्रा निवृत्तस्ततः तस्य पञ्चकं पञ्चरात्रिंदिवं प्रायश्चित्तमेवं क्षेत्रं राजपथमादि कृत्वाराज्ञयेव द्रव्ये पञ्चकादिप्रायश्चित्तं यावन्मासस्तद्यथानगरद्वारे राजानंदृष्ट्रा निवर्तमानस्यदशरात्रिं दिवानि, उद्यानान्निवर्तमानस्य पञ्चदश, उद्यानस्य सीम्नश्चान्तरात् विंशतिकं, सीम्नो निवर्तमानस्य पञ्चविंशतिकं, सीमातिक्रान्त राजानं दृष्ट्रा निवर्तमानस्य मासलघु, युवराजं द्रव्यं नृपपथादि क्षेत्रे गतं दृष्ट्रा निवर्तमानस्यदशरात्रिंदिवादिकंप्रायश्चित्तंक्रमेणतावद्वक्तव्यं यावदन्तेभवति, / तच्चैवंराजपथे युवराजं दृष्ट्वा निवर्तमानस्य दशरात्रिं दिवानि नगरद्वारे पञ्चदश उद्याने विंशतिरुह्यानसीम्नोपान्तराले पञ्चविंशतिः, सीम्निमासलघु, सीमातिक्रमे मासगुरु । / [भा.1255] सचिवे पन्नरसादी लघुगं तंवीसमादि उपुरोहे । अंतमि उचउगुरुगंकुमारभिन्नादिजाच्छेओ । / वृ-सचिवेराजपथादिषुक्रमेणपञ्चदशादिचतुर्लघुपर्यन्तं,तद्यथाराजपथेसचिवंदृष्ट्वानिवर्तमानस्य पञ्चदशरात्रिंदिवानि नगरद्वारे विंशतिरुद्याने पञ्चविंशति रुद्यानसीम्नोरन्तरालेमासलघु सीम्निमासगुरु सीमाऽतिक्रमेचतुर्मासलघु तथा पुरोधसि विंशत्यादिप्रायश्चित्तमन्तेचतुर्गुरुकम्, तद्यथाराजपथे पुरोधसं दृष्ट्रा निवर्तमानस्य विंशतिरहोरात्रंनगरद्वारेपंचविंशतिरुद्याने मासलघूद्यानसीम्नोरपान्तरालेमासगुरु, सीम्नि चतुर्मासगुरु, कुमारे भिन्नमासादि यावत् षट् लघु तद्यथा राजपथे कुमारंदृष्टा निवर्तमानस्य भिन्नोमासःपंचविंशतिरहोरात्राइत्यर्थः नगरद्वारेमासलघूद्यानेमासगुरूद्यानसीम्नोरपान्तरालेचतुर्मास लघु, सीम्निचतुर्मासगुरु, सीमातिक्रमेषण्मासलघु । / [भा.1256] कुलपुत्ते मासादी छगुरुगं होइ अंतिमट्टाणे । इत्तोयदव्वकाले संयोगमिमं तुवोच्छामि । / वृ-कुलपुत्रेमासादिमासलघ्वादिप्रायश्चित्तंक्रमेणतावत्द्रष्टव्यंयावदन्तिमस्थानंषट्गुरुकंभवति । तद्यथा-राजपथे कुलपुत्रं दृष्ट्वा निवर्तमानस्य मासलघु, नगरद्वारे मासगुरु, उद्याने चतुर्लघु, उद्यानसीम्नोरपान्तराले चतुर्गुरु सीम्निषण्मासलघु, सीमातिक्रमे षण्मासगुरु । तदेवं द्रव्य-क्षेत्रसंयोग उक्त इतऊर्ध्वं द्रव्यकाले च संयोगमिमं वक्ष्यमाणंवक्ष्यामि यथा प्रतिज्ञातमेव निर्वाहयति[भा.1257] रायाणंतदिवसंदण नियत्ते होतिमासलहु~ / दसहिं दिवसेहिंसपयंजुयरणादिंततोवोच्छं । / वृ- राजानं दृष्टा तस्मिन् दिवसे यदि प्रतिनिवर्तते, तेन तु अवधावनान्तरं तत्क्षणमेव तदा तस्य मासलघु प्रायश्चित्तं, / एवं क्रमेण तावद्वक्तव्यं यावद्दशभिर्दिवसैः स्वपदं दशमं प्रायश्चित्तं भवति, / यद्यथा-द्वितीये दिवसे राजानं दृष्टा निवर्तमानस्य मासगुरु तृतीये दिवसे चतुर्मासलघु, चतुर्थदिवसे चतुर्मास गुरु, पञ्चमे षण्मास लघु, षष्टे षण्मास गुरु, सप्तमेच्छेदोऽष्टमे मूलं नवमेऽनवस्थाप्यं दशमे पाराञ्चितंसाम्प्रतमत ऊर्श्वे युवराजादिमधिकृत्य वक्ष्यामि |प्र्तिज्ञ्यात्मेव् करोति [भा.1258] मासगुरुचौलहुया चुगुरुच्छ्ल्हुय्च्छ्गुरुक्मादी। 1211 24 Page #371 -------------------------------------------------------------------------- ________________ 370 व्यवहार - छेदसूत्रम्-1- 2/59 - नवहिं अट्ठहिंसत्तहिच्छहिं पंचहिं चेवचरमपयं । / वृ-युवराजामात्यपुरोहितकुमारकुलपुत्रेषुयथाक्रमंप्रथमदिवसेमासगुरुचतुर्लघुकचतुर्गुरुकषट्लघु षट्गुरुकादिकृत्वायथाक्रमंनवभिरष्टभिः सप्तभिः षड्भिः पञ्चभिश्चदिवसैश्चरमंपाराञ्चितंवक्तव्यम्, / तद्यथा-प्रथमे दिवसे युवराजं दृष्ट्रा निवर्तमानस्य मासगुरु, द्वितीये दिवसे चतुर्मासलघु, तृतीये दिवसे चतुर्मासगुरु, चतुर्थेदिवसे षण्मासलघु, पञ्चमे दिवसे षण्मासगुरुः, पष्टे च्छेदः, सप्तमे मूलमष्टमेऽनवस्थाप्यं, नवमे पाराञ्चितम् । तथाअमात्यं दृष्ट्राप्रथमे दिवसे निवर्तमानस्य चतुर्मासलघु, द्वितीये दिवसे चतुर्मासगुरु, तृतीये षण्मासलघु, चतुर्थे षण्मासगुरु, पञ्चमे च्छेदः, षष्ठे मूलं सप्तमेऽनवस्थाप्यं अष्टमेपाराञ्चितमिति, / तथापुरोहितंदृष्टाप्रथमे दिवसेनिवर्तमानस्य चतुर्मासगुरु, द्वितीयेषण्मासलघु,तृतीयेषण्मासगुरु, चतुर्थेच्छेदः, पञ्चमेमूलं, षष्ठेऽनवस्थाप्यंसप्तमेपाराञ्चितम् । तथा कुमारं दृष्ट्वा प्रथमे दिवसे निवर्तमानस्य षण्मासलघु, द्वितीये दिवसे षण्मास गुरु, तृतीये च्छेदः, चतुर्थे मूलं, पञ्चमेऽनवस्थाप्यं, षष्टे पाराञ्चितम् । तथा कुलपुत्रकं प्रथमे दिवसे दृष्टा निवर्तमानस्य षण्मासगुरु, द्वितीयेच्छेदः, तृतीये मूलं, चतुर्थेऽनवस्थाप्यं, पञ्चमे पाराञ्चितमिति; उपसंहारमाह[भा.1259] इति दव्यखेत्तकाले भणिया सोहीउभावइणमणा । दंडियभूणगेसंकंतभोइया विवणेभुंजणे दोसु । / वृ- इति एवमुक्तेन प्रकारेण प्रत्येकं संयोगतश्च द्रव्ये क्षेत्रे काले च भणिता शोधिरिदानीं भावत इत्यमन्याद्रव्यक्षेत्रकालव्यतिरिक्ताभण्यतेइतिवाक्यशेषः । प्रतिज्ञातमेव कुर्वन्द्वारसंग्रहमाह-दण्डिके राजाभूणके देशीपदमेतत् बालके पुत्रादावित्यर्थः । मते इति वाक्यशेषः । तथासक्रान्ते परपुरुषंगते विपन्ने मृते कलत्रे इति गम्यते । तथा दोसुत्ति तृतीयार्थे सप्तमी । यथा । तिसु तेसु अलंकिया पुहवी इत्यत्रततोऽयमर्थः । द्वाभ्यांपुरुषाभ्यांस्त्रीभ्यांवावक्ष्यमाणस्वरूपाभ्यांभोजनेभावतःशोधिर्भवति । तत्र यथोद्देशं निर्देश इतिप्रथमतोदंडितादिद्वारत्रयमाह[भा.1260] दंडिय सौनियत्तेपुत्तादिमए वचौलहू होति । संकंतमयाएवा भोएतेचङगुरूहोति । / वृ-यत्रससंप्रस्थितस्तत्रतानिमनुष्याणिकस्मिंश्चिदपराधेराजा दण्डितानि यदि वातेषांपुत्रादिकं किमपिमृतंअथवाद्वयमपीदंजातंततोदंडितवान्यदिवापुत्रादीन्मृतानथवा उभयमपिश्रुत्वा निवर्तते । ततो निवृत्ते निवृत्तस्य प्रायश्चित्तं चत्वारो लघुकालधुमासकाभवन्ति, तथा भोजिकानामभार्या |सा अन्यपुरुषसङ्क्रान्ता, अथवामृताश्रुता; ततोऽन्यपुरुषसङ्क्रान्तायांमृतायांवाभोजिकायांनिवर्तमानस्य चत्वारो गुरुका गुरुमासाभवन्ति, सम्प्रतिभोजणेदोसत्तिव्याख्यानयति । [भा.1261] अह पुनभुंजेजाही, दोहिं उवगेहिं सत्थसमयं तु । इत्थीहिं पुरिसेहिं,वतहिंय आरोवणा इणमा । / वृ-अथ पुनस्तत्र गतः सन् द्वाभ्यां वर्गाभ्यामेतदेव वक्तव्यमाचष्टे-स्त्रीभ्यां पुरुषाभ्यां वा समकं सार्धंतुशब्दो वक्ष्यमाणसमस्तविशेषसूचकः |भुन्य्जीत्त्त्रिय्म्न्न्त्र्मुच्य्मानाआरोप्न्ना प्रायश्चित्तं तामेवाह[भा.1262] लहुगाय दोसुदोसु य गुरुगाच्छम्मास ल्हुगुरुच्छेदो। निक्खिवणंसियमूलंजचन्न सेवएदुविहं । / Page #372 -------------------------------------------------------------------------- ________________ 371 उद्देशकः 2, मूलं:60, [भा. 1262] व-द्वयोःचत्वारो लघुकातत्रद्वयोश्चत्वारोगुरुकाःतथाषण्मासलघवः षण्मासागुरवः । तथाच्छेदः निक्खेवणमिय इत्यादि यदा स्वयं लिङ्गं निक्षिपति परित्यजति तदा स्वयं लिङ्गस्य मूलं । अथवा बलात् लिङ्गं विड्वरकेनापि मोच्यते तदा शुद्ध इति । तथा यच्चान्यत् सेवते स्त्रीनपुंसकादिकं तन्निष्पन्नमपि प्रायश्चित्तं तस्यभवत्येषगाथासंक्षेपार्थः |साम्प्र्त्मेन्मेव् विवरीषुःप्रथमतोलहुमायदोसुदोसुयगुरुगा इतिव्याख्यानयति[भा.1263] पुरिसे यनालयद्धे अनुव्वतोवासएय चौलहुगा । एयासुंचिय थीसुंअनालसंमेय चउगुरुगा । / वृ-अत्रापि सर्वत्रसप्तमी तृतीयार्थेषु पुरुषेण नालबद्धेन तुशब्दो विशेषणार्थः । स चैतद्विशिनष्टि मिथ्यादृष्टिना अथवा अनुव्रतोपासकेन नालबद्धनैताभ्यां दाभ्यां पुरुषाभ्यां वा शब्दस्यानुक्तसमुच्चयार्थत्वाद्दर्शनमात्रश्रावकेणच सार्धं भुञानस्य प्रायश्चित्तं चत्वारो लघुकाः व्याख्यातंलघुगाय दोसु इति पदमधुना दोसुय गुरुगा इति व्याख्यानयति । एयासुंचियथीसुमिति एताभ्यामेव स्त्रीभ्यां किमुक्तंभवतिनालबद्धमिथ्यादृष्टिस्त्रिया नालबद्धाणुव्रतोपासकस्त्रियावासार्धंभुञानस्य चतुर्गुरुका, अनालसम्मे य चौ गुरुगा इति अनालबद्धमिथ्यादृष्टिपुरुषेणानालबद्धाणुव्रतोपासकेन वा समं भुञानस्य चतुर्गुरुकाः अधुना छम्मास लहुगुरु इतिव्याख्यानार्थमाह[भा.1264] अनालदसणत्थिसु दिट्ठाभद्दपुरिसेय छल्लहुया । दिट्ठित्तिपुन अदिट्ठो, मेहुणीभोत्ती एछगुरुगाय । / वृ-अनालबद्धादर्शनमात्रश्राविकायाश्चपूर्वदृष्टः सन्तदानीमाभाषितपुरुषस्तेनचसमभुजानस्य षट लघुकाः, तथा दिट्टित्ति पदैकदेशे पदसमुदायोपचारात पूर्व या दृष्टा तदानीमाभाषिता तया दृष्टा भाषितया तथा अदृष्टेन पुरुषेणाभाषितेन तथा मेहुणीत्ति मैथुनिक्या मैथुनाजीवया वेश्यया इत्यर्थः । तथा भोजिकयाभार्यया एतैश्चतुर्भिः सहभुञ्जमा(जा)नस्य षण्मासा गुरवः । सम्प्रतिच्छेदैति व्याख्यानार्थमाह[भा.1265] अदिट्ठाभट्ठासुत्थीसुंसंभोइसंजईच्छेदो । अमणुन्नसंजतीए मूलं थीपाससंबंधे । / वृ- पूर्वमदृष्टाभिस्तदानीमाभाषिताभिः सह तथा सांभोगिकसंयत्यापि च समं भुञानस्य च्छेदः, तथा असांभोगिकसंयत्या सह भोजने तथा स्त्रीस्पर्शसम्बन्धे च मूलं प्रायश्चित्तं । साम्प्रतमत्रैव व्याख्यानान्तरमाह[भा.1266] अहवावि पुव्वसंथुय पुरिसेहिंसद्धिं चौलहूहोति । ___ पुरसंथूय इत्थीएपुरिसेयरदोसुवी गुरुया । / वृ-अथवेतिप्रकारान्तरोपदर्शनेपूर्वसंस्तुतपुरुषैः सहपूर्वंसंस्तुतस्त्रियाचसमभुञानस्य चत्वारो लघुका लघुमासा भवन्ति, / एतेन लहुगा य दोसु इति व्याख्यातम् । तथा पुरुषेतराभ्यां पुरुषस्त्रीभ्यां द्वाभ्यामपिचसहभुञानस्य गुरुकाश्चत्वारोगुरुमासाः, अनेन दोसुयगुरुगा इतिव्याख्यातम् । / [भा.1267] पच्छा संथूय इत्थीए छ्ल्हुमेहुन्नीएछ्गुरुगा। __ समणुन्नेयर संजतिच्छेदो मूलं जहाकमसो । / वृ-पश्चात्संस्तुतया स्त्रियासहभुञानस्यषट्लघवःमैथुनिक्यामैथुनाजीवयापणाङ्गनयाइत्यर्थः । Page #373 -------------------------------------------------------------------------- ________________ 372 व्यवहार - छेदसूत्रम् - 1-2 / 59. सह भुञ्जानस्य षड्गुरुवः समनोज्ञया संयत्वा सह भुञ्जानस्य च्छेदः । अमनोज्ञया संयत्वा सह मूलं, पुनः प्रकारान्तरमाह [ भा. 1268 ] अहव पुरसंथए तर पुरिसित्थीसोय सोयवादीसु । समणुन्नेयरसंजइ अडोकंतीए मूलं तु । / वृ- अस्या व्याख्या कल्पनाध्ययन चूर्णितः कर्तव्या सम्प्रति यदुक्तं प्राक् जं चणं सेवते दुविहंति तद्व्याख्यार्थमाह [भा. 1269 ] थीविग्गह किलिबंवा मेहुणकम्मं च चेयणमचेयं । मूलोत्तरकोडिदुगं परितणं तं च एमादी । वृ- स्त्रीविग्रहो नाम स्त्रीशरीरं । क्लीबो नपुंसकं एतद्विकं यत्सेवते । अहवा मेहुणत्ति मैथुनं कम्मंति हस्तकर्मा । अथवा सचित्तमचित्तं वा यत् प्रतिसेवते । यदि वा मूलगुणविषयं यदि वा उद्गमकोटिविशुद्धिकोटि अथवा परित्तमित्ति प्रत्येकशरीरमनंतत्ति अनन्तकायमेवमादिद्विविधं द्रष्टव्यमादिशब्दात् तिर्यग्योनिकं मानुषिकं वा मैथुनमित्यादिद्विक परिग्रहः । [ भा. 1270 ] एएसिं तु पयाणं जं सेवै पावई तमारुवणं । अन्नं च जमावज्जे पावंति तं तथ्य तहियं तु । / वृ- एतेषामनन्तरोदितानां स्त्रीविग्रहक्लीबादीनां पदानां मध्ये यत्सेवते तमारोपणंतन्निष्पन्नं प्रायश्चित्तं प्राप्नोति । अन्यच्च पदापद्यते संयमविराधनाप्रत्ययं प्रायश्चित्तं तदपि तत्र प्राप्नोति । / त्तत्तो य पडिनियर्त सुहुमं परिनिव्ववंति आयरिया । [ भा. 1271] भरियं महातलागं तलफलदिट्टंतोचरणम्मि । / वृ- ततस्तस्मात् अवधावनात् प्रतिनिवृत्तात् सूक्ष्मंयथा तेजानन्ति सूरयोऽस्माकमुपरितथैव सस्नेहा वर्तन्ते इत्येकमभि कोमलेनोपायेनाचार्याः परिनिर्वापयन्ति सुखापयन्ति येन ते सर्वमालोचयन्ति । ते चालोचनानन्तरमेवं वदेयुः । यथा चारित्रमस्माकं सर्वं गलितमस्मभ्यंव्रतानि दत्थ । एवमुक्ते सूरिभिश्चरणे चरणविषये भरितं महातडागमतिभरणदेव कस्मिंश्चित् प्रदेशे बालीभेदात् गलदुदकं तत्क्षणादेव पतितेन फलेन । तत्प्रदेशापूरणान्निरुद्धोदकं दृष्टान्तः करणीयः । इह सुहुमं परिनिव्ववन्तीत्युक्तं तच्च सूक्ष्मं परिनिर्वापणं द्विविधं । तद्यथा-लौकिकंलोकोत्तरिकंच । तत्रलौकिकं यथा रौहिणिक चौरस्याभयकुमारेण कृतम् । तत्रैवम्-सयगिहं नगरं, तत्थ रोहिणितो चौरो बाहिं दुग्गट्टितोसोसयलं नगरं मुसति । न कोई तं घेत्तुं सक्कति । अन्नया वद्धमाणसामी समोसढो । रोहिणितो भयवतो धम्मं कहेंतस्स नातिदूरेणं बोलेइ सोचलमाणो मा तित्थगरवयणं सौं चोरियं न कहामित्ति कणे उवेइ एइ तस्सेवं बोलमाणस्स कएटकः. पादे लग्नी तंजाव एगेणां हत्थेणं उद्धरै ताव तित्थगरो इमं गाहत्थं पणवेइअमिलायमल्लदामा अनिमिसनयनाथ नीरजसरीरा । [ भा. 1272] चौरंगुलेण भूमिं नच्छिवंति सुरा जिनो कहै । / वृ- सुरा देवाश्चतुर्निकायभाविनोऽपि अम्लानमाल्यदामानस्तथा न विद्यते निमिषो येषां ते अनिमिषा अनिमेषे नयने येषां ते अनिमिषनयनाः । तथा नीरजा निर्मलं शरीरं येषां ते नीरजाः शरीराः । चतुरङ्गुलेन चतुर्भिरङ्गुलैर्भूमिं न स्पृशन्ति इति जिनः सर्वज्ञः कथयति । अनेन सर्वतीर्थकृतामविसंवादिवचनतामावेदयति । एवं सौं कण्टगं उद्धरित्ता पुने कणे ठवेउ गतो अन्नया सो रोहिणितो रायगिहमतिगती रत्तिं Page #374 -------------------------------------------------------------------------- ________________ 373 उद्देशकः2, मूलं:59, [भा. 1272] / चोरोत्ति गहितो नय निजैरोहिणितो उयाहु अन्नो चोरो ततो पिट्टिउमाढत्तोभणइय अक्खाहिसव्वं तुमं रोहिणितो नवत्ति । जैरोहिणितो सियातो सुयामो । एवं सो नीतिस्तथ पविठाहिं अठारसहिं कारणेहिं एक्कक्कं काउं पुच्छिज्जइ सो न कहेइ जहा कह रोहिणितो चोरोत्ति । ताहे अठारसमा सुहुमा कारणा करिउमाढत्ता मजं पाइतो मत्तो निव्वेयणो जातो । ताहे देवलोगभवणसरिसंभवणं काउं तत्थ महरिहे सयणिज्जे निजावितो ततो पडिबोहवेलाएइत्थिनाडएनिव्वतिजमाणेताहिभणइ-तुमंदेवलोगे उववन्नो देवलोए य एसो अनुभावो जो पुच्छितो पुव्वभवं सम्मं अक्खाति तो चिरठिती देवति अत्थति, जो न अक्खाति तो तक्खणं पडति, तो मा अम्हे अनाहा काहसि सध्वं अक्खाहि, / ततो रोहिणीएन तित्थयरवयणंसंभरित्ता चिंतियं-अपूतिवयणातित्थगरासामिणाभणियं-अमिलायैत्यादि इमंचसव्वं वितहंदीसइ । तओ कयगंएवंतिभणाइनाहंरोहिणितो |त्तो मुक्को |रोहिन्निएन्न् चिंतियं-अहो एगस्स विसामिणोवयणस्स केरिसंमाहप्पं |अह्ण्जीविय्सुहाभागीजातो, जैपुन निगंथाणवयणंसुणेमि तो इहलोए परलोएय सुहिओभवामिति चिंतिऊणपव्वैतो । उक्तं सौक्ष्मंलोकिकं परिनिर्वापनं । तथाचाह[भा.1273] सुहुमाय कारणाखलुलोए एमादि उत्तरे इन्न्मो। मिच्छदिठीहिं कया किंतुहभेतत्थ उवसग्गा । / वृ- सूक्ष्मा खलु कारणा यातना लोके एवमादिका एवं प्रभृतिका आदिशब्दात्प्रभूतान्येवंविधदृष्टान्तसूचकाः उत्तरेलोकोत्तरेइयं वक्ष्यमाणस्वरूपाकारणा, तामेवाह मिथ्यादृष्टिभिः किन्तुकता भे भवतस्तत्र गतस्योपसर्गाः । किमुक्तं भवति न तव वत्स विरूपाचरणे किमपि चित्तं केवलं यदि मिथ्यादृष्टिभिर्बलात्कारण कितपिकारितः स्यात् । तत्रकिंप्रतिसेवितंकिंवा नप्रतिसेवितमिति, एवमुक्ते स यत्करोति तदाह[भा.1274] अविसिंधरै सिनेहो पोराणो आयओ निप्पिवासाए । ईगारव मारुहितो कहेइसव्वंजहावित्तं । / वृ-अपीतिसंभावने |स्ण्भाव्यामीत्येसितिएतेस्सां पौराणो पुराणायामवस्थायांभवः पौराणः स्नेह आयातो अद्यापि निःपिपासया मदीयवैयावृत्त्यादि पिपासा व्यतिरेकेणादि धरति विद्यते । एवं गौरवत्वमारोपितः सन् किमेतेषां कुर्मो जीवितमपि मदीयमेतेषामेवेति मन्वानो यथावृत्तं समस्तमपि कथयति । एतदेव स्पष्टतरमाचष्टे । / .. [भा.1275] एवं भणितोसंतो उत्तूइओसोरुहेइस्व्व्ण्तु। . जंणेणसमुनुभूयंजं वासेतंकयंतेहिं । / वृ- एवं पूर्वप्रदर्शितेन प्रकारेण भणितः सन् उत्तूइओत्ति देशीपदमेतत् गर्वे वर्तते ततोऽयमर्थः । अहमेव गुरूणांमान्योनान्य इति गौरवमारोपितः सर्वमेव तुरवधारणेयदनेन स्वयंसमनुभूतंयद्वासे तस्य मिथ्यादृष्टिभिः कृतं तत्समस्तमेव कथयति । तत्र यदिसोऽगीतार्थो भणति ततैदंब्रूते[भा.1276] हाणादीनि कयाइंदेहवए म्ज्झ्बेइतुअगीतो। . पुव्वं च उवसग्गा किलट्ठभावो अहो आसि । / वृ-मयासानादीनि स्त्रानाङ्गरागादीनि कृतानि, तथा पूर्वमुपसर्गात् उपसर्गेष्वनारब्धेष्वहं संक्लिष्ट परिणामोऽभवमुपसर्गप्रारंभसमकालमेव पुनर्विशुद्धपरिणामोजातस्ततएव तेन कारणेन मह्यं ददतयूयं Page #375 -------------------------------------------------------------------------- ________________ 374 व्यवहार - छेदसूत्रम् - 1-2 / 59 व्रतानि ममारोपयतेति भावः इति अगीतो अगीतार्थो ब्रूते, एवं तनोक्ते यदाऽचार्येण वक्तव्यं तदाहवेसकरणं पमाणं न होइ नयमज्जणं नलंकारो । [भा. 1277 ] साइज्जिएण सेवी अननुमएणं असेवीउ । / वृ- वत्स न वेषकरणं न साधु वेषकरणं प्रमाणं न च मज्जनं नालङ्कारः प्रमाणं यथाक्रममप्रतिसेवने प्रतिसेवने वा किन्तु साएजिएणंति यदिस्त्रानादि विषये अनुमननं कृतं तेन सेवी प्रतिसेवनाकारी भवति, अननुमतेन तु असेवी अप्रतिसेवी । अन्यच्च [ भा. 1278 ] जो सो विसुद्धभावो उप्पन्नो तेन ते चरिताया । धरितो निमज्जमाणी जलेण नावा कुविंडेण । / वृ-योऽसौ विशुद्धभावस्तत्रोपसर्गप्रारम्भसमये समुत्पन्नस्तेन तव चरित्रात्माधारितः । यथा कुविन्देन कोलिकेन जले निमज्जती नौरिति । [भा. 1279] जहवा महा तलागं भरितं भिज्जंतमुवरि पालीयं । तज्जाएण निरुद्धं तक्खण पडिएण तालेन । / वृ- यथेति दृष्टान्तोपन्यासे वा इति दृष्टान्तान्तरसमुच्चयेन महा तडागं भरितमिति वर्षे (र्षा) पानीयेन परिपूर्णं भरितमिति भरणादेव चोपर्येकस्मिन् प्रदेशे भिद्यमानपालीकं भित्तुमारब्धपालीकं तञ्जातेनेति प्राकृतत्वात्तृतीयांपञ्चम्यर्थे ततोऽयमर्थः तस्यां पाल्यां जातस्तञ्जातस्तस्मात् तालात्तालवृक्षात् यस्मिन् क्षणे उदकगलनेन पाली भेत्तुमारब्धा तत्क्षणे तस्मिन्नेव प्रदेशे पतितेनतालेन तालफलेनेति गभ्यते उदकं गलत् तेन निरुद्धमेष दृष्टान्तोऽयमर्थोपनयः । [भा. 1280 ] एवं चरणतला नायय उवसग्गवीचिवेगेहिं । भिज्जंतु तुमे धरियं धियबल वेरग्ग तालेणं । / वृ- एवं महत्तडागदृष्टान्तगतप्रकारेण चरणमेव तडागं ज्ञातयः स्वजनास्तैः कृता ये उपसर्गास्त एव वीचिवेगाः कल्लोल वेगास्तैर्ज्ञातिकृतोपसर्गवीचिवेगैर्भिद्यमानं त्वयाधृतिबलंच वैराग्यं च धृतिबलवैराग्यं च तदेवतालोऽवयवे समुदायोपचारात् तालफलं तेन धृतिबलवैराग्य तालेन धारितं केवलमवधावनतः प्रायश्चित्त भाग्जातः तीर्थकराज्ञा भङ्गात्तदेवाह-[ भा. 1281 ] पडिसेहियगमनं आवणो जेन तेनसो पुठो । संघाडगतिह वोच्छो उवहिग्गहणे ततो विवादो । / वृ- प्रतिषिद्धं खलु भगवता तीर्थकरेणावधावनानुप्रेक्षिगमनं तस्मिन् प्रतिषिद्धे गमने कृते तथा येन कारणेन स्त्रीसेवादित आपन्नं प्रायश्चित्तस्थानं तेन स स्पृष्टः कर्मबन्धेन ततस्तद्विशोधनाय तस्मै दीयते प्रायश्चित्तं । अथ योऽसौ द्वितीयः संघाटकः प्रेषितस्तेन कियच्चिरंस प्रतीक्षणीयः तत आह-संघाडगेत्यादि सङ्घाटकस्य त्र्यहं त्रीन् दिवसान् यावत् प्रतीक्ष्यत । इह त्र्यहग्रहणमध्यमतो भवितुमर्हति तत उपधिग्रहणं कर्तव्यं तदीय उपधिर्याचित्वा परिग्रहणीयः ततो विवादोत्ति । यत्र सो वधावितस्ततः प्रतिनिवृत्तस्य सहायैर्यदि विवादो वक्ष्यमाणस्वरूपः क्रियते । तदा स प्रमाणयितव्यः इति । सम्प्रत्येतदेवोत्तरार्धं व्याचिख्यासुराह[ भा. 1282 ] एगाह तिहे पंचाहए य ते बिंति णं सहायाणां । वच्चासु अनिच्छंते भांति उवहिंपि तोदेहि । / Page #376 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं : 59, [भा. 1282] 375 वृ- जघन्यत एकाहे एकस्मिन्मध्ये दिवसे मध्यमतख्याह, उत्कर्षतः पञ्चाहे प्रतीक्षिते यदास निवर्ततुं नेच्छति ततः सहायाणमिति तं ब्रुवते कियच्चिरमस्माभिरवस्थातव्यमेहि व्रजामः । एवमुक्ते यदि सोऽभिधते नाहं व्रजामि । ततस्तस्मिन् प्रत्यागमनमनिच्छति भणंति यदि नागच्छसि तर्हि उपधि मपि तावद्देहि मा उपधेरप्युपघातो भूदिति । / [भा. 1283 ] नवि देमित्ति य भणिए गएसु जैसो ससंकितो सुबति । उवहम्मै निसंकेनहम्मए appaDivajja'te । / वृ-यदि उपधेर्याचने कृते स ब्रते नापि नैव ददाम्युपधिमहमिति तत एवं भणिते स सङ्घाटको गच्छति सङ्घाडगतिहेति व्याख्यातमधुना वुच्छो उवहिग्रहणे इति तद्व्याख्यानयति गएसु इत्यादिगतेषुतेषु सहायेषु यदि सशङ्कितः शङ्कनं शङ्कितंसहशङ्कितं सशङ्कितं यस्य येन वा स तथा का पुनः शङ्का ? उच्यते-किंमुत् व्रजामि किं वा नेति एव रूपशङ्कोपेतः स्वपिति, रात्रौ तदा स उपधिरुपहन्यते । अथ निःशङ्कितः सन् (न) स्वपिति यथा नियमान्मयोत्प्रव्रजितव्यमिति तदा नोपहन्यते । अथ निःशङ्कित उषित्वा यदि वा यस्मिन् दिने सहाया गतास्तद्दिवसमेवानुषित्वा यदि निवृत्य व्रजिकादिष्वप्रतिबध्यमान आगच्छति । न चान्तरा रात्रौ दिवसे वा स्वपिति तदा तस्मिन्नप्यप्रतिबध्यमाने नोपहन्यते । अथ स्वपिति तर्ह्यपहन्यते । [ भा. 1284 ] संवेग समावन्नो अनुवहयं घेत्तु एति तं चेव । अह होजाहि उवहतो सो विय जै होज्ज गीयत्थो । / तो अन्नं उप्पाए तं वोवहयं विगंचिउं होइ । अपडिबज्झतेत्तु सुचिरेण वि हून उवहम्मे । / [भा. 1285 ] वृ- संवेगो मोक्षाभिलाषस्तं समापन्नस्तमेव गुरुप्रदत्तमुपधिमनुपहतं गृहीत्वा । एति समागच्छति । अथ भवेत् कथमप्युपहतः सोऽपि च साधुर्यदि स्यात् गीतार्थः ततस्तमुपहतमुपधिं विगंचिउंति परिस्थाप्यान्यमुपधिमुत्पाद्य एति समायाति । अथ स्यादगीतार्थस्तर्हि तेनोपधिरन्योनोत्पादन यो अगीतार्थत्वेनान्योत्पादने योग्यताया अभावात् । किन्तु तेनैवोपधिना गन्तव्यं । समागतस्य चान्यमुपधिमाचार्याः समर्पयन्ति । प्राक्तनं च साधुभिः परिस्थापयन्ति । सम्प्रति अप्पडिबज्झं तेउ इत्यादि अप्रतिबध्यमाने कर्मकर्तर्ययं प्रयोगः क्वचिदपि प्रतिबन्धमकुर्वति पुनः सुचिरेणापि प्रदीर्घेणापि कालेन हु निश्चितं नोपहन्यते उपधिः क्वचनापि प्रतिबन्धाकरणतः सततोद्यत्वात् । सम्प्रति विवाद इति व्याख्यानयति [भा. 1286 ] गंतूण तेहिं कहियं, सावि आगंतु तारिसं कहिए । तो तं होइ पमाणं विसरिसकहणे विवादौ । / बृ-यौसहायौ तस्य प्रेषिती, ताभ्यां गत्वा गुरुसमीपं तस्य प्रतिसेवनमप्रतिसेवनं वा कथितं, सचापि कृतावधावनः साधुरागत्य तादृशं कथयति ततस्तद्भवति प्रमाणमुभयेषामप्यविसंवादात् । अथ विसदृशं कथयति ततो विवादः सहाया ब्रुवते एष प्रतिसेवीति । स प्राह नप्रतिसेवीति, तत्र सत्य प्रतिज्ञाः खलु व्यवहाराः इति, स एव प्रमाणीक्रियते, न सहायाः, / तदेवं प्रतिसेवनामधिकृत्य विवादो दर्शितः । सम्प्रति मज्जनादिकमाधिकृत्याह[ भा. 1287 ] अहवा बेंति अगीया मज्जनमादिएहिं एस गिहीभूतो । तं तु न होइ पमाणं सो चेव तहिं पमाणं तु । / Page #377 -------------------------------------------------------------------------- ________________ 376 व्यवहार - छेदसूत्रम् - 1-2 / 59 वृ- अथवेति प्रकारान्तरोपप्रदर्शन अगीतार्था ब्रुवते । मज्जनादिभिर्मञ्जनाङ्गरागधूपाधिवासादिभिरप गृहिभूतो जातः सपुनरेवसमाह-नाहं स्नानादिकं कृतवान् यदि वा बलादहं स्वजनैः स्नानादिकं कारितो न पुनस्तेषु स्नानादिष्वनुरागवान् जात इति । तत्रैवं भूते विवादे यत्ते सहाया ब्रुवते तन्न भवति प्रमाणं, किन्तु स एव तत्र प्रमाणमिति एतदेव प्रविकटयिषुराह [ भा. 1288 ] पडिसेवी अपडिसेवी एवं श्रेराण होइ उ विवादो । तत्थ वि होइ पमाणं स एव पडिसेवणा न खलु । / वृ- स्थविरा आचक्षते एष प्रतिसेवी स प्राह-नाहं प्रतिसेवी एवं स्थविरैः सहगाथायां षष्टी तृतीयार्थे विवादो भवति । अत्रापि प्रतिसेवना विषयेऽपि भवति स एव प्रमाणं न पुनः खलु सहायैरुच्यमाना प्रतिसेवना तेपां पुनरगीतार्थानां पुरतः सूरय एतदभिदधति [ भा. 1289] मजन गंध परियारणादि जह नेच्छतो अदोसाय । अनुलोमा उवसग्गा एमेव इमंपि पासामी । / | वृ- यथा अनिच्छतोऽनभिलषितोऽनुलोमा अनुकूला उपसर्गाः । के ते इत्याह-मज्जनं स्नानं गन्धः पटवासादिरूपः परिचारणास्त्रिया बलात्कारेणोपभोग आदिशब्दादेवं विधान्योपसर्गः परिग्रहः एते यथा अदोषास्तद्विषयानुमननाभावात् । एवमिदमप्यधिकृताऽवधावितसाधुविषयं मज्जनादि पश्यामस्तदनुरागा भावतो निर्दोषमिति भावः एतदेव भावयति [भा. 1290] जह चेवय पडिलोमा अपदुस्संतस्स होति दोसा य । एमेव य अनुलोमा होति असायज्जणे अफला । / वृ- यथेति दृष्टान्तोपन्यासे, च शब्दो दृष्टान्तदाष्टन्तिकयोः साम्यावधारणार्थः । यथाचैवं प्रतिलोभाः प्रतिकुला उपसर्गाः प्रद्वेषतः प्रद्वेषमगच्छतो भवत्यदीपाय एवमेव अनेनैव प्रतिकुलोपसर्गगतेन प्रकारेण अनुलोमा अपि स्वजनैः क्रियमाणा मज्जनादय उपसर्गा असाइजमाणे अननुमनने भवन्त्यफलाः अन्यच्च[भा. 1291] साही भोगच्चई अविमहती निजराउ एयस्स । सुमो विकम्मबंधो न होइ उ नियत्तभावस्स । / वृ- अपीति गुणान्तर समुच्चये । स्वजनक्रियमाणमञ्जनाङ्गरागाद्यनास्वादनादेप स्वाधीन भोगत्यागी स्वाधीनभोगपरित्यागाच्चैतस्य महती निर्जरा पुराणकर्मनिर्जरणं प्रवृद्धप्रवृद्धतर शुभाशयसंभवात् न चाप्यभिनवकर्मसंगलनंयत आह-नतुनिवृत भावस्यावधावनात् प्रतिनिवृत्त परिणामस्य सतः सूक्ष्मोऽपि कर्मबन्धो भवति, कर्मोपचयहेतोर्दुष्टाध्यवसायस्याभावात् । मू. (61) एगपक्खियस्स भिक्खुयस्स कप्पति आवरिय उवज्झायाण इत्तरियं दिसं वा अनुदिस वा उद्दिसित्तए वा धारितएवा जहा वा तस्स गणस्स पत्तियं सिया । / वृ- एकः समानः पक्ष एकपक्षः । सोऽस्यास्तीति एकपक्षिकः प्रव्रज्यया श्रुतेन च स्ववर्गस्य भिक्षोः कल्पते । इत्वरां कियत्कालभाविनीमित्वस्ग्रहणमुपलक्षणं यावत्कथिकां च दिशमाचार्यत्वमुपाध्यायत्वं वा अनुदिशं वा आचार्योपाध्यायपदद्वितीयस्थानवर्तित्वं वा शब्दो विकल्पार्थः । उद्देष्टुं वा तस्य वा स्वयं धारयितुं यथा वा तस्य गणस्य प्रीतिकं स्यात् । यथावा दिशमनुदिशं वा उद्दिशेत । किमुक्तं भवति ? भिन्नपक्षिकमप्यपवादपदेन स्वगणप्रीत्याचार्यादिपदाध्यारोपितं कुर्यादिति संक्षेपार्थः । व्यासार्थं तु भाष्यकृद्विवक्षुः प्रथमतः पूर्वसूत्रेण सह सम्बन्धमाहः Page #378 -------------------------------------------------------------------------- ________________ 377 उद्देशक H 2, मूलं:61. [भा. 1292] - [भा.1292] निक्खित्तंमि उलिंगे मूलंसा तिजने यण्हाणादी । दिनेसुयहोइ दिसा दुविहा विवएसुसंबंधो । / वृ-यदिलिंगरजौहरणंनिक्खित्तंपरित्यक्तंभवतिततस्तस्मिन्निक्षिप्ते लिङ्गेयदिवालिङ्गा परित्यागेऽपि स्नानादेः साइजणे अनुमनने मूलं नाम प्रायश्चित्तं भवति, तस्मिंश्च मूलप्रायश्चित्त दानेन समस्तपर्यायोच्छेदतः प्रदत्तेषुव्रतेषुद्विविधाप्याचार्यत्वमुपाध्यायत्वरुपादिकंदीयते । ततोऽवधावनसूत्रानन्तरं दिक्सूत्रोपन्यासः एष पूर्वसूत्रेसहास्य सूत्रस्य सम्बन्धः । साम्प्रतमेकपक्षिकत्वं व्याख्यानयति[भा.1293] दुविहोय एगपक्खी पव्वज सुएय होइनायव्यो । सुत्तम्मि एगवायणपव्वजाए कुलिव्वादी । / वृ-द्विविधोद्विप्रकारएकपाक्षिकोभवतिज्ञातव्यः । तद्यथा-प्रव्रज्यायां श्रुतेचतत्रसूत्रसूत्रविषये एकपाक्षिकवाचनः । एका समाना परस्परं वाचनयिभ्यः (यस्य) स तथा एकगुरुकुलाधीन इत्यर्थः । प्रव्रज्ययात्वेकपाक्षिक एककुलवर्ती आदिशब्दादेकगच्छवर्ति शिष्यसहाध्यायादिपरिग्रहः । एतदेव स्पष्टतरमाह[भा.1294] सकुलिव्वओपव्वजा पक्खित्तो एगवायण सुयंमि । अब्भुजय परिकम्मो माहेरोगेव इत्तरितो । / वृ- प्रव्रज्या पाक्षिको नाम सकुलिव्वतोत्ति स्वकुलसंभवी उपलक्षणमेतत् तेन स्वशिष्य इत्याद्यपि द्रष्टव्यंश्रुतेश्रुतपाक्षिकः पुनरेकवाचनैहसूत्रेइत्वरादिग्ग्रहणात्कथिक्यपिदिक्सूचितातामुभयीमपि व्याख्यानयति । अब्भुञ्जएत्यादि । आचार्योअभ्युद्यतविहारपरिकर्मकर्तुकामौपलक्षणमेतत् अभ्युद्यत मरणं वा प्रतिपक्षुकामेन यावत्कथिकाचार्योपाध्यायाविति शेषः मोहे चिकित्सां रोगे रोगचिकित्सां वा कर्तुकामैत्वरं, अक्षरयोजनात्वियं अभ्युद्यतकर्मणिअभ्युद्यतमरणेवा यावत्कथिकाचार्योपाध्यायाविति शेषः |मोहेरोगेच्त्वारो बहुवचनंप्राकृतत्वात् । आचार्यस्य यावत्कथिकाचार्यस्थापने द्विविधःसापेक्षो निरपेक्षश्चतत्रयः तथा चात्रराजदृष्टान्तस्तमेवाह[भा.1295] दिलुतो जहगया सावेक्खोखलुतहेव निख्क्खो। साविक्खो जुव नरिदंठवेईयगच्छुवज्झायं । / वृ-दृष्टान्तो यथा राजा । तथा हि-राजा द्विविधः सापेक्षो निरपेक्षश्च । तत्र यः सापेक्षः स जीवन्नेव युवराजं स्थापयति, / युवराजश्च संस्थापनीयो यस्मिन्ननुरक्ता परिपत्ततः कालगतेऽपि राज्ञि न वैराज्यमुपजायते । किन्तु तदवस्थमेव राज्यमनुवर्तते यस्तु निरपेक्षः सन् स्थापयति युवराजं तस्मिंश्च स्थापितेराज्ञिकालगतेदायादानां परस्परकलह,भावतो राज्यं विनाशमाविशति, एवमाचार्यापिद्विविधः सापेक्षीनिरपेक्षश्च, तत्रयोगच्छसापेक्षः सज्जीवन्नेवगणधरंस्थापयतितस्मिंश्चस्थापितेकालगतेऽप्याचार्ये गच्छो न सीदति । तथा चाह-इत्येवं सापेक्षराज इव युवनरेन्द्रं सापेक्ष आचार्यो जीवन्नेवेति वाक्यशेषो गच्छोपाध्यायं गच्छनायकं स्थापयति । यः पुनर्गच्छनिरपेक्षः सन् नाचार्य जीवन् स्थापयति तस्मिन्कालगतेपरस्परकलहभावतोगच्छोविनाशमुपजायते, तस्माजीवत्येवगणधरेआचार्यौपाध्यायो वास्थापनीयः । साम्प्रतमित्वराचार्योपाध्याय स्थापनाविषयमाह[भा.1296] गणहरपायोगा सतिपमाय अटावि एव कालगते । थेराणपगासंती जावन्नो नठावितो तत्थ । / Page #379 -------------------------------------------------------------------------- ________________ 378 व्यवहार - छेदसूत्रम्-1-2/61 वृ-गणधरस्यगणधरपदस्य प्रायोग्यो गणधरप्रायोग्यः तस्यासत्यभावे अथवा प्रमादतो अस्थापित एवाचार्येकालगतेइत्वर आचार्य उपाध्यायोवास्थाप्यते । सचयैःस्थाप्यतेतेस्थविराणां गच्छबृहत्तराणां प्रकाशयन्ति । यावत्तत्र मूलाचार्यपदे वा मूलोपाध्यायपदे वाऽन्योन च स्थापितो भवति । तावदेव युष्माकमाचार्योपाध्यायो वा प्रवर्तक इति इह एक पाक्षिको द्विविध उक्तः प्रव्रज्यया श्रुतेन च अत्रच भंगचतुष्टयं तद्यथा प्रव्रज्यया एकपाक्षिकः श्रुतेन च, 1 प्रव्रज्ययान श्रुतेन 2 प्रव्रज्यया श्रुतेन न 3 नापिप्रव्रज्ययानापिश्रुतेन 4 एतदेवभंगचतुष्टनं कुलादिष्वपि योजनीयं । तथा चाह[भा.1297] पव्वजाए कुलस्सय गणस्स संघस्सचेव पत्तेयं । समयंसुएणभंगा, कुज्जा कभसो दिसाबंधे । / वृ-दिग्बन्धेआचार्यपदे उपाध्यायपदेवाग्थाप्यमाने इत्यर्थः । प्रव्रज्यायाः कुलस्यगणस्य सङ्घस्य च प्रत्येकं श्रुतेन सार्धं भङ्गान् कुर्यात् । भङ्गचतुष्यं प्रत्येकं योजयेदिति भावः । तत्र प्रव्रज्याया भङ्गचतुष्टयमुपदर्शितमिदानी कुलस्योपदीत-कुलनेकपाक्षिकः श्रुतेन च 1,कुलेनैकपाक्षिकोन श्रुतेन 2,कुलेन नैकपाक्षिकः किन्तुश्रुतेन 3, नकुलेननापिश्रुतेन 4 / एवं गणेनसङ्घन च प्रत्येकंभंगचतुष्टयं भावनीयं तत्र प्रव्रज्यां कुलंगणंचाधिकृत्य यः प्रथमभङ्गवर्ती सइत्वरो यावत् कथिको वास्थापनीयः । तदभावे तृतीयभंगवर्ती यदि पुनर्द्वितीयभङ्गवर्तिनं चतुपर्भङ्गवर्तिनं वास्थापयति तदा तस्य स्थापयितुः प्रायश्चित्तं चत्वारो गुरुमासाः न केवलमेतत्प्रायश्चित्तं किं त्वाज्ञादयोऽपदोषास्तथा चाह[भा.1298] आणाइणो यदोसा, विराधनाहोईमेहिठाणेहि । संकिय अभिनवगहणे तस्सवदीहन कालेन । / वृ- आज्ञादय आज्ञानवस्था मिथ्यात्वविराधनारुपाश्च शब्दोऽनुक्तप्रायश्चित्तसमुच्चये । तच्च प्रायश्चित्तं प्रागेवोपदर्शितं तथा विराधना गच्छस्य भेदो भवति । आभ्यां वक्ष्यमाणाभ्यां स्थानाभ्यां ते एव दर्शयति । शङ्किते अभिनवग्रहणे च साधूनां यदि म्लानावस्था वा तस्य स्थापयितुर्दीर्धेन कालेन रोगचिकित्सां मोहचिकित्सां वा कृत्वा समागतस्य शङ्कते । एतदेव विभावविपुः प्रथम इत्वरस्य यावत्कथिकस्य चस्थापने विषयमाह[भा.1299] परिकम्मकुणमाणो मरणस्सत्भुजयस्स वविहारो । मोहे रोगचिकिस्सा उहावेंतेय आयरिए । / वृ- अभ्युद्यतस्य मरणस्य पादपोपगमनलक्षणस्य परिकर्मद्वादशसांवत्सरिकसंलेखनारुपं कुर्वाणा यदिवाभ्युद्यतविहारस्यजिनकल्पादिप्रतिपत्तिलक्षणस्यपरिकर्मतपोभावनादिलक्षणंकुर्वतियावत्कथिक आचार्यःस्थापनीयः, |मोहेमोह्चिकित्सायाण्रोग्चिकित्सायाण्य्दिवाअव्धाव्व्त्याचार्येइत्व्र् आचार्यः स्थापयितव्यः । अत्र श्रुतानेकपाक्षिकेत्वराचार्यस्थापने दोषमाह[भा.1300] दुविहतिगिच्छंकाऊण Agao sNkiyNmi। कंपुच्छेपुच्छंतुवकंपियरे गणभेओपुच्छणा हौं । / वृ- अत्रानेकपाक्षिकेत्वराचार्यस्थापने द्विविधचिकित्सां मोहचिकित्सां रोगचिकित्सां चेत्यर्थः । दीर्धकालं गत्वा समागतः सन् शङ्किते सूत्रे अर्थे च कं पृच्छेत् । नैव कंचनेतिभावः स्थापिताचार्यस्यभिन्नवाचनाकत्वादितरे वा गच्छवासि आचार्यो मोहचिकित्सां रोगचिकित्सां वा कुर्वतिकं पृच्छंति, नैवकंचन पुर्वोक्तादेव हेतोस्ततस्ते वाचनाप्रदायकमलभमानागच्छान्तरमुपसंपद्येरन् । गच्छान्त Page #380 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं : 61, [भा. 1300 ] 379 रोपसम्पत्तौ न प्रश्नहेतोर्गणभेदः स्यात् । सम्प्रति श्रुतानेक पाक्षिकयावत्कथिकाचार्यस्थापने दोषमाहन तरै सो संधेयं अप्पाहारी वि पुच्छियं देइ । अन्नत्थव पुच्छंते सचित्तादीउ गिण्हंति । / [भा. 1301] वृ स श्रुतानेकपाक्षिकस्थापितो यावत्कथिको आचार्यो भिन्नवाचकत्वात् न शक्तोति संधातुं विस्मृतमालापकं दातुमथवा श्रुतानेकपाक्षिकोऽल्पश्रुतोप्युच्यते । ततोऽल्पा धारः अल्पस्य सूत्रार्थस्य चाश्रय इति पृष्टः सन्नन्यं प्रष्टुमालापकं ददाति । अन्यत्र च गणान्तरे गत्वा पृच्छति ते गच्छान्तवर्तिन आचार्यास्तेनोत्पादितंसचित्तादिकं गृह्णन्ति अगीतार्थानां न किञ्चिदाभाव्यमिति जिनवचनात्तस्य च तेषां समीपे पृच्छनात् । उपसंहारमाह [भा. 1302 ] सुयती अगपक्खं एए दोसा भवे ठवंतस्स । पव्वज्जणेगपक्खित, उवयंते इमे भवे दोसा । / वृ- श्रुतोनेकपक्षिणमित्वरं यावत्कथिकं वाचार्यं स्थापयत एते अनन्तरोक्तदोषा भवन्ति । प्रव्रज्यानेकपक्षिणं पुनरित्वरं यावत्कथिकं वा स्थापयत इमे वक्ष्यमाणा भवंति दोषाः । तानेव प्रतिपादयिषुराह-- [ भा. 1303] दोन्हवि बाहिरभावो सचित्तादीसुभंडणा नियमा । होइस गणस्स भेदो सुचिरेण नए अम्हत्ति बृ-प्रव्रज्याने कपाक्षिकेत्वरयावत्कथिकाचार्यस्थापने द्वयोरपि गच्छस्य वाचार्यस्येत्यर्थः । बहिर्भावो बहिर्भावोध्यवसायो भवत् तथाहि योऽसौ स्थापित आचार्यः स गच्छवर्तिनः साधुन् समस्तानपि परकीयान्मन्यते । साधवोऽपि च गच्छवर्तिनस्तं परमभिमन्यते । एवं परस्परं बहिभावाध्यवसाये सति स्थापितस्याचार्यस्य गच्छवर्तिनां च साधुनामनिभाव्यानि सचित्तादीनि गृह्णतां नियमात् भण्डनं कलहो भवति । तथा च सति प्रवचनोड्डाहः प्राक्कल्पव्यावर्णितप्रायश्चितप्रायश्चित्तापत्तिश्च अन्यच्च गच्छवर्तिनस्ते साधवो मन्यन्ते सुचिरेणापि प्रभूतेनापि कालेन गच्छता नास्माकमेप परकीयत्वात् । उपलक्षणमेतत् । सोऽप्यभिमन्यते सुचिरेणाप्येते परकीया इत्येवं परस्परमध्यवसांयभावतो गणस्य गच्छस्य भेदो भवन्ति । तस्मादित्वरो यावन्कथिको वा प्रथमभङ्गवर्ती स्थापयितव्यः, अत्रैवापवादमाह[भा. 1304] अन्नयरनिगिच्छाए पढमासति तैय भंगमित्तरियं । तईय स्सेवसई बितितो तस्साणति चउत्थो । / वृ- अन्यतरचिकित्सायां मोहे चिकित्सायां वाचार्यमित्वरभुपलक्षणमेतत् । अभ्युद्यतमरणप्रतिपत्ती अभ्युद्यतविहारपरिकर्मप्रतिपत्तौ वा यावत्कथिकमाचार्यमुत्सर्गतः प्रथमभङ्गवर्तिनं स्थापयेत्, प्रथमभङ्गवर्तिनोऽसति अभावे तृतीयं तृतीयभङ्गवर्तिनमित्वरमुपलक्षणमेतत् । यावत्कथिकं वा स्थापयेत्, तत सूत्रेऽर्थे च सशीघ्रं निष्पादयितव्यः । तृतीयस्यापि तृतीयभङ्गवर्तिन एव शब्दार्थः । असत्यभावे पुनर्द्वितीयो द्वितीयभङ्गवर्ती स्थाप्यस्तस्याप्यसति अभावे चतुर्थभंगवर्त्ती । तत्र योऽसौ चतुर्भङ्गवर्ती स्थापयितव्यो भवति स एतादृशगुणः [ भा. 1305 ] पवतीए भिउसहावं पगतीए संमतं विनीतं वा । नाऊण गणस्स गुरुं ठविंति अनेगपक्खिपि । / वृ अनेकपत्तिणमपि प्रव्रज्यापक्षरहितं श्रुतसमानपक्षरहितमपि प्रथमद्वितीय भङ्गवर्त्यसंभवे प्रकृत्या Page #381 -------------------------------------------------------------------------- ________________ 380 व्यवहार - छेदसूत्रम्-1-2/61 स्वभावेन नतु कपटभावतो मृदुस्वभावमरोषण स्वभावं तथा प्रकृत्या स्वभावेन सम्मतमभिमतं समस्तस्यापि गच्छस्येति गम्यते स्वजनसम्बन्धभावतो वा निजकमात्मीयं ज्ञात्वा गणस्य गुरुः स्थापयितव्यः । तस्य चतुर्भङ्गवर्तिनः सचित्तादिषु यआभवन व्यवहारस्तमभिधित्सुराह[भा.1306] साहारणंतुपढमे बीएखेत्तंमि तिय्सुह्दुक्खे। अनहिजंतेसीसे सेसेएक्कारस विभागा । / वृ- प्रथमे वर्षे साधारणं विमुक्तं भवतियो यावल्लभ्यते तस्य तदितीये वर्षे यत् क्षेत्रे तदीये लभ्यते तद्गच्छवर्तिनां साधूनां, शेषं गणधरस्य, तृतीये वर्षे समदुःखोपभोगालभन्ते । तत्तेषामेव गन्छवर्तिनामाबावयति शेषं गणधरस्य, चतुर्थादिषु वर्षेषु सर्वंगणधरस्य, एष आभवव्यवहारोऽनधीयानेशिष्ये । किमुक्तं भवति । ये स्थापिताचार्यस्य समीपे न पठन्ति तान् प्रतिद्रष्टव्यः, / ये पुनराचार्यस्य समीपे पठन्ति तेषामेकादशविभागास्तथा चाह-शेषेऽधीयाने एकादशविभागाः प्रकारा आभवव्यवहारस्यतानेव प्रतिपिपादयिषुराह[भा.1307] पुबुद्दिढे पडित्थेपच्चुद्दिर्3ह पवादयंतस्स । संवच्छरंमि पढमे पडिच्छज्जं एव सचित्तं । / वृ-प्रतीच्छकेगच्छान्तरादध्ययनार्थमधिकृतच्छोपसम्पदंप्रपन्नेयताचार्यपदस्थापनातः पूर्वमुद्दिष्टं सचित्तंउपलक्षणमेतत् अचित्तं वस्त्रपात्रकंबलादिप्रथमे वर्षेभवति सम्पद्यतेतत्सर्वं तस्य प्रतीच्छकस्य एषप्रथमो विकल्पः । यत्पुनराचार्यपदस्थापनातः पश्चादुरिष्टंप्रथमेवर्षेसम्पद्यते । सचित्तादिकंतत्सर्वं प्रवाचयतोऽधिकृतस्थापनाचार्यस्याध्यापयितुः एष द्वितीयो विकल्पः । [भा.1308] पुव्वं पच्छुद्दिर्3हपडिच्छए जंतुहोइसचित्तं । संवच्छिरंमि बितिएतंसव्वं पवाययं तस्स । / वृ-आचार्यपदस्थापनातः पूर्वं उद्दिष्टं यत्सचित्तमुपलक्षणमेतत् अचित्तं वा द्वितीये संवत्सरे भवति सम्पद्यते क्वेत्याह-प्रतीच्छके गच्छान्तरादागत्य सूत्रस्यार्थस्य वा प्रतीच्छनं प्रतीच्छा तया चरति । प्रतीच्छिकस्तस्मिंस्तत्सर्वं प्रवादयतोऽध्यापयितुरधिकृतस्थापिताचार्यस्य वेदितव्यम् । एष तृतीयोऽपि विकल्पः । / [भा.1309] पुव्वं पच्छुद्दिष्टंसीसंमि उजंतु होइसच्चित्तं । संवच्छरंमि पढमेसव्वं गुरुस्स आभवति । / वृ- आचार्यपदस्थापनातः पूर्वं पश्चाद्वा उद्दिष्टं यत्सचित्तमुपलक्षणत्वादस्याचित्तं वस्त्रादिकं शिष्ये प्रथमे वर्षेभवतिसम्पद्यते तत्सर्वंभवति । एथ चतुर्थो विभागः । / [भा.1310] पुबुद्दिलं तस्सय पच्छुद्दिढे पवाइयं तस्स । संवच्छरंमि बीएसीसंमि उजंतुसच्चित्तं । / वृ- यत्सच्चितमचित्तवाचार्यपदस्थापनातः पूर्वमुद्दिष्टंसचित्तमचित्तंवाशिष्येद्वितीयेसंवच्छरेभवति सम्पद्यते तत्सर्वं तस्य शिष्यस्या भवति एप पञ्चमो विभागः । यत्पुनराचार्यपदस्थापनातः पश्चादुष्टिं सचित्तमचित्तं वा शिष्ये द्वितीये संवत्सरे भवति सम्पद्यते तत्सर्वं प्रवाचयतोऽधिकृतगुरोराभवति एष षष्ठो विभाग्ः। [भा.1311] पुव्वं पच्छुट्टिं सीसंमि उजंतु होइसच्चित्तं । Page #382 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं 61. [भा. 1311] 381 संवच्छरंमितईए, तंसव्वं पव्वाइयंतस्स । / वृ-यः पूर्वपश्चाद्वाचार्यपदस्थापनातः उद्दिष्टंसचितमचित्तंवा शिष्येतृतीयेसंवत्सरेभवतिसम्पद्यते तत्सर्वं प्रवाचयतोऽधिकृतगुरोराभवति, एष सप्तमो विभागः । / [भा.1312] पूवुद्दिढतस्स पच्छुद्दिर्3ह पवाययंतस्स । संवच्छरंमि पढमेतं सिस्सिणी एउसच्चित्तं । / वृ-आचार्यपदस्थापनातः पूर्वमुद्दिष्टंसचित्तमवित्तंवा प्रथमे संवत्सरे शिष्यिण्याः शिष्याया भवति संपद्यते, तत्सर्वं तस्याः शिष्याया आभवति, एषो अकष्टमो विभागः । यत्पुनराचार्यपदस्थापनातः पश्चादुद्दिष्टंसचित्तादिकंप्रथमे संवत्सरेशिष्यायाः सम्पद्यते । तत्सर्वंप्रवाचयतोऽधिकृतस्य गुरोराभाव्यम् एष नवमो विभागः । / [भा.1313] पुव्वं पच्छुद्दिट्ट सिस्सीए उजंतुसचित्तं । ___ संवच्छरंमि बितिएएतंसव्वं पवाययंतस्स । / वृ- पूर्व पश्चाद्वा यदुद्दिष्टं सचित्तमचित्तं वा द्वितीये संवत्सरे शिष्यायाः सम्पद्यते तत्सर्वं प्रवाचयतोऽधिकृतस्य गुरोः एष दशमी विभागः । / [भा.1314] पुव्वं पच्छुद्दिद्धं पडिच्छयाए उसंतिसच्चित्तं । संवच्छरंमि एठमेतंसव्वंपवाययंतस्स । / वृ-पूर्वपश्चाद्वायदुद्दिष्टंसचित्तमुपलक्षणमेतदचित्तंवा प्रथमे वर्षेप्रतीच्छिक्याः शिष्याः स्म्प्द्य्ते। तत्सर्वं प्रवाचयतोऽधिकृतस्य गुरोरेष एव न्यायो द्वितीयादिष्वपि संवत्सरेषूक्ताः एकादशापि विभागाः साम्प्रतमुपसंहारमाह[भा.1315] जम्हा एतेदोसा दुविहे अपरिक्खएउठवियंमि । तम्हाउठवेयव्वोकमेणिमेणंतु आय्रिओ॥ वृ-द्विविधेप्यपाक्षिके श्रुतपक्षरहिते प्रव्रज्यापक्षरहिते चेत्यर्थः । स्थापिते चाचार्ये यस्मादेते अनन्तरोदिता दोषास्तस्मादनेनान्तरोदितेन पढमासतितैयंभंगमित्यादिलक्षणेनक्रमेणस्थापयितव्य आचार्य इति । अथ प्रथमभङ्गवर्ती केन विधिना स्थापयितव्यः । उच्यते[भा.1316] एयस्सेग दुगाही निप्फणा तेसिंबंधैदिसातो । संपुच्छणउलोयणदाने मिलिएणदिटुंतो । / वृ-एतस्य प्रथमभङ्गवर्तिनः स्थापिताचार्यस्यएकद्विकादयः एकद्वित्रिचतुरादयः शिष्याः निष्पन्नाः भवन्ति । ततस्तेषां दिशआचार्यत्वमुपाध्यायत्वं चेत्यर्थः बध्नाति तथायोऽसावाचार्यैः सन्दिष्टो यथैव सूत्रतो अर्थतश्च निर्माप्याचार्यपदे स्थापनीय स्तस्य स्थापितगणधरेणाचार्यपदे स्थापितस्य शिष्याणां विप्रतारणार्थं सम्प्रच्छनं परैरुदन्तवहनमवलोकनं साक्षात्समीपंगत्वा संयमयात्रा निर्वहन् प्रच्छनं दानं वस्त्रपात्रादेः एतेषांसमाराहोद्वन्द्वः । तस्मिन्नपिकृतेविपरिणामाभावेमिलितेनगोपालद्वयमिलनेन दृष्टान्तो वक्तव्योद्वयोर्गोपालयोर्मिलितयोः प्रभूताधनवृद्धिरभूत्तथायुष्माकमस्माकंच मिलितानां विहरतांभूयान् ज्ञानादिलाभो भवतीति मिलितैर्विहर्तव्यमिति । |साम्प्र्त्मेनामेव् गाथां विवरीषुरिदमाह[भा.1317] गीयमगीया बहवोगीवत्थ सलक्खणा उजे तत्थ । तेसिं दिसाउदाउं वियरति सेसे जहरिहंतु । / Page #383 -------------------------------------------------------------------------- ________________ 382 व्यवहार - छेदसूत्रम् - 1-2 / 61 वृ- गच्छे बहवः साधवो गीयमगीया इति गीतार्था अगीतार्थाश्च । तत्र ये गीतार्थास्तत्रापिसलक्षणाचार्यलक्षणोपेता तेषां दिश आचार्यपदानि दत्वा शेषान् साधून् यथार्ह यथायोग्यतया केचिदनुरत्नाधिकत्वेन केचित्सामान्यतः शिष्यत्वेन वितरति प्रयच्छति । एतच्च तदा द्रष्टव्यं यदा प्रत्येकं बहवः शिष्याः प्रप्यन्ते । अन्यथात्वेकएवाचार्यः स्थापनीयः शेषाः समस्ता अपिशिष्यत्वेन सम्बध्यन्ते । तत्रापि सलक्षणानां दिशो ज्ञायन्ते । एतदेव सुव्यक्तमभिधित्सुराह [भा. 1318] मूलायरि रायनितो अनुसरिसो तस्स हौवज्झातो । यमगीया सेसा मज्झिल्लया होंति सीसाहा । / वृ-मूलाचार्यो नाम रात्निको रत्नाधिकः । तस्य मूलाचार्यस्याऽनुसदृशोऽनुरुपोपाध्यायः शेषास्तु ये गीतागीतार्थास्ते तस्य सब्भिलगा अनुरत्नाधिका अगीता अगीतार्था हकारो अलाक्षणिकः शिष्या भवन्ति । / [ भा. 1319] रावनियागीयत्था अलद्धिया धारयति पुव्वदिसं । अपहुव्वं ते सलक्खण केवलमेगे दिसाबंधी । / वृ- ये पुनरात्निकाव्रतपर्यायेणाधिकाः गीतार्थाः श्रुतसम्पदुपेता व्रतश्रुतनिष्पन्नाश्च केवलं सङ्ग्रहे उपग्रहे बाऽलाब्धिकाः ते पूर्वदिशं पूर्वाचार्यप्रदत्तं दिशमनुरत्नाधिकत्वलक्षणं धास्यन्ति । न त्वाचार्यपदमुपाध्यायपदं वा तेषामारोप्यते लब्धिहीनत्वात् । एष विधिः यावन्तः स्थापिता आचार्यास्तेषां प्रत्येकमनुगन्तव्यः । एतच्च तदा क्रियते यदा भूयांसः स्थाप्यन्ते । अपहुव्वंते इत्यादि अप्रभवति प्रत्येकमाचार्याणां साधुपरिवारे भूयस्यप्राप्यमाणे केवलमेकस्मिन् लक्षणे विशिष्टाचार्यलक्षणोपेते दिग्बन्ध आचार्यपदाध्यारोपः क्रियते । एतदेवाह [भा. 1320 ] सीसे य पहुव्वंतं सव्वेसिं तेसिं होइ दायव्वा । अपहुव्वं तेसुं पुन केवलमेगे दिसाबंधो । / बृ- शिष्ये शिष्यवर्गे प्रत्येकं भवति परिपूर्णतया भवति तेपामाचार्यलक्षणोपेतानां सर्वेषामपि दिशो दातव्याः । अप्रभवस्तु प्रत्येकं पूर्णतया साधुष्वप्राप्यमाणेषु केवलमेकस्मिन् सलक्षणेतरे दिग्बन्धः कर्तव्यः । शेषाणां तु सलक्षणानां दिशोऽनुज्ञाप्याः साम्प्रतं तेष्वाचार्यपदस्थापितेषु उपकरणदानविधिमाह [भा. 1321] अचित्तं च जहरिहं दिज्जइ तेसुं च बहुसुगीएसु । एसविही अक्खातो अग्गीएसुं इमो उ विही । / वृ- तेषु आचार्यपदस्थापितेषु बहुषु गीतार्थेषु अचित्तं वस्तुपात्रादि उपकरणं यथार्हं यो यावन्मात्रार्हस्तस्य तावन्मात्रं दीयते, एष विधिराख्यातो गीतार्येषु सूत्रार्थनिष्पन्नेषु आचार्यलक्षणोपेतेषुः अगीतेष्वनधिगतसूत्रार्थेषु आचार्यलक्षणोपेतेष्वयं वक्ष्यमाणो विधिर्द्रष्टव्यस्तमेवाह-- [ भा. 1322 ] अरिहं व अनिम्माउं नाउं थेराहणंति जो ठवितो । एवं गीयं काउं दिज्जाहि दिसं अनुदिसंवा । / वृ- अहो नाम लक्षणोपेततयाचार्यपदयोग्यः परमद्यापिसूत्रे अर्थेच न विनिर्मातस्तमर्हमनिर्मातं ज्ञात्वा योगणधरस्तत्कालं स्थापतस्तंस्थावरवृद्धाचार्या भणन्ति यथा एतं साधुं गीतं गीतार्थं कृत्वा दद्यात् भवान् दिशमनुदिशं वा । Page #384 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं : 61, [भा. 1323] [भा. 1323] सो निम्माविय ठवितो अत्थति जैतेण सठितो लद्धं । अह नवि चिठति तहियं संघाडो तो सि दायव्वो । / वृ- यो सावाचार्येण सन्दिष्टो यथैतं साधुं निर्माप्य एतस्मै दिशमनुदिशं वा दद्यात् । स निर्मापितो निर्माप्य चाचार्यपदेस्थापितः । ततः स यदि निर्मापितस्थापितस्तेन सह तिष्ठति विहरति ततो लब्धं समीचीनं । अथ नैव अपि शब्द एवकारार्थो न तिष्ठति । तत्र तस्य समीपे तर्हि से तस्य सङ्घाटी दातव्यः यश्च पूर्वाचार्येण वैयावृत्तकारो दत्तः सोऽपि तेन सार्धं विहरति । तत्र ये स्थापितगणधरेणैको द्वौ त्रयो वा सहाया दत्ताः यश्च पूर्वाचार्यप्रदत्तो वैयावृत्त्यकरस्तान् पाठयति । ये वाभिनव शिष्यका उपस्थिताःप्रव्राजितास्तेऽप्यात्मनः शिष्यत्वेनसंबन्धनीयाः । एवं सञ्जातपुष्टविहारः सन्नन्यत्र विहारेण गतस्तस्य तथा विहरतः शिष्यान् स्थापितगणधरो विपरिणमयितुकामो यत्समाचरति तदुपदर्शयतिपेसेइ गंतुं व सयं व पुच्छे संबंधमाणी उवहिं व देतीं । सज्झंतियासिं च समल्लियावि सचित्तमेवं न लभे करतो । / [ भा. 1324] वृ- यत्र स निर्मापितस्थापित विहरति तत्रोदन्तवाहकान् साधून् तच्छिष्याणां प्रेषयति । अथवा स्वयमन्तरान्तरागत्वा तान् पृच्छति, यथा संस्तरति यूयं सुखेन यद्भो भवतां नास्ति ततः कथयत, येनाहं ददामीति; तथा तान् शिष्यानात्मनः संबंधयन् उपधिं चान्तरान्तरा ददाति । तथा ये स्वाध्यायान्तिकाः स्वाध्यायनिमित्तं समीपस्थायिनी अनुरतनाधिका गीतार्था इत्यर्थः तान् तेषां निर्माप्य स्थापितानामाचार्याणां सक्तानात्मनः समालापयति संश्लेषयति लीड श्लेषणे इति वचनात् एवं तेन गीतार्थाः शिष्याश्च विपरिणम्यमाणा निर्मापितस्थापितस्य समीपं मुक्त्वा तं स्थापित गणधरमुपसंपद्यंते, सचैवं सचित्तं साधुवर्गलक्षणमात्मीकुर्वन् न लभते, व्यवहारतो न ते तस्या भवन्तीति भावः अथैवमपि ते विपरिणम्यमाना न विपरिणमन्ति नापि तस्य समीपमायान्ति ततोऽनेन दृष्टान्तेन तान् सम्बन्धयन्ति तमेव दृष्टान्तमाह [भा. 1325 ] 383 गोवालगदितं करेइ जह दोन्नि भाउगा गोवा । रक्खंती गोणीओ, प्पिहप्पिहा असहिया दोवि । / गेलणे एगस्स u, दिना गोणी उताहि अन्नस्स । इय नाऊणं ताहि सहिया जाया दुवग्गावि । / [भा. 1326 ] वृ- दोनि गोवाला सहोयरभाउगा भंडणं करेत्ता पत्तेयं पत्तेयं वेयणएण गावीतो रक्खंति । अन्नया तेसिं एगो रोगी जातो ततो तेन जाव न रक्खिया तो गावीतो परिहीणी जातो, अन्नया बितितो पडिलग्गो सोवितहेव परिणीणो ततो तेहिं एगागयिस्सन सोहमिति चिंतिऊण परोप्परंपीती कया, तो एको पडिलगो । तस्स वियातो गावीतो वीतो रक्खइ, एवं इयरस्सवि । एवं तेसिंदव्वपरिवड्डी जाया । एवं अम्हंपि वीसुंवीसुं विहरंताणं परिहानी भवति तम्हा मिलिया विहरामो जेण विउला नाणादीणं वड्ढो हवै । जं तुब्भं तं तुब्भं चेव नाहं तं हरामि । एवं समल्लियावेत्ता सीसे सज्झतिए यदि परिणामेइ तहवि सो न लहह । सम्प्रतक्षरयोजनागोपालकदृष्टान्तं करोति । यथा- द्वौ गोपौ भ्रातृकौ तौ द्वावप्यसहितौ पृथक् पृथक् वेतनेन गा रक्षतः अन्यदा एकस्य ग्लानत्वे गा अन्यस्य गोस्वामिना दत्ता स वेतनात्परिभ्रष्टः । एवमितरोऽपि ग्लानत्वे वेतन परिहीनो जातस्तत इति पृथक् पृथक् असंहितस्थितस्य महती द्रव्यहानिरिति ज्ञात्वा जातौ द्वावपि सहिताविति उपसंहारमाह Page #385 -------------------------------------------------------------------------- ________________ 384 व्यवहार - छेदसूत्रम्-1-2/61 [भा.1327] एवंदोनिवि अम्हे पिहप्पिहा तह विहरिमोसमयं । वाघातेणणोन्नेसीसातो परंचन भयंति । / वृ- एवं द्वयोरपि वयं दद्यपि प्रथक् प्रथकतिष्ठामः तथापि समकं सहिततया विहरामो येन व्याघाते ग्लानत्वादि लक्षणेऽन्योन्यज्ञानादिहानिर्नोपजायते शिष्या वा परं गच्छान्तरं न भजन्ते । एवमपि स कुर्वाणो न कुरुतेशिष्यान् । मू. (62) बहवे परिहारिया बहवे अपरिहारिया इच्छेना एगतो एगमासंदुमासंवा तिमासंवा चाउ मासंवा पंचमासं वा छमासंवा वत्थए ते अन्नमन्नं संभुंजति, अन्नमन्नं नो संभुंजइ मासते तओ पच्छा सर्ववि एगओसं जति । वृ- अथास्यसूत्रस्य कः सम्बन्ध इति संबन्धप्रतिपादनार्थमाह[भा.1328] असरिसपक्खेगओतिए परिहारो एस सुत्तसंबंधो । काऊणवितेगिच्छंसाइज्जया गतेसुत्तं । / वृ- असदृशपक्षिको नाम द्वितीयभङ्गवर्ती चतुर्थभगवर्ती वा तस्मिन् स्थापिते किल चतुर्गुरु नामप्रायश्चित्तपरिहारप्रस्तावादधि कृत परिहारसूत्रस्योपनिक्षेपः । एष पूर्व सूत्रेण सहाधिकृत सूत्रस्य सम्बन्धः । / अत्रैव प्रकारान्तरमाह-काउण वेत्यादि रोगचिकित्सां कुर्वता मनोज्ञमौपदं मनोज्ञं वा भोजनमनुरागेणास्वादितं तत्र च प्रायश्चित्तं परिहारतपस्ततो रोगचिकित्सां कृत्वा मनोज्ञं च भोजनादिकमास्वाद्यसमागतस्यप्रायश्चित्तंपरिहारतपोभवतीतिज्ञापनार्थमधिकृतंपरिहारविषयंसूत्रम् । एष द्वितीयः सम्बन्धः प्रकारः । अधुना तृतीयमाह[भा.1329] अहवा गणस्सापत्तियं तुटावेतो होइप्रिहारो। एसोतितएसोत्तिठवेज्जउभंडणेसगणे । / वृ-योगणधरः स्वाभिप्रेतंगणासंमतंगुणरहितमपिस्थापयितुकामोऽभिमान वशेनैषयोग्योन पुनरेप गणसम्मतोयोग्य इत्येवं स्वगणेभंडनंकृत्वा स्थापयतितस्मिन्गणस्यगच्छस्य अप्रीतिकंयथा भवति । एवं स्वाभिप्रेममाचार्य स्थापयति प्रायश्चित्तं भवति पारहारः परिहारतपः, / तत एतदर्थ प्रतिपादनार्थ दिग्बन्धसूत्रानन्तरं परिहारसूत्रमेषतृतीयः सम्बन्धः । सम्प्रति चतुर्थं पञ्चमंचसम्बन्ध प्रकारमाह[भा.1330] परिहारो वा भणितो नतुपरिहारंभिवणिया मेरा । . ववहारे वापगतेअह ववहारो भवे तेसिं । / वृ-वाशब्दः प्रकारान्तरद्योतनार्थः । अधस्तात्परिहारौक्तीनतुतस्मिन्परिहार वोढव्ये व्यावर्णिता मर्यादाविधिरित्यर्थः । ततः परिहार विधिप्ररूपणार्थमेष आरम्भः क्रियते । अयं च चतुर्थः सम्बन्धः प्रकारः । पञ्चममाह । वाशब्दोऽत्रापिप्रकारान्तरद्योतनार्थः । व्यवहारार्थं किल व्यवहारध्ययनंप्रकृतं । ततस्तस्मिनावीश्रोतोवदनवर्तमाने कृतेव्यवहारेअहएषएतेषांपरिहारिकाणामपरिहारिकाणांचव्यवहारो भण्यते । अनेन सम्बन्धपञ्चकेनायातस्यास्य व्याख्या-बहवः प्रभूताः परिहारिका बहवोऽपरिहारिकाः कारणवशतः तीर्थकरोपदेशेच्छ्या न स्वच्छन्देच्छया इच्छेयुरेकत एकत्रस्थाने एकमासंवा द्विमासंवा त्रिमासं वा चतुमासं वा पञ्चमासं वा षण्मासं वा वस्तुं अन्योऽन्यं परस्परमपि परिहारिका इति शेषः । संभुञ्जते सर्वप्रकारैः भुञ्जते अन्नमन्नं न संभुञ्जतित्ति परिहारिका यावत्तपो वहन्ति तावत्ते परस्परमपरिहारिकैर्वा समं नसंभुञ्जन्ति |यैः षण्मासाः सविता तेषांयः षण्मासोपरिवर्तीमासस्तंयावत्ते Page #386 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं:62, [भा. 1330] 385 परिहारिकाः परस्परं परिहारिकैः सममुपलक्षणमेतत् । अपरिहारिकैर्वा सममेकत्र न संभुञ्जते । आलापनादीनि कुर्वन्ति तत उपरितनमास परिपूर्णो भवनानन्तरं पश्चात् सर्वेऽपि पारिहारिका अपरिहारिकाश्च एकत एकत्रस्थाने सर्वप्रकारैर्भुञ्जते । एत सूत्र संक्षेपार्थः । अत्र पर आह-ननु बहवः परिहारिका अपरिहारिकाश्चकथमेकत्रसंभवन्तियेनाधिकृतंसूत्रमुपपद्येततत आह[भा.1331] कारणिगातेलीनाबहुगा परिहारिकाभवेज्जाहि । / अपरिहारियभोगो परिहारिनभुज्जएबहवो । / वृ- बहवः पारिहारिका एकत्र मिलिता भवेयुः कारणिकाः कारणवशेनेति भावः ततो नाधिकृत सूत्रानुपपत्तिः तत्रापरिहारिकाणामेकत्रपरस्परंभोगोभवति । एतावतातेअनमनं संभुञ्जतीतिव्याख्यातं यस्तु परिहारी स परिहारतपो वहन् परिहारिभिर्वा समं न भुङ्क्ते । एतेन अन्नमन्नंनो संभुञ्जतीति व्याख्यातम् । पारिहारिका नामये परिहारतपोरूपंप्रायश्चित्तं प्रपन्नाः । ये पुनः परिहारतपोरूपंप्रायश्चित्तं नप्रतिपन्नास्ते अपरिहारिकास्तत्र परिहारतपः प्रतिपादनविधिः परिहरणविधिश्च निशीथाध्ययने कल्पे चव्यावर्णितो यस्तु तत्र नोक्तस्तमिदानी प्रतिपिपादयिषुराह[भा.1332] गिम्हाणं आवणो चउसुवि वासातुदेतिआय्रिया। पुनमि मासवज्जण अपुने मासियं लहुयं । / वृ- इह ग्रीष्मग्रहणेन ऋतुबद्धकालग्रहणं तेषामृतुबद्धानां मासानां मध्ये एकमासं यावत् षण्मासं तावत्परिहारतप; समापन्नस्तद्वर्षारात्रेचतुर्युमासेष्वपिदीयतेअत्रार्थे च कारणंस्वयमेव वक्ष्यति यस्तु षण्मासं परिहारतपः प्रपन्नस्तस्य पूर्णेषण्मासे उपरि मासवर्जनं मासं यावदेकत्रभोजनवर्जनम् । एतेन मासादिके परिपूर्णी पञ्चरात्रिंदिवानि भोजनवर्जनमुपलक्षितं । तच्चानन्तरगाथायां स्वयमेव वक्ष्यति, / तत्र यावद्भोजनं प्रतिषिद्धं, तत्र तावत् परिपूर्णेभोजनं कुर्वतः प्रायश्चित्तं मासिकं लघुसम्प्रतिपुर्नमि मासवजणमित्येतद्व्याचिख्यासुराह[भा.1333] . पनगंपनगं, वज्जेज्जैमासो छण्हमासाणं । नयभद्द पंतदोसा, पुव्वुत्तगुणायतो वासो । / वृ-मासेमासेपञ्चकंपञ्चकंपरिवर्धमानंतावत्पर्यन्तेयावत्षणांमासानामुपरिमासोवर्2याते, इयमत्र भावना-यो मासिकं परिहारतप आपन्नस्तस्य मासं वहतः पूर्वोक्तो विधिः आला(ल) पनवर्जनादिको वेदितव्यः । मासे तु व्यूढे उपरि पञ्चरात्रिंदिवानि यावदालापनादीनि सर्वाणि क्रियन्ते, नवरमेकं bhojanamekavAvaya'te / एवंयौद्वौमासावापन्नस्तस्यदशरात्रिंदिवानि, यस्त्रीन्मासान्तस्यपञ्चदशचश्चतुरो मासान्तस्यविंशतिः,यःपञ्चमासान्तस्यभिन्नमासं यावत्यस्तुषण्मासान्नापन्नस्तस्यषण्मासेषुव्यूढेषु उपरिमास यावदेकत्रभोजनमेकं vaya'te । शेषं त्वालापनादिकं सर्वं सर्वत्र दशरात्रिं दिवादौ क्रियते, / अथकस्माहतुबन्धेषु मासेष्वापन्नस्यापिवर्षारात्रैः तपो दीयते, / अत आह-नयभद्दपंत दोसा इत्यादि ऋतुबद्धे काले यदि परिहारतपो दीयते ततस्तस्मिन् दत्ते सति यदिमासकल्पेपरिपूर्णेसति विहरन्तितर्हि परिहारिकाणांपरितापनादिदोषप्रादुर्भावः |अथ्न् विहरन्तिततोभद्रकप्रान्तकृतदोषसम्भवः |भ्द्र्कृता दोषा उद्गमादिकरणं, प्रान्तकृतदोषा अति चिरावस्थाने चमढनादिका, वर्षाकाले त्वेतेदोषाः प्रायो न संभवन्ति, / सर्वदर्शनिनां वर्षाकालस्य तपोऽनुष्टानाअयतया सम्मतत्वेन कस्यचिदपि विशेषतः 21125] Page #387 -------------------------------------------------------------------------- ________________ 386 व्यवहार - छेदसूत्रम्-1-2/62 विशेषतः प्रीतेर्तेषस्य वाऽसंभवात्तया पूर्वोक्तगुणाश्च कल्पाध्ययनप्रतिपादिता गुणाश्च वर्षाकाले अवाप्यन्ते, / ततो वर्षासु परिहारतपो दीयते अथ के ते पूर्वोक्ता गुणा इति विस्मरणशीलान् प्रति तान् भूय उपदर्शयति - [भा.1334] वासासुबहुपाणा, बलिओकालोचिरंचठायव्वं । सज्झायसंजमतवे धणियं अप्पा निजोतव्यो । / वृ-वर्षासुवर्षाकालेसर्वतः प्रायोबहवः प्राणास्ततो दीर्घा भिक्षाचर्यानभवति तथा स्निग्धतयास कालो बलिको बलियान् तपः कुर्वताः बलोषष्टंभं करोतीतिभावार्थः । तथा चिरंच प्रभूतं कालं चैकत्र स्थातव्यमत एव स्वाध्याये संयमे तपसिचधणियमित्यर्थमात्मा नियोक्तव्यो भवति । तत एवं प्रभूत गुणो पदर्शनतो वर्षाकाले परिहारतपः प्रतिपत्तिः कार्या एतेन आवन्नो गिम्हाणं चउसुविवासासु देति आयरियाइत्यत्रयदुक्तंकारणंस्वयमेववक्ष्यतीतितत्समर्थितं |स्म्प्र्तिस्स्न्न्मास्वाह्नान्त्र्मुप्रिय्न्मासो भोजनमधिकृत्य vaya'te तत्र कारणमाक्षेपपुरःसरमभिधित्सुराह[भा.1335] मासस्स गुणानामंपरिहरणा पुति निव्वलणमासो । तत्तोपमोयमासोभुंजणवज्जे नसेसेहिं । / वृ-अथषणांमासानामुपरिमासस्यपरिहरणंभोजनमधिकृत्य कस्माक्रियते । उच्यतेनिर्वलनार्थं प्रमोदार्थं वेतिवाक्यशेषः, तथाहि कुथितमद्यादिगन्धंमृत्तिकाभाजनंयावदद्यापि निर्वलितंनभवति, तावनतत्रक्षीरादिप्रक्षेपएवमेषोऽपिदुश्चरितदुरभिगन्धभावितोनियमादेतावताकालेन निर्वलितो भवति नान्यथा । तथा जिनवचनप्रवृत्तेः, तथा कश्चित्केनाप्यगम्यगामित्वेनालीकेनापि शपितो राजकुलेच निवेदितः सतप्तगोलादिकंगृहीत्वा शुद्धः सन मिथः संभाषणादिभिः प्रमोदं कृत्वा परस्परं स्वजनैः सह भुङ्क्ते, / एवमेषोऽपि पारिहारिकमात्मानमपराधेन मलिनं प्रायश्चित्तेन शोधयित्वा मासं यावन्मिथः संभाषणादिभिः प्रमोदमाधाय तेसहैकत्रभुङ्क्ते, तदेवमुक्तकारणवशतोअन्यैःसममसंभुजमानो मासं यावदवतिष्ठते, तस्मादेतस्य मासस्य गौणं गुणनिष्पन्नं नाम द्विधा, तद्यथा-पूतिनिर्बलनमास इति प्रमोदमास इति पूतिर्दुरभिगन्धिस्तस्य निर्वलनं स्फेटनं तत्प्रधानो मासः पूति निर्वलनमासः तथा प्रमोदहेतुमासः प्रमोदमासः सचमासो भोजनेन वर्त्यः परिहर्त्तव्यो न पुनः शेषेरालापादिभिः यथाभ्यां कारणाभ्यांमासवर्जनमेवंपइञ्चरात्रिंदिवादिपरिवर्जनमपिभावनीयं किञ्चान्यदपिकारणमस्तिपञ्चरात्रिं दिवादिपरिवर्जने ततस्तदभिधित्सुराह- . [भा.1336] दिज्जइसुहंच वीसुं, तवसोसियस्स जंबल करंतु । पुनरवियहोइजोगोअचिरादुविहस्स वितवस्स । / वृ- इह यद्येकत्र भुक्ते ततः सहैव स्वसंङ्घाटकेनैषभुङ्क्ते, इत्यनादरबुद्ध्या यत्तपः शोषितस्य बलवर्धनकरंतस्य दानंनभवति, विष्पक्पृथक्प्रतिभोजने पुनस्तपशोषितगात्रोऽयमद्यापिनमंडल्यां भुङ्क्ते, इत्यादबुद्धिभावतः तपसाशोषितस्य तद्बलवर्धनकरमशनादितत्सुखेनैव सर्वैरपिसाधुभिरपि दीयते । तस्यापि दाने को गुण इत्याह-बलवर्धनकराशनादिप्रदाने पुनरप्यचिरात् स्तोकेन कालेन द्विविधस्यापितपसः परिहारतपसः शुद्धतपसश्चेत्यर्थः योग्योऽपिभवति । / मू.(63) परिहारकप्पट्ठियस्स भिक्खुस्सनोकप्पइ, असनवापानं वाखाइमंवासाइमंवा दाउंवा अनुप्पदाउंवाथेरायणांवादेज्जाइमंतंअज्जो तुमएतेसिं देहिवाअनुप्पदेहिवा, एवंसे कप्पैदाउंवा Page #388 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं:63, [भा. 1336] . 387 अनुप्पदाउंवा कप्पैसे लेवं अनुजाणवित्तिए अनुजाणहभंते |levaae, evNsekppilevNsmaasevitte| vR-अथास्यसूत्रस्यकः सम्बन्ध उच्यते[भा.1337] एसावूढेमेरा होइअबूढे अयंपुन विसेसो । सुत्तेनेव निसिद्धो होइअनुन्ना उसूत्तेण । / वृ-एषाअनन्तरसूत्रप्रतिपादितामर्यादा स्थितिर्भवतिव्यूढेपरिहारतपसि । अव्यूढेपुनः परिहारतपसि अयमधिकृतसूत्रेण प्रतिपाद्यमानोमर्यादायाविशेषः, एषपूर्वसूत्रेणसहाधिकृतसूत्रस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-परिहारकल्पे स्थितः परिहारकल्पस्थितः, तस्य परिहारकल्पस्थितस्य भिक्षोर्न कल्पते अशनं पानंखादिमं स्वादिमं वा अन्यस्मै साक्षात्स्वहस्तेन दातुमनुप्रदातुंवा परम्पर केन प्रदातुमनुशब्दस्यपरम्परकद्योतकत्वात् । अत्रैवानुज्ञातमाह |थेरान्न्य्मित्यादिय्दिपुन्ःस्थ्विरान्नामिति वाक्यालङ्कृतौ वदेयुः इमं परिहारकल्पस्थितं भिक्षु, अहो आर्य! त्वमेतेभ्यो देहि परिभाजय अनुप्रदेहि वा, |एव्ण्स्थ्विरैर्नुज्ञ्यातेस्तिसेत्स्य्क्ल्प्तेदातुम्नुप्र्दातुण्वादाने अनुप्रदानेचतस्यहस्तोविकृतिद्रव्येण (प्रश्रेणि) खरण्टितो भवति ततः से तस्य कल्पते । लेपविकृतिं हस्तगतं अनुप्रज्ञापयितुं यथा भदन्त यूयमनुजानीथ, लेप खरंटित हस्तं लेवाए इतिसमासेवितुमेवमनुज्ञापने कृते सति से तस्य कल्पते लेपं विकृतिहस्तगतांसमासेवितुमुपलक्षणमेतदन्यदपियदुद्धरितंतदप्यनुज्ञातंसत्कल्पतेसमासेवितुमिति सूत्रसंक्षेपार्थः, व्यासार्थं तु भाष्यकृत् विवक्षुः प्रथमतः सामान्यत आह सूत्रेण चेत्यादि सूत्रेणैव दाने अनुप्रदानेच प्रथमतो निषिद्धे तदनन्तरंतेनैव सूत्रेणदाने अनुप्रदानेच भवत्यनुज्ञा एवं संक्षेपतःसूत्रार्थे कथितेसत्याह-- [भा.1338] किह तस्स दाउ किज्जइचोयगसुत्तंतुहोइकारणियं । सोदुब्बलो गिलायैतस्स उवाएणदेतेवा । / वृ-किहकथंकेन प्रकारेणतस्य परिहारकल्पस्थितस्य भिक्षोर्दातुं क्रियतेअशनादिकंतदानकरणस्य कल्पविरुद्धत्वात् । अत्र सूरिराह-हे चोदक ! सूत्रमिदं भवति कारणिकं कारणेन निवृत्तं कारणिकं कारणमधिकृत्य प्रवृत्तमित्यर्थः । तदेव कारणमाहसो दुब्बलो इत्यादि स परिहारकल्पस्थितो भिक्षुर्दुर्बलस्तपः शोषितशरीरत्वादत एव पदे ग्लायति । ततस्तस्यानुकम्पनार्थमेवमनेनोपायेन दानानुप्रदानकारापणलक्षणेन विकृतिस्थविरा ददतिप्रयच्छन्ति । ततएषापिपरिहारकल्पसमाचारीति न कश्चिद्दोषः सम्प्रति यथा तस्य दानमनुप्रदातुंवा करणीयं भवति येन च कारणेन स्थविरा अनुजानते तदेतदभिधित्सुराह[भा.1339] परिमिय असतिअनोसोविय परिभायणमिकुसलो उ । - उच्चूरपौरलंभे अगीयवामोहननिमित्तं । / [भा.1340] तवसोसीयमज्झोवा तौय तप्भावितोभवे अहवा । थेरानाऊणेवं वदंतिभाएहितंअज्जो । / वृ-इहयद्दानमनुप्रदानवापरिभाजनमुच्यतेतच्चयथासंभवतितथोपपद्यतेसाधुभिः सर्वैस्तपोविशेष प्रतिपन्नवर्जितरेकत्रमण्डल्यांभोक्तव्यम् । किंकारणमिति चेदुच्यते-इह द्विविधासाधवो लब्धिमन्तो लब्धिरहिताश्च । तत्रयेलब्धिरहितास्ते बहिर्गतास्तथाविधं प्रायोग्यं न लभन्ते, मण्डल्यांतूपविष्टानां लब्धिमत्साधुसङ्घाटकानीतपरिभाजनेनतेषामन्येषामपिच बालशैक्षवृद्धग्लानादिनांप्रायोग्यं भवतीति Page #389 -------------------------------------------------------------------------- ________________ 388 व्यवहार - छेदसूत्रम् - 1-2/63 तेषामनुग्रहणाय मण्डलीबन्धकरणं, मण्डलीबन्धे च कृते कस्यचिदजीर्णं भवति । जीर्णेऽपिच कोऽपि काश्चित् विकृतीर्भुङ्क्तेन सर्वाः सर्वास्ततः प्रचुरविकृतिलाभे सर्वजनानुग्रहाय परिभाजनं क्रियते । तत्र स परिहारकल्पस्थितोऽपि भिक्षुस्तपः शोषितशरीर इति तस्य विकृतिविषये ध्युपपातश्रद्धा जाता । अथवा पूर्वं संदैव तस्यां विकृतौ भावित इति तद्भावनया तस्यामध्युपपत्तौ जात स्वत एव तत्सथविरा ज्ञात्वा तदनुग्रहाय परिमिते विकृतिर्लाभे सति असनू अविद्यमानोऽन्यपरिभाजन कुशलो यः सर्वेषामौचित्येनापूरयति सोऽपि च परिहारकल्पस्थितः परिभाजनकुशल इति । सर्वसाधूनां वचनेन प्रकाश्यैवं वदति अहो आर्य! गाथायामोकारान्तता प्राकृतलक्षणवशात् त्वमेतेभ्यः साधुभ्यः परिभाजय, यदि पुनः उच्चूरं नानाविधं भवति । प्रचूरमतिप्रभूतं घृतादिलब्धं भवति तदा उच्चूरप्रच्चूरलाभे अगीतव्यामोहननिमित्तं अगीतार्था मा विपरिणमन्त्विति । यथा तद्वा कारणं वचसा प्रकाश्य तद्व्यामोहननिमित्तमेवं ब्रुवते आर्य त्वं साधुभ्यः परिभाजय । [ भा. 1341 ] परिभाईय संसट्टे, जो हत्थं संलिहावए परेण । फुसैव कुड्डेइच्छड्डे अननुण्णाए भवे लहुओ ॥ वृ- आचार्योपदेशने परिभाजिते सति तस्य हस्तः संसृष्टो घृतादिना लिप्तो भवति तस्मिन् संसृष्टे यदि तथैव संसृष्टेन हस्तेनावतिष्ठते तर्हि प्रायश्चित्तं मास लघु, यथा हस्तं परेण संलेहापयति, तस्यापिप्रायश्चित्तं मास लघु । अथवा कुड्ये हस्तं स्पृशति तत्रापि मास लघु अथवा काष्टेन निघृष्य च्छर्दयति तत्रापि मासलघु, / अथाननुज्ञातः सन् स्वयं लेढिहस्तं तदापि । [भा. 1342 ] कप्पइय दिन्नंमी चोयगवयणं च सेस सूपस्स । एवं कप्पइ अप्पायणं च कप्पट्ठिती चेसा । / 9 वृ- वितीर्णे अनुज्ञाते सति कल्पति स्वयं स्वहस्तं परिलेढुं । इयमत्र भावना-यद्याचार्यः समादिशति त्वं स्वहस्तं घृतादि विकृति खरंटितं स्वयमेव लेढि, ततः स लेढि । चशब्दादन्यदपि यत्परिभाजितशेषं तदप्याचार्येणानुज्ञातं भुङ्क्ते । चोयग वयणं चेति अत्र चोदकवचनं यथा कथं परिहारिकस्य विकृतेरनुज्ञापनं युक्तमिति सूरिराह-सेस सूपस्स सूपकारकस्य यथा शेष माभाव्यं भवति तस्यापीति भावः । एतदुक्तं भवति यथा सूपकारः केनापि स्वामिना संदिष्ट एतावत्प्रमाणैस्तन्दुलमुद्रादिभिर्भक्तं निष्पाद्यैतावतः पुरुषान् भोजय, एवमादेशे लब्धे साधिते भक्ते भोजितेषु च पुरुषेषु यच्छेषमुद्धरति तत्सर्वं सूपकारस्याभाव्यम् एवमाचार्योपदेशतः परिहारिकेन परिभाजिते यच्छेषमुद्धरति तत्तस्य परिहारिकस्याभाव्यं, सूपकारदृष्टान्तं उपलक्षणंतेनापूपिकदृष्टान्तोऽपि वेदितव्यः । स चैवं केनाप्यापूपिक आदिष्ट एतावता कणिक्कादिना द्रव्येण एतावत्प्रमाणमण्डकादिकर्तव्यमेवमादेशे लब्धे तथैव मण्डकादिके निष्पादिते शेषं यदुद्धरति मण्डकादि तदा पूपिकस्या भवत्येवं परिहारिकस्यापि, तत एवं तपः शोषित शरीरस्याप्यायन निमित्तमाचार्यस्य कल्पते अनुज्ञापनमित्यदोषः, इतरस्त्वदोषः कल्पस्थितिरेषा यत ग्लायत आप्यायन निमित्तमेव मनुज्ञापनं कर्तव्यं, येन शेषं प्रायश्चित्ततपः सुखेन वहतीति सूपकारदृष्टान्तमेव सविस्तरं भावयति [ भा. 1343 ] एवैयाणं भत्तं करेहि दिनंमि सेस यं तस्स । इय भाइय पज्जते सेसुव्वरियं च देंतस्स । / वृ- एतावद्भिस्तन्दुलादिकैरेतावद्भक्तं कुर्विति समादेशे लब्धे निष्पादितेभक्ते दत्ते चोक्तप्रमाणेभ्यः Page #390 -------------------------------------------------------------------------- ________________ उद्देशंक : 2, मूलं : 63, [भा. 1343] 389 पुरुषेभ्यो भोजने यच्छेषं तत्तस्या भवति । इति एव अमुना प्रकारेणाचार्योपदेशतः पर्याप्ते भोजिते शेषमुद्धरितमस्य पारिहारिकस्य परिवेषकस्याचार्यो ददाति । सम्प्रति येन प्रमाणेनाचार्या उपदिशन्ति तत्प्रमाणमभिधित्सुराह [भा. 1344] दव्वप्यमाणं तु विदित्तु पुव्वं, थेरा से दापंति तयं पमाणं । जुत्ते विसेसं भवते जहा u, उच्चर लंभेतु पकामदानं । / वृ- इहाचार्यैः पूर्वं द्रव्यं प्रमाणयितव्यं यथेदं किंयुक्तप्रमाणमाहोश्वित्सपरिस्थापनमेवं पूर्वं द्रव्यप्रमाणं विदित्वा ज्ञात्वा स्थविरा आचार्याः से तस्य परिहारिकस्य तत्प्रमाणं दर्शयन्ति । यथा युक्तेऽपि युक्तप्रमाणेऽपि शेषं भवति । उच्चूरलाभे प्रचूरनानाविधघृतादिलाभे प्रकामदानं यावत् यस्मै रोचते तावत्तस्मै दीयतामित्येवं रूपमनुज्ञाप्यते । / मू. (64) परिहार कप्पट्ठिए भिक्खू सएणं पडिग्गहेणं बहिया अप्पाणं वेयावडियाए गच्छेज्जा, थेरा तं वज्जा पडिहेहि अज्जो ! अहंपि भोक्खामि वा पाहामि वा एवं नं से कप्पइ पडिग्गाहित्तए, तत्थनोकप्पइ अपरिहारिएणं परिहारियस्स पडिग्गहम्मि असनं वा पानं वा खाइमं वा साइमं वा भोत्तए वा, पायएवा, कप्पैसे सयंसि पडिग्गहंसि, सयंसि पलासरांसि वा कमढगंसि वा सयंसि वा खुवगंसि वा उद्धट्टू भोत्तए वा पायए वा एस कप्पे अपरिहारियस्स पारिहारियओ ॥ वृ- अस्य सूत्रस्य पूर्वसूत्रेण सह सम्बन्धेन प्रतिपादनार्थमाह[ भा. 1345 ] आयाणादिवसाने संपुडितो एस होइ उद्देसो । एगाहिगारियाणं वारेइ अतिप्पसंगं वा ॥ वृ- आदानमादिवसानं पर्यन्तः तयोः साधर्मिकाधिकार प्रतिपाद्रनादेष उद्देश सम्पुटितः तारकादि दर्शनादितः प्रत्ययः । इयमत्र भावना-अस्योद्देशकस्यादावन्ते च प्रत्येकं द्वे द्वे सूत्रे साधर्मिकाधिकारप्रतिपादके । ततः एष उद्देशकः साधर्मिकारेणः सम्पुटितः सम्पुटितत्वाच्च सम्पुटनकरणमेवास्य सूत्रस्य सम्बन्धः । अथवा एकाधिकारिकानि यानि yAnyanantaramudRiSTAni परिहारिकसूत्राणि तेषामेकाधिकारिकारिकाणां पारिहारिकसूत्राणां यो भक्तदानैकत्र भोजनप्रतिषेधे अतिप्रसङ्गस्तं वारयत्यधिकृतेन सूत्रद्वयेनेत्येष पूर्वसूत्रेण सहास्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या परिहारकल्पस्थितो भिक्षुः स्वकीयेन पतद्भहणेन पतद्ग्रहणे वा वसतेर्बहिरात्मनः स्वशरीरस्य वैयावृत्याय भिक्षानयनायेत्यर्थः गच्छेत्स्थविराश्च तं गच्छन्तं दृष्ट्रा वदेयुरस्मद् योग्यमपिस्वपात्रके गृहणीयात् । अहमपिभोक्ष्ये पास्यामि वा एकमुक्ते से तस्य कल्पते स्थविर योग्यं प्रतिगृहीतुं तत्र तस्मिन् आत्मयोग्य परिगृहीते सति नो कल्पते अपरिहारिकेणसता पारिहारिकस्य पतद्गृहे अशनं पानं खादिमं स्वादिमं भोक्तुं वा पातुंवा, किन्तु कल्पते से तस्याऽपारिहारिकस्य स्वकीये वा पतद्ग्रहे तुम्बादिमये स्वकीये वा पलाशके पलाशपात्रके स्थाले स्वकीये वा कमढके स्वकीये वा खुब्बए इति । पलाशादिपत्रमये दोणके उद्धव उद्धट्ठू इत्यवकृष्य अवकृष्य भोक्तुं वा पातुं वा उपलक्षणमेतत् । दुर्लभपानीयभावे कालाप्रापणे वा तत्पात्रे एव पारिहारिकेण समं कल्पते भोक्तुं पातुं वा । उपसंहारमाह-एष कल्पोऽपारिहारिकस्य पारिहारिकतपः पारिहारिकमधिकृत्य एष प्रथमसूत्र संक्षेपार्थः । Page #391 -------------------------------------------------------------------------- ________________ 390 व्यवहार - छेदसूत्रम्-1-2/65 मू. (65) परिहारकप्पट्टिए भिक्खू थेराणं पडिगहेणंबहिया थेराणं वेयावडियाए गच्छेज्जा थेराय वदेज्जापडिगहे हिअज्जो! अत्थ तुमंपिएत्थ भोयसिवा पाहसि वा एवंसेकप्पइ पडिगाहितए, तत्थ नो कप्पइ पारिहारिएणं अपारिहारियस्स पडिग्गहंसि असनं वा पानं वा खाइमं वा साइमं वा भोयएवा पायएवा, कप्पइ से सयंसि पडिग्गहंसि सयंसि वा पलासगंसि वा सयंसि वा कमढगंसि सयंसि वा खुव्वगंसिवा पाणिसिउद्धटुंउद्धटुंभोयएवापायएवाएसकप्पेपारिहारियस्सापारिहारियत्तिबेमि । / वृद्वितीयसूत्रसंक्षेपार्थस्त्वयम्-परिहारकल्पस्थितो भिक्षुः स्थविराणां पतद्भहेण वसतेर्बहिः स्थविराणां वैयावृत्याय भिक्षानयनायेत्यर्थः । गच्छेत् स्थविराश्च तं तथा गच्छन्तं दृष्टा नूनं सर्वगृहेषु भिक्षाकालः समकं वर्तते ततोऽस्मद्योग्यमानीय पश्चादेष आत्मनो योग्यानयनाय प्रविष्टो न किमपि लप्स्यते । इति कारणवशतो वदेयुः प्रतिगृह्नियात् । त्वमप्यत्र भोक्ष्यसे पास्यसि वा । एवमुक्तेसे तस्य कल्पते स्थविरस्य प्रतिगृहीतुं तत्र तस्मिन्नात्मयोग्यग्रहणे सति न कल्पते परिहारिकेणा पारिहारिकस्य पतद्ग्रहेऽशनंपानंस्वादिमंखादिमंवाभोक्तुंवा पातुंवा किंतुकल्पतेतस्यस्वकीयेवापतद्ग्रहे स्वकीये वापलाशकेस्वकीयेवा कमढेस्वकीयेखुव्वकेभोक्तुंवा पातुंवाउपलक्षणंव्याख्यानमत्रापिद्रष्टव्यम् । एष कल्पपरिहारिकस्यापरिहारिकतोऽपरिहारिकमधिकृत्य इति ब्रवीमि तीर्थकरोपदेशतो न स्वमनीषिकयेति । सम्प्रति नियुक्तिभाष्यविस्तरः[भा.1346] सपडिगहे परपडिग्गहेय बहिपुव्वपच्छतत्थेव । आयरिय सेहभिग्गहसमसंडासे अहा कप्पो । / वृ- पूर्वं वसतेर्बहिर्भिक्षा नयनाय निष्क्रम्य स्वपतद्गृहे स्वयोग्यमानीय पश्चात्परपतद्ग्रहे आचार्ययोग्यमानयति । अथवा पूर्वं परपतद्ग्रहे आचार्ययोग्यमानीय पश्चात् स्वपतद्ग्रहे स्वयोग्यमानयति |athvaakaarnnvshtsttraiveksmin पतद्ग्रहेउभययोग्यमानयति |आनीतेस्थ्विरेन्न् पूर्वं भुक्ते पश्चात्परिहारिकेण भोक्तव्यम् । अथ कालो न प्राप्यते ततं आचार्यः स्थविरः शैक्षाभिग्रहः परिहारकएतौ द्वावपिसमकमेकस्मिन्तपगद्ग्रहेभुञ्जते । तत्रचसण्डासोपलक्षितः शुनकमांसदृष्टान्तो वक्तव्यः । एषयथांकल्पोयथावस्थितासामाचारी |साम्प्र्त्मेनामेव्गाथाण्विव्रीस्सुःप्र्थ्म्त्ः सपडिगहे य बहिपुव्वपच्छइतिव्याख्यानयति;[भा.1347] कारणिय दोन्निथेरो, सोव गुरु अहवकेणइअसहू । पुव्वंसयंवगेण्हइपच्छा घेत्तुंवथेराणं । / वृ- अशिवादिकारणवशतो द्वौ आचार्य पारिहारिको कारणिकौ जातौ विमुक्तं भवति अशिवादिकारणवशतः शेषसाधून देशान्तरं प्रेष्यतावेव केवलावेकत्रस्थानस्थितौ, तत्र योऽसौ गुरुः सस्थविरैतिकृत्वा अथवाकेनापिरोगेणग्रस्तैतिभिक्षामटितुमससहोऽसमर्थः यः पुनस्तस्य सहायः सपरिहारतपःप्रतिपत्रोवर्तते । ततस्तत्रेयंसामाचारी पारिहारिकः पूर्वमात्मीयेन पतद्ग्रहेणात्मयोग्यमानीय मुक्त्वाआत्मीयंपतद्ग्रहंस्थापयित्वापश्चात्स्थविरसत्कंपतद्ग्रहंगृहीत्वास्थविराणांयोग्यंगृहीतुमटति । अथवा पूर्वं स्थविरसत्कं कृत्वा स्थविरयोग्यमानीय स्थविराणां सम्पर्य पश्चादात्मीयेन पतद्ग्रहण हिण्डत्वात्मनाभुङ्क्ते । अत्र परस्यावकाशमाहः [भा.1348] जइएससामाचारी किमट्ठसुत्तं इमंतुआरद्धं । Page #392 -------------------------------------------------------------------------- ________________ उद्देशक : 2, मूलं : 65, [भा. 1348] 391 सपरिग्गहेतरेण व परिहारी वेयावच्चकरे । / वृ- यदि नाम एषा सामाचारी यथा पारिहारी पारिहारिकः स्वपतद्ग्रहेण इतरेण वा चार्यपतदग्रहेण यथाक्रमं स्वस्याचार्यस्य च वैयावृत्यकर इति तदिदं सूत्रद्वयं किमर्थमारब्धं सूत्रोक्तस्यार्थस्या संभवादाचार्यः प्राह-न सूत्रोक्तार्थासंभवः कारणतः सूत्रद्वयस्य पतितत्वादथ कानि कारणानि यद्वशादिदं सूत्रद्वयं पतितमत आह[भा. 1349 ] दुल्लहदव्वं पडुच्च, व तव क्खेवियं समं वसतिकाले । चोयगकुव्वंति तयं, जं वुत्तमिहे व सुत्तंमि । / वृ- हे चोदक दुर्लभं द्रव्यं पानीयं प्रतीत्य यदि वा तपसा खेदितं पारिहारिकमथवा समकमेककालं सर्वगृहेषु सति भिक्षाकाले आचार्य परिहारिकौ न कुर्वतो यदुक्तमिहैव सूत्रे । यथाहि परिहारिकतपसा खेदितः सन् स्थविरस्य चार्थाय द्वौ वारौ भिक्षामटितुमसर्थः । / ततस्तं पारिहारिकं स्वकीयेन पतद्ग्रहेणात्मनो अर्थाय हिण्डित्वा पश्चात् स्वविराणामर्थाय स्थविरूपतद्ग्रहेण हिण्डिष्ये इति बुद्ध्या सम्प्रस्थितं स्थविरा असमर्थ ज्ञात्वा ब्रुवते । अस्माकमपि योग्यमात्मीयेन पतद्ग्रहणं प्रतिगृणीयास्तत उपरि एकस्मिन् वा पार्श्वे स्थविरयोग्यं गृहणाति । गृहीतेच तथा तस्मिन् स्थविरस्ततः समाकृष्य समाकृष्य भुङ्क्ते, एषा स्थविरस्य सामाचारी; पारिहारिकस्य पुनरियं तं पारिहारिकः स्थविराणां पतद्ग्रहं गृहीत्वा स्थविरस्यार्थाय हिण्डित्वा पञ्चाच्चात्मनो अर्थाय हिण्डिष्ये इति बुद्ध्या सम्प्रस्थितं दृष्ट्रा ग्रहादिकं वा परिमितं ज्ञात्वा स्थविरा भाषन्ते । आत्मनोप्यर्था यास्मदीय एव पात्रे प्रतिगृहणीया एवं सन्दिष्टः सन् स तथैव च गृहीत्वा समागतस्ततः स्थविरपतद्ग्रहादात्मीये पतद्ग्रहे पलाश भाजने कमढगेवा समाकृष्य समाकृष्य भुङ्क्ते । एषापरिहारिकस्य सामाचारी । एतावता तवखेवियमिति भावितं, सम्प्रतिसमं वसति काले इति भाव्यते यत्र ग्रामे नगरे वा तौ स्थविरपरिहारिकौ व्यवस्थितौ तत्र सर्वगृहेषु समकालं भिक्षाकालोऽजनिष्ट. तं स्थविरा ज्ञात्वा द्वितीयं वारं प्रविष्टः सन् एष न लभेतेति संप्रस्थितं भाषन्ते । एकत्रैवात्मनो मम च योग्यं गृह्णीया इति तत्र चोभयोरपि मृग्यमाणं स्तोकं पानीयं लभ्यते, ततः स्थविरपतद्ग्रहस्य प्रक्षालनाय पानीयं न पूर्यते । तत् एतत् ज्ञात्वा स्थविरास्तं पारिहारिकं संदिश्यन्त्येकस्मिन्नेव पतद्गृहे द्वयोरपि योग्य गृह्णीयाः । एवं सन्दिष्टे पारिहारिकस्येयं सामाचारी तस्मिन् पतद्ग्रहे स्थविरयोग्यं भक्तं तत् बिष्वग् गृहणाति द्वितीये पार्श्वे आत्मयोग्यमथवात्मयोग्यमधस्ताद् गृहणाति स्थविरयोग्यमुपरिष्टात् एवं गृहीत्वा वसतावागच्छति । तत्राचार्यभोजनविधिः । तस्यैवेकस्य एकस्मिन् पार्श्वे उपरि वा यदाचार्ययोग्यं गृहीतुं तस्मिन्नाचार्यो भुङ्क्ते, पश्चात्पारिहारिको यदस्मिन् पार्श्वे अधस्ताद्वात्मयोग्यं गृहीतंतत्र्भुङ्क्ते । अथवा यत्स्थविरोभुंक्ते पश्चाभुङ्क्ते तावत्सूरो ऽस्तमुपयाति । ततो द्वावपि समकं भुञ्जते । एतावता समति भावितं । एतदेव व्याचिख्यासुराह [भा. 1350 ] पास उवरिव गहियं कालस्स दव्वस्स वावि असतीए । पुव्वं भोत्तुं थेरा दलंति समयं च भुञ्जन्ति । / वृ- द्रव्यस्य पानीयस्यासति अभावे एकस्मिन् पार्श्वे उपरि बा यत् गृहीतमाचार्ययोग्यं तत्पूर्वं स्थविरा भुंक्त्वा पञ्चाच्छेषंपारिहारिकाय ददति । कालस्यद्वयोः क्रमेण भोजनकालस्यासति समकं वा एककालं तौ भुञ्जते । सम्प्रति सण्डासोपलक्षिते शुनकमांसदृष्टान्तभावना क्रियते । यथा ko'pya'larkeNa शुना खादितः स यदि तस्यैव शुनकस्यमांसं खादति, ततः प्रगुणी भवति, अनेनकारणेन शुनकमांसं खाद्यते, Page #393 -------------------------------------------------------------------------- ________________ 392 व्यवहार - छेदसूत्रम्-1-2/65 सचतंखादितुकामः कथमहंसर्वास्पृश्यंशुनकमांसंस्पृशामीतिसंदंशकेन मुखेक्षिपति,एवंपारिहारिकोपि कारणतएकस्मिन्पार्श्वे उपरिवागृहीतंस्थविरसत्कंजुगुप्समानैवतत्परिहरनात्मीयंसमुद्दिशति । / उद्देशकः-2 समाप्त मुनिदीपरत्नसागरेण संशोधितासम्पादिताव्यवहारसूत्रे द्वितीयोद्देशकस्य .. [भद्रबाहुरवामिरचिता नियुक्तियुक्तं] संघदासगणि विरचितंभाष्यं एवंमलयगिरि आचार्येण विर्चितात्तीकाप्रिस्माप्ता। (उद्देशकः 3) वृ- उक्तो द्वितीयोद्देशकः |स्म्प्र्तितृतीय्मार्भ्य्ते |त्त्र्चेद्मादिसूत्र्म् । मू.(66) भिक्खूइच्छेज्जागणंधारितएभगवंचसे अपलिच्छिन्नेएवं सेनोकप्पैगणंधारितए, भगवंचसेपलिच्छिन्ने एवंसे क्म्पिग्न्न्ण्धारिते। वृ-अथास्य सूत्रस्य कः सम्बन्ध? ततआह[भा.1351] तेसिंचिय दोन्नपिसीसायरियाणपविहरताणं । इच्छेज्जगणंवोढुंजैसीसो एससंबंधी । / वृ- तयोरेव शिष्याचार्ययोः कारणवशतो द्वयोरपि केवलयोः प्रविहरतो यदि शिष्यो गणं वोढुं धारयितुमिच्छेत् तस्य विधिर्वक्तव्यः तद्विधिप्रतिपादनार्थमिदं सूत्रमित्येष पूर्वसूत्रेण सहास्स सूत्रस्य सम्बन्धः । प्रकारान्तरेणसम्बन्धमेवाह[भा.1352] तेसिंच कारणियाणंअन्नं देसंगयाय जेसीसा। . तेसिंगंतुकोईगणंधरेज्जाह वा जोगो । / वृ- अथवेत्ति प्रकारान्ते । तयोराचार्यपारिहारिकयोः कारणिकयोः कारणवशतः तथा स्थितयोर्ये । अन्यं देशं गताः शिष्यास्तेषां मध्यात्कोऽपि भिक्षुः योग्यः समागत्य गणं धारयेत्, ततस्तद्विधिप्रतिपादनार्थमधिकृतसूत्रारम्भः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-भिक्षुश्चशब्द आचार्यपदयोग्यानैकगुणसमुच्चयार्थ इच्छेत् गणं धारयितुं भगवांश्च से तस्य भिक्षोरपरिच्छदः परिच्छदरहितः |pricchdshcdvidhaa-drvytobhaavtshc / तत्रद्रव्यतः परिच्छदः शिष्यादिपरिवारः |भाव्त्ः सूत्रादिकं । तत्र भगवानाचार्योऽपरिच्छदो द्रव्यतो भावतः पुनर्नियमात् सपरिच्छदो अन्यथाचार्यत्वायोगाच्चशब्दातभिक्षुश्चद्रव्यतोऽपरिच्छदोभावतःसपरिच्छदः । परिगृह्यते । एवं सेइत्यादिएवममुना प्रकारेणसेतस्यनकल्पतेगणंधारयितुमेवंशब्दो विशेषद्योतनार्थः, सचामुं विशेषंद्योतयतिआचार्ये द्रव्यतोऽपरिच्छदेभिक्षोः सपरिच्छदस्यवान कल्पतेगणंधारयितुमिति, भगवांश्चसेतस्य द्रव्यतोऽपि परिच्छन्नः परिच्छदोपेतश्चशब्दात्सोऽपि च द्रव्यतोऽपि परिच्छन्नस्तत एवं से तस्य कल्पते गणं धारयितुमिति, विशेषद्योतनार्थःभाष्यकारोव्याख्यानयति । [भा.1353] थेरे अपलिच्छन्नेसयंपिच गहणा तत्थ । छन्नोथेरो पुन वा, इअरोसीसोभवेदोहिं । / वृ-स्थविरोनाम आचार्यः, असावेव पूजावचनेन भगवान्शब्देनोच्यते |भ्ग्वानितिम्हात्म्न्ः Page #394 -------------------------------------------------------------------------- ________________ उद्देशकः 3, मूलं:66, [भा. 1353] 393 संज्ञा |स्स्थ्विरोअप्रिच्छ्न्न्ः परिच्छदरहितः |cgrhnnaatcshbdopaadaanaabhikssurpisvympricchnnH / तत्रस्थविरोअपरिच्छन्नो द्रव्यतःपरिवारहितोद्रष्टव्यः, भावतः पुनर्नियमात्सपरिच्छदः । इतरः शिष्यः पुनर्वाभ्यामपिद्रव्यभावाभ्यामपरिच्छन्नोभवति, तत्रभावतोऽपरिच्छन्नो नियमादयोग्य एव । इतरस्तु द्रव्यतोऽपरिच्छदोभावतःसपरिच्छदोयोग्यः, |अत्राचार्येद्र्व्य्तोऽप्रिच्छ्देकिण्स्र्व्थाभिक्स्सोर्ग्न्न्ण्धार्यितुण् नकल्पते, उतास्तिकश्चित्कल्पनाप्रकारः? अस्तीतिब्रूमस्तथा चाह-- [भा.1354] नोकारो खलु देसं, पडिसेहयती कयाइ क्प्पेज्जा। उसन्नंमि उथेरो, सोचेवपरिच्छओतस्स । / वृ- एवं से नो कप्पइ इत्यत्र नोशब्दो देशवचनत्वात् देशं प्रतिषेधयति । तेन कदाचित्कल्पेतापि, कदा कल्पतेइतिचेदत आह-अवसन्ने आचार्ये, |इय्म्त्र्भाव्ना-य्द्याचार्यो भावतः सूत्राद्युपेतस्तपः संयमोद्यतस्तस्मिन् द्रव्यतोऽपरिच्छदे न कल्पते । अथ चेदवसन्नस्तर्हि तस्मिन् द्रव्यतोऽपरिच्छदे स परिच्छदेवाकल्पते । खलुशब्दो विशेषणार्थः । सचैतद्विशिनष्टि, योभावतः सपरिच्छदस्तस्य कल्पते नशेषस्य,सपरिच्छदे चावसन्ने आचार्ये गणंधारयति शिष्योय आचार्यस्य परिच्छदः परिवारः स एव तस्य शिष्यस्य भवति । व्यवहारतस्तस्याभवनात् । इतरस्य तु न किमप्याभवति । शिथिलत्वादिह परिच्छदविषया चतुर्भङ्गिका । तद्यथा-द्रव्यतोऽपरिच्छन्नो भावतश्चापरिछन्नः 1, द्रव्यतोऽपरिच्छन्नो भावतः परिच्छन्नः 2, द्रव्यतः परिच्छदोभावतोऽपरिच्छन्नः 3, द्रव्यतसपरिच्छदोभावतश्चसपरिच्छदः 4 |त्त्र्च्तुर्भ्न्ग्ग्व्र्ती शुद्धःशेषास्त्वशुद्धाः |ess सूत्रार्थः अधुना नियुक्तिविस्तरः । [भा.1355] भिक्खूइच्छागणधारए अपव्वावितेगणो नत्थि । इच्छातिगस्साट्ठा महातलागेणओवम्मं । / वृ- भिक्षोरिच्छा गणं धारयितुं । स च गणः स्वयमप्रव्राजिते नास्ति तस्मात् स्वयं साधवः प्रव्राजनीयाः |अथ्वाय्द्य्पिस्व्य्म्प्र्व्राज्ञेग्न्नोनास्ति । तथायद्यपियदावसन्नआचार्योजातोभवति, तदा योऽसावाचार्यस्य गणाः स एव तस्य भवति । इच्छा च गणं धारयतिं त्रिकस्य ज्ञानादिरत्नत्रयस्यार्थाय । नतुपूजासत्कारनिमित्तमत्रार्थे चौपम्यमुपमा महातडागेन |किमुक्त्ण्भ्व्ति ? पद्मसरसा महातडागेनगणपरिवर्धस्योपमाकर्तव्या |साचाग्रेभाव्यिस्स्य्ते । एषनियुक्तिगाथासंक्षेपार्थः । व्यासार्थं तुभाष्यकृद्विवक्षुः प्रथमतैच्छानिक्षेपमाह[भा.1356] जोजंइच्छइअत्थं, नामादी तस्ससा ह्वीच्छा। नामंमिजंतुनामंइच्छतिनामंचजसिच्छा । / वृ- यो नाम यमर्थं नामादिलक्षणमिच्छति, तस्य सा भवति इच्छा यो नामेच्छति तस्य नामेच्छा, स्थापनामिच्छतः स्थापनेच्छा । एवं द्रव्येच्छादिकमपि भावनीयं, / इच्छायाश्च निक्षेपः षोढातद्यथानामेच्छा, स्थापनेच्छा, द्रव्येच्छा, क्षेत्रेच्छा, कालेच्छा, भावेच्छा, / तत्र नामेच्छामभिधित्सुराहनाममीत्यादिना नाम्नस्तुनामविषयाइच्छा । इयंयन्नामयदेवदत्तादिकमात्मनैच्छतिदेवदत्तादिकस्य नाम्नि (म्नः)इच्छानामेच्छेतिभावः, अथवायस्येच्छेतिनामस नामनामवतोरभेदोपचारात्नामचासौ इच्छाचनामेच्छा स्थापनेच्छामाह[भा.1357] एमेव होइठवणा, निक्खिप्पइइच्छ एवजंठवणं । सामित्ताईजहसंभवंतुदव्वादिसुभणसु । / Page #395 -------------------------------------------------------------------------- ________________ 394 व्यवहार - छेदसूत्रम्-1-3/66 वृ- एवमेवानेनैव नामगतेन प्रकारेण भवति स्थापना स्थापनेच्छा अतिदेशोक्तमेव यदिच्छति निक्षिप्यतेसास्थापनाचासाविच्छाचस्थापनेच्छेति व्युत्पत्तेः स्थापनेच्छा । यतःस्थापनामिच्छतिसा स्थापनेच्छा स्थापनाया इच्छा स्थापनेच्छेति व्युत्पत्तेः, द्रव्येच्छा द्विधा । आगमतो नो आगमतश्च । तत्र आगमत इच्छापदार्थज्ञाता तत्र चानुपयुक्तो नोआगमतस्त्रिधा-ज्ञशरीर भव्यशरीर तदव्यतिरिक्तभेदात् । तत्रज्ञशरीरभव्यशरीरे प्राग्वत् । तदव्यतिरिक्ता यत् द्रव्यमिच्छतिसाच त्रिधासचित्तद्रव्येच्छा, अचित्तद्रव्येच्छा, मिश्रद्रव्येच्छा । तत्रसचित्तद्रव्येच्छात्रिधा-द्विपदचतुष्पदापदभेदात् । तत्र द्विपदसचित्तद्रव्येच्छा-यत्र स्त्रियमिच्छति पुरुषमिच्छति इत्येवमादि । चतुष्पदसचित्तद्रव्येच्छायदश्वमिच्छति गामिच्छतीत्यादि । अपदसचित्तद्रव्येच्छा आम्रस्येच्छा मातुलिङ्गस्येच्छेत्यादि । अचित्तद्रव्येच्छा-सुवर्णेच्छा हिरण्येच्छेत्यादि । मिश्रद्रव्येच्छा-सुवर्णाद्यलङ्कारविभूषितस्य द्विपदादेरिच्छा । अथवा द्रव्यादिषु द्रव्यक्षेत्रकालेषु यथासंभवं स्वामित्वादि स्वामित्वकरणाधिकरणादिककरणानि भणतः स्वामित्वादिभिः प्रकारैर्द्रव्यक्षेत्रकालेच्छा वक्तव्या इति भावः । तत्र स्वामित्वेन द्रव्येच्छा यथा आत्मनः पुत्रमिच्छति इत्यादि, करणेन यथा मद्येनाऽभ्यवहृतेन स्तैन्येच्छा कामेच्छा वा जायते । अधिकरणेन यथा सुप्रस्तारितायां शय्यायां स्थितस्य कामेच्छा स्मुत्प्द्य्ते। क्षेत्रकालावचेतनौ ततोनतयोः स्वयंस्वामित्वेनैच्छाभवति, ततः करणाधिकरणाभ्यांतत्रयोजना । तत्रक्षेत्रेणा-यथासुन्दरेणक्षेत्रेणलब्धेनक्रीडनेच्छावपनेच्छा वाजायते, अधिकरणेनयथा-गृहेस्थितस्य भोगेच्छाकामेच्छावा, सद्गुरुकुलवासेसम्यगनुष्ठानेच्छावासमुपजायतेइत्यादि, कालेकरणेन यथायौवनकालेन धनेच्छा कामेच्छा वा जायते इत्यादि, / अधिकरणे यथा-हेमन्ते रात्रौ शीतेन पीडितः सूरोद्गमकालमिच्छति, भावतैच्छाद्विधा-आगमतो नोआगमतश्च । तत्रागमतैच्छेतिपदार्थज्ञाता, तत्र चोपयुक्त उपयोगोभावनिक्षेपैतिवचनात् । नोआगमत आह[भा.1358] भावेपसत्थमपसत्थियाय अपसत्थियंन इच्छामो । इच्छामोय पसत्थंनाणाइयंतिविहमिच्छं । / व- नोआगमतो भावत इच्छा द्विधा-प्रशस्ता अप्रशस्ता च । मकारोऽलाक्षणिकः । तत्राज्ञानादिविषया इच्छाअप्रशस्ता, प्रशस्ताज्ञानादिविषया |तां त्रिविधामिच्छामिच्छामः । / सम्प्रति गणस्य निक्षेपमभिधित्सुराह[भा.1359] नामाइगणो चौहा दव्वगणोखलुपुणो भवेतिविहो । लोइयकुप्पावयणिओलउत्तरियोय बोधव्वो । / वृ-नामादिरुपोगणश्चतुर्धा । चतुष्प्रकारस्तद्यथा-नामगणः,स्थापनागणो,द्रव्यगणोभावगणश्च । तत्रयस्यगणैतिनामसनामगणः, गणस्यस्थापनाऽक्षवराटाकदिषुस्थापनागणः । द्रव्यगणो द्विधाआगमतो नोआगमतश्च, / तत्रागमतो गणशब्दार्थज्ञाता तत्र चानुपयुक्तो, नोआगमतस्त्रिधाज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात् । तत्रज्ञसरीरभव्यशरीरेप्राग्वत् । तद्व्यतिरिक्तस्त्रिघा । तद्यथालौकिकः कुप्रावचनिको लोकोत्तरिकश्च । एतेषांत्रयाणामपि प्रतिपादनार्थमाह[भा.1360] सचित्तादिवसमृहो लोगंमिगणो उमल्लपोरादि । चरकादिकुप्पवयणो लोगोत्तरओसन्नगीयाणं । / / वृ-सचित्तादिसमुहःसचित्तसमूहोअचित्तसमूहोमिश्रसमूहश्चद्रव्यगणः । तत्रसचित्तसमूहोयथा- . Page #396 -------------------------------------------------------------------------- ________________ उद्देशकः3, मूलं:66, [भा. 1360] .. . 395 मल्लगणः । तथा पुरे भवः पौरस्तस्य गणः पौरगणः । अचित्तसमुहो यथा शस्त्रगणः मिश्रसमूहो यथा सुवर्णालङ्कारभूषितोमल्लगणः पौरगणोवा । कुप्रावचनेद्रव्यगणो यथा चरकादि-चरकादिगणः, चरकः पब्रिआजकः आदिशब्दात्पाण्डुरागादिपरिग्रहः । लोकोत्तरिकोद्रव्यगणः अवसन्नागीतार्थानांसमूहः । किमुक्तं भवति ? पार्श्वस्थादिगणो यदि वा प्रवचनविडम्बकलुमतप्ररुपगणो अथवा अगीतार्थगणो लोकोत्तरिकोद्रव्यगणैति, भावगणो द्विधा-आगमतोनोआगमतश्च । तत्रागमतोज्ञातातत्रचोपयुक्तो नोआगमत आह[भा.1361] गीयत्थ उज्जूयाणंगीयपुरोगामिणंचागीयाणं । एसोखलुभावगणो नाणादितिगंचजत्थत्थि । / वृ- गीतार्थानामुधुक्तानां शक्त्यनुपगृहनेन संयमे प्रवर्तमानानामथवा अगीतानामपि अगीतार्थानामपि । अपिशब्दो लुप्तोऽत्र द्रष्टव्यो, गीतपुरोगामिनां पुरोगामि गीतार्थनिश्रितानां समूहो नोआगमतोभावगणः |ess अनन्तरोदितोभावगणोनोआगमतोभावगणः । अथवा किण्भूनोक्तेन्। यत्रज्ञानादित्रिकमस्तिस नोआगमतोभावगणः । / [भा.1362] भावगणेणहिगारो सौअपव्याविएनसंभवति । इच्छातीयगहणंपुन नियमणहेतुंतओकुणै । / वृ- भावगणेन नोआगमतो भावगणेनाधिकारः प्रयोजनं, / स च भावगणो यथोक्तरुपः स्वयमप्रव्राजिते नास्ति तस्मात् स्वयं साधवः प्रव्राजनीयाः, / तैः परिवारतया कर्तव्याः । अथवा प्रमाध्यत्याचार्य यः परिवारः । यथा स को नियुक्तिकारो द्वारगाथायामिच्छात्रिकग्रहणं नियमेन हेतुं करोतित्युक्तं, |त्व् किं नियमयति? सूरिराह[भा.1363] नियमेइ निजरनिमित्तमेवन उपूयमाईअठाए । धारेइगणंजइ पहुमहातलागेनसामाणो । / वृ-निर्जरा निमित्तमेवगणंधारयति, नतुपूजादीनांनिमित्तंसचगणंधारयन्यतिप्रभुर्महातडागेन समानोभवति । महातडागेनसमानतामेवभावयति[भा.1364] तिमिमगरेहिनखुब्भतिजहंबुनाहो वियंभमाणेहिं । सोच्चियमहातलागो पफुल्लपउमंचजंअन्नं । / वृ- यथाम्बुनाथस्तिमिमकरैर्विजृम्ममाणैर्न क्षुभ्यति, न स्वस्थानाच्चलति, स एवचाम्बुनाथ इह महातडागस्तथा विवक्षणात् । अथवा समुद्रात्यदन्यत्प्रफुल्लपर्वमहासरस्तन्महातडागं, उपनयमाह[भा.1365] परवादीहिं नखुब्भतिसंगिण्हंतो गणंच नगिलाइ । होती यसयाभिगमोसत्ताणसरोव्वपउमड्ढो । / वृ-तिमिमकरैरम्बुनाथैव परवादिभिराक्षिप्यमाणो नक्षुभ्यते, नचगणंसंगृह्णन्यथौचित्येनानुवर्तमानो ग्लायति यथा वा सरः पद्माढयं सत्वानां सदाभिगमं भवत्येवं सदा सत्वानामभिगमः साधुः प्रभुर्भवति । / [भा.1366] एयगुणसंपउत्तो, ठाविज्जो गणहरो उगच्छंमि । पडिबोहादीएहिंय,जैहोइगुणहिंसंजुत्तो । / वृ- एतेनसमुद्रतुल्यतारुपेणपद्माढयसरः स्मान्न्त्वेन्गुन्नेन्वास्ण्प्र्युक्तोग्च्छेग्न्न्ध्र्ःस्थाप्य्ते,| Page #397 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम्-1-3/66 सचैतद्गुणसम्प्रयुक्तस्तदा भवति यदिप्रतिबोधादिभिर्वक्ष्यमाणगुणैर्युक्तो भवति, प्रतिबोधादयो गुणाः प्रतिबोधकादिदृष्टान्तेभ्यो भावनीया इति, तानेव प्रतिबोधकादीन् दृष्टान्तानुल्लिङ्गयति । / [भा. 1367 ] पडिबोहग देसिय सिरिधरे य निजामगे य बोधव्वे । तत्तो य महा गोवो एमेया पडिवत्तिओ पंच । / वृ- प्रतिबोधकः सुप्तोत्थापकः, देशको मार्गदशी, श्रीगृहिको भाण्डागारनियुक्तो निर्यामकः समुद्रे प्रवहणनेता तथा महागोपोऽतीवगोरक्षणकुशल एवमेता अनन्तरोदिताः पञ्च प्रतिपत्तयोऽधिकृतार्थे आभिरिति प्रतिपत्तयः उपमा । तत्र प्रतिबोधकोपमां भावयति [भा. 1368 ] 396 जह आलित्ते गेहे, कोइ पसुत्तं नरं तु बोहेज्जा । जरमरणादिभयत्ते संसारधरंमि तह उजिए । / वृ- यथा आसमन्ततो दीप्ते गृहे कोऽपि परमबन्धुः प्रसुप्तं नरं प्रबोधयेत्तथा संसारगृहे जरामरणप्रदीप्ते जीवान् अविबुद्धान्भावसुप्तान् प्रबोधयति । सस्थापनीयो गणधरोदेशितस्तीर्थकरैः । उक्तः प्रतिबोधक दृष्टान्तः । सम्प्रति देशकादिदृष्टान्तमाह [भा. 1369 ] बोहेइ अपडिबुद्धे देसियमाईवि जोएज्जा । एयगुणविप्पही अपलिच्छन्ने य न धरेज्जा । / वृ- बोहेइ अपडिबुद्धे इति पूर्वगाथाव्याख्यायां व्याख्यातमेव देशकादीनपि दृष्टान्तान् योजयेत् । तांश्चैवं-यो ग्रामादीनां पन्थानमृजुकं क्षेमेण प्रापयति स देशक इष्यते । एवं ज्ञानादीनामविराधनां कुर्वन् यो गच्छं परिवर्धयति स गणधरः स्थापनीयो न शेषः, / श्रीगृहकदृष्टान्तभावना-यथा यो रत्नानि सुनिरीक्षितानि करोति स श्रीगृहे नियुज्यते । एवं यो ज्ञानादीनामात्मसंयमयोश्चाविराधनया गणं परिवर्धयति स तादृशो गणस्य नेता कर्तव्यः, / निर्यामकदृष्टान्तभावना-यथा-निर्यामकस्तथा कथं-च नापि प्रवहणं वाहयति यथा क्षिप्रमविध्नेन समुद्रस्य पारमुपगच्छति एष एव च तत्वतो निर्यामक उच्यते, शेषो नाम धारकः, एवं य आचार्यस्तथा कथंचनापि गच्छं परिवर्धयति । यथा क्षिप्रमविध्नेनात्मानं गच्छंच संसारसमुद्रस्य पारंनयतिं । स तत्वतो गणधरः शेषो वै नाममात्रपरितुष्टः । महागोपदृष्टान्तभावनायो गोपो गाः स्वापदेषु विषमेषु वा प्रदेशेष्वटव्यां वा पतंतीर्वारयित्वा च क्षेमेण स्वस्थानमानयति स महागोप उच्यते । एवमाचार्योऽपि यो गणमस्थानेषु प्रत्यन्तदेशादिषु विहारिणं धारयति पूर्वाभ्यासप्रवृत्तानि च प्रमादस्खलितान्यपनयति स ताद्दशो गणपरिवर्धकः करणीयो नशेषः । अथवा प्रतिबोधको नाम गृहचिन्तकौच्यते यो गृहं चिन्तयन्यो यत्रयोग्यस्तं तत्रव्यापास्यति । तत्र व्याप्रियमाणं चप्रमादतः खलन्तंनिवारयति स गृहचिन्तक उच्यते । एवं यः स्थापितोयो यत्र योग्यस्तं तत्र नियुङ्क्ते । नियुङ्क्तांश्च प्रमादतः स्खलतः शिक्षयति स स्थापनीयो गणधरपदे नेतर इति यश्चैतदुणविप्रहीणः प्रतिबोधादिगुणविकल्पो यश्च द्रव्यतो भावतश्चेत्यर्थः छन्नः परिच्छदहीनः स गणं न धारयेत् । न स गणधरपदे स्थापनीय इति भावः ॥ 7 [भा. 1370] दोहिं वि अपलिच्छन्ने, एकेक्वेणंच अपलिच्छन्नेय । आहरणा होति इमे, भिक्खुमि गणं धरंतमि । / 4 बृ-द्रव्यतोऽपरिच्छन्नोभावतश्चापरिच्छन्न इत्यादिचतुभ्रङ्गी प्रागेवोपदर्शिता । तत्र भिक्षौगणंधारयति द्वाभ्यामपि द्रव्यतो भावतश्च नेतव्यः । अपरिच्छन्ने परिच्छदरहिते प्रथमभङ्ग उपात्तः । एकैकेन वा Page #398 -------------------------------------------------------------------------- ________________ उद्देशकः3, मूलं:66, [भा. 1370] 397 अपरिच्छन्नेद्वितीयभङ्गवर्तिनिद्रव्यतोऽपरिच्छन्नेतृतीयभङ्गवर्तिनि वक्ष्यमाणानिउदाहरणानिभवन्ति । तान्येवाह[भा.1371] भिक्खूकुमारविरए झामणपंती सियालरायाणो । वित्तत्थजुद्ध असती दमगभयगदामगाईय । / वृ-भिक्षौद्रव्यभावाभ्यामपलिच्छन्नेगणंधारयतिकुमारदृष्टान्तः विरयो-लघुश्रोतोरुपोझामणवनदव द्वितीयो दृष्टान्तः, तृतीयः पङ्क्तिदृष्टान्तः, चतुर्थः शृगालः जदृष्टान्तः, / पञ्चमो वित्रस्तेन सिहेन सह युद्धस्याभावो दृष्टान्तः, / एते पञ्च दृष्टान्ता अप्रशस्ताः । प्रथमभङ्गवर्तिनि, प्रशस्ताश्चतुर्भङ्गे द्वितीये द्रमकदृष्टान्तस्तृतीयभङ्गवर्तिनि भृतकस्य सतो दामकादिपरिग्रहो दृष्टान्तः । अत्रादिशब्दात् मयूराङ्गचूलिकादिपरिग्रहः । तत्र कुमारदृष्टान्तभावनार्थमाह- . [भा.1372] बुद्धीबलपरिहीणो कुमारपच्चंतडमरकरणंतु । . अप्पेणेव बलेणंगेण्हावणमासणारना । / वृ- एको राजकुमारः बुद्धिबलपरिहीनो हस्त्यादिवलपरिहीनश्चेति भावः एतेन द्रव्यभावपरिच्छदरहितत्वमस्याख्यातंसप्रत्यन्तदेशेस्थितोडमरंदेशविप्लवंकरोति । ततोदायादेन राज्ञातंबुद्धिवलपरिहीनं ज्ञात्वा अल्पेनैव वलेनैव बलेन दण्डप्रेषणेन गृहापणं तस्य राज्ञा कृतं, ग्रहणानन्तरं च शासनाकृता, ग्राहयित्वास विनाशितैतिभावः । अत्रैवोपनयमाह[भा.1373] सुत्तत्थ अनुववेतो, अगीय्प्रिवार्ग्म्न्न्प्न्य्च्ण्त्ण्। परतित्थक उहावण, सावगसेहादवणो । / वृ- एवं सूत्रेण अर्थेन चानुपपेतोऽसम्पन्नोऽनेन भावतोऽपरिच्छन्नतामेवाह-अगीतापरिवारो अकीतार्थपरिवृतोऽनेन द्रव्यतोऽपरिच्छन्नत्वमुक्तं संप्रत्यन्तं देशं प्रति गमनं विधाय आचार्यत्वं क्रोति। सच तथा आचार्यत्वं विडम्बयन् परतीर्थिकः परिमीय निःपृष्टव्याकरणः क्रियते । तदनन्तरं श्रावकाणामपभ्राजनायथा विडम्बिता यूयं,नभवदीयोधर्मः शोभनः । तथा च भवदाचचार्यः पृष्टः सन्न किमप्युत्तरंददाति किंत्वंसमंजसंप्रलपतीतितथा शिष्याअपितैर्विपरिणम्यन्ते, / एवंचजायते महानवर्णः शासनस्य, तदेवं यत इमे दोषास्तद्रव्यभावपरिच्छदरहितेन भिक्षुणा न गणो धारयितव्यः । गतंकुमारद्वारमधुना वियरयदृष्टान्तमाह[भा.1374] वणदवसत्तसमागम विरए सिण्ह्स्स्पुच्छ्द्देव्न्न्या। तंदिस्सजंबूएण-विविरएच्छूढामिगाईया । / . वृ-वियरयोनाम लघुश्रोतोरुपोजलाशयःसचषोडशहस्तविस्तारोनद्यांमहागण्यांवातस्याकुञ्चः त्रिहस्तविस्तारस्तस्य प्रदेशे मध्योर्वेटः । अन्नया अडवीएवणदवोजातो, सोसव्वतो समन्तात् दहन्तो वच्चै । ताहे मिगादयो सत्ता तस्सवणदवस्सभीया परिधावं वेटं पविट्ठा । तत्थवि सो वणदवो डहन्तो आगच्छति । तत्थ य सीहो पविट्ठो आसि । ते य मिगादीभीया चिन्तंति वेटे एस वणदवो पविसइत्ति उज्झियव्यंति । ततोतेसीहपायवडिया विनवेति । तुम्हेअम्हं । मिगरायातो । नित्थारेहि |सीहेन्न्ण्भ्न्न्ण्ति पुच्छेममधणियंलगह । तेलग्गा । ततोसीहेण प्लुतंकयं । सोलसहत्थे विकंतोसह मिगाईट्ठीडिणं, / अन्नया पुणो वनदवो जाते । तदेव मिगादयो तत्थ पविट्ठा । ततो एक्को सियालो सीहेण उत्तरियपुवो चिंत्तेति अहंपिसीहो चेव उत्तारेहामित्ति मिगादयोभणंति, ममपुच्छेधणियं लगेह, तेलगा । तेन Page #399 -------------------------------------------------------------------------- ________________ 398 व्यवहार - छेदसूत्रम्-1-3/66 सियालेणप्लुतंकयं । वियरएसहमिगाइएहिं पडिओसव्वेविणठा । तेअद्धाणाती आवतीसुयगीयत्थेणं बीयपए जयणाए निसेवणाए गच्छं नित्थारियं पारिता अगीयत्थो चिंतेइ सव्वत्थवि एवमायरियव्वंति मन्नतो निक्कारणे बितियदेण गच्छेण समं विहरै |सो तहा विहरतो नरगाइभववियरए अप्पाणं गच्छंच पाडेइ एष भावार्थः । अधुनाक्षरार्थो विव्रियते-वनदेव जाते सत्वानां मृगादीनां वियरयपरिवृते वेण्टे समागतः तेषां सिंहस्य पुच्छे लग्नानां सिंहेन सहव्यपर जसोलघुश्रोतोरुपस्य जलाशयस्य डेपनं लचनं, ततोदृष्ट्वाजम्बुकेनाप्यन्यदातत्कर्तुमशक्नुवतामृगादयस्तस्तिन्व्यपरजसिच्छूढा क्षिप्ताः |एस्स्दृस्स्त्तान्त्ः। सम्प्रति दार्टान्तिकयोजनामाह[भा.1375] अद्धाणादिसु एवं दटुंसव्वत्थ एवमन्नतो । भवविरयं अगीतो, पाडे अन्नेवि पवडतो । / वृ-अध्वादिष्वापत्स्वेव द्वितीयपदेन यतना निषेवनतो गच्छंनिस्तारयन्तं दृष्टा अगीतोऽगीतार्थः संवत्रैवमाचरितव्यमितिमन्यमानो निष्कारणयतनया द्वितीयपदेन गच्छं परिपालयन् भवे वियरयमिति द्वितीयप्राकृतत्वात्सप्तम्यर्थेनरकादिभवरुपेव्यपरजसिप्रपतन् अन्यानपिस्वगच्छवासिनः पातयति, / गतंव्यपरजोद्वारमधुना पङ्क्तिद्वारमाह[भा.1376] जंबुककूवे चंदे, सीहेनुत्तारणाय पंतीए । जंबुकसपंतिपडगंएमेव अगीयगीयाणं । / वृ-एगया जेट्ठा मूलमासे सियाला तिसिया अद्धरत्ते कूवतडेट्ठिया कूवं पलोयंति । तत्थ तेजोण्हाए उदए चंदबिंबंपासंति, चिंतेतिय चंदोकूवे पडितो । तत्थय सिहोआगतो विट्ठति । ततो तेहिं सियालेहिं सीहो विनवितो तुमं मिगाहिवती ए सवि गहाहिवती कूवे पडितो । एयस्स गुणेणं अम्हे दिवसभूयाए रत्तीए सुहं निरुवसग्गा वियरामो । ततो जुञ्जसि तुमंगाहाहिवतिमुत्तारेउंसीहोभणति, पंतीएसमं पुच्छे लग्गित्ता वियरह । अंतिल्लस्स चंदो लग्गहिति ताहे सव्वे प्लुतेनोत्तारेहामित्ति । ततो ते पंतीए सीहपुच्छे लग्गाकुवमज्झेओतिहासीहेणप्लुतंकाउंसव्वेउत्तारिया । उवरिगगणेचंदंपासंतिकूवतलेयआलोलिए उदएचंदं अपासमाणा उत्तारियत्तिमन्नंति । अन्नया तहेव चंदंपासेत्तासीहेणउत्तारियपुव्वोसियालो एवं चिंतेति । अहमवि सीहो इव उत्तारेभि एवं चिंतित्ता सो सियालो भणति । पंतीए ममं पुच्छे लग्गित्ता उयरह तेउत्तिणा । सीयालेण उत्तारेहामिति प्लुतं कयं । ततो असमत्थोत्ति तह पुच्छे लग्गित्तासह कूवे पडितो । तत्थेवमतोएवमद्धाणादीसुआवईसुगीयत्थेणंबितियपदेजयणा निसेवणाएइत्यादिउपनयः पूर्ववदेषभावार्थोऽधुनाक्षरार्थः-एकदाजम्बूकाः कूपतटेमिलितास्तैः कूपेकूपमध्येचन्द्रोदृष्टः । तस्मिन् दृष्टेतदुद्धरणाय सिंहपुच्छेविलग्नानांपड्कत्त्याप्रविष्टानांशृगालानां सिंहनोत्तारणाकृता । तद्दष्टान्यदा एकेन जम्बुकेन सिंहोत्तारित पूर्वेण तथा कर्तुमारब्धं । ततस्तस्य जम्बुकस्य एवं स पक्तिकस्य कूपे पतनमेवमनेनैव दृष्टान्तद्वयोक्तेनप्रकारेणागीतगीतयोर्भवकूपेगच्छेनसह पतनंततौत्तारणंचगच्छस्य परिभावनीयमिति गतंपक्तिद्वारमिदाःशृगालराजद्वारमाह. [भा.1377] नीलीरागखसदुमहत्थीसरभा सियाल क्च्छाओ। बहुपरिवारागीते विचूयणोहावणपरेहिं । / वृ-एक्को सियालो रत्तिं घरंपविट्ठोघरमाणुसेहिं चिंतितो निच्छिभिउमाढत्तो सोसुनगाईहिं पारुद्धो । नीलीरागरंजणे पडितो किहवि ततो उत्तिन्नो नीलवन्नो जातो, तं अन्ने (हत्थी) सरभ तरक्ख सीयालादी Page #400 -------------------------------------------------------------------------- ________________ उद्देशकः3, मूलं:66. [भा. 1377] 399 पासिउंभणंति |कोतुम्णेरिसो |सोभ्न्न्ति । अहंसव्वाहि मिग्गजातीहिंखसखुमोनाममिगरायाकतो, ततोहं एत्थमागतो पासामि ताव को मंन नमति । ते जाणंति अपुग्यो एयस्स वणो अवस्सं एस देवेहिं अनुगहिओ । तओभणंति-अम्हे तव किंकरा, संदिसह किं करेमो । खसर्दुमो भणति-हत्थि बाहणंदेह दिन्नं, विलग्गोवियरति |annyaasiiyaalennunniyNtaahekhsuddmenntNsiiyaalsbhaavmshmaannennunniyN / ततो हत्थिणा सीयालोत्ति नाउं सोंडाए घेत्तुं मारितो । एवं कोइ अगीयत्थो अगीयत्थपरिवारं लभित्ता पञ्चत्तं देसं गंतुंअहं आयरिओति पकासेइ । सो कहिंचि विउसेहिं पेयालितो जाव न किंचि जाणति, / एवंतेन अप्पाऊणमितो |एस्स्भावार्थोऽधुनाक्स्स्रार्थ्ः । नील्याः सम्बन्धी रागोयस्यसनीलीरागःशृगालः खसद्रुमो नाममृगराजोजातः । तस्यहस्तिनः सरभाःशृगालोपक्षणमेतत्तरक्षादयश्चपरिवारः सोऽन्यदा कस्यापिशृगालस्योन्नदनमाकर्ण्य शृगालोन्नदितकमभूदिति उन्नदितवान्ततः शृगालोऽयमिति ज्ञात्वा हस्तिना मारति इति शेषः । एवमगीतार्थबहुपरिवारे अगीते अगीतार्थे विहरति बहुश्रुतोऽहमचार्य इति बहुजनविश्रुतंब्रुवाणेप्रष्टव्याकरणासमर्थतया परेभ्यः स्वपक्षवर्तिभ्यश्चापभ्राजनाभवति । अथवाअयमन्य उपनयः[भा.1378] सेहादीकजेसुवकुलादिसमितीसुजंपौ अयंतु । गीएहिं विस्सुयंतोनिहोडणपमच्चतो सेहे । / वृ-वाशब्दौपनयान्तरसूचकः |shaiksskaadikaaryessukulaadismitissukulgnnsNghsmvaayessushraavkaaH सिद्धपुत्राश्चब्रुवते |अय्मेव् तुरेवकारार्थः |bhushrutojlptuvyvhaarnirnnyNkrotu / यथाकस्याभवतीति ततस्तेनाव्यवहारमुक्तं । तच्चगीतैर्गीतार्थेर्विश्रुतंततस्तैर्निहोडणमिति निहेट्ठितं । तथाअगीतार्थएषन जानाति व्यवहारमिति शेषः । ततः शैक्षेप्राकृतत्वात् षष्ट्रयर्थे सप्तमी एकवचने बहुवचनं शैक्षकाणामुपलक्षणमेतत् । श्रावकाणां सिद्धपुत्राणां च तद्वचस्य प्रत्ययो जातः । चिन्तयंति च एष एतावन्तं कालमस्माभिः गीतार्थः संभावित इति, गतंशृगालराजद्वारम् । सम्प्रति वितत्थजुद्धासतित्तिद्वारंव्याचिख्यासुराह[भा.1379] एक्कक्क एगजाती पत्तिदिनसममेव कूवपडिबिंबं । सिंह पुच्छकएजणकूमि यडेव उत्तरणं । / [भा.1380] एमेव जंबुगोवाकूवे पडिबिम्बमप्पणो दिस्स । डेवणय तत्थमरणंसमायारो गीयागीयाणं । / वृ-एगो सिंहोसो हरिणजातीणंलुद्धो दिवसे दिवसे हरिणंमारेऊणखाई, |तोह्रिन्नेहि विनवितो किमंगरायं तुमं हरिणजातीण क्याण परिनिविट्ठो । ता पसायं करेहि, / सव्वमिगजातीणं वारएणं पैदिवसमेक्ककं मिगंखाहि । सिंहण चिंतियं जुत्तमेसभणइ । ततोसव्वे मिगामेलित्ता सिंहणभणिया तुम्भे कुलजुत्तीए (जुत्तत्ताए) आत्मकुलौचित्येनेनेत्यर्थः । सव्वमिगिजातिणं वारएणं पइ दिवसं मम सट्ठाणट्ठियस्सएगपसिजाह |तेहि अप्भुवगयंततोतेवि मिगातहेव पेसंति |अन्न्यास्स्ग्जातीएवारे ससगा संपसारेति मन्त्रयन्तीत्यर्थः । को वच्चौ अज्ज सीहसगासे! तत्थ एगो वुड्ससगो भणति । अहं वच्चामि जो सव्वेसिं मिगाणं संति काउंएमित्ति सो चलिओ । अंतराले मारुयकूवसरिसे कूवंदर्छ उस्सूरे सीहसगासमागतोताहेसिंहणभणियं । किंरेतुमंउस्सूरेआगतोसि |स्स्गोभ्न्न्ति-अह्ण्पाएआग्च्छ्ण्तो संतोअन्नेण सिंहेणरुद्धो जहा कहिंयवच्चसि । ततोमएसम्भावो कहितोताहे सोभणति । अन्नोन होइ Page #401 -------------------------------------------------------------------------- ________________ 400 व्यवहार - छेदसूत्रम्-1-3/66 सो मिगराया । ततो मए भणियंजइ अहं तस्स मिगरायस्स सगासंन जामि, ततो सोरुट्ठो सव्वे ससगा . उच्छादेहित्ति । तम्हाजामितस्स सगासंकहेमिततोजोतुमंवलितोहोहित्तितस्स अम्हेआणंकाहामो । तहि अहं तेन भणितो वच्च, कहेहि भणआगच्छ मम सगासं जति तेसत्ती अस्थि । ततो सीहो भणति । दंसेहिममंतं सिंहं ततो ससओ सीहेण समागम्म दूरं अमडं दूरत्थोचेव दंसेति । भणति य-एत्थ पविट्ठो चिट्ठति । जैन पत्तियसि तो तुम उग्गज्जय सोविउग्गज्जेइ । ततो तेन उग्गज्जियं उग्गज पडिसद्दो उहितो ततो मुहुत्तं अत्थइ, / जाव न पुणो कोवि उग्गजइ ताहे सीहो चिंतेइ मम भएण वितत्थो तो नमजइ निप्फिडैवा । तं एत्थेव कूपे पविसित्ता मारेमित्ति पडित्तो अपेक्खमाणो चिंतेति-नूनं निलुक्को ताहे सीहोगजैरोक्कीय |त्तोचिण्तेइन्जुज्झिउकामोमेस्म्ण् । एव्ण्जुद्धास्तीएसीहोप्लुत्ण्काउणुत्तिन्नो,| एवंगीयत्थस्सविजइविच्छलणाभवतितहाविसोजाणगत्तणेणाप्पाणंविसोहेइ, तहाएगोजम्बुगो सो भमंतो कहवि कूवतडे समागतो कूवे पाणियं पलोइयं दिढे अत्तणो पडिबिंबं । ततो उन्नयह ताहे उच्छलितो पडिसद्दी । तं सौं मे समे हक्कार इत्ति राभसियाए पडितो तं पमाणं प्लुतं काउमसमत्थोत्ति तत्थेवमतो एवमगीयत्थो च्छलितो न सक्केइ अप्पाणं पच्चुद्धरिउयमिति तस्स गणो न दायव्यो । एष भावार्थः । अधुनाक्षरार्थविवरणं । सर्वा मृगजातयो मिलित्वा प्रतिदिवसमेकैकमेकस्या जातेः सिंहस्य स्थानस्थितस्य समर्पयन्ति । अन्यदा शशकस्य वारको जातः । सोऽपान्तराले डेपकूपे प्रतिबिम्बं मरुकूपसदृशमतीवोण्ड कूपं दृष्ट्रेत्यर्थः । चिरात् सिंहसकाशमागतः । ततः सिंह सिंहस्य पृच्छा कस्माच्चिरादागतः तस्यान्यसिंहकथनं तत एजणति सिंहस्य कूप समीप मागमनं तदनन्तरं पूर्वप्रकारेण कूपेडेम आत्मनःप्रतिक्षेपः ततः प्लुतेनोत्तरणंएवमेवेत्यादिएवमेवयथाप्रवृत्त्यैवेत्यर्थः । जम्बुकोऽपि कूपेप्रतिबिम्बमात्मनो दृष्टाडेपनकंप्रतिक्षेपणमात्मनः कृतवान् |ttrtsymrnnmevNsmvtaarupnyo यथाक्रमंगीतागीतार्थयोः कर्तव्यः । स च प्रागेव कृतैति । साम्प्रतमेतान्युदाहरणानि यंभंगमाश्रित्योपदर्शितानि तत्रयोजयति[भा.1381] एएऊदाहरणादव्वे भावे अपलिच्छन्नंमि । दव्वेणापलिच्छन्ने, होति इमेतैयभंगमि । / वृ-एतान्यनन्तरोदितानि पञ्चाप्युदाहरणानि अप्रशस्तानि द्रव्ये भावेचसप्तमी प्राकृतत्वात्तृतीयार्थे द्रव्येन भावेन वाऽपरिच्छिन्ने प्रथमभङ्गवर्तिनि वेदितव्यानि । प्रशस्तानि चतुर्थभङ्गे द्रव्यतो भावतश्च परिच्छिन्ने इति वाक्यशेषः, / द्रव्येणापरिच्छन्नेऽनेन द्रव्यतो अपरिच्छन्नः भावतः परिच्छन्न इति द्वितीयभघ्गः सूचितः । तत्र तथाभावे सप्तमी तृतीयाथे4 भावेनापरिच्छन्ने' द्रव्यतःपरिच्छन्नो भावतोऽपरिच्छन्न इतितृतीयभङ्ग उपात्तस्तत्रभावतैमे वक्ष्यमाणे उदाहरणे । तत्र प्रथमतो द्वितीयभङ्ग उपात्तः । [भा.1382] दमगेवैया वीरघडि घट्टचिंताय कुकुद्दिप्प्स्वो। धनपिंडण समाणेरिंऊसीसग भिंदनघडीए । / वृ-एगो दमगोगौलंगतो |त्त्थ्गौलिर्हिदुद्ध्पाइतो, |अन्न्यासेदुद्ध्स्स्भ्रिया घडियादत्ता । तंसोघेत्तूणधरंगतो |ख्त्त्त्ताएऊसीस्मूलेत्थ्विउण्निवि(vv)nociNtiumaaddhtto, |eyaaedhiyghddiyaae kalle कुक्कुडीतोकिणिस्सामि |ताहे पसवोहोहित्तितंपसवं विक्केहाभि, / ततोतंमूलंवड्डीएपौंजेहामि । एवं सुबहुं धनं पिंडित्ता कुलीनं समाणेतर कुलप्पसूर्य कन्नं परिणित्ता आणेहामि । ताहे सा कुलमदेन Page #402 -------------------------------------------------------------------------- ________________ उद्देशक : 3, मूलं : 66, [भा. 1382] 401 ऊसीसएणं सेज्जं चडिहिति, / ततो हं किं ऊसीसएणं सेज्जं चिडिहित्ति पन्हीए आहनिस्सामिति पादो उच्छूढो तेन सा घडि भग्गा अक्षरयोजना त्वियम्-द्रमको रंकः स व्रजिकायां गोकुले गतः । तेन दुग्धपानानन्तरं क्षीरभृता घटिका लब्धा सा गृह गतेन खट्वाया उच्छीर्षकमूले स्थापिता । ततश्चिन्ताऽभूत् । किं विषयेत्यत आह- कुक्कुढ्यः क्रेतव्याः । तदनन्तरं तासां प्रबन्धेन प्रसवः । पुनस्तस्य मूल्येन विक्रयस्ततो वृद्धिप्रयोगेन धनपिण्डनं कृत्वा समाणेतरमिति समानां समानकुलप्रसुता मितरामसमानकुलपसूतां कन्यां परिणीय तां कुलमदेनोच्छीर्षक चटन्तीं पदेनाहनिष्यामीति दुग्धघटिकायाः भिन्दनमकार्षीत् । / अत्रोपनयमाह [ भा. 1383 ] पव्वावैत्ताण बहुओस्सिसे, पच्छा करिस्सामि गणाहिवच्चं । इच्छा विगप्पेहिं विस्सरमाणो, सज्झायमेवं न करेइ मंदो । / वृ- बहून् शिष्यान् परिव्राज्य पश्चात्करिष्यामि गणाधिपत्यं, एवमिच्छाविकल्पैः स मन्दो नित्य कालं विस्तरयन् सूत्रार्थपौरुर्षी न करोतित्यर्थः । ताश्चाकुर्वाणः पूर्वगृहीतान् सूत्रार्थान् नाशयति यथा स द्रमको दुग्धघटिकां नाशितवान् । / सम्प्रति तृतीयभङ्गे उदाहरणमाह [भा. 1384 ] गावीत रक्खतो, घेतुं च भत्तीए पहिया तत्तो । [भा. 1385 ] वो गोग्गो होति वच्छिगा तत्थ । / तेसिं तु दामगाई करेमि मोरंगचूलियाओय । एवं तु तैय भंगे, वत्थाई पिंडणमगीओ । / वृ- एगो गोवो । सो मावीओ क्खंतो चिंतेइ, अहं गोरक्खणमोल्लेण पड्डियातो गहिस्सामि । ततो से पवड्ढमाणो गोवग्गो भविस्सत्ति । तम्मिय पवड्ढमाणे गोवग्गे वच्छगाओ बहुयाओ होहिति ततो करेमि तास्त्रिं जोगाउ मोरंगचूलियाओय । एवं चिंतिता सो तहा पकरेति । एवमगीयत्थो विभावेणा पलिच्छन्नो तैयमंगिल्लो बहुगे परिवारे चिंतेति इति वत्थादीणि पिंडेति । अक्षरयोजना त्वियम् - गो-रक्षन् प्रवर्धमान गोवर्गेवत्सिका भ्विस्स्य्न्ति|त्तो तस्तासां योग्यानि दामकानि करोमि मयूराङ्गचूलिकाश्च मयूराङ्गचूलिका आभरणविशेषरुपा । एवं चिन्तयित्वा स तथा प्रकृतवान् । तन्नोपनयमाह एवं तु एवमेव तुरेवकारार्थस्तृतीयभङ्गवर्तमानस्य अगीतेऽगीतार्थस्य वस्त्रादिपिण्डनमवगन्तव्यम् । अस्य यद्यपि परिवारो नास्ति तथा वस्त्रादिषु लब्धिरस्तीति द्रव्यतः परिच्छन्नत्वमङ्गीकृत्य तृतीयभङ्गे इत्युक्तम् । / ताई बहहिं पडिलेहियंतो अद्धाणमाईसु य संवहंतो । / [ भा. 1386 ] - एमेव वा सम्मतिरत्तिगं से, वातादि खोभय एव हानी । / वृतानि वस्त्राणि बहूनि प्रतिदिवसमुभयकालं प्रतिलेखयन् अप्रतिलेखन् प्रायश्चित्तापत्तेरद्धादिषु अध्वनि मार्गे आदिशब्दाद्वसत्यन्तरसंक्रमणादौ च संवहन् श्राम्यति । श्रमाच्च ग्लानत्वं ग्लानत्वेव संयमविराधना सूत्रहानिश्च । एवमेव अनेनैव प्रकारेण वर्षास्वपि दोषा वाच्याः केवलं से तस्य उभयकालं तानि प्रतिलेखयतोऽतिरिक्तकर्म अतिरेकेण वातदिक्षोभो भवति । तथा वसति सुदीर्धं श्रुते सूत्रस्य च शब्दार्थस्य च परिहानिः । / अत्र परस्यावकाशमाह - [भा. 1387] 21 26 चोदेति न पिंडेति य कज्जे गिण्हति य जो स लद्धीओ । तस्स न दिजइ किं गणो । भावेण जो उ संच्छन्नो । / Page #403 -------------------------------------------------------------------------- ________________ 402 व्यवहार - छेदसूत्रम् - 1- 3 / 66 वृ- चोदयति परो यथा-यः स लब्धिको भावेन चयोऽसंच्छन्नपरिच्छदरहितो न पूर्वमेव वस्त्रादीनि पिण्डयति । किन्तु कार्ये समुत्पन्नेगृह्णाति । तस्य किं कस्मात्कारणात्गणो न दीयते प्रागुक्तदोषा संभवात्, अत्र सूरि राह [भा. 1388 ] चोयग अप्पन्भूय असतीपूया, पडिसेह निज्जरतलाए । संतं से अनुजाणसि, पव्वाविए-तिनिच्छासे । / 1 बृ-चोदक! सभावतोऽपरिच्छन्नोऽप्रभु रहितोऽतस्मात्तस्मै गणो न दीयते, एतौ तृतीय भंगवर्त्तिन्याक्षेप परिहारौ असतिति यस्य गणो नास्ति तस्य तृतीयभङ्गवर्तिन आक्षेपपरिहारावभिधातव्याविति वाक्यशेषः । तथा पूयत्ति पूजार्थे गणो ध्रियते इति कस्यापि वचनं तस्य प्रतिषेधो वक्तव्यः । किन्तु निर्जरार्थे गणो धारणीय इति वाच्यं निज्ररार्थे व्यवसिताः केचित् पूजामपीच्छन्ति । तत्र निर्जरार्थ गणं धारयतः पूजामपि प्रतीच्छत आचार्यस्य यथा न दोषः तथा तडागं दृष्टान्तत्वेन दृष्टव्यं । तथायो भावतः परिच्छिन्नशिष्योलब्धिमांश्च शतं परिवार से तस्यात्मीयस्याचार्यस्यानुजानाति । कियंतमित्थाह, जधन्यत स्त्रीन्प्रव्राजितान् किमुक्तं भवति ? जधन्यतस्त्रयः प्रव्रजिता अवश्यं दातव्याः इच्छा सेति इच्छा वा से तस्य आचार्यस्येयमत्र भावना । आचार्य आत्मनो यथेच्छ्या त्रीन् वा बहुतरान्वा सर्वान् वा प्रव्राजितान् गृह्णाति । एष गाथासंक्षेपार्थो व्यासार्थं तु भाष्यकृत् विवक्षुः प्रथमतः चोयग अप्पभुत्तिपदं व्याख्यानयति [भा. 1389] भणइ अविगीयस्स हु उवगरणादीहिं जै वि संपत्ती । तहवि न सो पत्तो वोढव्वे करीलकाउव्व । / वृ- चोदकेनाक्षेपे प्रागुक्ते कृते सति प्रतिवचनं भण्यते-अविगीतस्य विशिष्टगीतार्थत्वरहितस्य हु निश्चितं यद्यपिउपकरणादीनामुपकरणशिष्यादीनां गाथायांतृतीया षष्ठ्यर्थे प्राकृतत्वात् सम्पतिस्तथापि न स पर्याप्तः समर्थो वोढव्ये उत्क्षिप्ते गणभारे किमिवेत्यत आह-करीलकाउव्व करीलो नाम वंशजाति विशेषो दुर्बलस्तन्मयी कापोतीव कस्माद्गणभारवहने न समर्थ इति अत आह-- [ भा. 1390 ] न यं जाणइ वेणइयं कारावेउं न यावी कुव्वति । तैयस्स परिभवेणं सुत्तत्थेणं अपडिवद्धा । / वृ वा यस्मादर्थे यस्मान्न जानाति विनय एव वैनयिकं । किं विनयादिभ्य इति स्वार्थे इकणप्रत्ययः अतिवर्तन्ते । स्वार्थे कप्रत्ययः प्रकृत (ति) लिङ्गवचनानीति वचनात् विनयशब्दस्य पुंस्त्वेऽपि प्रत्यये समानीते नपुंसकलिङ्गता । तत् न शिष्यान् कारयितुमगीर्तात्वात् । न च तस्य गणपार्श्वे सूत्रमर्थो वा भावतोऽसंच्छन्नत्वात् । ततः सूत्रार्थाभ्यां गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात् । अप्रतिबद्धाः सन्तः शिष्याः परिभवमेव केवलं मन्यन्ते, जन्मनो निष्फलीभवनात् तेन च परिभवेन तस्य तृतीयस्य तृतीयभङ्गवर्तिनो वैनयिकं कारयितुं जानतोऽपि न चापि न चैवं ते शिष्या विनयं कुर्वन्ति । तस्मान्न तृतीयभङ्गचर्ती गणधारणयोग्यः । साम्प्रतमसतित्ति पदंव्याख्यानयन् द्वितीयमङ्गगतावाक्षेपपरिहारावाहबियभंगे पडिसेहो जं पुच्छसि तत्थ कारणं सुणसु । .. जै से होज धरेज्जा तदभावे किं न धारेउ । / तं पियहु दव्वसंगह परिहीणं परिहरति सेहादी । संगहिरिए य सयलं गणधारी तं कहं होइ । / [ भा. 1391] [भा. 1392] Page #404 -------------------------------------------------------------------------- ________________ उद्देशकः3, मूलं:66, [भा. 1392] 403 * वृ- यत् पृच्छसि त्वं यथा द्वितीयभङ्गे द्वितीयभङ्गवर्तिना गणधरेण कस्मात्प्रतिषेधः कृतः? तत्रकारणमिदंश्रृणु । तदेवाह-यदिसे तस्यगणोभवेत्ततोधारयेत् । तदभावेगणाभावेकिंनुधारयेत् ? नैवकिञ्चिदितिभावस्ततोगणाभावादेतस्य गणधारणप्रतिषेधः अपिचतंबहुइत्यादितमपिचभावयेत् । सच्छन्नमपिचबहुनिश्चितमलब्धिकतयाद्रव्यसङ्ग्रहपरिहीनंवस्त्रपात्राथुपकरसङ्घहरहितंशैक्षादयः शैक्षक आदिशब्दात् मुनिवृषभादि परिग्रहः परिहरन्ति । वस्त्राद्यभावात्, तेषांसीदनात् । ततः संग्रहमृते विना सकलं परिपूर्णं गणधारित्वं कथं भवति नैव भवतीति भावस्तदभावाच्च तस्य तत्प्रतिषेध इदमलब्धिकमधिकृत्योक्तम् । यदि पुनर्द्वितीयभङ्गवर्त्यपि वक्ष्यमाणगुणैरुपेतो भवति, ततोऽनुज्ञाप्यतापि, गणधारी दोषाभावाच्चतथा चाह[भा.1393] आहारवत्थादिसुलद्धिजुत्तं आदेज्जवक्कं चाहीनदेहं । सकारभजंमैमंमिलोए, पूयंतिसेहायपिहुजनाय । / वृ-आहारवस्त्रादिलब्धियुक्तमादेयवाक्यमहीनदेहं परिपूर्णदेहावयवं तथा मतिमंमिलोकं सत्कारभाजविद्वज्जनपूज्यमित्यर्थः । शैक्षकाः पूजयन्तिपाठान्तरं सक्कारहजंमीमंमिलोए' तत्रायमर्थः सत्कारेण ह्रियते आक्षिप्यते इतिसत्कारहार्योऽयं यतो लोकस्तत एवं भूतेऽस्मिन् लोके आहारवस्त्रादिषु लब्धियुक्तमित्यादिगुणैः शैक्षकाः पूजयन्तिपृथगजनश्चबहुमन्यते |त्त्ःस् तादृशोगणधारी कर्तव्यः । सम्प्रति पूयापडिसेहेइति पदेव्याख्यानयन्नाह[भा.1394] पूयत्नाम गणोधारिजातिएवं नवसितो सुन्न्तो। आहारोवहिपूया कारणनगणोधरेयव्यो । / वृ-पूजांप्राप्नुनुयामित्येवमर्थनामगुणोध्रियते । इत्येवंकश्चित्व्यवसितोऽभ्युपगतवान्, / एतावता पूया इत्यंशो व्याख्यातः । अत्राचार्यः प्राह-श्रृणुत यदर्थं गणोध्रियते, तत्र परोक्तप्रतिषेधमाहआहारोपधिपूजाकरणेन उत्कृष्टःआहारःशोभन उपधिर्महती पूजास्यादितिकारणतोऽत्रविभक्तिलोपः प्राकृत्वात्न गणोधारयितव्यः । एतावता प्रतिषेध इति विधृतं, / किमर्थंतर्हिगणोधारयितव्य इत्यत आह[भा.1395] कम्माणनिजट्टा एवंखुगणोभवेधरेयव्यो । निज्जरहेतुववसिया पूर्यपिच केईच्छंति । / वृ-एवमनेन कारणेन खु निश्चितं भवति गणो धारयितव्यो यदुत कर्मणां ज्ञानावरणीयादीनां निर्जरार्थं मोक्षायैव तत्ववेदिनां प्रवृत्तेराहादीनां चैहिकत्वात् । केवलं केचित् स्थविरकल्पिका निर्जराहेतोः गणधारणं व्यवसिताः पूजामपि वक्ष्यमाण लक्षणामिच्छन्ति । किमुक्तं भवति ? यद्यपि नाम तत्वतः कर्मनिर्जरणनिमित्तं गणो ध्रियते तथापि पूजामेष प्राप्नुयादिति पूजानिमित्तमपि तस्य मणधारणमनुज्ञाप्यते । पूजामेवाह[भा.1396] गणधारिस्साहारो उवकरणंसंथवोय उक्कोसो। सक्कारो सीसपडिच्छएहिं गिहि अन्नतित्थीहिं । / वृ-गणधारणिःसत उत्कृष्टआहार उत्कृष्टमुपकारणुत्कृष्टंसंस्तवः सतांगुणानां प्रख्यानंतथा शिष्यैः प्रतीच्छकै हिभिरन्यतीर्थिकैश्चोत्कृष्टः सत्कार उपाध्यायादिभिः पूजनं क्रियते । ततः पूजानिमित्तमपितस्य गणधारणमनुज्ञापनं, संस्तवं व्याख्यानयति Page #405 -------------------------------------------------------------------------- ________________ 404 व्यवहार - छेदसूत्रम् - 1- 3/66 [भा. 1397] सुत्तेण अत्थेण य उत्तमो उ आगाढपणेसु य भावियप्पा । जच्चनिओ वा वि विसुद्धभावो, संते गुणेवं विकत्थयंति । / वृ-सूत्रेणार्थेन च एष उत्तमः प्रधानः परिपूर्णः सूत्रस्यार्थस्य चावदातस्यास्य संभवात् । तथा आगाढा प्रज्ञायेषु व्याप्रियतेन या काचन तान्यागाढ प्रज्ञानि शास्त्राणि तेषु भावितात्मा तात्पर्यग्रहितया तत्रावीत निष्पन्नमतिरिति भावः । तथा जात्या सकल जनप्रशस्ययान्वितो युक्तो जात्यन्वितस्तथा विशुद्धः स्वपरसंसारनिस्तोरेणैकतानतया अवदातो भावोऽभिप्रायो यस्य स विशुद्धभावः । एवं सतो गुणान् गणधारिणः शिष्या अपरे च प्रकर्षतो हर्षातिरेकलक्षणतो विकत्थयन्ते - श्लाघ्यन्ते । एवं च पूज्यभाने आचार्ये पूजकानां यो गुणस्तमुपदर्शयति- [भा. 1398] आगमा एवं च बहुमानितोहु, आनथिरतं च अभावितेसु । विनिज्जरविनिययाय निच्चं, माणस्स भंगोवि यदुज्जयं ते । / वृ- पूज्यमाने आचार्ये पूजकैरागमो बहुमानितो बहुमानविषयीकृतो भवति । आगमस्य तत्रस्थत्वात्तथा भगवतामर्हतामाज्ञा परिपालिता भवति । भगवतां हि तीर्थ कृता मियमाज्ञा युदत गुरोः सदा पूजा कर्तव्या । तथा चोक्तम् जहाहि अग्गिजलणं नमसे, नाणो हुती मंतपयाभिसित्तं । एवायरियं उवचिट्ठएज्जा अनंतनाणोवगतो विसंतो । / तथा गुरुविनयकरणेन येनाद्यापि भावितातेष्वभावितेषु क्रियमाणपूजादर्शनतः स्थिरत्वमुपजायते । तथा वैनयिकैर्विनयनिमित्ता विनिर्जरा कर्म निर्जरणं सदा सततं भवति । गुरुविनयस्य सदा कर्तव्यत्वात् । तथा मानस्याहंकारस्य भङ्गोऽपि च कृतो भवति । एते पूजकानां गुणाः । सम्प्रति निर्जनार्थमेव गणधारणं व्यवसितस्य पूजामपीच्छतः आचार्यस्य दोषाभावे यस्तडागदृष्टान्तस्तं भावयति । [ भा. 1399 ] लोइयधम्म निमित्तं, तडागखाणावियमि पउमादि । नवि गरिहियाणुभे तुं, एमेव इमंपिपासामो । / वृ - केनापि लौकिकी श्रुतिमाकर्ण्य धर्मनिमित्तं तडागंखानितं । तस्मिंश्च तडागे पद्मादीनि जातानि । वर्षारात्रे चापगते यत्र यत्र पानीयं शुष्यति तत्र तत्र धान्यं वापयति । तत्र यथा पद्मादीन्यनुभवितुं भोक्तुं गृह्यमाणान्यपि न तस्य गर्हितानि भवन्ति लोके तथा संमतत्वादेवमेवानेनैव प्रकारेण इदमपि गणधारणं पश्यामः । निर्जरार्थमाचार्यमाणं गणधारणमप्युक्तप्रकारेण पूजानिमित्तमप्यदोषायेतिभावः । सम्प्रति सन्तेसेत्यादि पश्चार्धं व्याख्यानयति [भा. 1400 ] संतंमि उ केवईओ, सिस्सगणोदिज्जतीति ता तस्स । पव्वाविते समाणे तिन्निजहन्नेन दिज्जति । / वृ- भावपरिच्छन्नस्य शिष्यस्य सति विद्यमाने परिवारे तेन तस्याचार्यस्य ततो गणधारणानुज्ञापनानन्तरं कियान् शिष्यगणो दीयताम्, / अत्रोत्तरं प्रव्राजितेशिष्यगणो सतितत्रो त्रयो जघन्येन दीयन्ते, उत्कर्षणो बहुतरकाः सर्वे वा इति वाक्यशेषः । अथ किं कारणं जघन्यतस्त्रयोऽवश्यं दातव्या इत्यत आहएगो चिट्ठति पासे सन्ना आलित्तमादिकज्जत्था । [ भा. 1401 ] Page #406 -------------------------------------------------------------------------- ________________ उद्देशक : : 3, मूलं : 66, [भा. 1401] भिक्खादि वियादुवे, पच्चयहेउं च दो हेउं । / वृ- एकः पार्श्वे समीपे संज्ञापुरीषोत्सर्गे आलप्तमालपनं कस्याप्याचार्यः कारयेदित्यादिकार्यार्थं तिष्ठति । द्वौ च भिक्षायामादिशद्वादौषधानयनादौ विचारे बहिर्भूमौ गच्छतः यदि वा सूत्रार्थः संवादप्रत्ययहेतोर्द्वी भावेतां, सम्प्रति प्रागुक्तायामेव चतुर्भड्यां विशेषं वक्तुकाम आह दव्वे भावे पलिच्छद दव्वे तिविहो उ होइ चित्तादी । लोइय लउत्तरितो दुविहो वावारजुत्तियरो । / [ भा. 1402 ] वृ- परिच्छदो द्विविधो द्विप्रकारो- द्रव्ये भावे च । तत्र द्रव्ये द्रव्यपरिच्छदस्त्रिविधो भवति चित्तादि सचितो अचित्तो मिश्रश्च । एष त्रिविधोऽपि द्रव्यपरिच्छदो भूयो द्विधा-लौकिको लोकोत्तरिकश्च । तत्र लौकिकःसचितः त्रिविधो द्विपद चतुष्पदापदभेदात् । अचित्ते हिरण्यादि मिश्रसचित्ताचित्तसमवायेन, लोकोत्तरिकः सचित्तो द्रव्यपरिच्छदः शिष्यादिः । अचित्त उपधि मिश्रः सचित्ताचित्तसमवायतः । तत्र लौकिके लोकोत्तरिके च द्रव्यपरिच्छेदे द्विधा, यथा-व्यापारयुक्त इतरो व्यापारायुक्तः तत्र लौकिके व्यापारयुक्ते च निदर्शनमाह 7 [ भा. 1403] 405 दो भाउया विरिक्का, एक्को पुन तत्थं उज्जतो कम्मे । उचितभत्तिप्पदानं अकालहीनं च परिवड्डी । / वृद्वौ भ्रातरौ । तौ परस्परं विरक्तौ धनं विरिच्य पृथक्पृथक् जातावित्यर्थः । तत्र तयोर्द्वयोर्मध्ये पुनरेकः कृषिं कुर्वन् कर्मणि उद्युक्तः । विमुक्तंभवति ? स्वयं कर्म करोति भूतिकांश्च कारयति, भृतिकानां वा कालपरिहीनं उचितां परिपूर्णां भृतिं मूल्यं ददाति । अकालपरिहीनं च परिपूर्ण भक्तं । एवं च तस्य व्याप्रियमाणस्य कृषेः परिवृद्धिरजायत साधुवादश्च । / [भा. 1404 ] कयमकयंनजाणइ न य उज्जमए सयं न वावारो । भत्तिभत्तकालहीने दुग्गहियकिसीए परिहानी । / वृ- द्वितीयो व्यापारायुक्तो भृतिकैः किं कर्मकृतं किं वा न कृतमिति नैव जानाति स्वयमपरिभावनादन्यतंश्चाप्रच्छनात् न च स्वयं कर्मकरणायोद्यच्छति न वा मध्ये स्थित्वा भृतकान् व्यापारयति भृतिभक्ते च भृतिभृतकानां कालहीने ददाति । किमुक्तं भवति ? भृतिमपरिपूर्णां ददाति कालहीनां च एवं भक्तमपि तत एवं दुर्गृहीतायाः कृषेस्तस्य परिहानिरभूदसाधुवादश्चसम्प्रति लोकोत्तरिकं द्रव्यपरिच्छदे व्यापारयुक्तमाह[भा. 1405 ] जो जाए लद्धीए उववेओ तत्थ तं निजोइति । उवकरणसुए अत्थे, वादे कहणेगिलाणेय । / वृ- यो यया लब्ध्या उपपेतो युक्तो वर्तते, तत्र तं नियोजयन्ति सूरयस्तद्यथा उपकरणे इति उपकरणोत्पादने सुते इति सूत्रपाठलब्ध्युपेतं सूत्रपाठे अर्थग्रहण सलब्धिसमन्वितं परवादिमथने धर्मकथनलब्धिपरिकलितं धर्मकथने, ग्लानप्रतिचरणं पटीयसं ग्लानप्रतिजागरणे । [ भा. 1406 ] जह जह वावारयते जहा य वावारिया न हीयंति । तह तह गणपरिवड्डी निज्जरवड्डीवि एमेव । / वृ- यथा यथा तत्तल्लब्ध्युपेतान् तत्कर्मणि व्यापारयन्ति यथा यथा च व्यापारा न हीयन्ते देशकाल स्वभावौचित्येन व्यापारणात्तथा तथा गणस्य गच्छस्य परिवृद्धिर्भवति । निर्जरावृद्धिरप्येवमेव निर्जरापि Page #407 -------------------------------------------------------------------------- ________________ 406 व्यवहार - छेदसूत्रम् - 1-3/66 तथा तथा परिवर्धते इतिभावः । तद्व्यतिरिक्तो व्यापारायुक्तस्तस्य गच्छेपरिहानिर्भवति न च निर्जरति । सम्प्रति भावपरिच्छदमाह [ भा. 1407 ] दंसणनाणचरिते तवे य विणए य होइ भावंमि । संजोगे चउभंगो विईएनायं वैरभूतं । / वृ- दर्शनं क्षायोपशमिकादिभेदभिन्नं सम्यक्त्वं ज्ञानं मतिज्ञानादि, चारित्रं सामायिकादि, तपोऽनशनादि एव भावे भावतः परिच्छदः । अन्ययोश्च द्रव्यभावपरिच्छदयोः संयोगे चतुर्भङ्गी । यद्यथाद्रव्यतोऽपरिच्छन्नो भावतः परिच्छन्न इत्येवं रूपे द्वितीये भङ्गे ज्ञातमुदाहरणं च वज्रभूतिस्तदेवाहभरुयच्छे नहवाहणा देवी पउमावती च वरभूती । उरोहकत्थगणेय कौयनिव पुच्छदेविगमो । / कथत्ति निवासो सयमासण एस चेव चेडिकहा । परिणाममदानं विरूवपडिचार रहिए य । / [भा. 1408] [ भा. 1409 ] वृ- भरुकच्छे नयर नहवाहणो नाम राया । तस्स पउमावती देवी । तत्थ नयरे वैरभूती आयरिओ महाकई अपरिवारो रूवेण य मंदरूवो । अतीव किसो तस्स कव्वं अंतेउरे गिज्जूंति । सा य पउमावती देवी तेन कव्वेण हयहियया कया चिंतेइ जस्सेयं कव्वं कहमहंतं पेच्छिज्जा । ततो राय अनुन्नवित्ता दासी संपरिवुडा महरिहपणागारं औचित्येन ढौकनीयं घेत्तुं वैरभूतिस्स वसहिं गता तं वारट्ठियं पासित्ता वैरभूती सयमेव मिसियं घेत्तुं निग्गतो । पउमावईए कहियं कहं वैरभूती आयरितो । वैरभूतिणा आयरिएण भणितं बाहिंगतो दासीए सन्नियं एस चेव वैरभूती ताहे विरागं गया चिंतेइ य दिट्ठासि कसेरुमती पीयंते पाणियं यं वरं तुहनाम न दंसणयं । अत्र कसेरु नाम नदी तस्याः प्रसिद्धिरतीव नवरं न प्रसिद्ध्यनुरूपं तस्याः पानीयमिति क्षेपः । ताहे तं पणागारदिणं ठवियं एतं आयरियस्स दिज्जासित्ति गया । सम्प्रत्यक्षरघटना-भरुकच्छे नभोवाहनो नाम राजा । तस्य पद्मावती देवी । तत्रवज्रभूतिराचार्यः अवरोधे अन्तः पुरे तत्काव्यगानं कौतुकेन नृपं पृष्ट्वा देव्यास्तद्वसतौ गमस्तदनन्तरं पृच्छा । कुत्र वज्रभूतिराचार्यः । तस्य प्रत्युत्तरं बहिर्निर्गतः स चाचार्यः सपरिवाराभावात् स्वयमासनं गृहीत्वा मध्याद्बहिरागतः । बजया दास्याः कथाकथनमेष एव वज्रभतिस्ततो विपरिणामो विपरिणामाच्च साक्षाददानं विरूपे परिवाररहिते च तस्मिन्नाचार्ये एतेनैतदावेदितंयः परिवारवानपि रूपेण विरूपः । सोऽपि द्रव्यपरिच्छदेन अपरिच्छन्नः । ततो यद्यपि तस्य परिवारोऽस्ति तथापि योऽधस्तात् द्रव्यपरिच्छदो वर्णितस्तस्य मूलमाकृतिस्तदभावे तस्याभावात्तथा चाह[ भा. 1410] मूलं खलु दव्वपलिच्छयस्स सुंदरिमोरसबलं च । आकितिमतो हि नियमा सेसा वि हवंति लद्धीतो । / वृ- समस्तस्यापि प्रागुक्तस्य द्रव्यपरिच्छदस्य मूलं खलु सोदर्यमौरसं च बलं हृदयबलिष्टता सर्वव्यापारेषु दाक्ष्यमिति भावः । कुत इति चेदत आह- हि यस्मादाकृयिमतः सतो नियमाच्छेषा अपि लब्ध्यो वस्त्रादिविषया भवन्ति, न त्वाकृतिविरहितस्य प्रत्यक्षत एव दर्शनात् तत आकृतिरहितोऽपि द्रव्यपरिच्छदरहित इति न तस्यापि गणधारणानुज्ञा । सम्प्रति वक्ष्यमाणग्रन्थसम्बन्धनार्थमाहजोसौ पुव्वभणितो अपभूसो उ अविसेसिओ तहियं । सो चेव विसेसिज्जइ इहई सुत्ते य अत्थेय । / [ भा. 1411] Page #408 -------------------------------------------------------------------------- ________________ उद्देशक : 3, मूलं : 66, [भा. 1411 ] 407 वृ-योऽसौ चोयग अप्पभु इत्यादिना ग्रन्थेन अप्रभुः पूर्व भणितः स तत्रापि विशेषतः एवोक्तः । इह अस्मिन् प्रस्तावे प्रभुः सूत्रेऽर्थे च विशेष्यते । सूत्रतोऽर्थतश्चतस्याप्रभुत्वं नित्यते इति भावस्तदेवाह[भा. 1412] अबहुस्सुए अगीयत्थे, दिठंता सप्पसीसवेज्जसुए । अत्थविहूणो धरंते, मासा चत्तारिभारीया ॥ वृ- अबहुश्रुता गीतार्थपदाभ्यां भङ्ग चतुष्टयं । तद्यथा अबहुश्रुतो अगीतार्थ इति प्रथमो भङ्गः 1, अबहुश्रुतो गीतार्थः 2, बहुश्रुतोऽगीतार्थः 3 बहुश्रुतो गीतार्थः 4 / तत्रयस्य निशीथादिकं सूत्रतोऽर्थतो वा न गतं प्रथमभङ्गः । यस्य पुनर्निशीधादिगतौ सूत्रार्थी विस्मृतौ स द्वितीयभङ्गः । पुनरेकादशाङ्गधारी अश्रुतार्थः स तृतीयभङ्गः 3 सकलकालो चित सूत्रार्थोपेतश्चतुर्थः । अत्र बहुश्रुते अगीतार्थे वा एतेनाद्य भङ्गत्रयमुपात्तं तस्मिन् गणं धारयति । दृष्टान्तौ सर्पशीर्षकं वैद्यसुतश्च । इयमत्र भावना - आद्यानां त्रयाणां भङ्गानामन्यतरो यदि गणं धारयति ततः स सहगणेन विनश्यति यथा सर्पशीर्षकं वैद्यसुतो वा एतत् दृष्टान्तद्वयं यथा कल्पाध्ययने तथा भावनीयम् । अत्थविहूणेत्यादि अर्थविहीने अगीतार्थ इत्यर्थः । अर्थग्रहणमुपलक्षणं ते इत्यपि द्रष्टव्यं तस्मिन् अर्थविहीने सूत्रविहीने वा गणं धारयति उपलक्षणमेतत् निसृजति वा प्रायश्चित्तं चत्वारो भारिया इति गुरुका मासाः । / [ भा. 1413] अबहुस्सुते अगीयत्थे निसिरए वा विधारए वागणं । तद्देवसियं तस्स उमासा चत्तारिभारिया । / वृ- अबहुश्रुतोऽगीतार्थो वा यदिगणं निसृजति धारयति वा स्वयं किमुक्तं भवति । आद्यानां त्रयाणां भङ्गानामन्यतरो यदि गणं गीतार्थस्य वा निसृजति स्वयं चाद्यानां त्रयाणां भङ्गानामेकतरः सन् यदि गणं यति । एकं वा विसावुत्कर्षतः सप्तरात्रिं दिवानि ततस्तद्दैवसिकस्तेषां सप्तानां दिवसानां निमित्तत्त्वतस्तस्य गणं निस्रष्टुर्धारयति स प्रायश्चित्तं चत्वारो मासा गुरुकाः । / [ भा. 1414 ] सत्तरतं तवो होही ततोच्छेदोपधावती । च्छेदेन छिन्नपरियाए ततो मूलं ततो दुगं । / वृ- अन्यदन्यतः सप्तरात्रं यावद्गणस्य निसर्जने धारणे वा प्रायश्चित्तं तपो भवति । तपः प्रायश्चित्तपरिसमाप्त्यनन्तरं तपः क्रमेण च्छेदः प्रधावति च्छेदेन चेन्न च्छिन्नः पर्यायो भवति । ततोऽच्छिन्नपर्याये तस्मिन् मूलं दीयते । ततोऽप्यतिक्रमे अन्तिमं द्विकमनवस्थाप्य पाराञ्चितलक्षणं । इयमत्र भावना-प्रथमसप्तदिवसानान्तरमन्यानि चेत् सप्तदिनानि गणं निसृजति धारयति वा स्वयं ततः प्रायश्चित्तं षट् लघु । ततोऽप्यन्यानि सप्तदिनानि ततः षट्गुरु, तदनन्तरमप्यन्यानि चेत् सप्तदिनानि । ततश्चतुर्गुरुकाः च्छेदः । ततोऽप्यन्यसप्तदिनानि ततश्चतुर्गुरुकाः च्छेदः । ततोऽप्यन्यसप्तदिवसातिक्रमे षट्लघुकः च्छेदः । तदनन्तरमप्यन्यसप्तदिवसातिवाहने षट्गुरुकच्छेदः । एतावता कालेन यदि पर्यायो नछिनत्ति । अतस्त्रिंचत्वारिंशत्तमे दिवसे गणं धारयतो निसृष्टुर्वा प्रायश्चित्तं मूलं चतुश्चत्वारिंशत्तमे दिवसे अनवस्थाप्यं पञ्चचत्वारिंशत्तमे पाराञ्चितं तदेवं यत इत्थं प्रायश्चित्तं ततोनिवर्तते आद्यानां त्रयाणां भङ्गानामेकतरः स्थापयितुं, कः पुनर्गणधरः स्थापयितव्यः इति चेदुच्यते शुद्धः । अथ कोऽसौ शुद्ध इति शुद्धलक्षणमाह[भा. 1415 ] जो सोच उत्थभंगो दव्वे भावे य होइ संच्छन्नो । गणधारणमि अरिहो सो सुद्धो होइ नायव्वो । Page #409 -------------------------------------------------------------------------- ________________ 408 व्यवहार - छेदसूत्रम्-1-3/66 वृ-योऽसौ चतुर्थभंगवतीं |कोऽसावित्याः-द्र्व्येभावेच्योभ्व्तिस्ण्च्छ्न्न्द्र्व्य्ः परिच्छदविशेषैश्च परिकलितैतिभावः । तथा आचार्यलक्षणोपेततया यो गणधरणे योग्यः सशुद्धोभवतिज्ञातव्यः । सच परीक्षयाज्ञातुंशक्यते इति तत्परीक्षामाह[भा.1416] सुद्धस्सय पारिच्छाखुड्य थेरेयतरुणवाडे । दोमादिमंडलीए सुद्धमसुद्धे ततो पुच्छ । / वृ-शुद्धस्य परीक्षा कर्तव्या । कस्मिन् विषये इत्यत आह-क्षुल्लके स्थविरे तरुणे खगूडः स्वभावाद्वक्राचारः । तस्मिंस्तथा द्वयोरादिमण्डल्योः एताभिः परीक्षाभिर्यदि निर्वटितस्ततः शुद्ध इतरस्त्वशुद्धः शुद्धस्य च गणधरपदानुज्ञा कर्तव्या । नाशुद्धस्य ततः शुद्धाशुद्धप्रतिपादनानन्तरं चोदकपृच्छा उपलक्षणमेतदाचार्यस्य प्रतिवचनं वक्तव्यं । एष द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतः क्षुल्लकविषयां परीक्षाविधिमाह[भा.1417] उच्चफलो अहखुडो सौणिच्छावोपवासिउंदुक्खं । पुढो विहोहितिनवापलिमंथोसारवंतस्स । / वृतस्य द्रव्यभावपरिच्छदोपेतस्य गणधरपदयोग्यता परीक्षणाय प्रथमतः क्षुल्लको दीयते । एनं द्विविधामपि शिक्षां त्वं ग्राहय, ततः स एव मुक्तः सन् यदि चिन्तयति यथा अहत्ति एषक्षुल्लकः उच्च चिरकालभाविफलं यस्मात्स उच्चफलचिरकालेनोपकारी तावता कालेन किमपि भविष्यतीति को वेद, ततःकएनं शिक्षां ग्राहयिष्यति । यदिवाशकुनिशावशिवावत्पोषयितुदुःखंमहता कष्टेनैषपोष्यते । पुनः पुनर्बुभुक्षाभावादिति भावः । अपिचपुष्टोऽपिसन्नेषममभविष्यतिनवा को जानाति अन्यच्चामुं धारयतः सारामस्य कुर्वतो मम सत्रस्यच महान पलिमन्थो व्याघातस्ततो नैतस्य मे शिक्षयायोजनमेवं चिन्तयन्योनग्राहयतिसोऽनर्हस्तद्विपरीतोऽर्हस्ततीयःस्थविरएष प्रवचनोपग्रहकरोभविष्यतिदृढदेहो वा यथा आर्यरक्षितपितेति कारणतो दीक्षितस्तिष्ठति । शैक्षस्तस्य समर्प्यते । एवं द्विविधामपि शिक्षा ग्राहयति तस्मिंस्तत्समर्पितेयदिस इदं चिन्तयति । [भा.1418] पुठो वासमरिसतिदुराणुवुत्तोन वेत्थ पडियारो । सुत्तत्थे परिहाणीथेरे बहुयं निरत्थंतु । / / वृ-एषप्रथमालिकादिदापनतः शिक्षाग्रहणतश्चपुष्टीकृतोऽप्यासुशीघ्रंमरिष्यति |vaashbdshcintaantr समुच्चये |य्दिवावृद्ध्ःस्व्भावात्दुर्नुव्र्त्य् दुःखेनानुवर्त्यतेनवाअत्रवृद्धशिक्षापनेकश्चित्प्रतीकारः । किमुक्तंभवति ? नास्मात् वृद्धात् कश्चित्प्रत्युपकारः । अथवा वृद्धो वृद्धत्वादेव जडप्रज्ञश्च ततोऽस्य शिक्षणेमम सूत्रार्थपरिहाणिस्तदेवंस्थविरशिक्षांग्राह्यमाणेबहुकं निरर्थकमितिय एव चिन्तयित्वा योन शिक्षां ग्राहयति सोऽनर्हः तद्विपरीतोऽर्ह इति । तदनन्तरं योऽसौ तरुणो मेधावी तंसमर्प्यभण्यते यथा एषमण्डलिपरिपाट्याआलापकेदीयमानेसीदति । ततस्त्वमेवमप्याक्षेपेणपाठय,ततः सैदंचिन्तयति[भा.1419] अहियं पुच्छतिगिण्हए बहुं किं गुणो मरेगेण । ___होहितियविवद्धंतो एसो ममंपडिसवत्ती । / वृ-एष मेधावित्वादधिकं प्रच्छत्यवगृह्णाति वा वधारयति बहुप्रभूतं तत इत्थमस्यैव सूत्रस्यार्थस्य चरकेण प्रदानत आक्षणिकयोः को गुणो मम निरर्थकं कश्चिदित्यर्थः । केवलं दोषो निजसूत्रार्थपरिगलनादन्यच्च एष हु निश्चितं विवर्धमानः । सूत्रतोऽर्थतश्च वृद्धिं गच्छन् मम प्रति सपत्नी ca For Private e De ___ Page #410 -------------------------------------------------------------------------- ________________ uddezaka : 3, मूलं : 66, [भा. 1419] 409 प्रतिपन्थी भविष्यति । ततो न कोऽप्येनं पाठयिष्यतीति न शिक्षयति, सोऽनर्हस्तद्विपरीतोऽर्हस्ततः खग्गूडं दत्वा स भण्यते - अमुं तथा ग्राहय यथा ऋजुः सामाचारी कुशलश्च भवति । ततो यदिकोही निरुवगारी करुसो सव्वस्स वामवड्डोय । अविनीतोत्ति च काउं हंतुं सत्तुं च निच्छुभती । / [ भा. 1420 ] वृ- क्रोधी यदि वा निरुपकारी अथवा परुषः परुषभाषी तथा सर्वस्य साधुवर्गस्य वामावर्तः प्रतिकूलतया वर्तते यदि वा अविनीत इति कृत्वा शिक्षां ग्राहयति, अथवा आक्रुश्य शत्रुमिव वा हत्वा निःकाशयति तर्हि सोऽनर्हस्तद्विपरीतोऽर्हः । [भा. 1421] सम्प्रति चतुर्ष्वपि योजनेषु तद्विपरीततया यथार्हो भवति तथा भावयतिवच्छाहारादीहिय संगिण्ह अनुवत्तए य जो जुगलं । गाई अपरितंतो, गाहण सिक्खावए तरुणं । / खरमौएए अनुयत्ततिखग्गूडं जेण पडति पासेणं । गाढमविहार विजढो तत्थोडुण अप्पणे कुणति । / [भा. 1422 ] वृ यो नाम युगलं क्षुल्लक वृद्धलक्षणं वस्त्राहारादिभिः संगृह्णाति आत्मवशीकरोत्यनुवर्तयति च तरुणमपरिभ्रान्तः परिश्रममगणयन् ग्राहयति ग्राहणं ग्राह्यते । शिष्य एतदिति बाहुलकात्कर्मण्यनट् ग्राहणमाचारादिसूत्रं आसेवना शिक्षया च शिक्षयति । तथा खग्गूडंखरमृदुभिर्वाक्यैस्तथानुवर्तयति येन स पाशेन पतति अन्यथा गतिं न लभते इति मन्यमानस्तद्वशी भवति । तथा यः स्थानाविचलनादपि सन् खग्गूडतया विहारविजढो भवति विहारं न करोतीति भावस्तत्र उड्डणमङ्गीकारमात्मना करोति । यथैनमहं खरेण मृदुना चोपायेन विहारक्रमं चोपायेन विहारक्रमं कारयिष्यामीति एष एवंभूतो योग्यः । [भा. 1423] इय सुद्धसुत्त मंडल दाविज्जइ अत्थ मंडली चेव । दोहिंपि असीयंते, देइ गणं चोइए पुच्छा । / वृ- इति एवमुपदर्शितेन प्रकारेण चतुर्ष्वपिजनेषु सूत्रोपदेशतः परीक्षितः सन् शुद्धो भवतिन मनागपि दोषः ततस्तस्य सूत्रमण्डली दाप्यते, अर्थमण्डली च एतयोश्च द्वयोरपि मण्डल्योर्यदि न विषीदति । किन्त्वपरिश्रान्ततया गच्छ्वर्तिनां प्रतीच्छकानां च ज्ञानाद्यभिलाषिणां चित्तग्राहको वर्त्तते, ततस्तस्मिन् मूलाचार्यो गणं ददाति । एवमुक्ते चोदके चोदकस्य पृच्छा केत्यत आह [भा. 1424 ] चोएइ भणिऊणं उभयच्छन्नस्स दिज्जइ गणोत्ति । [भा. 1425] सुत्ते य अनुन्नायं भयवं धरणं पडिच्छन्ने । / अपरिहाणरिहपरिच्छद अत्थेण जं पुणो परूवेह । एवं होइ विरोहो सुत्तत्थेणं दुवेहंपि । / बृ- चोदयति प्रश्नयति परो यथा पूर्वमिदमुक्तं उभयच्छिन्नस्य द्रव्यभावपरिच्छदविशेषात् साकल्यपरिकलितस्य गणो दीयते । युक्तं चैतत् यतः सूत्रेऽपिच शब्दोऽपि शब्दार्थे भगवन् धारणंगणधारणमनुज्ञातं परिच्छन्ने द्रव्यभावपरिच्छेदोपेतमात्रे, ततएवमुक्त्वा यदर्हानर्हपरीक्षामर्थेनार्थमर्थमाश्रित्य प्ररूपयथ नन्वेवं सति द्वयोरपि सूत्रयोर्भवति विरोधः । उक्तस्वरूपस्यार्थस्याधिकृतसूत्रेणासूचनात् अत्र सूरिराह [भा. 1426] संतिहि आयरिय वियज्जगाणि सत्थाणि चोयगसुणाहि । Page #411 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम् - 1-3/66 सुत्तानुनातो विहु होइ कयाई अनरिहौ । / तेन पराच्छा कीरै सुवणगस्सेव ताव निहसादी । तत्थ इमो दिट्टंतो रायकुमारेहिं कायव्वो । / [भा. 1427] वृ- चोदक श्रृणु मदीयं वचः । सन्ति हि स्फुटं तानि शास्त्राणि यान्याचार्यद्वितीयकानि किमुक्तं भवत्याचार्यपरम्परायातसम्प्रदाय विशेष परिकलितानि ततो यद्यप्यर्हानर्हपरीक्षालक्षणार्थः । सूत्रे साक्षान्नोपनिबद्धस्तथापि सूचनात्सूत्रमिति सोपसूत्रेण सूचित इति सम्प्रदायादवगम्यते इति न कश्चिद्दोषः । तथाच सूत्रानुज्ञाऽपि हु निश्चितं कदाचिदनर्हो भवति । न च सूत्रमन्यथा सर्वज्ञप्रणीतत्वात् तेन परीक्षापि सूचितेति तापनिकषादिभिः सुवर्णस्येव सूत्रानुज्ञातस्यापि क्षुल्लकादिभिः परीक्षा क्रियते । तत्रायं वक्ष्यमाण लक्षणो दृष्टान्तो राजकुमारैः कर्तव्यः । तमेवाह 7 [भा. 1428 ] 410 सूरे वीरे सत्तिए ववसायथिरे चियाय धितिमंते । बुद्धी विनयकरणे सीसे वि तहा परिच्छाए । / निब्भयौरस्सबली अविसायि पुणो करेति संठाणं । विसम्मत्ति देति अनस्सितो चौहा नुवित्तीय । / [भा. 1429] - वृ- इत्याद्यगाथापदानां द्वितीयगाथापदैर्व्याख्यानं तद्यथा शूरो नाम निर्भयः । स च कुतश्चिदपि न भयमुपगच्छति । वीर ऊरसबलवान् तेनाक्लेशेन परिबलं जयति । सात्विको नाम यो महत्यप्युदवे गर्व नोपयाति । नच गरिष्टेऽपि समापतिते व्यसने विषादं । तथा चाह-अविषादी उपलक्षणमेतत् । अगवी वा व्यवसायी अनलस उद्योगवानित्यर्थः । तथा चाह-पुनः करोति संस्थानं किमुक्तं भवति प्रमादतः कथंदचिध्यवसायविकलोऽपिभूत्वा पुनः करोति संस्थानं कर्तुमुद्यच्छति स्वोचितंव्यवसायमितिभावः, 1 स्थिरो नाम उद्योगं कुर्वन्नपि न परिताम्यति । तथा चाह-विश्राम्यतीति चियायत्ति दानरुचियथौचित्यमाश्रितेभ्योऽन्येभ्यश्च ददातीत्यर्थः । धृतिमान् राज्यकार्याणि कुर्वन् paranizrAma'nikSepamANaH तथा चाह- अनिस्सिते इति, बुद्धित्ति औत्पत्तिक्यादिबुद्धि चतुष्टयोपेतः, विनीतो गुर्वादिषु विनयकारी यथौचित्यं गुर्वादीनामनुवर्तक इत्यर्थः, करणे इति यद्राज्ञः कर्तव्यं तत्करणे कुशलः । एतेषु परीक्षा क्रियते । किमेते गुणाः सन्ति न वा तत्र यः एतैर्गुणैरूपेतो भवति स राज्ञो राज्येऽभिषिच्यते । दानशीलोऽत्र यः स्थिरः सोऽपरिभ्रान्तः सन् कर्तव्यं करोति । कृत्वापि पश्चादननुपतापी त्यागवान् नाम दानशीलः स च स्तोकादपि स्तोकं ददानो गणस्य बहुमानभाग्भवति । / [भा. 1430 ] परवादी उवसग्गे उप्पन्ने सूरयाइतंतरवि । [ भा. 1431] अद्धाने तेणमादी उरस्सबलेण संतरति । / अल्भुदए वसणे वा अखुब्भमाणो उ सत्ति होति । आवति कुलादि कजेसु चैव ववसायवं तरति । / कायव्वमपरितं तो दातुं वि थिरो अनानुभाविउ । [भा. 1432] [भा. 1433 ] थोवा तो विदलतो चियाग वंदन सीलौ । / उवसग्गे सोढव्वे झाए किच्चेसु यावि (साइ) धीमंतो । बुद्धिचक्क विनीतो अहवा गुरुमादि विनीतो उ । / वृ- धृतिमान् उपसर्गान् सोढव्यान् ध्यायति, कृत्येष्वपि कार्येष्वविषादं प्रवर्त्तते, बुद्धिविनीत इत्यत्र . Page #412 -------------------------------------------------------------------------- ________________ उद्देशक H 3, मूलं:66, [भा. 1433] .411 इदमपि व्याख्यातं बुद्धि चतुष्टयं नीतं प्रापितमात्मनि येन स बुद्धिविनीतः सुखादिदर्शनात्क्लान्तस्य (चतुष्कस्य) पाक्षिकः परिनिपातः । अथवा बुद्धित्तिबुद्धिचतुष्कोपेतो विनीतो गुर्वादिषुविनीतः । [भा.1434] दव्वाईजंजत्थओजम्मि वि किञ्चंतुजस्सवाजंतु । किच्चै अहीन कालं जियकरणविनीयएगच्छ । / वृ- यद्यत्र द्रव्याधुपयोगि यस्य वा यत्र यत् कृत्यं तत्सर्वमहीनकालं जितकरणः करोति कारयति जितकरणो विनीत इति द्वावप्येकार्थों तत्पर्यं विश्रान्त्या शब्दार्थस्तु परस्परं भिन्नो जितकरणो नाम करणदक्ष उच्यते । विनीत इति विनयकरणशीलः । / [भा.1435] एवं जुत्तपरिच्छा जुत्तो वे तेहिमेहिउअजोग्यो । आहारादिधरतो तितिणिमाईहिंदोसेहिं । / वृ- एवमेतैरनन्तरोदितैः शूरत्वादिभिगुणैर्युक्ता उचिता या परीक्षा तथा युक्तोऽपि निश्चित एभिर्वक्ष्यमाणदोषैः अयोग्यस्तानेवाह-आहारादिआहारोपधिपूजानिमित्तंगुणंधारयन् तिन्तिणादिभिश्च दोषैरयोग्यः । तिन्तिणी नाम यत्र तत्र वा स्तोकेऽपि कारणे करकरायणं । आदि शब्दाच्चलचित्ततादिपरिग्रहः । एतदेव व्याख्यानयति[भा.1436] बहुसुत्ते गीय्त्थे,ध्रेइआहार्पूय्न्न्त्थाई। तितिणिचलानवठिय, दुब्बलचरणाअजोगाउ । / वृ- बहुकालोचित्तं सूत्रं आचारादिकं यस्य स बहुसूत्रो गीतार्थो विदितसूत्रार्थः । एतेन युक्तः परीक्षायुक्तोऽपीत्येतद्व्याख्यानयति । एवंभूतोऽपियोगणंधारयतिआहारपूयणठाईउत्कृष्टोमे आहारो भविष्यति, पूजनंवास्वपक्षतःचेत्येवमर्थं आदिशब्दादुपधिरन्यद्वीपकरणमुत्कृष्टंमेभविष्यतीत्येवमर्थ परिग्रहः । सोऽयोग्यस्तथा यो तितिणः स्वल्पेऽपिप्रयोजने करकरायमानः चलश्चलचित्तोऽनवस्थितः स्वप्रतिपन्नार्थाऽनिर्वाही दुर्बलश्चरणचारित्रविषये दुर्बलः । एतेऽप्ययोग्याः । [भा.1437] एवं परिक्खिवयंमी पत्ते दिज्जतिअपत्तेपडिसेहो । दुपरिक्खियपत्ते पुणचारिय हावेतिमा मेरा । / वृ-एवमनन्तरोदितेषुगुणेषु चयदिपरीक्षया निर्वटितोभवति, गुणैरुपेतीदोषैश्चविप्रयुक्तैत्यर्थः, / तदास पात्रमिति कृत्वा तस्मिन् परीक्षिते पात्रे गणो दीयते । यस्तुप्रागुक्तैर्दोषैरुपेतो गुणैश्च विप्रमुक्तः सोऽपात्रमितितस्मिन्नपात्रेगणदानस्य प्रतिषेधः । तस्मैगणोनदातव्य इतिभावः |दुप्रिक्खियित्यादि । अथ कदाचित्सुदुःपरीक्षितः कृतो भवेत् गणश्च तस्मै दत्तः । स च गणः सीदति । तं दृष्ट्रा अन्येऽपि गच्छवर्तिनः केचित्सामाचारी शिथिला भवितुंप्रवृत्तास्ततः परीक्षितेप्राप्ते पात्रे गणे प्रदत्ते सति गणेच सीदति ये तत्र गच्छे अन्य तीव्रधर्मका न सीदन्ति, तैरुपायेन प्रतिबोध्य वारयितव्यः । तत्र यदि वारणानन्तरमावृत्योद्यच्छतिततः समीचीनमथ वारितोऽपिकिञ्चित्कालमुद्यम्य पुनःसामचारी हापयति ततैयं मर्यादा कर्तव्या । अयं विधिः प्रयोक्तव्य इत्यर्थः । तमेवाह-- [भा.1438] . दिठोवसमोसरणे अहवाथेरा तहिं तुवचंति । परिसाय घट्टमट्ठाचंदण खोडिखरंटणाय । / / वृ-यत्रसमवसरणेज्ञायते, आचार्योऽत्रप्रवेक्ष्यति, तत्रगच्छोऽनुलोमवचसाप्रवेशनीयः । प्रवेश्य तत्रगत्वाचार्यस्यकथयति |tvNsiidntisstthsinaivctdyuktN,tsmaadbhvgtyaavrtsv |athvaakulaani Page #413 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम् - 1-3 / 66 हिण्डमानाःस्थविरास्तत्र गच्छेव्रजन्तितत्रदृष्टान्तैः पर्षद्साधुपरिवाररूपा घृष्टा पादघर्षणात्, मृष्टा शरीरस्य केशादीनां च समारचनात् ततस्तां तथारूपां पर्षद मवलोक्य चन्दनाखोडिदृष्टान्तेन खरण्टना कर्तव्या । सा चैवं--आयरियादिट्टंतमेगं सुणंति । एगो इंगालदाहओ इंगालकठाईणं आणणठाए नदीकूलं गतो, तत्थपासइ |त्द्देन्न्बुज्झ्मान्न्ण्गोसीस्च्ण्द्न्न्खोद्दिण् सोतं घेत्तूण पारंठितो, तमंतरा वणिओपास जाणइ । एसा गोसीसचंदनखोडी । ततो तेन सो भणितो किं एएण कट्टेण तं करिस्सइ । इंगालदाहगो भाइदहिऊण इंगाले घेच्छामि । वणिओ चिंतेति जै इत्ताहे चेव मग्गीहामो तो बहुं सुकं मोल्लं काहिति तो जाहिओमाझवेहिति ताहे किणीहामि । एवं चिंतित्ता जाव वणिओ मुल्लस्स कएण घरं गंतु एति ताव तेन दहा गोसीसचंदनखोडी । वणिएण आगंतुं पुच्छितो कहिं ते कट्टं । सो भणइ-दहुत्ति । एवं भणिएण खिंसितो महाभाग फिडितो सिईसरियत्तणस्स एवं जहा सो इंगालदाहओ सोय वाणियओ ईसरियत्तणस्स चुक्को एवं तुमपि नाणादी दहंतो निव्वाणस्स चुक्किहिसि । एतदेवाहैंगालदाह खोडी पवेसे दिठाउ वाणिएणंतु । , [ भा. 1439 ] 412 [ भा. 1440 ] जामुल्लं आनयए इंगालट्ठाए ता दड्ढा । / इय चंदनरयणनिभा पमायतिक्खेण परसुणा भेत्तुं । दुविहं पडिसेवि सिहिणा तिरियणखोडी तुमेदड्डा । / वृ- अङ्गारान् दहतीति अङ्गारदाहस्तस्य पार्श्वे गोशीर्षचन्दनखोडी प्रवेशे ग्रामप्रवेशे च वणिजा दृष्टा । स च यावन्मूल्यमानयति तावत्तेनाङ्गारदाहकेनाङ्गारार्थं सा खोडिर्दग्धा । इत्यक्षरार्थो भावार्थस्तु प्रागेवोक्तः । / साम्प्रतमुपनयमाह - इय चंदणेत्यादि । इत्येवममुना प्रकारेण चन्दनरत्ननिभा गोशीर्षचन्दनमूल्या त्रिरत्नरत्नत्रयरूपा खोडिः । प्रमादरूपेण तीक्ष्णपरशुना भित्त्वा द्विविधा या प्रतिसेवा मूलगुणप्रतिसेवा उत्तरगुणप्रतिसेवा चेत्यर्थः । सैव शिखी वैश्वानरस्तेन त्वया दग्धा । एवं वारितः सन् यदि निवर्तते ततः प्रायश्चित्तं दत्वा तस्य वर्त्तापकाः स्थविरा दातव्याः । अथ न निवर्त्तये तस्य पहरणीयः न केवलमेतेऽनर्हाः किं चान्येऽपि तथा चाह [ भा. 1441 ] एएण अनरिहेहिं अन्ने इय सूइया अनरिहातो । के पुन ते इमो ते दीनादिया मुणेयव्वा । / वृ- एतैरनन्तरोदितैरनार्हेरन्येऽपि खलु सूचितानर्हाः के पुनस्ते । सूरिराह इमे ते वक्ष्यमाणादीनादयो ज्ञातव्यास्ताने वाह [ भा. 1442 ] दीना जुंगिय चौरो जातीकम्मे य सिप्पसारीरे । पाणा डोंबा किणिया सोवागा चेव जातीए । / वृ- दीनार्हाः कस्मादिति चेदुच्यते-तेषां नन्दनाभावादुक्तं च दीनाभासं दीनगविं दीणजंपिउं पुरिसं । कं पेच्छसि नंदतं दीणं दीणाए दिठीए । / तत्थ जुंगिका हीनाश्चत्वारोऽनर्हाः । तद्यथा जातौ कर्मणि शिल्पे शरीरे च तत्र जातौ जुंगिकाश्चत्वारस्तद्यथा-पाणा डोंबाः किणिकाः श्वपचाश्च । तत्रपाणा नाम ये ग्रामस्य नगरस्य च बहिराकाशे वसन्ति तेषां गृहाणामभावात्, डोम्बा येषां गृहाणि सन्ति गीतंच गायन्ति, किणिका ये वादित्राणि परिणह्यन्ति । वध्यानां च नगरमध्ये नीयमानानां पुरतो वादयन्ति । श्वपचाश्चएडाला ये शुनः पचन्ति । Page #414 -------------------------------------------------------------------------- ________________ उद्देशक H3, मूलं:66, [भा. 1442] 413 तन्त्रीश्चविक्रीणन्तीतिएतेजातौ जुङ्गिका उपलक्षणमेतत् |तेनाय् (यि) कल्पिका येच हरिकेशजातयो मेया येच वरुडादयस्तेऽपि जातौ जुङ्गिका द्रष्टव्याः सम्प्रतिकर्मणि शिल्पेचतानभिधित्सुराह[भा.1443] पोसगसंबर नडलंख वाहमच्छंधरयरा वच्छुरिया । पडगारायपरीसह सिप्पेसरीरेयवच्छामि । / वृ- पोषका ये स्त्रीकुक्कुटमयूरान् पोषयन्ति, / संवराः स्तानिकाः शोधकाः । नटाः प्रतीता ये नाटकानि नर्तयन्ति |lngkaayevNshaaderuuprivRttNdrshynti |व्याधालुब्ध्का |म्त्स्य्ब्न्धाःकैव्र्तार्ज्का वस्त्रप्रक्षालकावागुरिका मृगजालिकाजीविनः । एतेकर्मणिजुङ्गिकाः, पटकाराः कुञ्चिकादयश्चर्मकारा इत्यरेपरीषहा नापिता एते शिल्पे जुङ्गिकाः । सम्प्रतिशरीरेतान् वक्ष्यामि |प्र्तिज्ञ्यात्ण् निर्वाहयति[भा.1444] हत्थे पाएकणे नासा उठेहिं वज्जियंजाण । वामणगमडमकोढिय काणा तह पंगुला चेव । / - वृ-शरीरे जुङ्गिका जानीहि । हस्ते सप्तमी प्राकृतत्वात् तृतीयार्थे । एवं सर्वत्र, ततोऽयमर्थः हस्तेन उपलक्षणमेतत् । हस्ताभ्यांवावर्जितं, |एव्ण्पादेन् पादाभ्यां वा कर्णेन कर्णाभ्यांवानाशयाओष्टेनवा वामनका हीनहस्तपादाद्यवयवा, मडभाः कुब्जाः कृष्टव्याध्युपहताः, काणा एकाक्षाः, पङ्गुलाः पादगमनशक्तिविकलाः एतानपिशरीरजुङ्गिकान् जानीहि । / [भा.1445] दिक्खेउंपिन कप्पंति, जुंगिया कारणेवि दोसावा । अनादिक्खिएवा नाउंन करेंतिआयरिए । / वृ- एतेअनन्तरोदिताश्चत्वारोऽपिजुङ्गिकादीक्षितुमपिनकल्पन्ते । पुनराचार्यपदेस्थापयितुमित्यपि शब्दार्थः कारणे तथाविधेसमुत्पन्नेऽदोषाका निर्दोषावा दीक्षितुमपि सम्बध्यन्ते । अज्ञाताश्चेत्कथमपि जुङ्गिका दीक्षिता भवेयुस्ततस्तान ज्ञात दीक्षितान् ज्ञात्वा कुर्वन्त्याचार्यगुणोपेतान् अप्याचार्यान् प्रवचनहीलनाप्रसक्तेः । / [भा.1446] पच्छावि होति विकला आयरियत्तंन क्प्पीतेसिण्। सीसो ठावेयव्वोकानगमहिसोव निन्नम्मि । / वृ-पश्चादपिश्रामण्यस्थिताक्षिगलनादिना विकलाभवन्ति, तेषामप्याचार्यगुणैर्युक्तानामप्याचार्यत्वं न कल्पते,येऽप्याचार्यपदोपविष्टाः सन्तः पश्चाद्विकला जायन्तेतेषामपिनकल्पतेधारयितुमाचार्यत्वं, किन्तु तैस्तथा विकलैः सद्भिरात्मनः पदे शिष्यः स्थापयितव्यः । आत्मा त्वप्रकाशे स्थापयितव्यः । कैवेत्यत आह-काणकमहिष इव निम्ने । इयमत्र भावनाकाणको नाम चोरितमहिषो मा कोप्येनमद्राक्षीदिति हेतोः ग्रामस्य नगरस्य वा बहिर्गर्ता रूपे निम्ने प्रदेशे उपलक्षणमेतदिति गुपिले वा वनगहनेस्थाप्यते । एवमेषोऽप्यन्यथाप्रवचनहीलनाप्रसक्तेराज्ञादिदोषप्रसङ्गश्च |अथ्वासो वात्मीयः शिष्यः पश्चाद्विकलैराचार्यःस्थाप्यतेस कीदृश इत्यत आह[भा.1447] गणिअगणीवा गीतोजोवि अगीतोवि आगईमंतो । लोगेस पगासिज्जैतहा बेंतिन किच्चमियरस्स । / वृ- गणोऽस्यास्तीति गणी साधु परिवारवान् यो वर्तते तदभावेऽगणी वा यो गीतो गीतार्थः कालोचितसूत्रार्थपरिनिष्ठितः तस्याप्यभावे यो चाप्यगीतार्थोऽपि आकृतिमान् रूपेण मकरध्वजतुल्यः स गणधरपदे निवेश्यते, / यथायमस्माकमाचार्यो नेतर इति केवलमितरस्यापि जुङ्गिका Page #415 -------------------------------------------------------------------------- ________________ 414. व्यवहार -छेदसूत्रम्-1-3/66 चार्यस्य यत्कृत्यं तत्स्थविरा अन्येऽपिच्न्हाय्न्ति|स्र्व्म्पिकृत्य्ण् कुर्व्न्तीतिभाव्ः। सम्प्रत्यन n प्रतिपिपादयिषुरिदमाह[भा.1448] एयद्दोसविमुक्का विअनरिहा होति से उअने वि । अव्वाबाधादीया तेसि विभागो उकायव्यो । / वृ- एतैरनन्तरोदितैषैइर्विमुक्ता अपि भवन्त्यन्ये इमे अनर्हाः । केते इत्याह-इत्यबाधादयस्तेत* स्तषामत्याबाधादीनां विभागपार्थक्येन स्वस्वरूपवर्णनं कर्तव्यं |प्र्तिज्ञ्यात्मेव् निर्वाहयति[भा.1449] अच्चाबाधावार्थतेनेच्छईअप्पचेतए । एगपुरिसे कहं niMdUkagava'bhA कहंभवे । / वृ- इत्याबाधा आवाहंतोत्ति अशक्नुवत् नेच्छतित्ति नेच्छति अनिच्छन् तथा आत्मचिन्तकः एते चत्वारोऽपिपुरुषाअनर्हाः । न केवलमेतेऽनर्हाः किन्त्वेकपुरुषादयोऽपितत्रशिष्यःप्राह-कथमेकपुरुषो भवति?, कथं वा निंदू: ? कथं वा काकी कथं वा बन्ध्येति ? / एवं शिष्येण प्रश्ने कृते सूरिः सकलविनेयजनानुग्रहप्रवृत्तःसर्वानप्यव्याबाधादीन् व्याख्यानयति[भा.1450] अचाबाधेबाहेइन मन्नै बितिध्रेउम्स्म्त्थो। तैओनचेवैच्छैतिनिएएअनरिहातो । / वृ- अतिशयेन आबाधा यस्य सोऽत्याबाधः । स गच्छस्य द्विविधेप्युग्रहे वस्त्रपात्रादिज्ञानाधुपष्टम्भरूपे कर्तव्ये बाधांमन्यते, द्वितीयोऽशक्तवद्गणंधारयितुमसमर्थः द्विविधगप्युपग्रहंगच्छस्य कर्तुमशक्तः इत्यर्थः, तृतीयोऽनिच्छन्समर्थोऽप्लालस्येनगणंधारयितुनेच्छति, एतेत्र्योऽप्य्न्र्हाः। आत्मचिन्तकमाह[भा.1451] albhujjymegyrNpddivjjissNtiattciNtou| jo वागणेवसंतोन वहतितत्तीतो अन्नेसिं । / वृ-य आत्मानमेव केवलं चिन्तयन्मन्यते, यथाहमभ्युद्यतं जिनकल्प यथालन्दकल्पानामेकतरं विहारं प्रतिपत्स्ये इति आत्मचिन्तकः योऽपि गणोऽपि गच्छेऽपि वसन् तिष्ठन् न वहति न करोति तप्तिमन्येषांसाधूनांसोप्यात्मचिन्तकः । एतो द्वावप्यात्मचिन्तकावनीं । [भा.1452] एवं मगतिसिस्संपणथट्टेमरंति विद्ध्स्ण्तेवा। अन्नमयस्स विय एवं, नवरंपुन ठायएएगो । / .. वृ-पणत्तिपञ्चमएकपुरुषएकं शिष्यं मृगयतेसह्येवंचिन्तयतिकिमप्येकमात्मनःसहायं मृगयामि येनसुखंतिष्ठाभीति, तथाकष्टे निन्दूतुल्ये शिष्याम्रियन्ते, विध्वंसन्तेवाप्रतिभज्यन्तेचेतिभावार्थः, / इयमत्रभावना-यथा निन्दूमहेला यद्यदपत्यं प्रसूतेतन्मियते । एवं योऽपियंयंप्रव्राजयति,सस म्रियते, अपगच्छतिवा |त्त्ःस् निन्दूरिवनिन्दूसत्तमस्यापिकाकीतुल्यस्यएवमेवद्रष्टव्यं । नवरंपुनरेकं तिष्ठति किमुक्तं भवति ? यस्यापि यः शिष्यः स म्रियते विध्वंसते वा केवलमेकस्तिष्ठति उपलक्षणमेतत् । तेनैतदपि द्रष्टव्यम् । यस्यैकस्मिन् प्रव्राजिते सति द्वितीयविषये लब्धिरेव नास्ति स काकीव काकी काक्यपिहि किलैकंवारं प्रसूतेइतिप्रसिद्धिः |vNdhyaatulyH सुप्रतीतैतिनव्याख्यातस्तदेवेदंव्याख्यातं वन्ध्या किलाप्रसवधर्मा । एवं यस्यनैकोऽजंप शिष्य उपतिष्ठतेसवन्ध्येववन्धयेति । पुनरन्यानर्हान्प्रतिपिपादयिषुरिदमाह Page #416 -------------------------------------------------------------------------- ________________ उद्देशक : 3, मूलं : 66, [भा. 1453 ] [ भा. 1453 ] अहवा इमे अनारिहा देसाणं दरिसणं करेंतेन । जे पव्वाविय तेनं थेरादि पयच्छति गुरूणं । / वृ अथवेति अनर्हाणामेव प्रकारान्तरतोपदर्शने इमे वक्ष्यमाणा अनर्हास्तानेवाह-देशानांदर्शनं कुर्वता तेन ये प्रब्राजिकाः स्थविरादयस्तान् प्रयच्छति गुरूणां न तरुणादीन् पूर्वं बहुवचनमनेकव्यक्त्यपेक्षयेत्यदोषः । स्थविरादीनेमाह [ भा. 1454 ] थेरे अनरिहे सीसे खम्गूडे एवलंभिए । उक्खोवगयत्ति रिह पंथे कालगते इय । / वृ-यः स्थविरान् प्रयच्छति शिष्यान् यो वा नर्हान् यो वा खग्गूडान् यदिवा च एकलम्भिकान् अथवा य एकं प्रधानं शिष्यमात्मना लभते गृह्णाति शेषास्त्वाचार्यस्य समर्पयति । स एकलाभेन चरतीति एकलाभिकः । यो वा शिष्याणामुत्क्षेपको यश्चाचार्याणामित्वरिकान् शिष्यान् करोति यो वा गुरुसम्बन्धिनः शिष्यान् पथि कालगतान् च शब्दात् प्रतिभग्नान् कथयति एते सर्वेऽप्यनर्हास्तत्र स्थविरादिन् व्याख्यानयति[भा. 1455] 415 थेरा उ अतिमहल्ला अणरिहा काण कुंटमादीया । खग्गूडाय अवस्सा एगालंभी पहाणो उ । / तं एगं न विवंती अविसेसे देइ जे गूरुणां तु । अहवावि एग दव्वं लभंति जे ते देइगुरूणं । / [भा. 1456 ] वृ- स्थविरा नाम अतिमहान्तो वयसातिगरिष्टा इत्यर्थः । अनर्हाः कारणकुटादयः, खग्गूडा अवश्याः । अयमत्रभावार्थः । योऽसौ पूर्वपरीक्षितः स देशदर्शनं कार्यते, तेन च देशदर्शनं कुर्वता यदि से स्थविरा: प्रव्राजिता ये च जुङ्गिका ये च खग्गूडा वा ते आचार्यस्य समर्प्यन्ते । तरुणा नव्याङ्गा विनीताश्चात्मनस्तदा सोऽनर्ह इति, एकलाभी नाम यः प्रधानः शिष्यः तमेकं यो न ददाति । अवशेषांस्तु सर्वानपि प्रब्राजितान् गुरुणां प्रयच्छति । अथवा येषामेक एव लाभो यथा यदि भक्तं लभन्ते ततो वस्त्रादीनि न । अथ वस्त्रादीनि लभन्ते तर्हि न भक्तमपि, एकमेव लभन्ते इत्येवं शीला एकलाभिनस्तथाचाह- अथवा ये एकं द्रव्यं तान् शिष्यान् गुरुणां यः प्रयच्छति, उभयलब्धिकानात्मनः सम्बन्धयति सोऽप्यनर्हः । [भा. 1457] उक्खेवेणं दो तिन्निवावि उवनेति सेसमप्पणो गेहे । आयरियाणित्तरियं वंधै दिसमप्पणोव कर्हि । / - इयं किलसामाचारी यावन्तः किलदेशदर्शनं कुर्वता प्रव्रजिताः तावन्तः सर्वे गुरुणां समर्पणीयाः, / यस्तु प्रब्राजितान् द्विधा कृत्वा उत्क्षेपेण हस्तोप्ताटनेन द्वौत्रीन् वा शिष्यान् गुरुणामुपनयति, शेषान् सर्वानप्यात्मना गृह्णाति । एषोत्क्षेपकोऽनर्हः तथा ये केचन देशदर्शनं कुर्वता प्रवाज्यन्ते ते सर्वेऽप्यात्मन इत्वरिका बन्धनीयाः यथा आचार्य समीपं गता यूयं सर्वेऽप्याचार्यस्य यत्पुनराचार्याणां दिशमित्वरिकां बन्धाति । आत्मनस्तु यावत्कथिकं यथा यावत् यूयमाचार्यसमीपे तिष्ठत तावदाचार्यसक्ताः शेषकालं ममेत्येवमित्वरिकान् कतिशिष्यान सोऽप्यनर्हः । / [भा. 1458 ] पंथंमिय कालगया पडिभग्गा यावि तुज्झ जे सीसा । एए सव्वे अनरिहा तप्पडिवक्खा भवे अरिहा । / Page #417 -------------------------------------------------------------------------- ________________ 416 व्यवहार - छेदसूत्रम् - 13/66 वृ- यो देशदर्शनं कृत्वा समागतः सन् ब्रूते युष्माभिर्दत्ताः साधवः परिवारतया ते सर्वे युष्माकं शिष्याः पथि कालगताः प्रतिभग्नावा, इमे पुनः सर्वे मम शिष्या एते स्थविरादयोऽनहस्तेषां पुनरनर्हाणामाचार्यसमीपगतानां ये तैः प्रव्राजिताः शिष्यास्तानाचार्य इच्छापयति वा न वा गुरुणामत्रेच्छा प्रमाणं । / [ भा. 1459 ] एसा ग गीते मेरा इमाउ अपरिग्गहाउ अगीयाणं । गीयत्थपमादी व अपरिग्गह संजतीणं च । / वृ- एषा अनन्तरोदिता मर्यादा योग्यस्य गीतार्थता आचार्यस्तस्मिन् गीते गीतार्थे द्रष्टव्या, इयं पुनरपरिग्रहाणामगीतानां तथा गीतार्थप्रमादिनामपरिग्रहसंयतीनां च इयमत्र भावना - येषामाचार्योऽप्यगीतार्थस्ते अपरिग्रहा यद्यपि नाम तेषामाचार्यपरिग्राहकस्तथापि सोऽगीतार्थैति तत्वतः सूत्रनीत्या ते अपरिग्रहा एव, तेषां मध्यात्कोऽप्येकोऽन्यं संविग्नं गच्छमुपसम्पन्नंएष एकः अन्यो अवषन्ना गीतार्थानां गच्छस्तेषां मध्यादेकः कश्चिदन्यं संविग्नं गच्छमाश्रितवान् एष द्वितीयः । तथा अन्याः काश्चन संयत्यस्तासामाचार्यो नास्ति, कालकरालपिशाचेन कवलितत्वात् केवलं ताभिरेकः क्षुल्लकः परिखाजित आसीत् । (सो?) कोऽन्यं संविग्नं गच्छमुपसम्पन्नः एते त्रयोऽपि पूर्वगता कालिकगते वा श्रुते सूत्रार्थतदुभयैः परिपूर्णा जातास्तेषामागतानां यावदा भवति, तावद्वक्तव्यमिति । एतदेवाहगीयत्थमगीयत्थे, अज्जाणं खुड्डुए य अन्नेसिं । आयरियाण सगासे, अमुयत्तेणं तु निम्माया । / [भा. 1460] वृ- गीतार्थो योऽवसन्नगीतार्थः गच्छाद्विनिर्गतोऽगीतार्थो योऽपरिग्रहगीतार्थगच्छान्निर्गतः आर्यिकाभिः प्रव्राजितः आर्यिकाणां क्षुल्लक एते त्रयोऽप्यन्येषामाचार्याणां सकाशे अमायित्वेन कदाचनापि आचार्यसमीपममुञ्चतो निर्माताः । सूत्रार्थतदुभयज्ञा जाताः । एतदेव स्पष्टतरमाहसीस पडिच्छो हौं, पुव्वगए कालिए य निम्मातो । तस्सागयस्स स गणं किं आभव्वं इमं सुणसु । / [भा. 1461 ] वृ-गीतार्थोऽगीतार्थ आर्यिका क्षुल्लको चान्येपामाचार्याणां समीपे प्रतीच्छक रुपकः शिष्यो भूत्वा पूर्वगते कालिके वा श्रुते निर्मातस्तस्य स्वगणस्य गतस्य किमाभाव्यं सूरिराह- इदं च वक्ष्यमाणं शृणु तदेवाह - [भा. 1462 ] सीसो सीसो सीसो, चउत्थंपि पुरिसंतरं लहै । विभति तिणी, पुरिसजुगं सत्तहा होइ । / , 'वृ- शिष्यः स्वदीक्षितः तस्यापि शिष्यो यः पौत्रकल्पस्तस्यापि शिष्यः प्रपौत्रकल्प रूपं एवं सन्तानत्रयात्मकंचतुर्थमपि पुरुषान्तरः पुरुषयुगं लभते । चतुर्थग्रहणादन्येऽपि त्रयः सूचितास्ताने वाहट्ठावि लहइतिणी इत्यधस्तात्त्रीणि पुरुषयुगानि लभते । अपिशब्दादुपर्यपि त्रीणि । इयमत्र भावनाआत्मीयमाचार्यं वर्जयित्वा यस्तस्य परिवारस्तंसर्वं लभते इदमेकंपुरुषयुगं ? पितामहं वर्जयित्वा पितामह परिवारं सर्वं लभते इति द्वितीयं पुरुषयुगं प्रपितामहपरिवारं सर्वं लभते इति तृतीयपुरुषयुगं 3 / एतानि त्रीण्युपरितनानि । साम्प्रतमधस्तनानि त्रीणि भाव्यन्ते । गुरुभ्रातृप्रब्राजितं समस्तं परिवारं लभते इत्येवं पुरुषयुगं भ्रातृव्य प्रव्राजितमपि सर्वं लभते परिवारमिति द्वितीयं पुरुषयुगं, भ्रातृप्रव्राजितैरपि प्रव्राजितान् समस्तान् लभते इति तृतीयं पुरुषयुगं । तदेवमधस्तनानि त्रीणि पुरुषयुगानि त्रीण्युपरितनानीति मिलितानि षट् जातानि । तथा आत्मना ये प्रव्राजिताः पुत्रस्थानीया ये च तैः प्रव्राजिताः पौत्रस्थानीया 1 Page #418 -------------------------------------------------------------------------- ________________ उद्देशक : 3, मूलं:66, [भा. 1462] 417 येच तैरपि प्रव्राजिता प्रपौत्रकल्पाः । एष सर्वोऽपिसमुदाय एकंपुरुषयुगं । इदं च षट्सुमेलितममिति पुरुषयुगंसप्तधाभवति । तथाचाह-पुरिसजुगंसत्तहा होइ । तदेव स्पष्टयति[भा.1463] मूलायरिए वज्जितूवरिसगणो उहेठिमेतिन्नि । अप्पा यसत्तत्तमोखलुपुरिसजुगंसत्तहा होइ । / वृ-मूलाचार्यान् पितृपितामहलक्षणान्वर्जयित्वाऽन्यौपरितनः समस्तोऽपिस्वगणस्तस्याभवति । एतेन त्रीणि पुरुषयुगान्युपात्तानि । अधस्तनान्यपि च प्रागुक्तस्वरुपाणि त्रीणि पुरुषयुगानि लभते । आत्मा च आत्मीयश्च पुत्रपौत्रप्रपौत्रलक्षणः परिवारः सप्तम इति पुरुषयुगं सप्तधा भवति । भावना प्रागेवोक्ता । अत्रैव प्रकारान्तरमाह[भा.1464] अहवानलभति उवरिहेट्ठिच्चिय labbhaitini tineva / तिणतलाभतिन्नियदासक्खरनायं । / वृ-अथवेतिआभवनस्यप्रकारान्तरसूचनेयान्युपरित्रीणिपुरुषयुगानिप्रागुक्तानि, तानिनैव लभते गरीयस्तया एकगुरुदीक्षितत्वेनसमानतयाचतेषांसदायत्तत्वायोगात् । हेठिच्चियलब्भइतिणित्तियानि पूर्वं त्रीणि पुरुषयुगान्यधस्तनानि प्रदर्शितानि तेषां ग्रहणार्थं प्रथमं त्रीणीत्युक्त्वा तिनेवत्ति तेषां पूर्वभणितानामथस्तनानां त्रयाणां पुरुषयुगानामन्यान्यप्यधस्तनानि यानि त्रीणि पुरुषयुगानि परलाभत्रयः पुत्रपौत्रलक्षणा आत्मलाभ इदमेकं पुरुषयुगं सर्वमीलने सप्तपुरुषयुगानि तस्या भाव्यानि तेषांचाभवने ज्ञातमुदाहरणं-दासेन मेखरोकीतोदासो विमे खरो विमे । / मू.(67) भिक्खूयैच्छेजागणंधारेत्तएनोकप्पैसेथेरा अणापुच्छित्तागणंधारित्तए, थेरायसे वितरेजा एवंकप्पैगणंधारेत्तए, थेरायसोनवियरेजा एवंसेनोकप्पैगणंधारित्तए, जनथेरेहिंअवीणं गणंधारेजा से संतराछेओवा परिहारो वा । / वृ- अथास्य सूत्रस्य कः सम्बन्धस्तत आह[भा.1465] दुहतोवि पलिच्छन्ने अप्पडिसेहोत्ति अतिप्पसंगा । धारेव्व अनापुच्छागणमेसोसुत्तसंबंधो । / वृ-द्विधातोऽपि द्रव्यतो भावतश्च परिच्छन्ने परिच्छदोषेत आचार्यस्त्रयमपि च द्विघातः परिच्छन्ने गणधारणस्य न प्रतिषेध इति कृत्वा किमनुज्ञया स्थविराणां कार्यमिति बुद्धा माति प्रसङ्गतः स्थविराणामनापृच्छया गणंधारयेदतस्तत्प्रतिषेधार्थमिदंसूत्रमारभ्यते |एस्सोऽधिकृत्सूत्र्स्य्स्म्ब्न्ध्ः । अनेनसम्बन्धेनायातस्यास्यव्याख्या-भिक्षुरिच्छेद्रणंधारयितुंतत्रसेतस्यन कल्पतेस्थविरान्गच्छगतान् पुरुषान् अनापृच्छय गणंधारयितुं; कल्पते से तस्य स्थविरान् आपृच्छय गणं धारयितुं, स्थविराश्च से तस्य वितरेयुरनुजानीयुगणधारणं पूर्वोक्तः कारणैरर्हत्वात् तत एवं सति से तस्य कल्पते गणंधारयितुं, स्थविराश्च से तस्य न वितरेयुर्गणधारणानर्हत्वादेवं सति न कल्पते गणं धारयितुं, यः पुनः स्थविरैरवितीर्णमनुज्ञातगणं धारयेत् ततः से तस्य कृतादन्तरादपन्यायात् प्रायश्चित्तं च्छेदो वा परिहारो वावाशब्दादन्यद्वातपः । एष सूत्राक्षरार्थः । भावार्थभाष्यकृदाह[भा.1466] काउंदेसदरिसणं, आगतौवठियम्मिउवरया । थेरा असिवादिकारमेहि, वन ठावितोसाहस्ससती । / 2727 Page #419 -------------------------------------------------------------------------- ________________ 418 [ भा. 1467 ] सो कालागतम्मि उगतो, विदेसं व तत्थ व अपुच्छा । थेरे धारेयमणं भावनिसिठं अनुग्घाया । / वृ- देशदर्शननिमित्तं गतेन ये प्रव्राजितास्तान् यद्यात्मनो यावत् कथिकान् शिष्यतया बद्धाति ततस्तस्य प्रायश्चित्तं चतुर्गुरुकं । तथा देशदर्शनं कृत्वा तस्मिन्नागते अप्रस्थापिते च तस्मिन्ना चार्यपदे स्थविरा यस्याचार्या उपराताः कालगता यदि वा स प्रत्यागतोऽप्यशिवादिभिः कारणैर्यदि वा साधकस्य असतित्ति अभावेनाचार्यपदे स्थापितेऽत्रान्तरे वाचार्यः तस्मिन् कालगते यदिवागतो विदेशं तत्रैव विदेशे गणं धारयिमुमिच्छित् । एतेषु सर्वेष्वपि कारणेषु समुत्पन्नेषु यदि स्थविरान् गच्छमहतो अपृष्ट्वा यद्यपि तस्याचार्येण भावतो गणो निसृष्टोऽनुज्ञातस्तथापिस्थविरा आपृच्छनीयास्तत आह-भावनिसृष्टमापगणं धारयति तर्हि तस्य स्थविरानापृच्छाप्रत्ययं प्रायश्चित्तं अनुद्घाता गुरुकाश्चत्वारो मासा उपलक्षणमेतत् आज्ञानवस्थामिथ्यात्वविराधनारूपाश्च तस्प दोषाः । [भा. 1468 ] सयमेव दिसाबंधं अननुन्नाते करे अनापुच्छा । थेरेर्हिय पडिंसिद्धो सुद्धालग्गा उवेहंता । / वृ- यो नाम स्वयमेव आत्मच्छंदसा को मम निजमाचार्यं मुक्त्वान्य आपृच्छनीयः समस्तीत्यध्यवसायतः पूर्वाचार्येणाननुज्ञात आचार्यपदे तस्य स्थापनात् स्थविरान् गच्छमहत्तररूपान् अनापृच्छय दिग्बन्धं करोति स्थविरैः प्रतिषेधनीयः । यथा न वर्तते आर्य! तव तीर्थकराणामाज्ञां लोपयितुं एवं प्रतिचोदितो यदि न प्रतिनिवर्तते तर्हि स्थविराः शुद्धाः स चतुर्गुरुके प्रायश्चिते लग्नः । अथ स्थविरा उपेक्षन्ते तर्हि ते उपेक्षाप्रत्ययं चतुर्गुरुके लग्ना यत एवमुपेक्षायामनापृच्छायां च तीर्थकराभिहितं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मात्स्थविरैरुपेक्षा न कर्तव्या । तेन च स्थविरा आपृच्छनीयाः । / सगणे थेराणसती तिग थेरे वा वाति गंतु । [ भा. 1469 ] व्यवहार - छेदसूत्रम् - 1- 3/67 बद्धातिसेवा सति इत्तरियं धारेइ न मेलितो जाव । / बृ- अथ स्वगच्छे स्थविरा न सन्ति तर्हि गणे स्वकीये गच्छे स्थविराणामसति अभावे ये त्रिककुलगणसंघरुपे स्थविरांस्तान् त्रिकं स्थविराणां त्रिकं वा समस्तं समस्तं कुलं वा सङ्घ वा गणं वा इत्यर्थः । उपतिष्ठेत् यथा यूयमनुजानीत मह्यं दिशमिति अथ अशिवादिभिः कारणैर्न पश्येत् कुलस्थविरादीनामसत्यभावे इत्वरिकां दिशं गणस्य धारयति यावत् कुलादिभिः सह गणेन मिलितो भवति । / [भा. 1470 ] जे अहाकप्पेणं अनुनायंमि तत्थ साहम्मी । विहरंति तमट्टाए न तेसिं च्छेओ न परिहारो । / वृ- ये तु साधर्मिकाः स्वगच्छ्वर्तिनः परगच्छवर्तिनो वा यथाकल्पेन श्रुतोपदेशेन तेषां सूत्राद्यर्थं तत्रोपस्थापनात् विषये तदर्थाय सूत्राणामर्थाय आसेवना शिक्षायैवेत्यर्थः । अनुज्ञाते गणधारणा तत्र गच्छे विहरन्ति । ऋतुबद्धे काले मासकल्पेन वर्षासु वर्षाकल्पे तेषां तत्प्रत्ययो यदेषोऽनुज्ञातो गणं धारयतीतितन्निमित्तमित्यर्थः । प्रायश्चित्तं न च्छेदो न परिहार उपलक्षणमेतन्नान्यद्वा । तपः, श्रुतोपदेशेन तेषां सुत्राद्यर्थं तत्रोपस्थापनात्, विषय लोलता हि तस्या समीपमुपतिष्ठमानानां दोषा, न सूत्राद्यर्थमिति, / / मू. (68) तिवासपरियाए समणे निग्गंधे आयारकुसले संजमकुसले पवयणकुसले पन्नतिकुसले Page #420 -------------------------------------------------------------------------- ________________ 419 उद्देशकः 3, मूलं:68, [भा. 1470] संगहकुसले उवग्गहकुसले अक्खयायारे अभिन्नायारे असबलायारे असंकिलिट्ठायारचित्ते बहुस्सुए बब्भागमे जहन्नेणंआयारपकप्पधरेकप्पइ उपज्झायत्ताएउद्दिसित्तए । / मू.(69) सच्चेवणंसेतिवासपरियाएसमणेनिगन्थेनोआयारकुसलेजावनौवगहकुसलेखयायारे भिन्नायारे सबलायारे संकिलिठ्ठायारचित्ते अप्पसुएअप्पागमेनो कप्पइ उव्ज्झाय्त्ताएउद्दिसित्ते। मू.(70)पंचवासपरियाएसमणेनिगंथे (जहा 68) जहन्नेणंदसकप्प ववहारधरेकप्पइआयरिय उव्ज्झाय्त्ताएउद्दिसिते। __ मू.(71) सच्चेवणंसेपंचवासपरियाएसमणेनिगंथे(जहा69)नोकप्पइआयरियउवज्झायत्ताए उद्दिसित्ते। . मू.(72) अट्टवासपरियाएसमणेनिग्गंथे(जहा68)जहन्नेणंठाणसमवायघरेकप्पइआयरियत्ताए जाव गणावच्छे इत्यत्ताएउद्दिसित्तए । मू. (73) सच्चेवणं से अट्ठवासपरियाए समणे निणंथे (जहा 69)नो कप्पइ आयरियत्ता जाव गणावच्छेइयत्ताएउद्दिसित्तए । / / वृ-'तिवासपरियाएसमणे' इत्यादिसूत्रषट्कम् । अथास्य पूर्वसूत्रेण सह कः सम्बन्धस्तत आह[भा.1471] भावपलिच्छयस्स उपरिणामठाए हो इमंसुत्तं । सुयचरणे उपमानंसेसाउ हवंतिजालद्धी । / वृ- द्रव्यभावपरिच्छदोपेतः स्थविरैरनुज्ञातो गणं धारयति तद्विपरीतो न धारयतीति उक्तं । तत्रेदं सूत्रषट्कम् । भावपरिच्छेदस्य परिमाण) परिमाणप्रतिपादनार्थं भवति वर्तते यथा चानेन सूत्रषट्केन श्रुतेन चरणे च प्रमाणमभिधीयते, / शेषाश्च या लब्धय आचार्याणामुपाध्यायादीनां योग्या याभिः समन्विताः आचार्यतया उपाध्यायादितया वा उद्दिश्यन्ते । ता अपि प्रतिपाद्यन्ते, / तत्र श्रुतपरिमाणं जहन्नेण आयारपकप्पधरे इत्यादिना चारित्रपरिमाणं ति वासपरियाए इत्यादिना र्यायः । श्राम्यति, तपस्यतीति श्रमणः । स च शाक्यादिरपिभवति ततस्तद्वच्छेदार्थमाह निग्रंथः निर्गतोन्थात् द्रव्यतः सुवर्णादिरुपात्, भावतोमिथ्यात्वादिलक्षणादिति निर्ग्रन्थः आचारकुशलःज्ञानादिपञ्चविधाचारकुशलः । तत्र कुशल इति द्विधा-द्रव्यतो भावतश्च । तत्र यः कुशं दर्भ दात्रेण तथा लुनाति न क्वचिदपि दात्रेण विच्छिद्यतेस द्रव्य कुशलः |य्ः पुनः पञ्चविधेनाचारेण दात्रकल्पेन कर्मकुशलुनातिसभावकुशलः । तत्रएवमत्र,समासःआचारेणज्ञानाद्याचारेणकर्मकुशलः कर्मच्छेदकःआचारकुशलः । आचारविषये सम्यक्परिज्ञानवान् इतितात्पर्यार्थः । अन्यथा तेन कर्मकुशच्छेदकत्वानुपत्तेः । एवं सर्वत्र भावनीयं, संयम सप्तदशविधं योजानात्याचरति च स संयमकुशलः । समासभावना सर्वत्र तथैव । अथवा यः कुशं लुनन्क्वचिद्वात्रेणाच्छिद्यतेस लोके तत्वतः कुशलो नन्युस्य स्तेन कुशलशब्दस्य प्रवृत्तिनिमित्तं दक्षत्वं । तच्च यत्रास्तितंत्रकुशलशब्दोऽपिप्रवर्ततेइति दक्षवाचीकुशलःशब्दस्ततएवं समास आचारे ज्ञातव्ये प्रयोक्तव्ये प्रयोक्तव्येवाकुशलोदक्ष आचारकुशलः एवसंयमकुशलः प्रवचनेज्ञातव्ये कुशलः प्रवचनकुशलः प्रज्ञप्तिनामस्वसमयपरसमयप्ररुपणा |ttrkushlH, संग्रहणंसंग्रहः । सद्विधा-द्रव्यतोभावतश्च । तत्रद्रव्यतआहारोपध्यादीनांभावतः सूत्रार्थौ .तयोढिविधेऽपिसङ्ग्रहे कुशलः । उपसामीप्येनग्रहणमुपग्रहः |सोऽपि द्विधा-द्रव्यतोभावतश्च । तत्रयेषामाचार्यौपाध्यायो वा न विद्यते तान् आत्मसमीपे समानीय तेषामित्परां दिशं बध्वा तावद्धारयति यावन्निष्याद्यन्ते । एष Page #421 -------------------------------------------------------------------------- ________________ 420 व्यवहार -छेदसूत्रम्-1-3/73 द्रव्यतौपसङ्गहः । ग्रहीउपादाने इतिवचनात्, यः पुनरविशेषेण सर्वेषामुपकारेवर्ततेसभावतौपग्रहः । अक्षताचारता परिपूर्णाचारता च चारित्रे सति भवति । चारित्रवता नियमतः शेषाश्चत्वारोऽप्याचाराः सेव्याश्चारित्रवतश्चारित्रं स्याद्दानतेति वचनात् । ततश्चारित्रवानित्त्युक्तं द्रष्टव्यम् । न त्वेषोऽप्यर्थ आचारकुशल इत्यनेनोपात्तैतिकिमर्थस्याप्यादानमुच्यते । चारित्रंखलुप्रधानंमोक्षाङ्गंतदपिकण्ठतो नोक्तमिति तदा शङ्काव्युदासार्थमित्यदोषः । तथा अशवलो यस्य सितासितवर्णोपेतबलीवर्दैव कर्बुर आचारो निवयाशिक्षा भाषा गोचरादिको यस्यासावशबलाचारः । तथा अभिन्नेन केनचिदप्यतीचारविशेषेण (a) खण्डित आचारो ज्ञानाचारादिको यस्यासायभिन्नाचारः । तथा असंक्लिष्ट इह परलोकाशंसारुपसंक्वेशविप्रमुक्त आचारो यस्य सोऽसंक्लिष्टाचारः । तथा बहुश्रुतं सूत्रं यस्यासौ बहुश्रुतः । तथाबहुरागमोऽर्थरुपो यस्यसबलागमःजधन्येनाचारप्रकल्पधरो निशीथाध्ययनसूत्रार्थधर इत्यर्थः |jdhnytaacaarprklpgrhnnaadutkrsstodvaadshaanggviditidrssttvyN,स्क्ल्प्तेयोभ्व्त्युपाध्याय्त्योद्देस्स्त्तुमिति प्रथमसूत्रार्थः सच्चेवणं से ति वासेत्यादि से शवोऽथशद्वार्थः । अथ स एव त्रिवर्षपर्यायः श्रमणो निर्ग्रन्थो नो आचारकुशल इत्यादि पूर्वव्याख्यानतः सुप्रतीतः । एवं द्वे सूत्रे पञ्चवर्षपर्यायस्थाचार्योपाध्यायत्वोद्देशविषये भावनीये । नवरं तत्र जधन्येन दशाकल्पव्यवहारध इति वक्तव्यम् (4) एवमेवाष्टवर्षपर्यायस्याप्याचार्योपाध्यायगणावच्छेदित्वोद्देशविषये द्वे सूत्रे व्याख्येये । केवलं तत्र जधन्येन स्थानसामाचार्या गण इति वाच्यं । शेषं तथैव । / एष सूत्रषट्कस्य संक्षेपार्थः अधुना नियुक्तिविस्तरः । तत्रतावत्सर्वेषामेव सूत्रपदानांसामान्येन व्याख्यां चिकीर्षुरिदमाह-भाष्यकृत् [भा.1472] - एक्कारसंग सुत्तत्थ, धारया न्व्म्पुव्व्क्द्द्जोगी। बहुसुय बहुआगमिया, सुत्तत्थ विसारयाधीरा । / [भा.1473] एय गुणोववेया सुयनिधस नायगामहा(ज)नस्स । ___ आयरिय उवज्झायपवत्तिथेराअनुन्नाया । / वृ- एकादशानामङ्गानां सूत्रार्थमवधारयन्तीत्येकादशागसूत्रार्थधारकाः । नवमपुव्वत्ति अत्रापि सूत्रधारका इति सम्बध्यते, नवमपूर्वग्रहणं च शेषपूर्वाणामुपलक्षणं । ततोऽयमर्थः । समस्तपूर्वसूत्रधारकाः तथासूत्रोपदेशेनमोक्षाविराधीकृतोन्यस्तोयोगोमनोवाक्कायव्यापारात्मकःस कृतयोगः सयेषामस्तिते कृतयोगिनः बहुश्रुताः प्रकीर्णकानामपिसूत्रार्थधारणात् । इह पूर्वधरा अपितुल्येपिच सूत्रे मतिवैचित्र्यतोऽर्थागममपेक्ष्य षट्स्थानपतितास्ततः प्रभूतावगमप्रतिपादनार्थमाह-बह्लागमाः बहुप्रभूतः आगमोऽवगमो येषांतेतथा एतदेवाह-सूत्रार्थविशारदाः तत्कालपेक्षयासूत्रेऽर्थेचविशारदाः तथाधिया औत्पत्तिक्यादिरुपया चतुर्विधया बुद्धया राजन्ते इति धीराः । एतद्गण इत्यादि । ये अनन्तरगाथायामुक्ता गुणैरुपेता एतद्गुणोपेताः श्रुतं निघर्षयन्तीति श्रुतनिघर्षाः । किमुक्तंभवति? यथासुवर्णाकारस्तापनिधर्षच्छेदैः सुवर्णपरीक्षते किंसुन्दरमथवामङ्गलमिति । एवं स्वसमयपरसमयान् परीक्ष्यन्तेतेश्रुतनिघर्षाइति |य्थानाय्काःस्वामिनोम्हाज्ञ्स्य् स्वगच्छवर्तिनांसाधूनामितिभावः । अथवा नायका ज्ञानादीनां प्रापकास्तदुपदेशनात्, महाजनस्य समस्तस्य सङ्घस्य इत्थंभूता आचार्या उपाध्यायाः प्रवर्तिनः स्थविरा उपलक्षणमेतत् । गणावच्छेदिनश्चानुज्ञाताः । तदेवं सामान्यतः सर्वसूत्रपदानामर्थो व्याख्यातः । सम्प्रत्येकैकस्य सूत्रपदस्पार्थो वक्तव्यस्तत्र येषां पदानां वक्तव्यस्तान्युपरिक्षपन्नाह Page #422 -------------------------------------------------------------------------- ________________ 421 उद्देशकः 3, मूलं:73, [भा. 1474] [भा.1474] आयारकुसलसंजमपवयणपणात्तिसंगहोवगहे । अक्खुया असबलभिन्नसंकिलिट्ठायारसंपन्ने । / वृ- अत्र कुशलशद्धः पूर्वार्द्ध प्रत्येकं सम्बध्यते । ततोऽयमर्थः आचारकुशलशद्धस्य प्रवचनकुशलशद्वस्य प्रज्ञप्तिकुशलशद्धेस्य सङ्ग्रहकुशलशद्धस्य उपग्रहशद्धकुशलस्य च । अक्खुए इत्यादि । अत्राचारशद्वसम्पन्नः प्रत्येकमभिसम्बन्धनीयः । अक्षताचारसम्पन्नस्य अक्षताचारस्येत्यर्थः, एवं शवलाचारसम्पन्नस्य अभिन्नाचार सम्पन्नस्य असंक्लिष्टाचारसम्पन्नस्य च व्याख्या कर्तव्या । तत्राचारकुशलशद्वस्य व्याख्यानार्थमाह- . [भा.1475] अब्भुट्टाणे आसनकिंकर अब्भासकरणमविभत्ती । पडिरुवजोगजुंजण निजोगपूजा जहाकमसो । / [भा.1476] अफरुस अणवलाचवलमकुकुयमडंभगोम (a)सीभ्र्गा। . सहितसमाही उवहिगुणनिहि आयारकुसलो । / वृ- आचारकुशलो नाम यो गुर्वादीनामागच्छतामभ्युत्थानं करोति, / आसनत्ति आसनप्रदानं च तेषामेवगुर्वादीनांविधत्ते, समागतानांपीठकाद्युपनयतीतिभावः,तथा प्रातरेवागत्य आचार्यान् वदति संदिशत किं करोमीति स किङ्करः । तथा अब्भासकरणमिति य अभ्यासादभ्युपेतास्तेषामात्मसमीपवर्तित्वकरणमभ्यासकरणं, अविभक्तिर्विभागाभावः शिष्यप्रतीच्छिकानांविशेषाकरणमितिभावः, / पडिरुवजोगजुंजणत्ति प्रतिरुपः खलु विनयः कायिकादिभेदतश्चतुर्धाऽधस्तात् पीठिकायामभिहितस्तदनुगता योगा मनोवाक्कायास्तेषां योजनं व्यापारणवश्यकरणं, अविभक्तविभागायोजनं, नियोगत्तियोयत्रवस्त्राद्युत्पादने नियोक्तव्यः तस्यतत्रनियोगकरोति, पूजाजहाकमसोत्तिगुर्वादीनां यथानुरुपंक्रमशो येन पूजा क्रियते । अपरुषमनिष्ठुरं मनः प्रह्लादकृदित्यर्थः । तद्भाषते, अणबलत्ति तत्र प्राकृतत्वात् यकारलोपः तेन अवलया इति द्रष्टव्यं । तस्याबावोऽवलया अकुटिलत्वम् इत्यर्थः । अचपलः स्थिरस्वभावः अकुक्कुचो हस्तपादमुखादिविरुपचेष्टारहितः । अदम्भको वञ्चनानुगतवचनविरहितःसीभरोनामय उल्लपनपरंलालया सिञ्चति । तत्प्रतिषेधादसीभरः,प्राकृतत्वात् |स्वार्थिक्प्र्त्य्य्विधानेन् असीभरकः । एषसर्वोऽपि किलविनय इतिवीर्याचारः प्रतिपादितोद्रष्टव्यः |smprtishessaannaaN ज्ञानाद्याचाराणां प्ररुपणानिमित्तं पश्चार्धमाह-सहितो नाम सो यस्य ज्ञानादेरुचितः कालस्तेनोपेतः । किमुक्तं भवति? काले स्वाध्यायं करोति । काले प्रतिलेखनादिकं काले चस्वोचितं तप इति सम्यक आदितो यत्यस्योपधानेतत्करणेवा स्वाभिप्रायः समाहितः उपशमीज्ञानादीनां हितः स्थितौत्पत्तिके ज्ञानाद्यधिकं निर्मलतरंआत्मनोवांच्छन्सदैवगुरुषुबहुमानपर इतिभावः । एवंज्ञनाद्याचारसमन्वितो गुणनिधिर्भवति |त्त् आह-गुणनिधिर्गुणानामाकारः एष आचास्कुशलः । साम्प्रतमेतदेव गाथाद्वयं विनेयजनानुग्रहायभाष्यकृद्धयाख्यानयति[भा.1477] अब्भुठाणं गुरुमादियाण आसनदानंच होइतस्सेव । ___ गोसेवय आयरिए संदिसह किं करोमित्ति । / वृ-अत्र गोसे इति प्रातरेवेत्यर्थः । [भा.1478] अब्भासकरणधम्मप्भुयाणाविभत्तिसीसपाडिच्छे । पडिरुवजोगोजहपीढियाएजुंजण करेमिधुवं । / Page #423 -------------------------------------------------------------------------- ________________ 422 व्यवहार - छेदसूत्रम् - 1-3 / 73 वृ- अत्र प्रतिरूपयोगो यथा पीठिकायां प्राक् प्रतिरुप विनयाधिकारेऽभिहितस्तथा प्रतिपत्तव्यः । जुंजण इत्यस्य व्याख्यानं यद् ध्रुवमकालहीनं प्रतिरुपयोगात् करोति व्यापारयतीतिभावः । पूर्व जहानुरूवं गुरुमादीणं करेह कमसीउ । ल्हादी जनन मफरुसं अणवलया होइ कुडिलत्तं । / [भा. 1479] वृ- अत्र ल्हादिजननमिति मनः प्रल्हत्ति (ल्हाद) जनकं । [ भा. 1480 ] अचवलथिरस्स भावो अप्फंदणया य होइ अकुयत्तं । उल्लावलालससीभर सहितोकालेननाणादी । / भण्डोचितहस्तपादादिचेष्टाविकलता । वृ- अवस्पन्दनता [ भा. 1481] वृ-गाथापञ्चकमपि गतार्थं । उपसंहारमाह[भा. 1482 ] सम्मं अहियभावो समाहितो समीवम्मि । नाणादीणं तुट्टितो गुणनिहिजो आगरो गुणाणं । / आयारकुसलो एसी संजमकुसलं अतो वोच्छामि । पुढवादि संजमं मी सत्तर से जो भवे कुसलों । / वृ- एषोऽनन्तरमुक्तः आचारकुशलः अत ऊर्ध्वं संजमकुशलं वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति । पृथिव्यादिसंयमे [ भा. 1483] पुढविदगागणिमारुय वणस्स वितिचौ पणिदि अज्जीवो । पेहुप्पेह पमज्जण परिठवणमणोवईकाए । / इत्येवंरूपे सप्तदशे [ भा. 1484 ] [भा. 1485 ] सप्तदशप्रकारे यौ भवति कुशलः संयमं प्रकारान्तरेण संयमकुशलमाहाहवा गहणे निसिरण एसणा सज्जा निसेज्ज उवही य । आहारेवि य सतिमं पसत्थजोगे य जुंजणया । / इंदियकसायनिग्गह पिहियासवजोगज्भ्काणमल्लीणो । संजयकुसल गुण निहि तिविहकरणभावस विसुद्धो । / वृ- अथवेति संयमस्यैव प्रकारान्तरोपदर्शने ग्रहणे आदाने निसिरणे एषणायां गवेषणादिभेदभिन्नायां शय्यानिषद्योपध्याहारविषयानां च निषद्यायां सम्यगुपयुक्तसंयमकुशलः । किमुक्तं भवति ? य उपकरणभारमाददानो निक्षिपिन्वा प्रतिलेख्य प्रमार्ण्य च गृह्णाति निक्षिपति वा एतेन प्रेक्षासंयमः प्रमार्जनासंयमश्चोक्तः । एतद्ग्रहणात्तज्ज्ञ्जीयाः शेषा अप्युपेक्षादि संयमा गृहीता द्रष्टव्याः । तथा यःशय्यामुपधिमाहारं च उद्गमोत्पादनैषणाशुद्धं गृह्णाति । संयोजनादिदोषरहितं च भुङ्क्ते स्थानाद्यपि कुर्वाणः प्रत्युपेक्ष्य प्रमार्ज्य च करोति स संयमकुशलः, / अत्र निषद्याग्रहणेन स्थानादि गृहीतं, तथा य एतेषु सर्वेष्वपि संयमेषु योजना व्यापारणं, किमुक्तं भवत्य प्रशस्तानां मनोवाक्काययोगानामपवर्जनं, प्रशस्तानां मनोवाक्काययोगानामभियोजनं संयमकुशलः । तथा इन्द्रियाणि श्रोत्रादीनि कषायाश्च क्रोधादीन् यो निगृह्णाति । तथा श्रोत्रादीनि न स्वविषये व्यापारयति श्रोत्रादिविषयप्राप्तेषु शुभाशुभेषु शद्वादिष्वर्थेषु रागद्वेषौ न विधत्ते । क्रोधादीनप्युदयितुः प्रवृत्तान् निरुणद्धि । उदयप्राप्तांश्च विफलीकरोति । तथा श्रवाणि प्राणातिपातादिलक्षणानि पिदधाति । योगंच मनोवाक्कायलक्षणमप्रशस्तं ध्यानं चार्तरौद्रं तत्परिहारेण प्रशस्तधर्मं शुक्लं च आलीन आश्रितो निगूहितबलवीर्यतया तत्र प्रवृत्त Page #424 -------------------------------------------------------------------------- ________________ उद्देशकः3, मूलं : 73, [भा. 1485] 423 इत्यर्थः । एष संयमकुशलः, कथंभूतः सन्नित्याह-गुणनिधिः संयमानुगता ये गुणास्तेषां निधिरिव तैः । परिपूर्ण इति भावः गुणनिधिः । , तथा त्रिविधेन प्रकारेण मनोवाकायलक्षणेन सुविशुद्धो मनसाप्यसंयमानभिलाषान् भावेन च परिणामेन विशुद्ध इह लोकाद्याशंसादिप्रमुक्तत्वात् त्रिकरणभावविशुद्धः । अस्यैव गाथाद्वयस्य व्याख्यानार्थमाह[भा.1486] गिण्हइपडिलेहेडं, पमज्जियंतह य निसिरएयावि । उवउत्तो एसणाएसेजनिसज्जोवहाहारे । / [भा.1487] एएसुंसव्वेसुंजोन पलुसए उसोसत्तिमं । जुंजइपसत्थेमेव उमणभासाकायजोगंतु । / [भा.1488] सोइंदियाइयाणं निग्गहणंचेव तहकसायाणं । पाणातिवाइयाणंसंवरणंआसवाणंच । / [भा.1489] झाणे अपसत्थ एयपसत्थज्झाणेय जोग्म्ल्लीन्नो। . संजमकुसलो एसो, विसुद्धो तिविहकरणेण । / वृ-गाथाचतुष्टयमपिगतार्थम् । नवरं उवउत्तोएसणाए इत्यादि उपयुक्तएषणायां किं विषयायामित्याह-शय्यानिषद्योपध्याहारे शय्या उपाश्रयः निषद्या पीठफलकादिरुपा, स्थानादिरुपनिषद्या व्याख्यानं तु प्रागेवोक्तं । उपधिः पात्रनिर्योगादिराहारोऽशनादिरुपः । एषां समाहारो द्वन्द्वस्तस्मिन् तद्विषयायामित्यर्थः । ज्झाणे अपसत्थेत्यादिध्यानं द्विधा-अप्रशस्तंप्रशस्तंच, 1 अप्रशस्तमा रौद्रं च, प्रशस्तं धर्मशुक्लंच । तत्रप्रशस्तेध्याने धर्मशुक्लेरुपेचशब्दो भिन्नक्रमः प्रशस्तंयोगमालीनः सुविशुद्धो तिविहकरणेणंति उपलक्षणमेतत् । भावेनापि सविशुद्धः शेषं सुगमं उक्तः संयमकुशलः । प्रवचनकुशलमाह[भा.1490] सुत्तत्थहेउकारणवागरणसमिद्धचित्तसुयधारी । पोराणदुद्धरधरसुयरयणनिहाणभिवपुणो । / [भा.1491] धारियगुणियसमीहिय निजवणा विउलवायणसमिद्धो । पवयणकुसलनिही पवयणहियनिग्गहसमत्थो । / वृ-सूत्रार्थात्मकत्वात्यदिवासूत्रयुक्तोऽर्थोऽस्मिन्नतिसूत्रार्थः, नत्वक्षराधानारुढार्थमितिभावः । हेतुरन्वयव्यतिरेकात्मककारणमुपपत्तिमात्रंहेतुकारणेव्याक्रियतेप्रतिपाद्यतेअनेनेतिहेतुकारणव्याकरणं, समृद्धानेकातिशयात्मकत्वात्चित्रमाश्चर्यभूतंअनन्तगमपर्यायात्मकत्वात् । एवंरुपंश्रुतंधारयतीत्येवं शीलःसूत्रार्थहतुकारणव्याकरणसमृद्धचित्रश्रुतधारी, तथापोराणमिवपोराणांयादृशमतीताद्धायामासीत् तादृशमिदानीमप्यतिबहुलत्वेनेतिभावः,दुर्द्धरं नयभङ्गाकुलतयाप्राकृतजनैरियितुमशक्यंधरतेऽर्थान् प्रवचनमिति पौराणदुर्द्धरः । तथा श्रुतरत्नस्य निदानमिव पूर्णः प्रतिपूर्णोऽर्थनिर्णयप्रदानादिना, तथा धारितंसम्यग्धारणाविषयीकृतंन विनष्टमितिभावः, |गुन्नित्ण्च् बहुशः परावर्तितंतथा सम्यकीहितं पूर्वापरसम्बन्धेनपूर्वापराव्याहतत्वेनेत्यर्थः, मीमांसितंसमीहितंएतानिप्रवचन विशेषणानीत्थंभूतेन प्रवचनेनतथातस्यैव प्रवचनस्य निर्यापणामीमांसिततयानिर्दोषत्वेन निश्चयतयानिर्दोषत्वेन निश्चयनं तया विपुलविशोधनार्थं बहूनामाचार्याणां सकाशे ग्रहणात् वाचना विपुलावाचना तया च समृद्धो धारितगुणितसमीहितनिर्यापणाविपुलवाचनासमृद्धः । तथा प्रवचनपरिज्ञानुगतानां गुणानां निधिरिख Page #425 -------------------------------------------------------------------------- ________________ 424 व्यवहार - छेदसूत्रम्-1-3/73 गुणनिधिः । किमुक्तं भवति? / प्रवचनमधीत्यात्मनो हितं चरत्यन्येषां च हितमुपदिशतीति तथा प्रवचनस्याहिताअवर्णभाषिणस्तन्निग्रहेसमर्थःप्रवचनाहितनिग्रहसमर्थः पाठान्तरं-पवयणहियनिगम समत्थोप्रवचनायहितःस्वशक्त्यनिगूहुनेनप्रभावकैत्यर्थः । निर्गमआत्मनः परस्यचसंसारान्निस्तारणे समर्थः |अत्रैव् कतिपयपदव्याख्यानार्थमाह[भा.1492] नयभंगाउलयाए दुद्धर इव सद्दोत्ति उवमे । * धारियमविघणटुंगुणियं परियत्तियंबहुसो । / [भा.1493] पुव्वावरबंधेणंसमीहियं वाइयंतुनिजवियं । बहुविय वायणकुसलोपवयणाहियए निगिणहो । / वृ-गाथाद्वयमपिगतार्थं । नवरंवाचितमापेक्षपरिहारपूर्वकतयासम्यक्गुरुपादान्तिकेनिर्णीतार्थीकृतं निर्यापितं विपुलवाचनासमृद्ध इत्यस्या व्याख्यानं बहुविधया वाचनया कुसलो दक्षो बहुविधवाचनाकुशलः, उक्तः प्रवचनकुशलः |smprtiprjnyptikushlmaah[भा.1494] लोगेवेएसमए तिवग्गसुत्तत्थ गहियपेयालो । धम्मत्थ काममीसग कहासुकहवित्थरसमत्थो । / [भा.1495] जीवाजीवंबंधमोक्खंगतिरागतिसुहंदुक्खं । पन्नत्तीकुसलविऊ परिवादकुदंसणेमहणो । / वृ-लोके वेदे समये वात्मीये प्रवचने यानि शास्त्राणि तेषु सूत्रार्थयो र्गृहीतं पेयालं परिमाणं येन स सूत्रार्थगृहीतपेयालः सम्यविनिश्चितसूत्रार्थैतितात्पर्यार्थः |त्थाध्र्म्क्थासुअर्थ्क्थासुकाम्क्थासु मिश्रकथासुचद्वित्रिसंयोगतोधर्मार्थकामकथासुकथयितव्यासु,कहवित्थरत्तिविस्तरेणकथनेसमर्थः धर्मार्थकाममिश्रकथासु विस्तरकथाकथनसमर्थः, तथा जीवमजीवं बंधमोक्षं गतिमागति सुखं दुःखमधिगत्य प्रज्ञप्तौ कुशलः |कुत् इत्याह-यतो विदूविद्वान् । एतदुक्तंभवति-यतोलोकवेदसमयाचाराणां सम्यग्वेत्ता ततो जीवानां नारकादिभेदभिन्नानामजीवानां धर्मास्तिकायादीनां बन्धस्य मिथ्यात्वाविरतप्रमादकषाययोगप्रत्ययकस्य मोक्षस्य सकलकर्माशापगमरुपस्य ज्ञानदर्शनचारित्रहेतुकस्य तथा येन येन कर्मणा कृतेन नरकतिर्यग्देवभवेषूत्पत्तिर्भवति । तद्रूपयोगतो येन च कर्मणा कृतेनमनुष्यभवेसमुत्पत्तिस्तद्रूपायाआगतेस्तथासुखंयथा प्राणिनामुपजायतेतथाभूतस्य,यथा दुःखं तथादुःखस्यप्ररुपणायांकुशलः तथापरवादिनोयत्कुदर्शनंतस्मिन्मथनः किमुक्तंभवति । परवादिनः प्रथमंभाषन्तेयथायुष्माभिःकुदर्शनमग्राहिततस्तेनसहमानाविप्रतिपद्यन्तेतांश्च विप्रतिपद्यमानान् युक्तिभिस्तथा मथ्नाति यथा स्वदर्शनपरित्यागंकुर्वन्तीति । एष इत्थंभूतः प्रज्ञप्तिकुशलः । साम्प्रत-मत्रैवदृष्टान्तमाह[भा.1496] पनत्ती कुसलोखलुजएखुड्डुगणी मुरुंडरायस्स । / पुठो कहनवि देवा, गयंपिकालं नयाणंति । / . [भा.1497] तो उठितो गणधरो, रायाविय उठितोससंभंतो । अहखीरासवलद्वी कहतिसो खुड्डगगणीतो । / [भा.1498] जाहे यपहरमेत्तं कहियं न य मुन्निकाल्म्ह्राया। तोवेतिखुड्डगगणी रायाए एव जाणाहि । / Page #426 -------------------------------------------------------------------------- ________________ 425 उद्देशकः 3, मूलं :73, [भा. 1499] [भा.1499] जहउठिएण वितुमे नविनाओ एत्तिओइमो कालो । इयगीयवादियविमोहियाउदेवानयाणंति । / [भा.1500] अब्भुवगयं चरणा कहणाए एरिसोभचेकुसलो । ससमयपरूवणाएमहति सोकुसमएचेव । / वृ-प्रज्ञप्तिकुशलो यथाकुश (ल)क्षुल्लकगणी क्षुल्लकाचार्यो मुरुएडराजस्य तथा चान्यदातेना राज्ञा पृष्टः क्षुल्लकगणी कथं तु देवा गतमपि कालं न जानन्ति, / तत एवं पृष्टः सन् स गणधरः सहसा आसनादुत्थितः, / तमुत्थितं दृष्ट्रा राजापि ससंभ्रान्तः समुत्थितः ततो थानंतरं स क्षुल्लकगणी क्षीरमिवाश्रति कथयन यस्या लब्धेः साक्षीराश्रवा सा लब्धिर्यस्यासौ क्षीराश्रवलब्धिः स इत्थंभूतः स्वसमयानुगतं किमपि कथयति । जाहे ये इत्यादि यथा च प्रहरमात्र कालं यावत्कथिकमथ च तावन्तं कालंराजागतमपिनजानातिततोराजानंबतेक्षुल्लकगणी,एवमनेनप्रकारेणवक्ष्यमाणमपिजानीहि । तदेवाह-जह उठिएण वेत्यादि । यथा उत्थितेनापि त्वया न विज्ञातोऽयमेतावान् कालो गतः । कथारसप्रवृत्तनेतिएवमनेनप्रकारेणगीतवादित्रविमोहिता देवाःप्रभूतमपिगतंकालंनजानन्ति, एतच्च राज्ञा तथैवाभ्युपगतं जाता महती प्रतिपत्तिरीदृशः खलु कथनायाः प्रज्ञप्तेः कुशलः । स च तथाभूतः स्वसमयप्ररूपणानियमतः कुसमनायमथ्नात्येव उक्तः प्रज्ञप्तिकुशलः । / सम्प्रति संग्रहकुशलो व्याख्येयस्ततः सङ्ग्रहप्ररूपणार्थमाह[भा.1501] दव्वेभावेसंगहो दव्वेऊउक्ख हारमादीउ । साहिज्जादीभावेपरूवणातस्सिमा होइ । / व-संग्रहो द्विधा-द्रव्ये भावे च । तत्र द्रव्ये उक्षादिक आहारादिकश्च । उक्षा बलीवर्दः । भावे भावविषयः साहाय्यादिकस्यभावसंग्रहस्य । इयं वक्ष्यमाणा भवतिप्ररूपणा तामेवाह[भा.1502] साहिज्जवयणवायण अनुभासणदेसकालसंवरण । अनुकंपनमनुसासणपूयणामभंतरं करणं । / [भा.1503] संभुंजणसंभोगेभत्तोवहि अन्न्म्न्न्स्ण्वासो। संगहकुसलगुणानिही अनुकरणकारावणनिसग्गो । / वृ- साहिज्जं सहायकृत्यकरणं वचनमाभाषितस्य इच्छाकारभणनं, अथवा अभिग्रहस्य ग्रहीतमौनव्रतस्यवचनविषयेनकेनाप्याभाषणंकृतेतस्योत्तरभणनंवचनं, वायणत्तिवाचनया क्लान्ते गुरौसाधूनांददातिवाचनं, |अनुभास्स्न्न्ण्नाम् आचार्येणभाषितेपश्चाद्भाषणंनपुनः प्रधानीभूयाचार्याभाषणादग्रेएवभाषते । देशकालसंस्मरणंनामास्मिन्देशेअस्मिन्कालेचकर्त्तव्यमिदंग्लानादानीमिति विज्ञाय यद्देशेकाले स्मारयत्याचार्याणांग्लानादीनांअनुकम्पनंदुःखार्तस्यानुकम्पाकरणंबालवृद्धासहान् यथादेशकालमनुकम्पतेइतिभावः, |anushaasnNbhjymaane वा दृष्टेवा किमुक्तंभवति |सामाचारीत्ः प्रतिभज्यमानान् कथंचित् रुष्टान् वा यदनुशास्ति तदनुशासनं, / यदि वा यो यथोक्तकार्येऽपि सन् कथंचिन्न कुरुते तत्कस्यचिच्छिक्षणमेतत्तदकृत्यमिति खगूडान्वानुशास्ति एतदनुशासनं, पूजनं नाम यथाक्रमं गुर्वादीनामाहारादिसम्पादनविनयकरणं, यदि वा ज्ञानाचारादिषु पञ्चस्वाचारादिषु यथायोगमुद्यच्छतामुपबृंहणं । अभ्यन्तरकरणं नाम द्वयोः साध्वोर्गच्छमेढीभूतयोरभ्यन्तरे कुलादिकार्यनिमित्तं परस्परमुल्लपतो स्तृतीयस्योपशुश्रूषो बहिःकरणं । अथवा यदिष्टः सन्नभ्यन्तरे गत्वा तत् गच्छादिप्रयोजनं ब्रूते एतदभ्यन्तरकरणं । यदि वा तेन सह ये बाह्यभावं मन्यन्ते तानपि तथानुवर्तयति यथातंतेजस्विनमभिमन्यन्तेएतदभ्यन्तरकरणं |sNbhojnN नामयत्सांभोगिकैः सहभोजनसंयोगोभक्ते . वहतीति । यदिभक्तमुपधिवासंभोगयतिकिमुक्तंभवति? यद्यस्य कारकंभक्तमुपधिर्वायत्स्वमुत्पाद्य Page #427 -------------------------------------------------------------------------- ________________ 426 व्यवहार - छेदसूत्रम् - 1-3/73 तस्मै ददाति ततो गृह्णाति वा । तथा अन्नमन्नं संवासे इति सांभोगिकैः परस्परमेकत्र वसनं एतानि कुर्वाणः संग्रहकलः । पुनः कथंभूत इत्याह-संग्राहानुगता ये गुणां तेषां निधिरिव गुणनिधिस्तथा अनुकरणं नाम यत्सीवनलेपादि कुर्वन्तं दृष्ट्रा ब्रूते-इच्छाकारेण तवेदमहं करिष्यामि कुरुते च, कारापणं वा न यत्स्वयं करणे अकुशलानन्यानपीच्छाकारेण कारापयति तस्मिन् निसर्गः स्वभावो यस्य सोऽनुकरणकारापण निसर्गः इत्थंभूतस्तस्य स्वभावो यदि अनभ्यर्थित एव करोति कारयति चेतिभावः । सम्प्रति कतिपयपदव्याख्यानार्थमाह [भा. 1504 ] वयणेतु अभिग्गहियस्य केणती तस्स उत्तरं कुणति । जा जयाह कि ते उगुरम्मी वयणं देइ । / वृ- वचने वचनविषये अभिग्गहिकस्य गृहीताभिग्रहप्रतिपत्तमौनव्रतस्येत्यर्थः । केनापि पश्ने कृते सति तस्योत्तरं यद्भणत्येष वचनसंग्रहकुशलः । पश्चार्धं सुगमम् । साहूणं अनुभासइ आयरिएणं तु भासिए संते । सारेयायरियाणं देसे काले गिलाणादी । / [ भा. 1505 ] वृ- अत्र साधूनामिति पदं पश्चात् गाथायां सम्बध्यते । शेषं प्रागेव व्याख्यानार्थमाह[ भा. 1506 ] दुक्खत्ते अनुकंपा अनुसासन भज्जमाणरक्खो वा । वारी अनुसास किच्चमेयं । / वृ- इयमपि व्याख्यानार्था । [भा. 1507 ] पूयणमहागुरुणं अब्भंतरदोण्हमुल्लवेंताणं । तैयं कुणती वहिया वेई गुरूणं च तं इट्ठो । / वृ-पूजनं यथाक्रमं गुरुणामन्यतरकरणंयदभ्यंतरे द्वयोरुल्लपतोस्तृतीपमुपशुश्रूषंबहिः करोति । यदि वा तद्गच्छादिप्रयोजनं पृष्टः सन्नभ्यन्तरं गत्वा गुरुणां ब्रूते कथयति [भा. 1508 ] संजण संभोगेण भुजए जस्स कारणंभत्तं । तं घेत्तुमप्पणासे देइ एमेव उवहिं पि । / वृ- संभोजनं नाम यत्संभोगेन योजयति सांभोगिकैः सहैकत्र भुङ्क्ते इति, तथा यद्यस्य कारकमुपकारकं भक्त तदात्मना गृहीत्वा तस्मै ददाति । एवमेवोपधिमपि उपधिरपियो यस्योपकारकस्तं स्वयमुत्पाद्य तस्मै ददाति । एतेन संभोगे भत्तौवहीति व्याख्यातं परस्परमेकत्र संवासः सुप्रतीतत्वान्न व्याख्यातः । [ भा. 1509] अनुकरणं सिव्वणलेवणादी अनुभासणा उदुम्मेहो । एरिसो तस्स निसणा, जं भणियं एरिस सहावी । / वृ- अनुकरणं नाम सीवनलेपनादि स्वयं किञ्चित्कुर्वन्तं दृष्ट्रा इच्छाकारेणानुज्ञाप्य करोति । तथा दुर्भेधसि स्वयं सीवनलेपनादिकर्तुमनुजानाति स्वयं तावत् करोत्येव । किन्त्वन्यानपि भाषते । यथा कुरुतैतस्य महानुभागस्येत्येतत्करणंईदृशस्तस्यानुकरणे कारापणेच निसर्गः निसर्गः स्वभावः जंभणियंति किमुक्त भवतीत्यर्थः । ईदृशः स्वभावः उक्तः संग्रहकुशलः । उपग्रहकुशलमाहवालासहूढेसुं संततवकिलंत वेयणातंके । सेज्जनिसेज्जो वहिपाणमसणभेसज्ज वग्गहिए । / [भा. 1510] [ भा. 1511] दान दवावण कारावणे यतहा कयमनुनाए । उवहितमणुवहित विही जाणाति उवग्गहं एयं । / वृ- बालासहवृद्धेषु तथा प्रभूतमार्गगमनतः पवनो (ठतो) वा श्रान्तेषु तपः क्लान्तेषु तथा वेदनायां Page #428 -------------------------------------------------------------------------- ________________ उद्देशकः3, मूलं : 73, [भा. 1511] 427 'सामान्यतः शरीरपीडायां जातायामातंक च सद्योजाते सति रोगे समुत्पन्ने शय्यावसतिर्निषद्यापीठफलकादिरुपाः उपधिकल्पादिः पानंद्रवंअशनमोदनादिभेषजमौषधमौपग्रहिकंदण्डप्रोञ्छनाधुपकरणं । एतेषां समाहारो द्वन्द्वस्तस्मिन सप्तमी षष्ट्यर्थे । ततोऽयमर्थ:- एतेषां स्वयंदाने अन्यैर्दापने तथा वैयावृत्यादेःकारापणेकरणेचतथाकयमणुनाएइतिपरैः कृतस्यानुज्ञायांयत्प्रवर्त्तनंतथा उपहितविधिर्यश्चानुपहितविधिस्तत्रोपहितविधिर्नाम यत् आचार्यैर्वितीर्णं तदाचार्यमनुज्ञाप्यान्येषां साधूनां तदन्तरण विस्तरयतां ददाति । अनुपहितविधिर्यदनुत्पन्नमुत्पाद्य ददाति । अन्ये तुव्याचक्षते-यद्यस्य गुरुभिर्दतं तत्तस्योपनयत्येइव उपहितविधिः यत्पुनस्तस्य गुरुभिर्दत्तं तत्सोऽन्यस्य गुरुन् अनुज्ञाप्य ददाति । एषोऽनुपहितविधिः एवं सर्वमुपग्रहंजानातिएतदेवलेशतोव्याख्यानयति[भा.1512] बालादीनेतेसिंसेजनिसेजो वहिप्पयाणेहिं । भत्तनपान भेसज्जमादीर्हि उव्ग्घ्ण्कुन्नि॥ [भा.1513] देइसयंदावेइय करेय कारावए यानुजाणे । उवहियजंजस्स गुरुहिं दिन्नंतंतस्स उवनेतिं । / [भा.1514] अनुवहियं जंतस्स उदिन्नंतं देइ सो उअन्नस्स । खमसमणेहिं दिन्नंतुब्भंति उवगहो एसो । / वृ. एतेषामनन्तरगाथाभिहितानां बालादीनां बालासमर्थवृद्धमार्गगमनादिश्रान्ततपः क्लान्तवेदना-जातातङ्कानांशय्या-निपद्योपधिप्रदानैस्तथा भक्त मोदकाशोकवादि अन्नमोदनादि पानभैषजेप्रागुक्तस्वरुपेआदिशद्वादौपग्रहिकोपकरणादिपरिग्रहएतैरुपग्रहमुपष्टम्भंकरोतिकथमित्याहस्वयंशय्यादिकं ददाति अन्यैर्वा दापयति तथा स्वयं वैयावृत्त्यादि करोति अन्यैः कारयति । कुर्वन्तंवा अन्यमनुजानीते । उवहियत्ति पदैकदेशे पदसमुदायोपचारादुपहितविधिरिति द्रष्टयं यद्यस्य गुरुभिर्दत्तं तत्तस्योपनयतीत्येष उपहितविधिर्यत्पुनस्तस्य दत्तं सोऽन्यस्मै गुरुन् अनुज्ञाप्य ददाति क्षमाश्रमणैःतुभ्यमिदंदत्तमित्येपोऽनुपहितविधिः । एष सर्वोऽप्युपग्रहः । उक्तौपग्रहकुशलः । साम्प्रतमक्षता-चारादिपदानांसामान्येन व्याख्यानमाह[भा.1515] आहाकम्मुद्देसिय ठवियरैयकीयकारियच्छेज्जं । ___ उब्भिणाहडमाले वणीमगाजीवणनिकाए । / [भा.1516] परिहरति असनपानं सेजोवहिपूतिसंकियं मीसं । - अक्खुय्म्स्ब्ल्म्भिन्न्म्स्ण्किलित्थ्मावासेजुतो॥ वृ-आधाकर्मिकंयन्मूलतएवसाधूनांकृतकृतं, औदेशिकमुद्दिष्टादिभेदभिन्नं, स्थापितंयत्संयतार्थं स्वस्थाने परस्थाने वा स्थापितं, रचितं नाम संयतनिमित्तं कांस्यपात्रादौ मध्ये भक्तं निवेश्य पार्थेषु व्यञ्जनानि बहुविधानि स्थाप्यन्ते; / तथा क्रीतेन कारितमुत्पादितं क्रीतकारितं आच्छेद्यं यत् भृतकादिलभ्यमाच्छिद्य दीयते उद्भिन्नं यत्कुतपादिमुखं स्थगितमप्युद्भिद्य ददाति । आहृतं स्वग्रामाद्याहृतादि |माल्त्तिमालाफृत्ण्,व्नीप्कीभूय् पिण्डउत्पाद्यतेसपिण्डोऽपिवनीपकः |आजीव्न्ण् यदाहारशय्यादिकंजात्याद्याजीवनेनोत्पादितं, निकाएत्तिमम एतावद्दातव्यमिति निकाचितं । एतानि योऽशनपानानि शय्योपधीश्च परिहरति तथा पूतिशङ्कितं मिश्रमुपलक्षणमेतत् । अध्यवपूरकादिकंच यश्चावश्यकेयुक्तः सोऽक्षताचारःअभिन्नाचारः असंक्लिष्टाचारः । तत्रस्थापितादिपरिहारी अक्षताचारः अभ्याहृतादिपरिहारी अशबलाचारः । जात्योपजीवनादि परिहरन् अभिन्नाचारः । दोषपरिहारी असंक्लिष्टः । सम्प्रतिलाघवाय द्वितीयसूत्रगतानिक्षताचारादीनि पदानि व्याख्यानयति [भा.1517] ओसन्नखुपायारो बलायारो यहोइपासत्थो । Page #429 -------------------------------------------------------------------------- ________________ 428 व्यवहार - छेदसूत्रम्-1-3/73 भिन्नायारकुसीलो संसत्तो संकिलिट्टो उ । / वृ- अवसन्न आवश्यकादिष्वनुद्यमः क्षताचारस्तथा पार्श्वस्थोऽन्योद्गमादिभोजी सबलाचारः, कुशीलो जात्याजीवनादिपरो भिन्नाचारः, संसक्तः संसर्गवशात् स्थापितादिभोजी, संक्लिष्टः संक्लिष्टाचारः । सम्प्रत्याचारः प्रकल्पधर इति पदं व्याख्यानयति [भा. 1518] तिविहो य पकप्पधरो, सुत्ते अत्थे य तदुभए चेव । सुत्तधर वज्जियाणं तिगदुगपरिकड्डूणा गच्छे ॥ वृ- त्रिविधः खलु प्रकल्पधरस्तथा सूत्रे सूत्रतः अर्थतः तदुभयतश्च । इयमत्र भावनाआचारप्रकल्पधारिणां चत्वारो भङ्गास्तद्यथा सूत्रधरोऽर्थधरः, नोसूत्रधरोऽर्थधरः, सूत्रधरोप्यर्थधरोऽपि । नो सूत्रधरोनाप्यर्थधरः 4 / अत्र चतुर्थो भङ्गः शून्य उभयविकलतया आचारप्रकल्पधारित्वविशेषणासंभवात् । आद्यानां तु त्रयाणां भङ्गानां मध्ये तृतीयो भङ्गवर्ती स उपाध्याय उद्दिश्यते । यतः स उभयधारितया गच्छस्य सम्यक् परिवर्धको भवति । तदभावे द्वितीयभङ्गवर्त्यपि तस्याप्यर्थधारितया सम्यक् परिवर्धकत्वान्नात्वाद्यवर्ती तथा चाह-सूत्रधरवर्जितानामाचारप्रकल्पिकानां गच्छे गच्छस्य परिवर्धना त्रिके तृती यभङ्गे च ततस्त एवोपाध्यायाः स्थाप्या न प्रथमभङ्गवर्तिनः । एवं दशाकल्पव्यवहारधरादिपदानामपि व्याख्या कर्तव्या । अत्र पर आह [ भा. 1519] पुव्वं वणेऊणं दीनं परियाय संघयणसद्दं । दसपुव्वीए धीरे मज्जारपडियपरुवणया । / वृ- ननु पूर्वमाचार्यपदयोग्यस्य दीर्ध: पर्यायो वर्णितः, संहननं चाति विशिष्टं श्रद्धा च प्रवचनविषयाऽत्युत्तमा आगमतश्चार्चायपदेयोग्या जधन्यतोऽपि दशपूर्विकास्तथा धीरा बुद्धिचतुष्टयेन विराजमानाः ततः एवं पूर्वं वर्णयित्वा यदेवमिदानीं प्ररुपयथ, यथा त्रिवर्षपर्याय आचारप्रकल्पधर उपाध्यायः स्थाप्यते । पञ्चवर्षपर्यायोदशाकल्पव्यवहारधर इत्यादि सैषा प्ररूपणा मार्जारदिनकल्पा । यथा हि मार्जारः पूर्वं महताशब्देनारटति पश्चादेवं शनैः शनैरारटति । यथा स्वयमपि श्रोतुं न शक्नोत्येवं त्वमपि पूर्वमुचैः शब्दितवान् पञ्चाच्छनैरिति सूरिराह-सत्यमेतत् । केवलंयत्पूर्वोक्तं तद्यथोक्तं न्यायमङ्गीकृत्य, सम्प्रति पुनः कालानुरुपं प्रज्ञाप्यतेइत्यदोषस्तथा चात्रपुष्करिण्यादयो दृष्टान्तास्ताने वाह[भा. 1520 ] पुक्खरिणी आयारे, आणायणातेनगा यगीयत्थे । आयारंमि उएए, आहरणा होति नायव्वा । / वृ- पुष्करिणी वापी आचारे आचारप्रकल्पस्य आनयनं स्तेनकाश्चौरा गीतार्था एतानि चत्वार्याहरणानि दृष्टान्ता भवत्याचार्ये ज्ञातव्यानि इमानि च [ भा. 1521] सत्थपरिणाच्छक्काय अहिंगम पिंडउत्तरज्झाए । रुक्खे यवसभगावो गोहा सोही य पुक्खरिणी । / वृ- शस्त्रपरिज्ञा षट्कायाधिगमः, षट्जीवनिका इदमेकमुदाहरणं 1 पिंड 2 उत्तराध्ययन उत्तराध्ययनानि 3 वृक्षाः कल्पद्रुमादयः 4 वृषभाः बलीवर्दाः 5 गावः 6 गोधाः 7 शोधिः 8 / अत्रैव दृष्टान्तः पुष्करिणी च 9 / एवं सर्वसंख्यया त्रयोदश आहरणानि । एतानि व्याचिख्यासुः प्रथमतः पुष्करिण्याहरणं भावयति [भा. 1522] पुक्खरिणीतो पुव्वं जारिसया तुण्हा तारिसया इण्हिं । तहवियता पुक्खरिणीतो हवंति कज्जाई कीरंति । / वृ- पूर्व सुखमसुखमाकाले यादृश्यः पुष्करिण्यो जम्बूद्वीपप्रज्ञप्तौ वण्यन्ते । इदानीं न तादृश्यः तथापि च ता अपि पुष्करिण्यो भवन्ति कार्याणि च ताभिः क्रियन्ते । आचारप्रकल्पानयनाहरणमाह Page #430 -------------------------------------------------------------------------- ________________ 429 उद्देशकः3, मूलं:73, [भा. 1523] [भा.1523] आयारपकप्पो ऊनवमे पुव्व्ण्मिआसिसोधीय्। तत्तोच्चिय निजूढोइहाहि तो किंनसुद्धिभवे । / / वृ-आचारप्रकल्पः पूर्वं नवमे पूर्वं आसीत् शोधिश्च ततोऽभवत् । इदानीं पुनरिहाचाराने तत एव नवमात्पूर्वान्नियूह्यानीतः ततः किमेष आचारप्रकल्पो न भवति किं वा ततः शोधिर्नोपजायेत । एषोऽप्याचारकल्पः शोधिश्चास्मादवशिष्टाभवतीतिभावः । अधुना स्तेनकदृष्टान्तबावनार्थमाह[भा.1524] तालुग्धाडिणिउसोवणादि विजाहितेनगा आसि । इण्हितेउनसंतीतहवि किंतेनगानखल । / वृ-पूर्वस्तेनकाश्चौरा विजयप्रभवादयस्तालोद्घाटिन्यवस्वापिन्यादिभिरुपेताआसीरन् । ताश्चविद्या इदानीं न सन्ति । तथापि किं खलु स्तेनका न भवन्ति भवत्येव । तैरपि परद्रव्यापहरणादिति भावः । अधुना गीतार्थदृष्टान्तंभावयति । [भा.1525] पुव्वं चौदसपुव्वी इण्हंजहन्नोपकप्पधारी उ । मज्झिमग पकप्पधारी किंसो उनहोइगीयत्थो । / वृ-पूर्वगीतार्थश्चतुर्दशपूर्वी अभवत् । इदानींस किंगीतार्थोजधन्यःप्रकल्पधारीनभवतिभवत्येवेति भावः । शस्त्रपरिज्ञादृष्टान्तमाह[भा.1526] पुव्व सत्थपरिणाअधीयपढियाइ हौउव्त्त्त्थ्व्न्ना। इण्हेइंच्छजीवणया किंसाउन हौ उवट्ठवणा । / वृ- पूर्वंशस्त्रपरिज्ञायामाचाराङ्गान्तर्गतायामर्थतोज्ञातायां पठितायांसूत्रत उपस्थापना अभूदिदानी पुनः सा उपस्थापना किं षटजीवनिकायां दशवैकालिकान्तर्गतायामधीतायां पठितायां च न भवति भवत्येवेत्यर्थः । पिण्डदृष्टान्तभावनार्थमाह[भा.1527] बितितंमिबंभचेरेपंचमौद्देस आमगंधम्मि । सुत्तमि पिंडकप्पी इहपुन पिंडेसणाएओ । / वृ- पूर्वमाचाराङ्गन्तर्गते लोकविजनम्नि द्वितीयेऽध्ययने यो ब्रह्मचर्याख्यः पञ्च उद्देशकस्तस्मिन् यदामगन्धिसत्रंसव्वामगंधं परिचयंइतितस्मिनसूत्रतोऽर्थतश्चाधीतेपिण्डकल्पीआसीत, इह इदानीं पुनर्दशवैकालिकान्तर्गतायां पिण्डैषणायामपि सूत्रतोऽर्थतश्चाधीतायां पिण्डकल्पिकः क्रियते सोऽपि चभवति ताशैति, उत्तराध्ययने दृष्टान्तंभावयति । / [भा.1528] आयारस्स ऊवरिं उत्तरज्झयणाउआसि पुव्वंतु । दसवेयालिय उवरिंइयाणिं किंतेनहोतिउ । / वृ- पूर्वमुत्तराध्ययनानि आचारस्याप्याचारङ्गस्योपर्यासरिन् इदानीं दशवैकालिकस्योपरि पठितव्यानि । किंतानि तथारुपाणिनभवन्तिभवन्त्येवेतिभावः वृक्षदृष्टान्तभावनामाह[भा.1529] मत्तंगादीतरुवर नसंति इण्हिन होति किण्रुक्खा। महजूहाहिवदप्पिय पुट्विं वसभाणपुन इण्हं । / वृ-पूर्वंसुखमसुखमादिकालेमत्तङ्गादयोदशविधास्तरुवराः कल्पद्रुमाआसीरन् । इदानींतेन सन्ति । किन्त्वन्ये चूतादयस्ततः । किं ते वृक्षा न भवन्ति तेऽपि वृक्षा भवन्तीति इदानीं ते तथाभूता न संतिकिन्तुपञ्चदशादिगोसंख्यातास्ततः किंतेयूथानभवन्तिकिंतुभवन्त्येवेतिभावः । अधुनागोदृष्टान्तमाह[भा.1530] पुट्विंकोडीबद्धाजूहाओ नंदगोवमाइणं । . इण्हनसंतिताइंकिंजूहाइंन होतिउ । / वृ- पूर्वं नन्दगोपादीनां गवां यूथाः कोडीबद्धाः कोटीसंख्याका आसीरन् । इदानीं ते तथाभूता न Page #431 -------------------------------------------------------------------------- ________________ 430 सन्ति किन्तु पञ्चदशादि गोसंख्याकास्तत्किं ते युथा न भवन्ति किन्तु भवन्त्येवेति । अधुना योधदृष्टान्तभावनामाह[भा. 1531] व्यवहार - छेदसूत्रम् - 1-3 / 73 साहस्सी मल्ला खलु मह पाणा पुच्च आसि जोहाओ । ते तुल्ल नत्थि एहिं किं ते जोहा न होंतीतु । / - पूर्व योधा महाप्राणाः सहस्त्रमल्ला आसीरन् । इदानीं तेषां तुल्या न सन्ति किन्त्वभागहीनाः ततः किंतेयोधा न भवन्ति भवन्त्येव कालौचित्येन तेषामपियोधकार्यकरणादिति भावः एवं शोधिदृष्टांतमाह[भा. 1532 ] पुव्विं छम्मासेहिं परिहारेणंच आसिसोधीतु । सुद्धवतवेण निव्वतियादि एहिं विसोधीतु । / वृ- पूर्वं षड्भिर्मासैः परिहारेण वा परिहारतपसा वा शोधिरासीत् । इदानीं निर्विकृतिकादिभिरपि च पञ्चकल्याणकदशकल्याणकादिमात्रप्रायश्चित्तदानव्यवहारात् शोधिविषय एव पुष्करिणी शोधिः दृष्टान्तमाह [भा. 1533] किं च पुन एव सोही जह पुव्विल्लासु पच्छिमासुंच । पुक्खरिणीसुं वत्थाइयाणि सुज्झंति तुह सोही । / वृ- किं केन प्रकारेण पुनरत्राधुना एवं निर्विकृतिकादिमात्रेण शोधिर्भवति । सूरिराह यथा पूर्वांसु कालभाविनीषु पुष्करिणीष्वतिप्रभूतजलपूर्णासु वस्त्राणि शुद्धयन्ति स्म एव पश्चिमास्वप्यधुनातन कालभाविनीषु शुद्ध्यन्ति तथा शोधिरपि पूर्वमिवेदानीमपि भवतीति । एवं दृष्टान्तानभिधाय दान्तिकयोजनामाह[ भा. 1534 ] आयरियादीचोद्दस पुव्वादि आसि पुव्विं तु । एवं जुगाणुरुवा आयरिया हुंति नायव्वा । / वृ- एवमनन्तरोदितदृष्टान्तकदम्बकप्रकारेण यद्यपि पूर्वमाचार्यादयश्चतुर्दश पूर्वधरादय आसीरन् तथापीदानीमाचार्या उपलक्षणमेतत् उपाध्यायादयश्च युगानुरूपा दशाकल्पव्यवहारधरादयस्तपो नियमस्वाध्यायादिषूद्युक्ता द्रव्यक्षेत्रकालभावोचितयतनापरायणा भवन्ति ज्ञातव्याः । सम्प्रति यावत्पर्यायस्य यावन्ति स्थानानि सूत्रैणानुज्ञातानि तस्य तावन्त्यसंमोहार्थमुपदिदर्शयिषुराह [भा. 1535 ] ति वरिसे एगं ठाणं दोन्निय ठाणाउ पंचवरिसस्स । सव्वाणि विकिट्टो पुन वोढुं वा इतिठाणाई । / वृ-त्रिवर्षे त्रिवर्षपर्यायस्य एकमेवोपाध्यायलक्षणं स्थानमनुज्ञातं, न द्वितीयमाचार्यत्वलक्षणमपि तस्याल्पपर्यायतया प्रभूतखेदसहिष्णुत्वाभावेनाचार्यपदे योग्यताया अभावात् पञ्चवर्षस्य पञ्चवर्षपर्यायस्य द्वे स्थानेऽनुज्ञाते तद्यथा उपाध्यायत्वमाचार्यत्वं च बहवर्षतरवर्षपर्यायतया खेदसहतरत्वात् विकृष्टोऽष्टवर्षपर्यायः । पुनः सर्वाण्यपि स्थानानि वोढुं शक्नोति बहुतमवर्षपर्यायत्वात् ततस्तस्य सूत्रेणोपाध्यायत्वमाचार्यत्वं गणित्वं प्रवर्तित्वं स्थविरत्वं गणावच्छेदित्वं चानुज्ञातं । अथकथं सर्वाणि यथोक्तानि स्थानानि शक्नोति । तत आह [भा. 1536 ] नोइदींदियाण य काले जयाणि तस्स दीहेण । कायव्वेसु बहुसुय अप्पा खलु भावति तेनं । / वृ- तस्य अष्टवर्षपर्यायस्य दीर्घेणाष्टवर्पप्रमाणेन इन्द्रियनोइन्द्रियाणि जितानि भवन्ति । कर्तव्येषु च बहुष्वात्मा खलु तेन भावितो भवति । ततो योग्यत्वात् सर्वाण्यपि स्थानानि तस्यानुज्ञातानि । .मू. (74) निरुद्धपरियाए समणे निग्गन्थे कप्पइ तद्दिवसं कप्पइ आयरियौवज्झायत्ताएउद्दिसितए से किमाहुभंते अत्थिणं थेराणां तहारुवाणि कुलाणि कडाणि पतियाणि थेज्जाणि वेसासियाणि संमयाणि Page #432 -------------------------------------------------------------------------- ________________ 431 उद्देशक : 3, मूलं :74, [भा. 1536] सम्मुइकराणिअनुमयाणि बहुभयाणिभवंति, तेहिं पत्तिएहिंथेजेहिं तेहिं वेसासिएहिं तेहिं संमएहिं तेहि संमुइकरेहिं निरुद्धपरियाएसमणे निगन्थेकप्पइ आयरियौवज्झायत्ताएउद्दिसित्तएतद्दिवसं सूत्रं । / वृ-अथास्यसूत्रस्यकः संबंध उच्यते । / / [भा.1537] उस्सगस्स ववादोहोति विवक्खउतेणिमंसुत्तं । नियमेन विगिठो पुन तस्सासी पुव्वपरियातो । / वृ- इहोत्सर्गस्य विपक्षप्रतिपक्षो भवत्यपवादस्तेन कारणेन तिवरिसपरियाए समणे निग्गंथे इत्यादिरुपस्योत्सर्गस्येदमपवादभूतं सूत्रमुच्यते, / अनेन सम्बन्धेनायातस्यास्यव्याख्या, निरुद्धो विनाशितः पर्यायो यस्य स निरुद्धपर्यायः श्रमणो निर्ग्रन्थः कल्पते युज्यते तद्दिवसं यस्मिन् दिवसे प्रव्रज्यार्थं प्रतिपन्नावान् तस्मिन्नेव दिवसे पूर्वपर्यायः पुनस्तस्य प्रभूततर आसीत् । तथा चाहनियमेनेत्यादि नियमेन पुनस्तस्य पूर्वपर्यायो विकृष्टो विंशतिवर्षाण्यासीत् ततस्तद्दिवसं कल्पते । आचार्योपाध्यायतया उद्देष्टुं । अत्र शिष्यः प्राह-से किमाह भंते सि शब्दोऽथ शब्दार्थः । अथ किं कस्मात्कारणात् भदन्त परमकल्याणयोगिन् भगवन्त एवमाहर्यथा तद्दिवसमेव कल्पते आचार्यौपाध्याययोरुद्देष्टुं न खलुप्रव्रजितमात्रस्याचार्यत्वादीनारोप्यमाणानि युक्तान्यगीतार्थत्वात् । अत्रसूरिराह-अस्थिणमित्यादि । अस्तीति निपातो निपातत्वाच्च बहुवचनेऽप्यविरुद्ध स्ततोऽयमर्थः । सन्ति विद्यन्तेनमिति वाक्यालङ्कारे स्थविराणामाचार्याणां तथारुपाणिआचार्यादिप्रायोग्यानि कुलानि तेन कतानि गच्छप्रायोग्यतया निर्वर्तितानीत्यर्थः । येन यत्तथाकालं तेभ्य आचार्यादिप्रायोग्य भक्तमुपधिश्चोपजायते । उपलक्षणमेतत् । तेन केवलं तथारुपाणि कुलानि कृतानि किन्त्वाचार्यबालवृद्धग्लानादयोऽपि अनेकधा संग्रहोपग्रहविषयीकृता इति द्रष्टव्यं । न केवलं कुलानि तथारुपमात्राणि कृतानि किन्तु पत्तियाणित्त प्रीतिकराणि वैनयिकानि कृतानिच्छेजाणित्तिच्छेद्यानि प्रीतिकरतया गच्छचिन्तायां प्रमाणभूतानि । अथवा स्थेयानीति किमुक्त भवति ? नैकं द्वौ वा वारौ प्रीतिकराण कृतानि किन्त्वनेकश इति । वेसासियाणित्ति आत्मानं अन्येषां गच्छवासिनां मायारहितीकृततया विश्वासस्थानानि कृतानि । विश्वासे भवानियोग्यानि विश्वासकानीति व्युत्पत्तेः । अत्र एव सम्मतानि तेषु तेषुप्रयोजनेष्विष्टानि संमुदिकराणि अविषमत्वेन प्रयोजनकारीणि । सोऽपि चबहुशोविग्रहेषुसमुत्पन्नेषुगणस्य संमुदितमाकार्षीत् । संमुदिकृतया इष्टेषुच प्रयोजनेषुआनुकूल्येन मतान्यनुमतानि,तथा बहूनांखगुडवर्जानांसर्वेषामित्यर्थःमतानिबहमतानिभवंति, तिष्ठतिशभ्रतस्य स्यादिदंरुपं, ततोयद्यस्मात्-तेषु कुलेषु तथारुपेषु कुलेषुप्रीतिकरेषु तेषु स्थेयेषु तेषु वैश्वासिकेषु तेषु संमुद्दिकरेष्वित्यपिभावनीयं,सश्रमणो निर्ग्रन्थोनिरुद्धपर्यायोऽभवत्तेन कारणेनसकल्पतेआचार्यतया उपाध्यायतयावाउद्देष्टुंतद्दिवसमिति एषसूत्रसंक्षेपार्थः |व्यासार्थ्ण्तुभास्स्य्कृद्विव्क्स्सुः प्रथमतःसे किमाहु भंते इत्यादिएतत्पदं व्याख्यानयति[भा.1538] चाएइतिवासादिपुव्वं वन्नेउदीहपरियागं । तद्दिवसमेव इण्हिंआयरियादीण किंदेह । / वृ- चोदयति प्रश्नयति परो यथा पूर्वं त्रिवादिकं दीर्धं पर्यायं वर्णयित्वा किमिदानीं तद्दिवसमेव आचार्यादीनिभावप्रधानोऽयं निर्देश आचार्यत्वादीनि दत्थ । अत्रसूरिराह[भा.1539] भ्न्न्तितेहिण्क्याइण्वेन्नियान्न्ण्तूव्हिभ्त्ताई। गुरुबालासहुमादी अनेगकारे उवगहिया । / वृ- भण्यते अत्रोत्तरं दीयते तैराचार्यादिपदयोग्यैर्वैनयिकानां विनयमहन्तीति वैनयिका आचार्यादयस्तेषां कृतानि उत्पादितानि उपधिभक्तानि । किमुक्तं भवति ? तथारुपाणि स्थविराणां Page #433 -------------------------------------------------------------------------- ________________ 432 व्यवहार - छेदसूत्रम्-1-3/74 तैर्वैनयिकानि कुलानिकृतानियेनतेभ्यो यथाकालमुपधिभक्तचोपजायते |इतिएतेन् अस्थिणंथेराणं तथारुपाणिकुलाणीतिव्याख्यातम् । नकेवलं तैस्तथारूपाणिकुलानि कृतानि किन्तुगुरुबालासहादय आदिशब्दात्वृद्धग्लानादिपरिग्रहःअनेकप्रकारैरुपगृहीताःसङ्ग्रहोपग्रहान्यामुपष्टम्भेनीताः पत्तियानीति सुप्रतीतत्वान्न व्याख्यातं, तच्चेत्यत्र द्वितीयं व्याख्यानमाह[भा.1540] ताइंपीतिकराईअसईपुव्वत्ति होतिथेजानि । वेसिय अणवेक्खाए जिम्हजढा ईति विस्संभो । / वृ-अथवेति प्रतीतप्रथमव्याख्यानापेक्षयाव्याख्यानान्तरोपदर्शनस्थेयानीतिकिन्त्वसकृदिति तथा वैश्वासिकानीति कोऽर्थः अनपेक्षया स्वपरविशेपाकरणेन प्रभूततराणां सञ्चिता (संवतिना) ड्रेनेत्यर्थः वैष्याणि विशेषतः एषणीयान्यभिलषनीयानि कृतानि यतस्तानि जिम्हजढानि जिम्हं मायारहितानि कृतानीति तेषु, विथम्भो विश्वासो विश्रंभस्थानत्वासाद्यव्यपेणीतिसंमुईकराणीतिव्याख्यानार्थमाह[भा.1541] सव्वत्थ अविसमत्तेण कारगो होइसंमुदीनियमा । बहुसोय विग्गहेसुंअकासिगणसम्मुदिंसौ । / वृ-सर्वत्र सर्वेषु प्रयोजनेषु यो नियमादविषमत्वेनाकुटिलतया कारको भवति संमदित्तिपदैकदेशे पदसमुदायोपचारात सम्मुदिकरः तान्यपि कुलानि तेन तथारूपाणि कृतानि न केवलं तेन कुलानि संमुदिकराणि कृतानि किन्तु सोऽपि तु शब्दोऽपि शब्दार्थः बहुशो बहुभिः प्रकारैर्विग्रहेषु समुत्पन्नेषु तदुपशमनतो गणस्य गच्छस्य सम्मुदिमकार्षीत् |shessaannitupdaani सुप्रतीतत्वान्नव्याख्यातानि । [भा.1542] थिरपरिच्चिय पुव्वसुतोसरीरथामावहारविजढो उ । पुट्विं विनीयकरणो करेइ सुत्तंसफलमेयं । / / वृ-स्थिरो नाम अचपलः परिचितं पूर्वस्मिन् पर्याये श्रुतं यस्य स परिचितपूर्वश्रुतः यदि वा प्रत्यागतस्यापि स्वाभिधानमिव परिचितंपूर्वपठितंयस्य स तथा ततः पूर्वपदेन विशेषणसमासः । तथा शरीरस्य स्थामप्राणस्तस्यापहारोऽपलपनं तेन विजढो रहितः शरीरस्थानापहाररहितः । किमुक्तं भवति ? पूर्वं तेन शारीरं बलं वैयावृत्यवाचनादिषु परिहारापितमिति तथा पूर्वं पूर्वपर्याये विनीतानि विशेषतः संयमयोगेषु नीतानि करणानि मनोवाक्कायलक्षणानि येन स विनीतकरणः संयमयोगादिकं सर्वं तेन पूर्वमपरिहीनं कृतमिति भावः । य ईशः पूर्वमासीत् । स एतत्सूत्र सफलं करोति । ईशस्य तद्दिवसमाचार्यत्वमुपाध्यायत्वं वा उद्दिश्यतेन शेष्यततो न कश्चित्पूर्वापरविरोध इतिभाव । / [भा.1543] किह पुन तस्स निरुद्धो परियातो होज्जतद्दिवसतौ । पच्छाकडसावेक्खो सणईहिंबलानीतो । / वृ-कथं केन प्रकारेण तस्य पूर्वः पर्यायो निरुद्धः कथं तावदेवसिकस्तदिवसभावीपर्यायोऽभवत् । अत्रोत्तरमाह-पच्छाकडेत्यादि स्वज्ञातिभिः स्वकीयैः स्वजनैः सापेक्षो गच्छसापेक्षः सन् बलानीतः सोऽभूदतः सर्वं सर्वपृष्टनमभूत् । एतदेव प्रपञ्चयन्नाह[भा.1544] पव्वज्जाप्पंचम कुमारगुरुमादि उवहितेनयनं । निज्जंतस्स निकायणपव्वैतेतेतदिवसपुच्छा । / वृ- राजा कोप्यमात्यपुरोहितसेनापतिश्रेष्ठिसहितो राज्यमनुशास्ति । ए (ते) षामेकैकः पुत्रस्तत्र राजपुत्रो राज्ञा राजा भविष्यतीति संभावितः अमात्यपुत्रो अमात्येनामात्यत्वे पुरोहितेन पुरोहितत्वे सेनापतिपुत्रः सेनापतिना सेनापतित्वेश्रेष्टिपुत्रोऽपि श्रेष्टिनाश्रेष्टित्वे |tepnycaapishkriiddnti|अन्य्दा कुमारो राजपुत्र आत्मपञ्चमो अमात्यपुरोहितसेनापतिश्रेष्टिपुत्रैः सहेत्यर्थः प्रव्रज्यामग्रहीत् । सर्वेचते अतीव बहुश्रुताजाताग्रहणशिक्षांआसेवनाशिक्षांचातिशिक्षितवन्तः । कुलानिच प्रीतिकरादिरूपाणि For Pri Page #434 -------------------------------------------------------------------------- ________________ उद्देशकः3, मूलं :74. [भा. 1544] 433 कृतानि आचार्येण च ते गुर्वादयः संभावितास्तद्यथा-राजपुत्र आचार्यपदे, अमात्यपुत्र उपाध्यायत्वे, पुरोहितपुत्रः स्थविरत्वे, श्रेष्ठिपुत्रो गणवच्छेदित्वे संभावितः । राजादीनां चान्ये पुत्रा न विद्यन्ते ततस्ते सूरिसमीपमागत्य विज्ञपयन्ति । ythaanyaametaansvsthaanpshcaadetairevshsmaagtyvyNprvrjissyaamH| एवमुपधिनामातृस्थानेन विज्ञप्य तेषां तेनयनमुपकरणं कुर्वन्ति । तस्य च राजकुमारस्यात्मपञ्चमस्य नीयमानस्याचार्योनिकाचनंकरोति । यथासम्यक्त्वेन नियमतोऽप्रमत्तेनभाव्यं । अत्रशिष्यस्य पृच्छा भूयः प्रव्रजिते सति राजकुमारादौ किमिति तद्दिवसं यस्मिन् दिवसे प्रव्रज्या प्रतिपन्ना, तस्मिन्नेव दिने आचार्यादिपदस्थापनमत्रोत्तरं वक्तव्यमितिभावार्थः । इति उपधिना तेषांनयनमुक्तं । सम्प्रतिप्रकारान्तरेणापहरणमाह[भा.1545] पियतो वतावसादी पव्वति उम्नाउतेफुरावेति। . . ठवितारायादीसुठाणेसुते जहाकमसो । / वृ-पितरो वा तेषां तापसादयः तापसादिरूपतया प्रव्रजितुमनसः तान् राजपुत्रादीन् फुरावितित्ति देशीपदमेतत् अपहारयन्तीत्थं च नीताः सन्तस्तेस्वपितृभिर्यथाक्रमं राजादिषुस्थानेषुस्थापिताः । _ [भा.1546] नीयाविफासुभोजी,poshslaaeporisikrnnN| धुवलोयंचकरेंती लक्खणपाठेपुच्छंती । / [भा.1547] जोतत्थ अमूढलक्खारिउकाले तीएएक्कमेकंतु । उप्पाएऊण सुयंअविय ताहे पुनो एंती । / वृ- नीता अपि ते राजकुमारादयः प्रासुकभोजिनः पौषधशालायां प्रतिदिवसं सूत्रपौरुष्या अर्थपौरुष्याश्च करणंध्रुवमवश्यंलोचंच ते कुर्वन्ति, ब्रह्मचर्यं च परिपालयन्ति । नवरं लक्षणपाठकान् दिने पृच्छन्ति कस्या महेलाया ऋतुकाले गर्भो लगतीति, / एवं पृष्ठा यासां महेलानां लक्षणपाठका भवन्ति यथैतादृशामृतुकाले नियमात् गर्भो लगीष्यतीति । ततो या ऋतुकाले अमूढलक्षा ऋतुकालस्य ज्ञात्रीतस्यामात्मीयायामात्मीयायामैकैकंवारंगत्वाबीजं निक्षिपन्ति । एवंचात्मीयमात्मीयं पुत्रमुत्याद्य यदायोराज्यसमर्थो जायतेतदातदातंस्वस्थाने स्थापयित्वा पुनरागच्छन्तीति । [भा.1548] अब्भुज्जयमेगयरंपडिवजिउकामथेरासतिअन्ने । तद्दिवसमागतेसुंठाणेसुठवंतितस्सेव । / वृ- यस्मिन् दिवसे ते प्रत्यागतास्तस्मिन्नेव दिवसे स्थविरा आचार्या अभ्युद्यतमेकतरं विहारं जिनकल्पिकं यथालन्दकल्पविहारंवा प्रतिपत्तुकामाःस्थविरत्वात् अन्यश्चगणधारणेअसमर्थस्तादृशो न विद्यते ततस्तद्दिवसमागतानाजकुमारादीन् तेष्वाचार्यत्वादिषुस्थानेषुस्थापयन्ति । . पुव्वयेतदिवसपुच्छे यदुक्ततामेव पृच्छांभावयति[भा.1549] कहदिजैतस्सगणो तद्दिवसंचेवपव्वैगस्स । भणइ तम्मंठविए होतिसुबहगुणाउइमे । / / वृ-कथंतस्य राजकुमारस्य प्रव्रजितस्य तद्दिवसमेव यस्मिन् दिने प्रव्रज्याप्रतिपन्नामतस्मिन्नेव दिने गणोदीयते |अत्र्सूरिराः-भ्न्न्य्ते । तस्मिन्स्थापेनसुष्टुअतिशयेन बहवोगुणाइमेवक्ष्यमाणाभवन्ति । तानेवाह[भा.1550] साहू विसीयमाणोअज्जागेलणभिक्खउवगरणा । ववहारैच्छियाएवाएय अकिंचनकरेय । / .[भा.1551] एतेगुणा हवंतितज्जायाणंकुटुंबपरिवढी । zA28] Page #435 -------------------------------------------------------------------------- ________________ 434 व्यवहार - छेदसूत्रम्-1-3/74 उवहाणंपिय तेसिं अनुलोमुवसग्ग तुल्लं तु । / वृ- साधुर्विषीदन् तान् तथाभूतान् दृष्ट्वा स्थिरो भवति । आर्यिका अपि तेषु स्वचेतसि स्थिरा उपजायन्ते । गिलणत्ति ग्लानत्वे साधूनामौषधं सुलभंभवति । वैद्योऽपि तेषां प्रभावतोऽनुकूलां क्रियां करोति । यथा एतेराजादिपुत्राः, तेषांचामी शिष्या इति । तथा भिक्षा उपकरणमपि साधूनामतिसुलभं । ववहारो इत्थिया एते स्त्रिया अपहृताया स्तेषां भयतो व्यवहारो लभते । इयमत्र, भावना काचित् रुपवती कुमारश्रमणी के नापि राज्ञा गृहीता स्यात् ततस्तेषां गतानां भयेन सा मुच्यते इति वादे च तगौरवात्साधवोऽपिरभूता भवन्ति । अकिंचनकरेयत्ति योपि कश्चित्साधूनां प्रत्यनीकः सोऽपि तेषां राजादिकुमारप्रव्रजितानां भयतो न किंचित् करोति । अथवा अकिंचनानां साधूनां यदि कथमपि केनाप्यर्थजाते प्रयोजनमुपजायतेतर्हितत्सर्वं लोकः प्रायोऽप्रार्थित एव करोति । तदेवमेते अनन्तरोदिता गुणास्तजातानां राजादिजातीनां यतोऽतस्ते निरुद्धपर्यायाः प्रत्यागताः प्रव्राजिताः तद्दिवस एवाचार्यादिपदेषु स्थाप्यन्ते । अयं च गुणः कुटुम्बपरिवृद्धिर्गच्छपरिवृद्धिस्तथाहि यदि नामैते तथाभूतं राज्यादिकमपहाय धर्मं सनाचरन्ति । किं वयमपि तुच्छेषु भोगोपभोगेषु सजामः (इति) निष्क्रामन्ति ततो भवति गच्छस्य महती वृद्धिः । एतेषामवधावनमुत्प्रव्राजनं तदप्यनुलोमोपसर्गतुल्यं । किमुक्तं भवति ? यथा कस्यापि साधोः कश्चिदनुलोमान् उपसर्गान् प्रकृतवान् स चैवं चिन्तयति-यदि परमनेनोपायेनाहं मुच्ये, नान्यथा । तत एवं विचिन्त्याशठभावः परिसेवते स च तथाकृतपरिसेवनोऽप्यशठभाव इत्यखण्डचारित्र इति व्यवह्रियते । एवमेतेऽप्यखण्डचारित्रा एव तत्वतो मन्तव्याः । एतदेव लेशतो व्याख्यानयन्नाह[भा. 1552] साहूणं अज्जाणय विसीयमाणाण होति थिरकरणं । जै एरिसावि धम्मं करेंति अम्हं किमंग पुन । / वृ- साधूनामार्यिकाणां च विषीदतां स्थिरकरणं भवति । तथाहि केचित्साधवो भोगेषु विषीदन्तस्तान् दृष्ट्वा एवं चिन्तयन्ति यदि तावदीदृशा अपि विपुलराज्यादिका अमी देवकुमारिका प्रख्याभिरपि निजमहेलाभिरुपसर्ग्यमाणा धर्मं कुर्वन्ते न पुनर्निजं ब्रह्मचर्यं भ्रंशितवन्तो अत्र एव ते तद्दिवस एवाचार्यपदेषुस्थापिताः किमङ्गपुनरस्माभिः सुतरां धर्मे समाचरणीयं विभवादिपरिभ्रष्टत्वादिति । आर्यिका अपि चिन्तयंति-यदि तावदीदृशाः खल्वस्माकं बान्धवाः सम्पन्नाः कथममंदपुन्नएतेषया । सुखमपि निरीक्ष्यन्ते न सीदन्ति । खल्वेतादृशधीरपुरुषगृहीता आर्यिकाः केवलमपरिभूताः सदा वर्तन्ते । किं च भयं गोरख्वं बहुमाणं चेव तत्थ कुव्वंति । गेलणोसहिमाई सुलभं उवकरण भत्तादी । [भा. 1553 ] कुमारादिष्वाचार्यादिपदेषु स्थापितेषु लोको भयं गौरवं बहुमानं च कुर्वते । वृ- किं च तत्र तेषु राजा ग्लानत्वे च भवत्यौषधादिकं सुलभमुपकरणं भक्तादिच । [ भा. 1554 ] संजतिमादीगहणे ववहारे होइ दुप्पधंसौ । तग्गोव्या वादे हवंति अपराजिया एव । / वृ- संयत्यादीनामादिशद्वात् तथाविधक्षुल्लकादिपरिग्रहः ग्रहणे अपहारे भवत्यसौ राजकुमारादिदुः प्रधृष्यः तथा तद्वौरवात् वादे भवन्ति साधवोऽपराजिता एव । [भा. 1555 ] पडिनीय अकिंचकरा होंति अवतव्वो अट्ट जाएय । तज्जायदिक्खिणं होइ विवड्डीविय गणस्स । / वृ- प्रत्यनीकाः अकिञ्चित्करा भवन्ति । अर्थजातेच समुत्पन्ने कश्चिदपि वक्तव्यो न भवति । किन्तु सर्वे प्रार्थित एव यथौचित्यं करोति तथा तेन तज्जातेन राजादिजातेन तद्दिवस एवाचार्यादि पदस्थापितेन Page #436 -------------------------------------------------------------------------- ________________ उद्देशक : 3, मूलं : 74, [भा. 1555 ] गणस्य गच्छस्य वृद्धिर्भवति । शेषं सुप्रतीतत्वान्न व्याख्यातम् । मू. (75) निरुद्धवासपरियाए समणे निग्गंथे कप्पइ आयरिय उवज्जयत्ताए उद्दिसित्तए समुच्छेयकप्पंसि तरसणं आयारपकप्पस्स देसे अवट्टिए संय अहिजिस्सामि, त्ति अहिज्जेज्जा, एवं से कप्पइ आयरिय उवज्जायत्ताए उद्दिसित्तए सेय अहिज्जिस्सामि त्ति नो अहिज्जेज्जा एवं से नो कप्पइ आयरिय उवज्जायत्ताए उद्दिसित्तए तद्दिवसं । / बृ- अस्य सम्बन्धमाह [भा. 1556 ] अपवदितं तु निरुद्धं आयरियत्तं तु पुव्वपरियाए । इमं तो पुन अववातो, असमत्तसुयस्स तरुणस्स । / बृ- निरुद्धे विनाशिते पूर्वपर्याये सत्याचार्यत्वमपवदितुं प्रव्रज्यादिवस एवाचार्यत्वमनुज्ञातमनन्तरसूत्रे ऽयमनेन सूत्रेणाभिधास्यमानः पुनरपवादो ऽसमाप्तश्रुतस्य तरुणस्य किमुक्तं भवत्यल्पविषयपर्यायस्यासमाप्तश्रुतस्यापि चापवादतो गणधरत्वमनुज्ञाप्यते । ततोऽनेनाप्ययपवादाभिधानतो भवति पूर्वसूत्रेणास्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या -निरुद्धो विनाशितो वर्षपर्यायो यस्य स निरुद्धवर्षपर्यायः । एतदुक्तं भवति-त्रिषु वर्षेषु परिपूर्णेषु यस्य निरुद्धः पूर्वपर्यायो यदि वा पूर्णेषु समाप्तश्रुतस्य निरुद्धवर्षपर्याय इति श्रमणो निर्ग्रन्थः कल्पते आचार्योपाध्यायतया आचार्यतया उपाध्यायतया वा उद्देष्टुं क्वेत्याह-समुच्छेदकल्पे आचार्ये कालगते अन्यस्मिंश्च बहुश्रुते लक्षणसम्पूर्णे सति तस्य च आचार्यतया उपाध्यायतया वोद्देष्टुमपि तस्य आचारप्रकल्पस्य निशीथाध्ययनस्य देशोऽधीतो भवति । सूत्रमधीतमर्थाद्यापि नाधीतो यदि वाचार्यो न परिपूर्णोऽद्याप्यधीत इत्यर्थः । सेय इत्यादि स च देशमधीतवान् पाश्चात्यं स्थितं देशमध्येऽधीयते । तत एवं सति कल्पते आचार्योपाध्यायतया उद्देष्टुं, यदि पुनः सोऽध्येष्ये इति चिन्तयन्नपि नाधीयतेति संभाव्यते । तत एवं सति न कल्पते आचार्योपाध्यायतया उद्देष्टुं । एष सूत्रार्थसंक्षेपार्थः । तत्राल्पवर्षपर्यायस्यासमाप्तश्रुतस्यापवादतो गणधरपदानुज्ञानार्थमिदं सूत्रमित्युक्तमतोऽल्पवर्षपर्यायत्वं समाप्तकुतत्वं च भाष्यकृद्भावयति [भा. 1557] 435 तिनी जस्स अपना वासा पुने हि वा तिहिउ तंतु । वासेहिं निरुद्धेहहिं, लक्खणजुत्तं पसंसंति । / - वृ- यस्य त्रीणि वर्षाणि व्रतपर्यायतयाऽद्याप्यपरिपूर्णानि एतस्यामवस्थायां यदि वा त्रिषु वर्षेषु परिपूर्णेषु तस्य तन्निरुद्धवर्षपर्यायत्वमभवत् । स त्रिषु वर्षेषु पूर्णेषु वा अपूर्णेषु वा वर्षेषु निरुद्धेषु आचार्ये कालगते अन्यो बहुश्रुतोऽपि लक्षणसम्पूर्णो न विद्यते । स चासमाप्तश्रुतोऽपि लक्षणयुक्तो ग्रहणधारणसमर्थश्चेति स्थाप्यते, बहुश्रुतोऽप्यन्यो न स्थाप्यते किन्तुसोऽसमाप्तश्रुतोऽपि लक्षणयुक्तः । किंकारणमत आह-लक्षणेत्यादिलोके वेदेसमये च विशारदा नायकत्वपदाध्यारोपे प्रशंसन्ति लक्षणयुक्त नेतरं बहुश्रुतमपि ततः स एव स्थाप्यते । अत्र पर आह [भा. 1558 ] किं अम्ह लक्खणेहिं तवसंजमसुठियाण समणाणं । गच्छविवद्धिनिमित्तं इच्छिज्जइ सो जहा कुमरो । / वृ- किमस्माकं श्रमणानां तपःसंयमसुस्थितानां लक्षणैः केवलं लक्षणहीनोऽपि बहुश्रुतः स्थाप्यतां येनास्माकं स्वाध्यायवृद्धिर्भवति । आचार्य आह- सोऽल्पश्रुतोऽपि लक्षणयुक्ततया गणधरपदस्थापनायामिष्यते गच्छविवृद्धिनिमित्तं यथा राज्यविवृद्धिनिमित्तं राज्ये कुमारः । एतदेव भावयतिबहुपत्तो नखई सामुद्दं भणति किं ठवेमि निवं । दोसगुणएगनेगे सोविय तेसिं परिकहेइ । / [भा. 1559] Page #437 -------------------------------------------------------------------------- ________________ 436 व्यवहार - छेदसूत्रम्-1-3/75 - वृ-कोऽपिबहुपुत्रको नरपतिःसामुद्रिकंसामुद्रलक्षणवेत्तारंभणतियथाकमहंकुमारंनृपंस्थापयामि एवमुक्तः सोऽपितेषांकुमाराणां यस्य दोषोगुणोवा एके नैकेच विद्यन्ते तत्सर्वंपरिकथयति । तत्रदोषा इमे[भा.1560] निध्धूमगंच डमरंमारीदुभिक्खचोरपौराई । धणधन्नकोसहानी बलवतिपच्चंतरायाणो । / वृ-निधूमकंनामापलक्षणंयत्प्रभावतो राज्यमनुशासतिरन्धनीयमेवनभवति |ddmrNydvshaadraajyN डमरबहुलं भवति प्रभूतस्वदेशोत्थविप्लवा एवोपजायन्ते इत्यर्थः । मारिर्यद्वशान्मारिदोषोपहतं प्रचुर दुर्भिमुपयाति । चोरप्रचुरं यद्वशाहवश्चौरा उच्छलन्ति । धनहानिर्यतः सर्वत्र धनक्षयः संभवति धान्यहानिर्यत्प्रभावात् वृष्टेऽपि मेधे सस्यनिष्पत्तिस्ताद्दशी नोपजायते । कोशहानिर्यतः कोशक्षयः । बलवत्प्रत्यन्तराजकंयदोबलवतः प्रत्यंतराजनःसर्वेभवन्ति । एतेकस्याप्येकः कस्याप्यनेकेकस्यापि सर्वदोषाः । अधुना गुणमाह[भा.1561] खेमंसिवंसुभिक्खं निरुवसगंगुणेहिं उववेयं । अभिसिंचंतिकुमारंगच्छेवि तयानुरुवंतु । / वृ-क्षेमं नाम सुलक्षणं यद्वशात्सर्वत्र राज्ये नीरोगता, शिवं यतः कल्याणं सुभिक्षं यतः सर्वत्र सुभिक्षसंभवः, निरुपसर्ग यतः सकलेऽपिदेशेमारिडमराद्यपसर्गासंभवः । एतेऽपिगुणाः कस्याप्येकः कस्याप्यनेके कस्यापि सर्वे । तत्र यथा दोषापेतमधिकृतैश्च गुणैः सर्वैरप्युपेतं कुमारं राजामात्यादयो राज्येऽभिषिञ्चन्ति । तथा गच्छेऽपि तदनुरुपं राजा कुमारानुरुपं सर्वथा दोषविनिर्मुक्तमेकान्ततो गुणैरुपेतमाचार्यपदे सिञ्चन्ति । एतदेव स्पष्टयति[भा.1562] जह तेरायकुमारा सुलक्खणाजे सुहा जनवयाणं । संतमविसुयसमिद्धंन ठावेंतिगुणेगुणविहूणं । / वृ- यथा ते राजकुमाराः सलक्षणा ये स्थापिताः सन्तो जनपदानां शुभाः कल्याणकारिणः त एव स्थाप्यन्ते । न शेषास्तथा सुरयोऽपि गच्छवृद्धिमपेक्षमाणाः सन्तमपि श्रुतसमृद्धं गुणविहिनं न गणे स्थाप्य्न्ति। [भा.1563] लक्खणजुत्तोजइविहुन समिद्धसुत्तेण तहवितंठवए । तस्स पुन होति असमत्तोपकप्पनामस्स । / वृ-लक्षणयुक्तोयद्यपिहुनिश्चितंनसमृद्धः श्रुतेनतथापितंस्थापयेत्तस्यपुनर्देशोभवत्यसमाप्तः प्रकल्पनाम्नो निशीथाध्ययनस्यकथं पुनर्देशोऽसमास इत्याह[भा.1564] देसो सुत्तमधीतंन तुअत्थोअत्थतोवासमत्ती । . सगणे अणरिहगीतासत्तीए गिण्हेज मेत्थेहितो । / वृ- प्रकल्पस्य द्विधा शरीरं सूत्रमर्थश्च । तत्र देशः सूत्रमधीतं न त्वर्थः । अथवा अर्थोऽपि कियानधिगतः केवलमर्थतः समाप्ति भूत् । ततो ये स्वगणे आचार्यलक्षणविहीनतया गीतार्था अपि सन्तोऽनर्हाः आचार्यपदायोग्यास्तेभ्यः आचार्यपदोपविष्टः सन्नथ गृह्णीयात् । अथ स्वगणे गीतार्था न विद्यन्तेतेषामसत्यभावेएभ्यो वक्ष्यमाणेभ्यो गृह्णीयात्तोनेवाह[भा.1565] संविगमसंविगेसारुवियसिद्धपुतपच्छन्ने । पडिकंताब्भुठिए असतीअन्नत्थतत्थेव । / वृ-स्वगणे गीतार्थानामभावे अन्येषांसांभोगिकानांसमसुखदुःखानांगीतार्थानामंतिकेगत्वाधीते, तेषामप्यभावे न्यसांभोगिकानां गच्छे प्रविश्य पठंति, तेषामप्य भावे पार्श्वस्थादीनां संविग्न ___ Page #438 -------------------------------------------------------------------------- ________________ उद्देशकः 3, मूलं : 75, [भा. 1565] 437 पाक्षिकाणामन्तिके केवलं तान् संयमयोगेष्वभ्युत्थाप्य एतावता संविग्नेति व्याख्यातं । अधुना असंविनेत्यादिव्याख्यायते असंविग्नात् सारुपिकान् संयतरुपधारिणः सिद्धपुत्रप्रच्छन्नान् सिद्धपुत्रान् पश्चात्कृतांश्चाश्रयेत् |क्थ्ण्भूतानित्याः-प्र्तिक्रान्ताभ्युत्थितान् असंयमव्यापारान्प्रतिक्रान्तान्संयम प्रत्यभ्युत्थितान्तेषामप्यसतिअभावेअन्यत्रयत्रतेनज्ञायन्तेतत्रगत्वातेषामन्तिकैअधीतेनान्यत्र, तेषामगमने तत्रैव पठेत् । यत्र ते स्वव्यापारेण स्थिता वर्तन्ते । इयमत्र भावना-पार्श्वस्थादीनां संविग्नपाक्षिकाणामभावेयेपूर्व संविग्नागीतार्था असीरन्तेषां पश्चात्कृतानांपुनः प्रतिक्रान्ताभ्युत्थितानामन्तिकेगृह्णीयात्तेषामप्यभावेसंयमयोगप्रत्यम्युत्थितानांसिद्धपुत्राणामंतिकेएषामप्यभावेऽन्यत्र तान् संयरुपकान् कृत्वा तेषामंतिके अन्यत्रागमने तत्रैव तान् तथारुपान् कृत्वा सागारिकाणामभावे तेषामन्तिकेऽधीते । एतदेवाह[भा.1566] सगणेपरगणेवामनुन अन्नेसि वा विअसतीए । संविग्ग पक्खिएसुंसरुविसिद्धेसुपढमंतु । / वृ-स्वगणे गणधरपदानहगीतार्थानामन्तिके परगणे वा मनोज्ञे सांभोगिके तदभावे अन्येषां वा असांभोगिकानामन्तिके तेषामप्यसत्य भावे संविज्ञपाक्षिकेषु पार्श्वस्थादिषु प्रथममेव प्रतिक्रान्ताभ्युत्थितेषुतेषामप्यभावेसरुपिषुप्रतिक्रान्ताभ्युत्थितेषुपश्चात्कृतेषुतेषामप्यभावप्रथममेव स्वरुपिषु सिद्धेषु सिद्धपुत्रेषुएतत्प्रतिक्रान्ताभ्युत्थितानधिकृत्योक्त, तद्भावेऽन्यत्र विधिमाह[भा.1567] मुंडंवधरेमाणे सिहंच फेडत अनिच्छससिहेवि । लिंगेन मसागारिएवंदनगादीणहावेति । / वृ-तेपश्चात्कृतादयोयदिन प्रतिक्रान्ताभ्युत्थिताः किन्तुलिङ्गतो गृहस्थावर्तन्ते अन्यत्रगत्वा तान् मुण्डं वा धरमाणान् धारयतः कारयति, यदि पुनः सशिखाकाः सन्ति, ततः शिखां स्फेटयति । अथ शिखास्फेटनं ते नेच्छन्ति ततः सशिखाकानपि स्थापयित्वा इत्वरं श्रमणलिङ्गं तेषां समर्पयन्ति व्याख्यानवेलायांचचोलपट्टकंमुखपोतिकांच ग्राहयन्ति । तेनापितेषां तथाभूतानांपार्श्वे पठता यथा प्रतिरुपश्रुतविनयःप्रयोक्तव्यः |तेस्सुन्वार्न्नीय्ः |अथ्तेअन्य्त्र्ग्म्न्ण्नेच्छ्न्तित्र्हित्त्रैवासागारिक् सागारिकसम्पातरहिते प्रदेशविशेषे लिङ्गेन रजोहरणमुखपोतिकादिना श्रमणरुपधारिणः कारयित्वा पठनीयम् |तेच् तत्रापितथा पठन्तो न वन्दनादीनि हापयन्ति । / [भा.1568] आहार उवहिसेज्जा एसणमादीसुहोइजइयव्वं । अनुमोयणकारावण सिक्खत्ति पदंमितो सुद्धो । / वृ-तेन तेषां समीपे पठता आहारोपधिशय्यानामेषणादिषुभवति यतितव्यं तदानुमोदनकारापणे चनचकरणकारापणानुमोदनदोषैः सपरिगृह्यते, यतः शिक्षा मयाऽस्य समीपेगृह्यतेइति द्वितीयेपदे वर्तते । ततः स शुद्ध इति । इयमत्र भावना यदि स पार्थस्थः पश्चात्कृतादिः पाठयन्नात्मनः आहारोपध्यादिकमात्मनैवोत्पादयति ततः सुन्दरमथात्मनानोत्पादयतिततआह[भा.1569] नोयैसे परिवारंअकरेमाणंभणति वासद्धे । अव्वोच्छित्तिकरस्सहसुयभत्तीएकुणह पुयं । / वृ-से तस्य परिवारं विनयमकुर्वन्तं नोदयति प्रज्ञापयति । यथा महदिदं ज्ञानपात्रमतः क्रियतामस्योत्कृष्टाहारसम्पादनेन विनय इति परिवारस्याभावे श्राद्धान्वा सिद्धपुत्रपुराणे तररुपान् भणति-यथा अव्यवच्छित्तिकरस्यास्य श्रुतभक्त्याकुरुत पूजामिति एतेनानुमोदनकारापणेव्याख्याते । सम्प्रतिस्वयमुत्पादनमाहारादीनांभावयति[भा.1570] दुविहासती एतेसिं आहारादी करेति से सव्वं । Page #439 -------------------------------------------------------------------------- ________________ 438 व्यवहार - छेदसूत्रम्-1-3/75 पणहानीए जयंतो अत्तठाए विएमेव । / वृ-द्विविधस्य प्रति परिवारकस्य सिद्धपुत्रोदेश्चेत्यर्थः असत्यभावे तेषां पार्श्वस्थपश्चात्कृतादीनामाहारादिकं स सर्वात्मना करोति । तत्रापि स प्रथमतः तदलाभे पञ्चकपरिहान्या यतमानोऽशुद्धमानमपि पञ्चकपरिहानियतना नाम स शुद्धालाभे pnyckpraayshcittsthaan-प्र्तिसेव्नादुत्पाद्य्ति। तदसंभवे दशकप्रायश्चित्तस्थानप्रतिसेवनात एवं तावत्यावच्चतुर्गुरुकमसंप्राप्तः । तथापि से तस्योत्पादयति । एवमेवात्मार्थं पञ्चकपरिहान्या यतते । किमुक्तं भवति ? उद्गमादिदोप-त्रयशुद्धमलभमानः पञ्चकादियतनया त्रिभिरपि दोषैरशुद्धं गृह्णाति । स तथा कुर्वन्नपि ज्ञाननिमित्तं प्रवृत्तत्वात् कृतयतनाविषयपुरुषकारत्वात् रागद्वेषविराहितत्वाच्चशुद्ध इति । मू. (76)निगंथस्सणं नवडहरतरुणस्स आयरियौवज्झाए विसंभेजा नो से कप्पइ अनायरिय उवज्झाइयाए होत्तए कप्पइ से पुव्वं आयरियं उद्दिसावेत्ता तओ पच्छा उवज्झायं से किमाहु भंते ? दुसंगहिएसमणे निगंथेतंजहा आयरिएणंउवज्झाएणय । / वृ-अथास्यसूत्रस्य कः संबंधः आह [भा.1571] आयरियाणं सीसो परियाओवावि अहिकतो एस । सीसाण केरिसाणवठाविज्जइसउआयरिओ । / वृ-पूर्वसूत्रेआचार्यस्थापनीय उक्तःआचार्याणांचशिष्योभवतीतितद्वक्तव्यतार्थमिदंसूत्रमथवा पूर्वसूत्रेषुपर्यायोऽधिकृतोऽस्मिन्नपिचसूत्रेएषएवपर्यायस्तथाचनवडहरतरुणग्रहणंयदिवानन्तरसूत्रे य आचार्यः स्थापनीय उक्तः । स कीदृशानां शिष्याणां स्थाप्यते इतीदमनेन सूत्रेणोच्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या निर्ग्रन्थस्य नमितिवाक्यालङ्कारेनवडहरतरुणस्यनवस्यडहरस्यतरुणस्य वाआचार्यसहितौपाध्याय आचार्यौपाध्यायआचार्योपाध्यायश्चेत्यर्थः । विष्कंभोयावत्भ्रियतेततः सेतस्यनवडहरतरुणस्या नाचार्योपाध्यायस्यसतोभवितुंवर्तितुंन कल्पते किन्तुपूर्वमाचार्यमुद्देशाप्य स्थापयित्वा ततः पश्चादुपाध्यायमुद्देशाप्यैवमाचार्योपाध्यायस्य सतो भवितुंकल्पते । से किमाहुभंते इति से शब्दोऽथशब्दार्थः । अथ भदन्त किं कस्मात्कारणात् भगवन्त एवमाहुः-सूरिराहद्वाभ्यामाचार्योपाध्यायाभ्यां संगृहीतो द्विसंगृहीतः श्रमणो निर्ग्रन्थः सदा भवति । तद्यथाआचार्येणोपाध्यायेनचएष सूत्रसंक्षेपार्थः । व्यासार्थंतुभाष्यकृद्विवक्षुःनवादिशब्दार्थानामर्थमाह - . [भा.1572] तेवरिसो होइनवोआसोलसगंतुडहरगंबेति । तरुणो चत्तासत्तरूणमज्झिमोथेरती सीसो॥ वृ-प्रव्रज्यापर्यायेणयस्यत्रीणिवर्षाणिनाधिकमित्येषत्रिवर्षोभवितनवः । जन्मपर्यायेण चत्वारि वर्षाणि आरभ्ययावदाषोडशकंवर्षमत्राडमर्यादायां यथाआपाटलिपुत्रावृष्टो देवः किमुक्तंभवति? पाटलीपुत्रं मर्यादीकृत्यारतो वृष्टो देवः इत्यत्र ततोऽयमर्थः यावत् परिपूर्णानि पञ्चदशवर्षाणि षोडशाद्वर्षादक वा तडहरकं ववन्ते समयविदः । ततो जन्मपर्यायेण षोडशवर्षाण्यारभ्य यावच्चत्वारिंशद्वर्षाणि तावत्तरुणः । ततः परं यावत्सप्ततिरेकेन वर्षेणोना तावन्मध्यमः । ततः परं सप्ततेरारभ्य स्थविरः शेषः । [भा.1573] अनवस्सविडहरगतरुणगस्य नियमेनसंगहं बिंति । एमेव तरुणमज्झेथेरम्मिय संगहोनवए । / वृ-यःप्रव्रज्यापर्यायेण त्रिवर्षोत्तीर्णः सोऽनवक उच्यते । तस्यानवकस्यापिआस्तांनवकस्येत्यपि शब्दार्थः । डहरकः सन् तरुणको डहरकतरुणकस्तस्य द्वादशवर्षाण्यःरतो यावत् पञ्चदशवर्षाणि तावदित्यर्थः । नियमेन संग्रहमभिस्थापितो आचार्योपाध्यायानां संग्रहणं ब्रुवते अभिनवस्थापिता Page #440 -------------------------------------------------------------------------- ________________ उद्देशकः3, मूलं: 76, [भा. 1573] 439 चार्योपाध्यायसंगृहीतेन तेनावश्यं वर्तितव्यमिति भावः । तथा यः प्रव्रज्यापर्यायेण त्रीणि वर्षाणि नाद्याप्युत्तीर्णः सन् नवकस्मिन्नवके तरुणेन मध्यमे स्थिरे तरुणे मध्ये स्थविरे चशब्दाड्डहरं च एवं पूर्वोक्तेनैवप्रकारेणसंग्रहब्रुवते । किमुक्तंभवति? नवकस्यडहरस्यतरुणस्यवामध्यमस्यवास्थविरस्य वानवकत्वादेव नियमादभिनवाचार्योपाध्यायसंग्रहो वेदितव्य इति । [भा.1574] वाखलु मज्झिमथेरगीयमगीयंतिहोइनायव्वं । उद्दिसिणाउ अगीएपुव्वायरिएउगीयत्थो । / . वृ- वाशब्दो विभाषायां । खलु निश्चितं त्रिवर्षपर्यायोत्तीर्णत्वेनानवके मध्यमे स्थविरे च प्रत्येकं गीतेअगीतेचविभाषणंनानात्वंज्ञातव्यं तदेवाहउद्दिसणाउअगीतेअगीतार्थे उद्देशना |इय्म्त्र्भाव्नायेम्ध्य्मास्थ्विरा वा त्रिवर्षपर्यायोत्तीर्णा अप्यगीतार्थास्तेनियमात्यः स्थापितो गणधरस्तस्य शिष्या बध्यते इति गीतार्थे पुनः स्थविरे मध्यमे च पूर्वाचार्यः पूर्वाचार्यसंग्रहः ये मध्यमाः स्थविरा गीतार्थाः पूर्वाचार्यदिशंधारयन्तीति । [भा.1575] नवडहरतरुणगस्सा विहीए विसुभियंमि आयरिए । पच्छन्ने अभिसेतो नियमा पुनसंगहेठाइ । / वृ-नवश्चडहरकश्चतरुणश्चसमाहारो द्वन्द्वः । तस्यपुनःसङ्ग्रहार्थमाचार्येविष्कंभितेमृतेविधिना नियमेनान्यस्यगणधरस्याभिषेकः कर्तव्यः अविधिनाअभिषेककरणेप्रायश्चित्तंचत्वारोगुरुकामासाः । कोऽत्र विधिरिति चेदुच्यते आचार्यः कालगतोन प्रकाश्यते यावदन्यो गणधरोनस्थापितस्तथा चाहपच्छन्नेतिआचार्येकालगतेप्रच्छन्ने प्रदेशेऽभिषेकः करणीयः । एतदेवाह[भा.1576] आयरिएकालगएनपसागए अट्ठविएगणहरम्मि । स्नेव अणभिसित्तेरज्जेक्खोभो तहागच्छे । / वृ-अस्थापितेऽन्यस्मिन् गणधरे आचार्यः कालगतो न प्रकाश्यते । अत्रदृष्टान्तो राजा । तथाहियथाराजाकालगतस्तावन्नप्रकाश्यते यावदन्योनाभिषिच्यते । अन्यथा अनभिषिक्तेराज्ञिराज्यक्षोभो भवति दायादैः परस्परविरोधतः सर्वं राज्यं विलुप्यते इत्यर्थः । तथा गच्छेऽप्यन्यस्मिन्नस्थापिते गणधरे यद्याचार्यःकालगतः प्रकाश्यतेतदा गच्छक्षोभोभवति तमवाह[भा.1577] अनाहोहावणसच्छंद खित्तेतेनासपक्खपरपक्खे । __लयकंपणाय तरुणेसारणमाणावमाणेय । / वृ-केषांचिदनाथा वयं जाता इत्यवधावनं भवेत् । केषांचित् सच्छंदत्तिस्वच्छन्दचारिता । अपरे केचितचिक्षाःक्षिप्तचित्ताभवेयुः । तथास्तेनाःस्वपक्षेपरपक्षेचोत्तिष्ठन्ति |ल्ताया इव्साधूनाण्क्म्प्न्ण्। तथा तरुणानामाचार्यपिपासयान्यत्रगमनंतथाऽसारणासंयमयोगेषुसीदतांपुनः संयमाध्वन्यप्रवर्तमामा तथा मानापमानंच । साम्प्रतमेतानेव दोषान् व्याचिख्यासुः प्रथमतोऽनाथावधावनस्वच्छन्दचारिता क्षिप्तचित्तानि व्याख्यानयति[भा.1578] जायामो अनाहोत्तिअनहि गच्छंति केइतोहावे । सच्छंदावभमंती केइखित्ताव होज्जाहि । / वृ-बाला वृद्धास्तरुणा वा केचिदगीतार्था आचार्याणां विप्रयोगे जाता वयमनाथा इति विचिन्त्य केचिदन्यत्रगच्छान्तरेगच्छन्ति,केचिदवधावेयुः, तथा केचिन्मन्दधर्मश्रद्धाकागणादपक्रम्यस्वच्छन्दा भ्रमन्ति । अपरे केचिदाचार्यविप्रयोगतः क्षिप्ताः क्षिप्तचित्ता अपगतचित्ता भवेयुः । स्वपक्षे परपक्षेस्तेनान् लताकम्पनं चाह[भा.1579] पासत्थ गिहित्थादी उन्निखावेज्ज खुडुगादीए । Page #441 -------------------------------------------------------------------------- ________________ 440 व्यवहार - छेदसूत्रम्-1-3/76 लयावकंपमाणाउकेईतरुणाउअच्छंति । / / वृ- स्वपक्षे पार्श्वस्थादयः परपक्षे गृहस्थादयः । अत्रापिशब्दात् परतीर्थिकग्रहणं क्षुल्लकादीन उन्निष्क्राममेयुः । किमुक्तं भवति ? पार्श्वस्थादयः क्षुल्लकादीन् विपरिणमय्य पार्श्वस्थादीन् कुर्युः । पुनरन्यतीर्थिकान्स्वज्ञातयोगृहस्थानितिलतेववातेन कम्पमानासंयमेपरिपहैः केचित्त्रुन्नास्तिस्स्त्थ्न्ति। इयमत्र भावना-यथा पद्मलताऽन्यस्मिन्ननवष्टब्धा सती वातेन कम्प्यमाना तिष्ठति, एवं केचित्तरुणा गच्छेऽपिवर्तमानाःसंयमे परीषहैः कम्प्यमानास्तिष्ठन्तीति तरुणदोषमस्मारणादोषं चाह[भा.1580] आय्रिय्पिवासाएकाल्ग्य्ण्तुसौतेविग्च्छेज्जा। गच्छेज्जधम्मसद्धाविकेइसारंतगस्सासती ॥ वृ- केचित्तरुणा आचार्यपिपासया नाचार्यमन्तरेण ज्ञानदर्शनचारित्रलाभोऽनुत्तरो भवति, तस्मादवश्यमाचार्यसमीपे वर्तितव्यमित्याचार्यवाञ्छया कालगतं श्रुत्वा तेऽप्यन्यत्र गच्छेयुः । तथा धर्मश्रद्धा अपिकेचित्सारयितुरभावे गच्छान्तरं गच्छेयुः |मानाप्मान्दोस्स्माः[भा.1581] मानिया वागुरूणंतुथेरादी तत्थ केचिउ नत्थि । मानं तुतओ अन्नो अवमानभयाउगच्छेज्जा । / वृ-तत्र केचित्स्थविरादय एवं चिन्तयेयुः यथा सर्वकालं मानिता वयं गुरुभिः अत्र गाथायां षष्ठी तृतीयार्थे प्राकृतत्वात्नास्तिसाम्प्रतमन्योऽस्मान्मानयनेवं चिन्तयित्वा तेऽपमानभयात् गच्छेयुः । उपसंहारमाह[भा.1582] तम्हा न पगासिज्जा कालगयं एवदोसरक्खठ्ठा । अनम्मिवताएपगासेज्जकालगयं । / / वृ- यस्मादेते दोषा तस्मादेतद्दोषरक्षार्थमाचार्य कालगतं न प्रकाशयेत् यदा पुनरन्यो गणधरो व्यवस्थापितोभवतितदान्यस्मिन व्यवस्थापितेकालगतंप्रकाशयेत, / / / मू. (77) निगंथीएणं नवडहर तरुणीए आयरिय उवज्झाए वीसंभेज्जा नो से कप्पइ अनावरिय उवज्झाइयाएहोत्तएकप्पैसेपुव्वं आयरियंउदिसावेत्तातअउवज्झायंतओपच्छापवत्तिणिंसे किमाह भंते? तिसंगहियासमणी निग्न्थीत्ण्झाआय्रिएन्न्णुव्ज्झाएन्न्ण्प्व्त्तिनीएय्। वृ- निगंथीएणमिति पूर्ववत् नवडहरतरुणाया नवाया डहरायास्तरुण्या वा इत्यर्थः । आचार्योपाध्यायः समासोऽत्र पूर्ववत् आचार्योपाध्यायमेतत् प्रवर्तिनी च विष्कंभी यावत् क्रियते । ततःसे तस्याअनाचार्योपाध्यायायाउपलक्षणमेतत्प्रवर्तिनीरहितायाश्चनोकल्पतेभवितुंवर्तितुंकिन्तु पूर्वमाचार्यमुद्दिशाप्यततः पश्चादुपाध्यायंततः पश्चात्प्रवर्तिनींकया (कृता)? भवितुंकल्पते |से किमाहु इत्यादि । अथ भदन्त किं कस्मात्कारणात् भगवन्त एवमाहुः । सूरिराह-त्रिभिः संगृहीता त्रिसंगृहीता श्रमणा निर्ग्रन्थी सदा भवति तद्यथा-आचार्येणोपाध्यायेन प्रवर्तिन्या च । एष सूत्रसंक्षेपार्थः । अत्राक्षेपपरिहारौ वक्तव्यौ । तत्रायमाक्षेपः-किं कारणं ननु यत् त्रिभिः संगृहीता निर्ग्रन्थी भवति । तत्राचार्योपाध्यायसंग्रहे गुणानुपदर्शयति[भा.1583] दूरस्थम्मि विकीरैपुरिसे गारवभयंसबहुमाणं । च्छंदेय अवटुंतीचोएउंजे सुहं होइ । / / - दूरस्थेऽपिपुरुषे स्वपक्षेण परपक्षेण च क्रियतेगौरवं भयंसबहमानंचेत्यर्थः । इयमत्र भावनायद्यपि नाम आचार्य उपाध्यायो वा संयतीनां दूरे वर्तते तथापिदूरस्थस्थापिपौरुषस्य गौरवेण भयेन वा कोऽपिसंयतीनामपन्यायंन करोतिकिन्तुस्वपक्षेपरपक्षेचसुबहमानोजायते, तथासंयतीप्रवर्तिन्याः च्छंदे अवर्तमानाश्चोदयितुं शिक्षयितुंजे इति पादपूरणे इति वचनात् सुखं भवति, / किमुक्तंभवति? Page #442 -------------------------------------------------------------------------- ________________ उद्देशक : 441 आचार्योपाध्यायभयतो न काचिदपि संयती आचारक्षतिमाचरति, यापि काचिदाचरति सापि प्रवर्तिन्या सावष्टंभं शिक्ष्यते । अथ शिक्ष्यमाणापि न प्रतिपद्यते । तत प्रवर्तिनी ब्रूतेआचार्यस्योपाध्यायस्य वाहं कथयिष्यामि ततः सा भीता प्रवर्तिन्या उपपाते तिष्ठति । एते आचार्योपाध्यायसंग्रहे गुणाः । : 3, मूलं : 77, [भा. 1583] सम्प्रति प्रवर्तिनीसंग्रहे गुणानाह [ भा. 1584 ] मिहो कहाज्झड्डरवड्डरेहिं कंदप्पकिड्डा बौसत्तणेहिं । पुव्वावरे तेसु य निच्चकालं गिण्हतेनं गणिणी साहीणा । / वृ- मिथः कथा परस्परं भक्तादिविकथाकरणं झड्ढर विड्ढनाम तेषु गृहस्थप्रयोजनेषु कुण्टलविंटलादिषु वाप्रवर्तनं एताभ्यां कन्दर्पः क्रीडाकन्दर्पोद्रेकजननी कायवाक्चेष्टा । बकुशत्वं शरीरोपकरणविभूषाकरणं एताभ्यां च तथा पूर्वरात्रे अपररात्रे च गणिन्या प्रवर्तिन्या स्वाधीना सती संगृह्यते । तथा तत्प्रवर्तिनीसंग्रहोऽपि साध्व्याः श्रेयान् एतदेव विभावयिषुर्लोकेष्वपि स्त्रियास्त्रिविधं संग्रहमाहजाया पिति व्वसा नारी दत्ता नारी पतिव्वसा । विहवा पुत्तवसा नारी नत्थि नारी सयं वसा । / [भा. 1585 ] वृ-जाता सती नारी पितुर्वशा पितुरायत्ताभवति । दत्ता परिणीता सती नारी पतिवशा भर्त्तुरायत्ता । विधवा मृतभर्तृका नारी पुत्रवशास्ति । एवं च सती नारी नास्ति कदाचनापि स्वयं वशा, अमुमेवार्थ प्रकारान्तरेणाह[भा. 1586 ] जायं पिय रक्खंती मातापितिसासुदेवरादिनं । पितिभायपुत्तविहवं गुरुगणिगणिणीय अज्जंपि । / - जातामपि नारी रक्षेतां मातापितरौ । दत्तां परिणीतां रक्षन्तिमातृपितृस्वस्त्र (श्वश्रू) देवरभर्त्रादयः । देवरग्रहणं स्वसुर (श्वशुर) भत्रदिरुपलक्षणं । विधवा पुनः पिता भ्राता पुत्रो वा । यदिजीवन्ति पित्रादयस्तर्हि सर्वेऽपि रक्षन्ति । एवमार्यिकामपि गुरुराचार्यो गणी उपाध्यायः गणिनी प्रवर्तिनी रक्षन्ति । एगानिया अपुरिसा सकवाडं परघरं तु नो पविसे । सगणे व परगणे वा पव्वतिया वीतिसंगहिया । / आयरियौवज्झाया सययं साहुस्स संगहो दुविहो । आयरियौवज्झाया अज्जाण पवत्तिणी तैया । / [ भा. 1587 ] [ भा. 1588 ] वृ- संगृह्णातीति संग्रहः संग्राहक इत्यर्थः साधोः सततं सर्वकालं संग्रहः संग्राहको द्विविधः आचार्योपाध्यायौ । आर्यिकाणां त्रिविधस्तद्यथा द्वावाचार्योपाध्यायौ तृतीया प्रवर्तिनी । अत्रैवापवादमाह [भा. 1589] बितियपदे साधेरी जुणा गीयाय जै खलु भवेज्जा । आयरियादी तिण्हवि असतीएन उद्दिसाविज्जति । / वृ- द्वितीयपदे अपवादपदे सा प्रब्रजिता स्थविरा वयसा वृद्धा जीर्णा चिरकालप्रव्रजिता गीता उत्सर्गापवादसामाचारीकुशलतया गीतार्था यदि खलु भवेत् तत आचार्यादीनामाचार्योपाध्यायप्रवर्तिनीनां तिसृणामप्यभावे न संग्राहकमाचार्यमुपाध्यायं प्रवर्तिनीं वा उद्देशापयेत् दोषासंभवात् मू. (78) भिक्खू य गणाओ अवकम्म मेहुणं पडिसेवेज्जा, तिनि संवच्छराणि तस्स तप्पत्तियं नां कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा, तिहिं संवच्छंरेहिं वीइकंतेहि चउत्थगंसि संवच्छरंसि पट्ठियंसि ठियस्स उवसन्तस्स उवरयस्स पडिविरयस्स एवं से कप्पइ आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेतए वा । वृ- अथास्य सूत्रस्य कः सम्बन्धस्तत आह Page #443 -------------------------------------------------------------------------- ________________ 442 व्यवहार - छेदसूत्रम् - 1-3 / 78 [भा. 1590] नवतरुणे मेहुण्हं कोई सेवेज्ज एस संबंधो । अच्चंतभक्खणादिव्व संगहो एत्थ विसए वा । / अपरियाएव गणो, दिज्जइवृत्तंति मा अतिपसंगा । सेवियमपुनपज्जय दाहिंति गणं अतो सुत्तं । / [भा. 1591] वृ- पूर्वसूत्रे नवतरुणादिकः साधुरुक्तस्तत्र कोऽपि नवतरुणो मोहोदयवशात् मैथुनं सेवेत कृतमैथुनसेवाकस्य च यथाचार्यत्वादिकमुद्देष्टव्यं तथानेन सूत्रेण प्रतिपाद्यते इत्येष सूत्रसम्बन्धः अब्रह्मणादेर्हेतोब्रह्मरक्षणादेर्हेतोब्रह्मरक्षणादिनिमित्तं संग्रह आचार्यादिकोऽनन्तरसूत्रेऽभिहितः । अत्रापि सूत्रे स एव संग्रहोऽभिधीयते इति । अथवा पूर्वतरेषु सूत्रेषु अपर्यायेऽपि गणो दीयते इत्युक्तं तद्दिवसाचार्यादिपदानुज्ञानात्तत् एतत् श्रुत्वा मा अतिप्रसंगान्मैथुनं सेवित्वा अपूर्णे पर्याये गणं दास्यतीति तत एतन्निवारणार्थमिदं सूत्रम् । अनेन सम्बन्धेनायातस्यास्य व्याख्या- भिक्षुर्गणात् अपक्रम्य मैथुनं प्रतिसेवते तत्तस्य त्रीणि संवत्सराणि यावत्तत्प्रत्ययं मैथुनसेवाप्रत्ययं न कल्पते आचार्यत्वमुपाध्यायत्वं यावत्करणात्प्रवर्तित्वं स्थविरत्वमिति परिग्रहः, गणावच्छेदित्वं वा उद्देष्टुमनुज्ञातुंनापि तस्य कल्पते स्वयं धारयितुं, किन्तु त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थे संवत्सरे प्रस्थिते प्रवर्तितुमारब्धवति तच्च प्रस्थितत्वमाभिमुखी भवनामात्रेऽपि भवति तत आह- अत्थि ते प्रवर्त्तमाने स्थितस्य वर्तमानस्य किंविशिष्टस्य सत इत्याह-उपशान्तस्य उपशान्तवेदोदयस्य तच्चोपशान्तत्वं प्रवृत्तिनिषेधादवसीयते तत आह उपरतस्य मैथुनप्रवृत्तेः प्रत्तिनिवृत्तस्य तच्च प्रतिनिवृत्तत्वं दाक्षिण्यवशादिमात्रतोऽपि भवति तत आह-मैथुनेच्छा प्रातिकूल्येन विरतः प्रतिविरतः तस्य तदपि च प्रतिविरतत्वं विकारादर्शनतो लक्ष्यते । तत आह-निर्विकारलेशतोऽपि मैथुनाभिलाषहेतुकारहितस्य कल्पते आचार्यत्वं यावद्गणावच्छेदित्वं वा उद्देष्टुं वा धारयितुं वा एष सूत्रसंक्षेपार्थः । व्यासार्थं तु भावतो भाष्यकृदाह [ भा. 1592] दुविहो साविक्खियरो निरवेक्खो उदिने जाइणा पुच्छा । जोगं च अकाऊणं जाव सदेसादि सेवेज्जा । / - द्विविधो द्विप्रकारः खलु मैथुनसेवकः । तद्यथा-सापेक्ष इतरश्च । इतरो निरपेक्षः । तत्र निरपेक्षो य उदीर्णेवेदे याति अपगच्छत्यनापृच्छ्या यो वाऽयाति योगं यतनया योगमकृत्वा यदि वा स वैश्यादिकां सेवेत । एष त्रिविधोऽपि निरपेक्षः गुरुतीर्थकरापेक्षारहित्वात् । [भा. 1593] सावेक्खो उ उदिणो आपुच्छे गुरुं तु सो जति उवेहं । ता गुरुगा भवतित्ती सो व अनापुच्छए गच्छे । / वृ-यदि पुनरुदीर्णोदयप्राप्ते मोहे उदिते वेदेत्यर्थः । गुरुमापृच्छति स सापेक्षः । सह अपेक्षा गुर्वपक्षा यस्यास्ति स सापेक्ष इति व्युत्पत्तेः । तत्रापृच्छायां यदिस गुरुरूपेक्षां कुरुते ततस्तस्य प्रायश्चित्तं चतुर्गुरुका भवन्ति । स च साधुनापृच्छ्य गुरुं याति तर्हि तस्यापि प्रायश्चित्तं चतुर्गुरुकाः । सा च पृच्छा त्रीन् वारान् कर्तव्या, / तथा चाह[ भा. 1594 ] अहवा सैदोवावी आयरिए पुच्छ अकडजोगी वा । गुरुगा तिनि उ वारे तम्हा पुच्छेज्ज आयरिए । / वृ- अथवा सकृदेकं वारं यद्याचार्यान् पृच्छति तथापि प्रायश्चित्तं गुरुकाः । अथ द्वौ वारो पृच्छति न तृतीयमपि वारं तदापि चतुर्गुरुकाः । अथवा वारत्रयपृच्छायामपि कृतायां यदि अकृतयोगी यतनायोगमकृत्वा गच्छति । तदानीमपि चतुर्गुरुकाः यत एवमेकं द्वौ वा वारावपृच्छायां प्रायश्चित्तं तस्मात् त्रीन् वारान् आचार्यान् पृच्छेत् लोकेऽपि तथा दर्शनात्तथा चाह [भा. 1595 ] बंधे यघाते यपमारणेय दंडेसु अन्नेसु य दारुणोसु य । Page #444 -------------------------------------------------------------------------- ________________ उद्देशकः3, मूलं:78, [भा. 1595] 443 पमत्तमत्तेपुनवितहेडंलोएविपुच्छंतिउतिनिवारे । / वृ- राज्ञाबंधे आदिष्टे यदि वा घाते प्रहारे अथवा प्रमारणे कुमरणमारणे अन्येषु च दण्डेषु हस्तपादच्छेदादिषु दारुणेष्वादिष्टेषु लोके त्रीन वारान राजा पृच्छयते । किमर्थमित्यत आह-पमत्तमत्ते पुनवि तहेउमितिप्रमत्तेन व्याक्षिप्तेनयदिवामद्यपानेनमत्तेनादिष्टंभवेत्प्रशान्तस्यपुनश्चित्तमुपजायते, यथा मा मार्यतामिति, वारत्रयमनापृच्छायां स रुष्येत किमिति स मारित इति एवं यथा राजा केनापि त्रीन्वारान् पृच्छ्यते तथाचार्योऽपि । [भा.1596] आलोइयंमिगुरुणातस्स चिकिस्सा विहीएकायव्वा । निवित्तिगमादीया नायव्वाकमेणिमेणंतु । / वृ-आलोचितेवारत्रयमापृच्छायांकृतायांगुरुणाआचार्येणतस्योदितवेदस्यसाधोविधिना चिकित्सा कर्तव्या |सा चिकित्सा निर्विकृतिकादिका क्रमेणानेन वक्ष्यमाणेन ज्ञातव्या । तमेव क्रममाह[भा.1597] निव्वीयउम तवेवेएवेयावच्चेतहेव ठाणेय । aahiNddnneymNddlicoygvynnNckpptthii|| vR-prathamato निर्विकृतिकं कारयितव्यः । ततोयदि निर्विकृतिकंतपः कुर्वतोनोपशाम्यतिवेदस्तर्हि निर्विकृतिकेनावमौदर्यं कारयितव्यम् तथाप्यनुशाम्यति ततश्चतुर्थादिकं कार्यते, तस्याप्यतिष्ठति वैयावृत्यकारणीयः वैयावृत्येनाप्यतिष्ठतिस्थाने नोर्ध्वस्थानेन तिष्ठति, तथाप्यनुपशाम्यति आहिंडनं कार्यते देशकाहिण्डकानां सहायो दीयतेइत्यर्थः । तत्र यदि पथपरिश्रमेणोपशान्तो भवति वेदस्ततः सुन्दरमथनोपशाम्यति ततो यदि सबहश्रुतस्तर्हि स सूत्रमण्डली अर्थमंडली च दाप्यते । अत्रार्थे चोदकवचनं यथा किमर्थं स मण्डली दाप्यते । सूरिराह-दृष्टान्तोऽत्र कप्यठ्ठीति कूलवधूः । एगो सेठी तस्स पुत्तो धनो वज्जणा निमित्तं देसंतरं गतो । भारिया सेठीसमीवे मुक्का । सा य सुहभोयणतंबोलविलेवणमंडणपसाहणरया घरवावारकुणंती अन्नया उम्मत्तिया जाया, / दासचेडिं भणइ-पुरिसं मोह । तीएसेठिणोकहियं तेन चिंतियंजावजविन विनस्सत्तितावचिंतेमिउवायं, सेट्टिणीभणियाकलहं काऊणं तुमंगच्छ जेणसा धरवावारे छुब्भत्ति । अन्नहा विणिस्सिहिति । एवं सा मत्थेऊणन्नया सेठी घरमागओ आभोक्खं मग्गइ |सा नदेइ |तो सेठिणामहतो कलहोकतो |सापेत्त्त्तिऊन्न् निस्सारिया |साय्व्हूय्क्ल्ह्सी सोऊणतत्थागयासेठिणाभणिया-पुत्तिवहूएतुमंघरसामिणी काएसा, तातुमे अज्जप्पभितीसव्वो वावारो कायव्वो |साथेव् करिउमारद्धा |तोतीएवावार्वाउलाएभोय्न्न्म्वि वियालवेलाए कुतो मंडणपसाहणं । दासाचेड्डीएभणियं-मग्गितो चिट्ठतिपुरिसो, कयामेलिजइ । तीए भणियं-मरणस्सवि मे अवसरो नत्थि कतो पुरिसस्स । ' एवं यथा तस्या गृहव्यापारव्यापृततया वेदोपशान्तिरभूत् । तथास्यापिसूत्रमण्डल्यादिव्यापारव्यापृततयाकदाचिद्वदोपशान्तिःसंभाव्यतेततः सूत्रमण्डली अर्थमण्डलीचदाप्यत इति । [भा.1598] एवंपिअठायंते अत्थान्नादेक्क्मेक्क्तिग्वारा। वज्जेज्ज सचित्तेपुन इमेउठाणेपयत्तेणं । / वृ- एवमपिसूत्रमण्डल्यादिदापनतोऽपिअतिष्ठतिवेदोदये अस्थानेवैश्यापाटकेस्थविरैः सह वसतिं गृह्णाति । तत्रालिङ्गनचुम्बनादि दृष्टा यदि शुक्रपुद्गलविनिर्गमे वेद उपशाम्यति ततः सुन्दरं । एवं त्रीन वारान्तथाप्यतिष्ठति यत्रशब्दाः श्रूयन्तेतत्रशब्दप्रतिषिद्धायां वसतौ स्थविरैः समवतिष्ठते । तत्र यदि परिचारणाशब्दमाकर्ण्य निबिडाध्यवसायभावतःशुक्रपुद्गलक्षरणे उपशाम्यतिततः सुन्दरम् । एवमत्रापि त्रीन् वारान् तथाप्यनुपशान्तौ दूष्यपलाशपत्रान्तरितमेकं द्वौ त्रीन् वारान् हस्तकर्म करोति । तथाप्यनुपशान्तौमनुष्ययौनावचित्तायांतथाप्यतिष्ठतिसचित्तेवक्ष्यमाणंविधिनासंचरन्ति । तत्रसचित्ते Page #445 -------------------------------------------------------------------------- ________________ 444 पुनरिमानि वक्ष्यमाणानि स्थानानि प्रयत्नतो वर्जयेत् । तान्येवाहसदेससिस्सिणी सज्जतिया सिस्सणी कुलगणेया । संघेय कुलकन्नगा विहवा बहुगा य तहा सलिंगेणं । / [भा. 1599] वृ- सदेशा समानदेशजातिशिष्यिनी स्वहस्तदीक्षिता सज्जतिया भगिन्यादिका तथा शिष्यिनी कुले संघेच । किमुक्तं भवति ? समानकुलवर्तिनी समानगुणवर्तिनी समानसंघवर्तिनी च कुलकन्यका विधवा चं प्रतीता वधूका लघुकुलवधूर्वा एता परिहरेत् । अपरिहरतः प्रायश्चित्तं । तथा स्वलिङ्गेन सेवनान्यथा तत्रापिप्रायश्चित्त । [ भा. 1600 ] व्यवहार - छेदसूत्रम् - 1-3 / 78 लिंगंमि उचौभंगो पढमे भंगंमि होइ चरमपयं । मूलं चउत्थभंगे बितिए ततिए य भयणा उ । / वृ- लिङ्गे लिङ्गविषये चतुर्भङ्गी तद्यथा-स्वलिंगेन स्वलिंगे वर्तमानां सेवते 1, स्वलिङ्गेनान्यलिङ्गे 2 अन्यलिङ्गेन स्वलिङ्गे 3, अन्यलिङ्गेनान्यलिङ्गे 4 तत्र प्रथमे भंगे सेवमानस्य भवति प्रायश्चित्तं चरमपदं पाराञ्चितलक्षणंचतुर्थे भङ्गेऽन्यलिङ्गेनान्यलिङ्गे इत्येवरूपे सेवमानस्य मूलं नाम प्रायश्चित्तं । द्वितीये तृतीये भङ्गेभावनीयं भजना । क्वचित् प्रायश्चित्तं तामेव विविक्षुः प्रथमभङ्गगतामपि भावनामाहसलिंगेन सलिंगे सेवंते चरमं तु होइ बोधव्वं । सलिंग अन्नलिंगे देवी कुलकन्नगाचरिमं । / इ [भा. 1601 ] वृ- स्वलिङ्गेन स्वलिङ्गे वर्त्तमानायां यदि सेवते तदा तस्य भवति बोद्धव्यं प्रायश्चित्तं चरमं पाराञ्चितरूपं । स्वलिनान्यलिङ्गे इत्येर्वरूपेद्वितीये भङ्गे यदि सेवते देवीं राजाग्रमहिपीमुपलक्षणमेतत् । अन्थावा राजस्त्रियः कुलकन्यकांवा गाथायां विभक्तिलोपः प्राकृतत्वात् तदा प्रायश्चित्तंचरमं पाराञ्चित्तं । [ भा. 1602 ] नवमं तु अमच्चीए विहवीए कुलच्चियाए मूलंतु । परलिंगे पासलिंगे सेवते होइ भयणाउ ॥ वृ- स्वलिङ्गेनामात्याया अमात्यभार्यायाः सेवनं प्रायश्चित्तं नवममनवस्थाप्यं विधवाया कुलच्चियाए इति कुलवध्वा उपलक्षणमेतत् अन्ययाश्चाविशेषितायाः प्राकृतस्त्रियाः सेवने मूलं पुनर्ब्रतारोपणं प्रायश्चित्तमुक्त्वा द्वितीयभङ्गे भजना तृतीये विवक्षुरिदमाह-परलिङ्गे स्वलिङ्गे वर्त्तमानाया सेवना भवति । इयं वक्ष्यमाणा भजना तामेवाह[भा. 1603] सदेससिस्सणीए सज्जति कुलच्चियाए चरमं तु । नवमं गणच्चिया संघच्चियाए मूलं तु । / वृ- सदेशायाः समानदेशोद्भवायाः तथा शिष्यिन्याः स्वहस्तदीक्षितायाः सज्जंती भगिनी तस्याः कुलच्चियाए इति समानकुलवर्तिन्यासेवने चरमं पारञ्चित्तं । समानगणवर्तिन्याः सेवनेन नवममनवस्थाप्यं समानसङ्घवर्तिन्या मूलं । सम्प्रति चतुर्थभङ्गभावनामाह [भा. 1604] परलिंगेन परंमि उ मूलं अहवावि होइ भयणाउ । एएसिं भंगाणं जयणं वृच्छामि सेवाए । / वृ- परलिङ्गेन परलिंगेन वर्त्तमानायां यदिसेवते तदा मूलं अथवा भवत्येतेषां भङ्गानां भजना विकल्पना क्वचिद्भङ्गे द्वितीयपदेन सेवा कर्तव्या क्वचिन्नेत्यर्थः । तत्रयस्मिन् भङ्गे सेवा कर्तव्या तत्र सेवायां यतनां वक्ष्यामि । तामेवाह-- [ भा. 1605 ] तत्थ विगिच्छाए विहिं निव्वितियमादियं ऐक्कंते । उवभुत्तथेरसहितो अड्डाणादीसु तो पच्छा । / Page #446 -------------------------------------------------------------------------- ________________ उद्देशक : : 3, मूलं : 78, [भा. 1605] 445 वृ- तत्र चिकित्सायां विधिं निर्विकृतिकादिकमतिक्रान्ते ततः पश्चात् य उपभुक्ता उपभुक्तभोगाः स्थविरास्तैः सहितः समेतोऽस्थानादिषु वेश्यापाटकादिरूपेषु वसतिगृह्णाति । तत्रच विधिः प्रोगेवोक्तः । तथाप्यनुपशान्ती - [ भा. 1606 ] अठ्ठाण सद्दहत्थे अचित्ततिंरिक्खभंगदोच्चेणं । एगदुगतिनिदारा समुद्धस्स उवठिए गुरुगा । / वृ- अस्थाने वेश्यापाटके यत्र परिचारणा शब्दाः श्रूयन्ते तत्र शब्दापूर्णे उपभुक्तभोगस्थविरैः सह तिष्ठति तत्रायं विधि स एव प्रागुक्तः । तथाप्यतिष्ठति कृत्रिमाया तिर्यग्योनावचित्तायां मैथुनकर्म एक द्वौ त्रीन् वारान् करोति । तथाप्यनुपशान्तौ कृत्रिमायां मनुष्ययोनौ तथाप्यतिष्ठति भंगदोच्चेणंति द्वितीयेन भङ्गेन स्वलिङ्गे परलिङ्गे इत्येवंरूपेण स्वगण एवं स्थितेन शून्यगृहे शून्यदेवकुलिकायां वा निरपायेनापवादपदतः प्राकृतायाः स्त्रिया वृत्तिप्रदानतः । तत्र प्रवेशितायां एकं द्वौ त्रीन् वारान् मैथुनमाचरति । ततः शुद्धस्योपशान्तवेदस्याकरणाय उपस्थितस्याभ्युतस्य गाथायां सप्तमी षष्ठ्यर्थे प्रायश्चित्तं चत्वारो गुरुकाः । मू. (79) गणावच्छेइए गणावच्छेइयत्तं अनिक्खिवित्तामेहणधम्मं पडिसेवेज्जा, जावजीवाए तस्स तप्पत्तियं नो कप्पइ, आयरियत्तं वा जाव गणावच्छेइयत्तं उद्दिसित्तए वा धारेत्तए वा । / वृ- गणावच्छेदको गणावच्छेदकत्वमनिक्षिप्य मैथुनप्रकारं प्रतिसेवते । तस्य यावज्जीवं यावत्प्राणधारणं करोति तावत्प्रत्ययं गणावच्छेदिकत्वमनिक्षिप्य यन्मैथुनधर्मप्रतिसेवनं तत्करणं न कल्पते, / आचार्यत्वं वा प्रवर्तित्वं वा स्थविरत्वं वा उद्देष्टुमनुज्ञातुं स्वयं वा धारयितुं, इदमेकं सूत्रं, द्वितीयमाह । / भू. (80) गणावच्छेइए गणावच्छेइयत्तं निक्खिवित्ता मेहुणधम्मं पडिसेवेज्जा, तिनि संवच्छराणि जाव धारेत्तए वा । / वृ- गणावच्छेदको गणावच्छेदकत्वं निक्षिप्य गुरुसमक्षं मुक्त्वा मैथुनधर्मं प्रतिसेवतस्तस्य त्रीणि संवत्सराणि यावत्प्रत्ययं न कल्पते । आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा अनुज्ञातुं स्वयं वा धारयितुंत्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थसंवत्सरे प्रस्थिते स्थितस्य, वर्तमानस्य उपशान्तस्य उपरतस्य प्रतिविरतस्स निर्विकारस्स एवं से तस्य कल्पते आचार्यत्वं वा गणावच्छेदिकत्वं उद्देष्टुं वा धारयितुं वा, अत्र पदानामर्थभावना भिक्षुसूत्रे इव निरवशेषा द्रष्टव्याः । तथा च द्वे सूत्रे गणावच्छेदके उक्ते तथा आचार्योपाध्येऽपि तथा एवं आयरियौवज्झाएवि एवं गणावच्छेदके इवाचार्योपाध्यायेऽपि द्वे सूत्रे ते चैवं । 1 मू. (81) आयरियौवज्झाए आयस्थि उवज्झायत्तंनिक्खिवेत्ता मेहणधम्मंपडिसेवेज्जा जावज्जीवाए तस्स तप्पतियां नो कप्पइ आयरियत्तं वा जाव गणावच्छिदियत्तं वा उद्दिसित्तए वा धारितएवा । मू. (82) आयरियौवज्झाए आयरियौवज्झायत्तं निक्खिवेत्ता मेहुणधम्मं पडिसेवेज्ज तिन्नि संवच्छ्राणि तस्स तपत्तियं नो कप्पइ । आयरियत्तं वा जाव गणावछेदियत्तं वा उद्दिसित्तए वा रित्तए वा तिहिं संवच्छरेहिं वैक्कंतेहिं चउत्थगं संक्च्छरंसि प्पठियंसि उठियंसि ठियस्स उवसंतस्स उचरयस्स पडिवियरस्स । एवं से कप्पइ आयवित्तं वा जावं गणावच्चेदियत्तं वा उद्दिसित्तए वा धारेतए वा । / वृ- अस्य सूत्रद्वयस्याप्यर्थो गणावच्छेदकसूत्रद्वयवद्भावनीयः । अत्र भाष्यकारः प्राह[भा. 1607] एमेव गणायरिए निक्खिविणा नवरि तत्थ नाणत्तं । अयपालगसिरिधरिए जावज्जीवं अणरिहाउ । / वृ- एवमेव अनेनैव प्रकारेण भिक्षुसूत्रभिवेत्यर्थः । गणेगणावच्छेदके आचार्ये आचार्योपाध्याये Page #447 -------------------------------------------------------------------------- ________________ व्यवहार - छेदसूत्रम् - 1-3/82 प्रत्येकंसूत्रद्विकमनिक्षेपणनिक्षेपणविषयं भावनीयं । नवरंतत्र तेषुचतुर्षु सूत्रेषुमध्ये अनिक्षेपणायामनिक्षेपणाविषये गणावच्छेदकसम्बन्धिन्याचार्योपाध्यायसम्बन्धिनि च सूत्रे नानात्वमिदं तदेवाहाजापालकेन श्रीगृहिकेन च दृष्टान्तेन गणावच्छेदकाचार्योपाध्याया यावजीएमाचार्यपदानामनह 446 तत्राजापालकदृष्टान्तमाह [भा. 1608 ] [ भा. 1609 ] ऐयातो रक्खंतो ऐबालो दिठतित्थजत्ताउ । कहि वञ्चह तित्थानि वेति अहगंपि वच्चामि । / छड्डेऊण गयंमी सावज्जाईहिं खइयरिय नट्टा । पच्चागतोवविज्जइ न लभतिय भक्तिं न वियत्ताओ । / कोई भईए अजाओ क्खति तेन अडवीए । आयाउ चारयंतेन व रक्खतेन कप्पडियादीदिठ्ठा । / [ भा. 1610 ] वृ- गंगं संपाट्टिया तेन पुच्छियं, कहिं वच्चह । तेभणंतिगा जत्ता, सोततो अजाओ छड्डित्ता तेहिं समं गंगंगतो, / ताओ अजाओ सुणातो काउवि ताव सावज्जेहिं खड्या तोकातो तेनेहि हरिया तोकातो विनट्टा उ । सोय गंगाएण्हाएतापडिआगतो । पुनो रक्खामिति अजातो मडगति ताहे सो बंधित्ता लोगेण अयाणं मोल्लं दवावितो भत्ती नलद्धी न य पुनो लभतिमगंतोवि अयातो रक्खिउं। अक्षरयोजना त्वेवं-अजापालो अजारक्षन् तीर्थयात्रिकान् कार्पटिकादीन् दृष्ट्राऽप्राक्षीत् क्व व्रजथ यूयं । तेऽवोचन् दूरिक्षीने । स ब्रूते अहमपि व्रजामि । एवमुक्त्वा तस्मिन् अजास्त्यक्त्वा गते श्वापदादिभिः खादितहृतनष्टाः काञ्चिदजाः श्वापदैः खादिताः काश्चितस्तेनैरपहता अपरा नष्टा नंष्ट्रा स्वगृहमागताः । सच गङ्गायांरस्नात्वा अरयागतः सन् अजामूल्यं दाप्यते न च लभते भृतिं नापि पुनरजा रक्षितुमिति । [ भा. 1611] एवं सिरिधरीए वी एवं तु गणादिको व अनिक्खित्ते । जावज्जीवं तप्पत्तीयं गणं सौ । / वृ एवमजापालकैव श्रीगृहिकोऽपि द्रष्टव्यः । सो चउवं । कोइ सिरिधरिओ भीईए सिरिधरं पालेह । अन्नया तेन केइ गंगं संपट्टिता दिठ्ठा पुच्छिया कहिं वच्चह । तेहिं कहियं गंगाए । ततो सो अनापुच्छित्ता तेहिं समं गंगं गतो । पच्छा सिरिधरं सुन्न लोगेण विलुतं । सो गंगाए एहाएत्ता पडियागतो पुनो रक्खामित्ति । सिरिधरमेति, ताहे सो रिरिधरसामिणा बंधित्ता जं सिरिधरे पणङ्कं तं दवावितो न य पुनो लभति रक्खिउं मांतोवि । एषदृष्टान्तः । / अत्रोपनयमाह एवं तुइत्यादि । एवमेव तु स्वधारणेगणादिकस्य अनिक्षिप्ते । अनिक्षिप्ते कृते भावे क्तप्रत्ययविधानात्तत्प्रत्ययंगणाद्यनिक्षेपेण मैथुनसमाचरणग्रत्ययं सगणावच्छेदिकादियावज्जीवं न लभते गणमिति । तदेवमनिक्षेपविषये सूत्रद्विके दृष्टान्तद्विकमुक्तमेतदेव दृष्टान्तद्विकं निक्षेपविषयेऽपि सूत्राद्विकं योजनीयं । तच्चैवं अन्नो अजापालगो अजातो रक्खतिक तेन कप्पडियादी अन्नया गंगं संपट्ठिया दिट्ठा । तेन पुच्छिया-कहिं वच्चह । तेहिं कहियं गंगाए वच्चामो । ततो तेन गंगं गन्तुकामेण अजातो अजासामियाणंनिक्खित्ता अन्नोवा अप्पणो ट्ठाणे अजापालगो कतो काउं गंगं गतो । गंगाए हाएता पडियागतो तेन पुनो रक्खामिति अजा मग्गिया लद्धा । तहाकोइसिरिधरितो सिरिधरं पालति । अन्नया तेन गंगं संपट्टिया । केइ दिट्ठा आपृच्छ्रिया कहि गंगाए वच्चामो सोगंगं गंतुकामी सिरिधरं सामिस्स कहेत्ता अप्पणो वा ट्ठाणे अन्नं पञ्च्चैयसिरिधरियं ठवित्ता ततो गंगाए एहाएता पडिआगतो । पुनो लद्धं सिरिधरमेवं यो गणावच्छेदक आचार्योपाध्यायो वा गणावच्छेदकत्वादिकं निक्षिप्य मैथुनधर्मं प्रतिसंवत । स संवत्सरत्र्यातिक्रमे लभते पुनराचार्यादिकमिति, सूत्रम् मू. (83) भिक्खूय गणाओं अवकम्म ओहायैतिन्निसंवच्छ्राणि तरस पत्तियं नोकप्पइ आयरियत्त. वा जाव गणावच्छंद इयत्तं वा उद्दिसित्तए वा धारेत्तए वा, तिहिसंवच्छरेहिं वीइकंतेहिं चउत्थगंसि Page #448 -------------------------------------------------------------------------- ________________ उद्देशक : 3, मूलं : 83, [भा. 1611] 447 वच्छसि उट्टियं सिट्ठियस्स उवसंतस्स पडिवीरियस्स निवारियस्स एवं से कप्पैति आयरियत्तं वा जाव गणावच्छेदियत्तं वा उद्दिसित्तए वा धारेतए वा । बृ- अथास्य सूत्रस्य कः सम्बन्धस्तत आह[भा. 1612] जो तिन्नि अट्ठांयते सावेक्खो वच्चएउ परदेसं । तं चैव य ओहावण जं उज्जति दिव्वलिंगं तु । / वृ- यावत्त्रीन् वारानपवादतो द्वितीयभङ्गे स्त्रीसेवायामपि कृतायां न तिष्ठति वेदोदये पुनरेष्यापि मावज्ञास्येहमिति निक्षिप्य प्रच्छन्नमवधावामीति स्वापेक्षास्ति स सापेक्षः स्वदेशपरिहरणार्थं परदेश व्र्ज्ति। तत्र सुखं लिङ्गविवेकेन प्रतिसेविष्यामीति बुद्ध्या एतदेव चावधावनं यतिल्लिङ्ग विवेकबुद्ध्यागमनं तथा चाह-तं चेव य इत्यादि तदेव अवधावनं यद् द्रव्यलिङ्गं रजोहरणादिकमुञ्झति मा प्रवचनस्योड्डाहो भूदिति कृत्वा ततः पूर्वं सूत्रपञ्चकानन्तरमिदमवधावनसूत्रपञ्चकं । तद्यथा- प्रथमं भिक्षुसूत्रं तदनन्तरं गणावच्छेदकसम्बन्धिना क्रमेणानिक्षेपणनिक्षेपणविषये द्वे सूत्रे मू. (84) गणावच्छेइए गणावच्छेइयत्तं अनिक्खिवित्ता ओहाएजा जाव धारेत्तए । / मू. (85) गणावच्छेइए गणावच्छियत्तं निक्खिवित्ता ओहाएज्जा तिन्नि संवच्छ्राणि तस्य ताप्पत्तियं नो कप्पइ आयरियत्तं जाव गणावच्छेइयत्तं वा जाव धारेतए वा । वृ अक्षरसूत्रगमनिकासूत्रपञ्चकस्यापि तथैव अनिक्षेपणसूत्रद्विके गणावच्छेदकादयः पुर्ववदजापालक श्रीगृहिकदृष्टान्ताभ्यां यावज्जीवमाचार्यपदानामनहाः निक्षेपणासूत्रद्विके मू. (86) आयरिय उवज्झाए आयरिय उवज्झायत्त अनिक्खिवित्ता ओहाएजा जाव धारेत्तएवा । मू. (87) आयरिय उवज्झाए आयरिय उवज्झायत्व निक्खिवित्ता ओहाएजा जाव धारेत्तएवा । वृ- ताभ्यामेव दृष्टान्ताभ्यां प्रागुक्तप्रकारेण संवत्सरत्र्यातिक्रमेऽर्हाः । सम्प्रति भिक्षुसूत्रस्यानिक्षेपणसूत्रद्विकस्य च मैथुनसूत्रादापृच्छनविधौ यतनायां च यो विशेषस्तमभिधित्सुराहएमेव बितियसुत्ते बिय भंग निसेवयम्मिउ अठते । [भा. 1613] ताहे पुनरवि जयती निव्वीतियमादिणा विहिणा । / बृ- एवमेव अनेनैव प्रकारेण भिक्षुमैथुनसूत्रे इवेत्यर्थः । द्वितीयसूत्रे भिक्षुरवधावनसूत्रे उपलक्षणमेतत् निक्षेपणसूत्रद्विकच द्वितीयभङ्गे प्रागुक्तस्वरुपेण निषेवितेऽपि मैथुने अतिष्ठति वेदोदये ततः पुनरपि निर्विकृतिकादिना विधिना यतते [ भा. 1614 ] जै तह विम उवसामै ताहे जयति चउत्थभंगेण । पुव्वत्तेणं विहिणा, निग्गमने नवरि नाणत्तं । / बृ- यदि तथापि पुनरपि निर्विकृतिकादिना - परलिङ्गेन परलिङ्गे इत्येवरूपेण यतते । नवरं द्वितीयभङ्गाच्चतुर्थभङ्गे निर्गमने नानात्वं विशेषस्तथाहि पूर्वोक्तेन विधिना द्वितीयवारमपि स्त्रीसेवानन्तरं भूयो निर्विकृतिकादिके विधौ कृते यदि नोपशाम्यति वेदस्तत्र परदेशं गन्तव्यं । तत्र च गमने इयं यतना[ भा. 1615 ] उम्मत्तो वपलवते गतोव आणेच्छु बज्झई सिढिलं । भाविते वसभामाणं बंधै नासेजमादूरं । / वृ- स परदेशं गन्तुमना उन्मत्तकवेषं करोति । उन्मत्तकबद्धसम्बद्धं प्रलपति उन्मत्तक इवेतश्च गच्छति ततोऽपि च वृषभैः आनीय शिथिलं बध्यते । एवं चोन्मत्तकरुपतया प्रलपन् पलायमानो वा तथा बालशैक्षकादीन् साधूनन्यान् भावयति यथा ते जानते सत्यमयमुन्मत्तक एव एवं भाविते साधुजने तान् वृषभा ब्रूवते (न) गाढमेवं बन्धीथ मा बन्धनस्योद्वेगतो नष्टः सन् दूरं नंक्ष्यति । पश्चाद्द्मार्गयद्भिरपि न Page #449 -------------------------------------------------------------------------- ________________ 448 व्यवहार -छेदसूत्रम्-1.3/87 लप्स्य ते। [भा.1616] गुरुआपुच्छपलायणपासुत्तमिगेसुअमुगदेसंमि । मग्गणवसभादिट्ठभणंतिमुत्तामोसेसस्स । / वृ-रात्रौमृगेष्वज्ञेषुबालशैक्ष्यकादिषुप्रसुप्तेषुगुरुमाचार्यमापृच्छय अमुकंदेशंगच्छामीतिपलायते । प्रभाते च वृषभा ब्रुवते नष्टः स पिशाचो न दृश्यते इति मार्गयित्वा तस्मिन्नदृष्टे वसतौवागत्य भणन्ति । नष्टः पिशाचो च क्वापि दृष्ट इति मुक्ताः स्म च्छुट्टा वयं शेषस्य तद्वेषणाद्यायासस्य; तेन च परदेशं गच्छता यानिस्थानानि परिहर्तव्यानि, तान्यभिधित्सुराह[भा.1617] विहरणवायणखमणवेयावच्चे गिहत्थधम्मकहा । वज्जेज्जसमोसरणंपडिवयमाणो हिय्द्दिओ॥ वृ-हितार्थिकः प्रवचनविराधनाया आत्मन उड्डाहस्य च संरक्षणपरायणो यत्र विहरणेति साधुत्वेन विहृतवान् यत्र वाचना दत्ता, यत्रचक्षपकत्वमकार्षीदातापनावा कृता येषुचगच्छेषुवैयावृत्यं कृतंते यत्र विहरन्ति यत्रच गृहस्थत्वेन । स्थितवान् यत्र वा धर्मकथाप्रबन्धेनानेकशः कृत यत्र वा रथयात्रादिनिमित्तमनेकेषामाचार्याणां समवसरणंमेलक एतानिस्थानानि प्रतिपन्न प्रतिसेवितुकामो वर्जयेत् । [भा.1618] गंतूण अन्नदेसंवज्जित्ता puvva vnniedese| ____लिंगविवेकं काउंस सड्ढि किट्ठीपणवित्ताणं । / वृ- गत्वा अन्यदेशं परदेशं वर्जयित्वा पूर्ववर्णितान् अनन्तरगाथोपात्तान् देशान् लिङ्गविवेकं कृत्वा आत्मीयमाचारभाण्डं समस्तमपि क्वचिनिक्षिप्यान्यलिङ्ग गृहलिङ्ग वा गृहीत्वा सड्डित्ति अविरतसम्यग्दृष्टिकायथाभद्रिका वाप्रज्ञाप्यसंभोगोचितरीत्याबोधयित्वा किट्टीत्तिकृष्यतेसंभोगोयः प्रतिरिक्ते स्थाने नीयते । तदभावे विध्यन्तरमाह[भा.1619] पणपनगादि पदिसुकिंवि अतो उअहवादसादी । - अपया एत्थगुरुगा वाहिण्तुचुगुरुनिसेगो||| [भा.1620] सपया अंतोमूलंच्छेदो पुन होइबाहिरनिसेगे । अनुपुट्विं पडिसेवैवज्जंतो सदेसमादीनि । / वृ- पञ्च कपर्दादयः पण्यं यस्या एकवारप्रतिसेवने सा पञ्चपण्यिका । आदिशद्वात् दशपण्यकादिपरिग्रहस्तासुकृष्टासुप्रतिरिक्तस्थानं नीतासुप्रतिसेवनांवाकरोति । कथंभूतः सन्नित्याह-किञ्चित् अददान एतच्चाविरतसम्यगदृष्टिकाया यथाभद्रिकायावा विषये द्रष्टव्यम । साहिलज्जातो न किञ्चिदपि याचते |अथ्प्न्य्च्क्प्न्न्यिकादिभात्तीं विना नेच्छतिप्रतिसेवनांतत आह-अथवाभाटीं विनानिच्छायां अदसादीनि वस्त्राणि प्रयच्छति प्रथमतोऽदशानि ददाति तान्यनिच्छन्त्या योग्यान्यपितस्या दीयन्ते । सा च प्रतिसेवितुमिष्यमाणा द्विधा संभवति-अप्रजा सप्रजा च । अनपत्या सापत्या चेत्यर्थः । तत्राप्रजाया ग्रामस्यान्तर्यदिशुक्रनिषेकं करोति ततः प्रत्यागतस्य प्रायश्चित्तं षट् गुरु । अथ बहिस्तर्हि ततश्चतुर्गुरु । अथ सप्रजाया ग्रामस्यान्तः करोति ततो मूलमथ बहिस्तर्हिच्छेदः । तथानुपूर्व्या क्रमेण प्रथमतोभाटीविनातदभावेभाट्यपीत्यर्थः । अथवाप्रथमतोबहिस्तदसंभवेऽन्तरपिप्रतिसेवनेवर्जयन् सदेशादिकाः समानदेशशिष्यिण्यादिका । [भा.1621] फासुपिंडोयारेणंनय अभिक्खनिसेथे जावच्छम्मासा । चउगुरु छम्मासाणंपरतो मूलंमुणेयव्वं । / वृ-सच तत्रतथा तिष्ठन् प्रासुकप्रत्यवतारेण तिष्ठति यथाशक्ति अशनादिकं स्नानादिकं च(चा) प्रासुकं वर्जयतीत्यर्थः । न च अभीक्ष्णनिषेवणमभीक्ष्णप्रतिसेवनं करोति । स च तथा प्रतिसेवमानो Page #450 -------------------------------------------------------------------------- ________________ उद्देशक : 3, मूलं : 87, [भा. 1621] 449 यावत् षण्मासास्तावद्यदि तिष्ठति । ततः प्रत्यागतस्य षण्मासेभ्य आरतो वा प्रतिनिवृत्तस्य प्रायश्चित्तं चतुर्गुरु षण्णां मासानां परतः प्रतिनिवृत्तस्य मूलं ज्ञातव्यम् । [भा. 1622] आगंतुं अन्नगणे सोहिं काऊण वूढपच्छित्तो । सगणागणमुब्भाये दरिसीती ताहे अप्पाणं । / वृ- एवं मोहचिकित्सां कृत्वा तत्पूर्वनिक्षिप्तमाचारभाण्डमादाय अन्यगणे आगत्य प्रविश्य शोधिं कृत्वा आलोचनां प्रदाय यत्प्रायश्चित्तं लभते तत्रैव वहति । ततो व्यूढप्रायश्चित्तः सन् उद्भ्रामकभिक्षाचरप्रचुग्रामेये आचार्यसम्बन्धिनः साधवो भिक्षाचर्यामागतास्तेपामात्मानमुपदर्शयति तं दृष्ट्रा यः प्ररुषयति, तस्य प्रायश्चित्तं चतुर्गुरुकाः । किन्तु तै र्गत्वा सूरिभ्यः कथनीयं दृष्टोऽस्माभिः स पूर्वनष्ट इति । यच्च तेनोक्त तदपि कथनीयं । किं तु तेनोक्तमित्यत आहवेतिय लज्जाए-अहं न तरामि गंतु गुरुसमीवं तु । 7 [ भा. 1623] न य तत्थजं कयं मे निग्गमनं चेव सुमरामि । / " वृ- आत्मनि साधुनामुपदर्शिते स तान् साधून् प्रति ब्रूते- लज्जया अहं गुरुसमीपं गंतुं न शक्नोमि न च तत्र वसतौ यन्मया कृतं तत्स्मरामि केवलं निर्गमनमेव स्मरामि । [भा. 1624] तेहिं निवेइए गुरुणो गीया गंतूण आनयंति तयं । मिगपुरतो उ खरंटण वसभनिवारंति मा भूओ । / वृ- एवं तैः साधुभिर्गुरौ निवेदितेगुवदिशेन गीता गीतार्था वृषभा इत्यर्थः । गत्वा तकं साधुमानयन्ति आनीतस्य च तस्य तेषां मृगाणां बालशैक्षिकाणां पुरतः कैतवेन गुरुणा खरण्टणा कर्तव्या । यथा क्रियायां क्रियमाणायां किमर्थं नष्टो यदिकथमप्यनर्थे अपतिष्यत् ततः कुगतावगमिष्यदिति । एवं गुरुणा कैतवेन खरण्टनायां कृतायां वृषभास्तं निवारयन्ति । वत्स मा भूय एवं कार्षीरिति । पृच्छन्ति च मृगपुरतः तां वार्तां कथमित्याह [भा. 1625] कत्थगतो अनपुच्छा साहु किलिट्ठा तुमं विमग्गंतो । मानं अज्जो वंदह तिनि उ वरिसाणि दंडो से । / वृ- त्वमनापृच्छ्य कुत्र गतः क्लिष्टाः खलु त्वां विमार्गयन्तः साधवः स प्राह-न स्मरामि भगवन् कथमहं नष्टः कुत्र वागतः केवलं कर्मोपशमेन स्वस्थीभूतो जानाति स्म यथाइं विनिर्गत इति । ततो युष्मत्पादान्तिकमागतः । तत आचार्यैः साधवो वक्तव्याः मा आर्या अमुं साधुं त्रीन् संवत्सरान् वन्दध्वमेषोऽस्य साधोर्दंडः । [ भा. 1626] तिन्हं समानपुरतो होयरिहो पुनो निव्वियारो उ । जावज्जीवमनरिहा इयमन्ने जे उगणादीणं । / वृ- तिसृणां समानां संवत्सराणां पुरतः पुनर्यदि निर्विकारस्ततो भवत्यर्हो गणादीनां गणावच्छेदकत्वादीनां पदानां शेषास्तु सूत्रोक्ता अनिक्षिप्तगणादयो नहैमे अन्ये गणादीनां गणावच्छेदकत्वादिपदानां यावज्जीवमनर्हा तानेवाह [ भा. 1627] पढमो निक्खित्तगणो बितितो पुन होइ अकडजोगित्ति । ततितो जम्मसदेसो चउत्थो उ विहारभूमीओ । / पंचमो निक्खित्तगणो कडजोगी जो भवे सदेसंमि । [भा. 1628] ज सेवंती अकरणं पंचण्हवी बाहिरा हुति । / -वृ-प्रथमोऽनिक्षिप्तगणो द्वितीयः पुनर्भवत्यकृतयोगी यतनायोगमकृतवान् । तृतीयो जन्माधिकृत्य 21 29 Page #451 -------------------------------------------------------------------------- ________________ 450 व्यवहार - छेदसूत्रम्-1-3/87 स्वदेशेऽकृत्यसेवी चतुर्थो विहारभूमौ स्वविहारभूमावकार्यसेवी पंचमो निक्षिप्तगणः कृतयोगी कृतयतनायोगोऽपिसन्स्वदेशेभवत्यकार्यसेवी । तथाचाह-जैसेवंतीत्यादि । पञ्चाप्यकरणमकरणीयं मैथुनमित्यर्थः सेवन्तेपञ्चापिपञ्चानामपिआचार्यादिपदानां बाह्याभवंति एतदेवाह[भा.1629] आयरियमाइआणं, पंचण्हंजज्जियानरिहाऊ । चउगुरुसत्तरतादि, जाव आरोवणा धरते । / वृ-पंचापिपदानां-यावज्जीवमनहर्हाःचउगुरुयइत्यादि |य्दिपुन्स्तेस्साम्न्र्हान्नाम्पियोग्न्न्ण्निसृज्ति तेषामन्यतमो वा यो धारयति तदा तस्योभयस्यापि सप्तरात्रं तस्मिन् गणंधारयति आरोपणं प्रायश्चित्तं चत्वारोगुरुकाः, आदिशद्वादन्यसप्तदिनातिक्रमेषट्गुरु |स्त्त्र्तारियाव् आरोपणधरेतेआचार्यादीनां पञ्चानामपि पदानां यावज्जावलघुकस्ततोऽन्यसप्तदिवसातिक्रमे षट्गुरुकच्छेद एतावता कालेन यदि पर्यायो न च्छिन्नस्ततस्त्रिचत्वारिंशत्तमे गणं निस्रष्टुर्धारयतश्च प्रायश्चित्तं चतुश्चत्वारिंशत्तमे दिवसेऽनवस्थाप्यं पञ्चचत्वारिंशत्तमे पाराञ्चितमेव तदारोपणमिति । [भा.1630] अहव अक्खित्त्ग्न्नाइएसुचुसुण्पिसोल्सुभ्ण्गो। चरमे सुत्तानिवातोजावज्जिय अनरिहासेसा । / / वृ- अथवेति प्रकारान्तरे अनिक्षिप्तगणोऽकृतयोगी जन्मतः स्वदेशेऽकृतसेवी विहारभूमावकृत्यकारीत्येवंरूपेषु चतुर्षु पदेषु षोडशभङ्गस्ते च प्रस्तारतोऽमी अमीषां षोडशानां भङ्गानां मध्ये यश्चरमो भङ्ग स्तत्र सूत्रनिपातः । भिक्षुसूत्रस्य निक्षिप्तसूत्रद्वयस्य चावकाशः शेषाः पुनः पञ्चदशस्वपि भङ्गेषु वर्तमानायावज्जीवमनर्हाः । मू. (88) भिक्खू बहुस्सुए बब्भागमे बहुस्सो बहु आगाढागाढेसु कारणेसु माई मुसावाई असुई पावजीवी जावज्जीवाए-(जाव) धारेत्तएवा । मू. (89)गणावच्छेइए (जाव) धारेतेवा। मू. (90)आयरिय उव्ज्जाएजाव्धारेत्तेवा। मू. (91) बहवे भिक्खुणो बहुस्सुया बब्भागमा बहुसो (जाव) nvrNtesiNtssdhaarette| mU. (92) bahave गणावच्छेइया (जाव) धारेतए वा। मू. (93) बहवे आयरिय उवज्झाया (जाव) धारेत्त्वा। मू. (94) बहवे भिक्खुणो बहवेगणावच्छेइया बहवे आयरिय उवज्झाया (जाव) धारेतेवा। वृ-सूत्रसप्तकं अथास्य सूत्रस्य पूर्वसूत्रैः सह सम्बन्धमाह[भा.1631] वय अतियारेपगते अयमविअन्नो उतस्स ऐयारो । इत्तिरियमत्तं वा वृत्तंइदमावकहियंत । / / वृ-पूर्वसूत्रेषुव्रतस्य |मैथुन्विर्त्वादेर्तिचार्ः प्रकृतोऽधिकृतोऽयमपिचान्यस्तस्यव्रतस्यातिचारः इतितत्प्रतिपादनार्थमिदंसूत्रसप्तकं अथवा पूर्वसूत्रेषुत्रीणिसंवत्सराणियावदाचार्यत्वादीनिन कल्पन्ते इति वचनादित्वरमपात्रमुक्तमिदं पुनः सूत्रसप्तकेनाभिधीयमानमपात्रं यावत्कथितं बहुशो यावज्जीवमाचार्यत्वादीनि कल्पन्त इति वक्ष्यमाणात् । [भा.1632] अहवा एगहिगारो उद्देसो तइओ उववहारो । केरिसितो आयरिओठविज्जैकेरिसो नेति । / vRathaveti सम्बन्धस्य प्रकारान्तरोपदर्शने व्यवहारे तृतीयोद्देशकाधिकारे यथा कीदृशः आचार्यः स्थाप्यते, / कीदृशो न तत्र यादृशः स्थाप्यो यादृशश्चन स्थाप्यः तादृश उक्तो मयन्यो न स्थाप्यत इति प्रतिपादनार्थमेपसूत्रसप्तकारंभः । Page #452 -------------------------------------------------------------------------- ________________ 451 उद्देशकः3, मूलं : 94, [भा. 1633] [भा.1633] अहवादीवगमेयंजह पडिसिद्धो अभिक्खमाइन्नो । सागारिसेविएवं अभिवक्खओहावणकरीय । / वृ- अथवेति पूर्ववत् दीपकमेतत् सप्तसूत्रकं पूर्वसूत्रेष्वधिकार्योद्दीपनार्थमिदं सूत्रसप्तकमधिकमेवार्थमुपदर्शयति । यथानेन सूत्रसप्तकेन अभीक्ष्णं मायी बहुशो मायावी यावज्जीवमाचार्यत्वादिषु, पदेषुप्रतिषिद्धस्तथामैथुनसूत्रपञ्चकमध्येयोभिक्षुसूत्रेनिक्षेपणसूत्रद्वयेचसागारिकसेवीमैथुनप्रतिसेवी संवत्सरत्रयातिक्रमे योग्य उक्तः । सोऽप्येवमभीक्ष्णंसागारिकसेवी सन्यावज्जीवं प्रतिषिद्धो द्रष्टव्यः । तस्यापियावज्जीवमाचार्यत्वादीनि नकल्पन्तेइतिभावस्तथाअवधावनसूत्रेयोभिक्षुसूत्रेनिक्षेपणसूत्रद्वये वर्षत्रयातिक्रमेण योग्य उक्तः सोऽपि यदि अभीक्ष्णमवधावनकारी भवति ततस्तस्यापि यावज्जीवमाचार्यत्वादिपदप्रतिषेधः अनेनसम्बन्धेनायातस्यास्यव्याख्या-भिक्षुर्बहश्रुतंसत्रयस्यासौ बहुश्रुतस्तथा बहुरागमोर्थपरिज्ञानं यस्य स बह्वागमः |त्था कुलप्राप्तं गणप्राप्तं संघप्राप्तं यत्सचित्तादिकं व्यवहारेण च्छेत्तव्यं कार्य तथा आगाढागाढं कारणं तेषु आगाढागाढेषु कारणेषु बहप्रभूतेषु बहुशोऽनेकप्रकारं मायी मायावान् मृषावादी अशुचिराहारद्यर्थमव्यवहारी पापजीवी कोण्टलाधाजीवी तस्ययावज्जीवंतत्प्रत्ययंमायित्वमृषावादित्वादिप्रत्ययं नकल्पते |आचार्य्त्व्ण्वायाव्त्ग्न्नाव्च्छेदित्व्ण् वाउद्देष्टुंवाऽनुज्ञातुंस्वयंवाधारयितुंएवंप्रथमसूत्रसंक्षेपार्थः । एवंगणावच्छेदसुत्रंआचार्योपाध्यायसुव्र चभावनीयं । पाठोऽपिसुप्रतीतः । यथाच त्रीणिसूत्राणि एकत्वेनोक्तानीत्येवं त्रीणिसूत्राणिबहुत्वे वक्तव्यानि सप्तमंबहुभिक्षुबहुगणावच्छेदिबह्वाचार्यविषयंतदपि तथैव |अत्र्भास्स्य्कृदाः[भा.1634) एगत्त बहुत्ताणंसव्वेसिंतेसिमेगजातीणं । . सुत्ताणंपिंडेणंवोच्छंअत्थंसमासेणं । / वृ-एकत्वबहुत्वादिसम्बन्धिनांसर्वेषामेतेषांसूत्राणामेकजातीयानामेकप्रकाराणां पिण्डेनाप्युक्तौ वैविक्त्येन प्रतीतः । तत्र प्रथमतएकत्वबहुत्वविषयावाक्षेपपरिहारावाह[भा.1635] एगत्तियसुत्तेसंभणिएसुं किं पुनोबहुगहणं । चोयगसुणसूइणमोजंकारणमोबहुगहणं । / / वृ- एकत्वेनैकवचनेन निवृत्तान्यकत्विकानि तेष्वेकत्विकेषु किं पुनर्बहुप्रहणं । बहुत्वविशिष्टसूत्रचतुष्टयोपादानं सूरिराह- यत्कारणं येन कारणेन मो इति पादपूरणे बहूग्रहणं बहुष्वपि विशिष्टसूत्रोपादानंतत्कारणमिदंहे चोदक श्रृणु । तदेवाह[भा.1636] लोगंमिसयमवझंहोइ अदंडंसहस्समाएवं । होहितिउत्तरियम्मि विउत्ताउकयाबहुकएवि । / वृ-लोके बहुभिरकृत्ये सेवितेऽयं न्यायः शतमवध्यं सहस्त्रमदण्ड्यं ततएवमउत्तरिकेऽपि लोकोत्तरिकेऽपिव्यवहारेप्रसङ्गोमाभूतितितत्प्रतिषेधार्थं चत्वारिसूत्राणिबहुकेऽपिबहुवचने कृतानि । साम्प्रतमागाढागाढकारणादिनि पदानि व्यचिख्यासुराह[भा.1637] कुलगणसंधपत्तं सचित्तादीउकारणागाढं । छिद्दाणि निरिक्खंतामायी तेनेव असुतीओ । / वृ-सचित्तनिमित्तोअचित्तनिमित्तोवायो व्यवहारः कुलेक्षिप्तो यथेदंसचित्तादिकं विवादास्पदीभूतं कुलेनच्छेतव्यमितितत्कुलप्राप्तमेवं गणप्राप्तंसङ्घप्राप्तंभावनीयं । यत्रयत्सचित्तादिकं विवादास्पदीभूतं व्यवहारेणच्छेद्यतयाकुलप्राप्तं वागणप्राप्तवातत्कारणागाढंकारणंतथाकथमहमेनंव्यवहारमाहाराद्युपग्रहे वर्तमानंतोज्झितंच्छिद्यामिति |बुद्ध्या परेषांच्छिद्राणिनिरीक्ष्यमाणोमायीतेनैवमायित्वेनैवसोऽशुचिः तमेवाशुचिंद्रव्यभावभेदतः प्ररूपयति Page #453 -------------------------------------------------------------------------- ________________ 452 व्यवहार - छेदसूत्रम्-1-3/94 [भा.1638] दव्वेभावे असुतीभावे आहारवंदनादीहिं । कप्पंकुणइअकप्पं विविहेहिंय रागदोसेहिं । / वृ- अशुचिर्द्विधा द्रव्यतो भावतश्च । तत्र योऽशुचिना लिप्तगात्रो यो वा पुरीषमुत्सृज्य पुतौ न निर्लेपयतिसद्रव्यतोऽशुचिः,भावेभावतः पुनरशुचिराहारवंदनादिभिर्विविधैर्वा रागद्वेषैः कल्प्यमकल्प्यं करोति । किमुक्तंभवति? आहारोपधिशय्यादिनिमित्तं वन्दननीचैर्वृत्यादिना वा तोषितो यदि वा एष मम स्वगच्छसम्बन्धी स्वकुलसम्बन्धी स्वगणसम्बन्धी तैरागतोऽथवा न मामेष वन्दते विरूपं वा भाषितवानित्यादिद्वेषतोऽयं श्रुतोपदेशेनाभाव्यमनाभाव्यंकरोति, अनभाव्यमप्यभाव्यंसोऽव्यवहारी भावतोऽशुचिः । एतदेवसुव्यक्तमाह[भा.1639] दब्वे भावे असुतीदव्वंमि वित्त्त्थ्मादिलित्तौ। पाणतिवायादीहिओभावम्मिउ होइअसुईओ । / वृ-अशुचिर्द्विधा द्रव्येभावेच । तत्रद्रव्ये विष्टादिना लिप्त आदिशब्दान्मूत्रश्लेष्मादिपरिग्रहः |भावे प्राणतिपातादिर्भवत्यशुचिः । [भा.1640] तप्पत्तियमेतेसिंआयरियादी नदेति जाजीवं । केपुन भिक्खुइमे अबहुस्युयमादिनोहुंति । / वृ-तत्प्रत्ययं मायाविवादिप्रत्ययं येषां भिक्षुप्रभृतीनां यावज्जीवमाचार्यादीनि भावप्रधानोऽयं निर्देशः |aacaarytvaadiininddaatikepunsteaahbhikssvuplkssnnmettgnnaavcchedkaacaaryopaadhyaayshc सूत्रोक्ता न केवलमेते किन्त्विमेचबहुश्रुतादयोभवन्त्याचार्यादिपदानामनर्हास्तानेवनियुक्तिकृदाह[भा.1641] अबहुस्सुते यउभे पडिसेवते अयते अप्पचिंतेय । निरवेक्खपमत्तेमाईअनरिहेजुंगिएचेव । / वृ-अबहुश्रुतोऽवमः प्रतिसेवकोऽयतः आत्मचिन्तकः निरपेक्षः प्रमत्तोमायीअनर्हो जुङ्गिकश्च । एतेसूरित्वादिपदानामनर्हाः |साम्प्र्त्मेनामेव् व्याचिख्यासुराह[भा.1642] अबहुस्सुतो पकप्पो अणहीओमो तिवरिसारेणं । निक्कारणोवि भिक्खुकारण पडिसेवितेजतौ । / [भा.1643] अब्भुज्जयनिच्छओ अप्पविनो निरवेक्खोबालमादीसु । ... अन्नयर पमायजुत्तोअसच्चरुची होइमाईओ॥ [भा.1644] अवलक्खणा अणरिहा अच्चाबाहादियजेवुत्ता । चौरोयजंगियाखल अचंतिय भिक्खुणोएते । / वृ-अबहुश्रुतो नाम येनाचारप्रकल्पो निशीथाध्ययननामकः सूत्रतो अर्थतश्च नाधीतः । अवमो नामआरात्रिवर्षारतोयस्यप्रव्रज्यापर्यायेणत्रीणिवर्षाणिनाद्यापिपरिपूर्णानिभवन्तीत्यर्थः, |प्र्तिसेव्को नाम यो भिक्षुः निक्कारणे कारणाभावेऽपि पञ्चकादीनि प्रायश्चित्तस्थानानि प्रतिसेवते, आत्मचिन्तको योऽभ्युद्यतमरणं वा प्रतिपत्तुं निश्चितो निश्चितवान्, निरपेक्षो बालादिषु चिन्तारहितः, प्रमत्तः पञ्चानां प्रमादानामन्यतरेण प्रमादेन युक्तः, / असत्ये मृषामाषणे असंयमे वारुचिर्यस्यासावसत्यरुचिर्भवति मायी । किमुक्तं भवत्यभीक्ष्णं मायाप्रतिसेवनशीलो मायीति, अपलक्षणा येषामाचार्यलक्षणानि न विद्यन्ते ये च पूर्वमुक्ता अत्याबाधादय एते सर्वाऽनर्हाः जुङ्गिका जातिकर्मशिल्पशरीरभेदतश्चतुर्धा । एतेऽपि प्रागुक्ता एते सर्वेऽपि भिक्षवो अत्यन्तमाचार्यत्वादिपदानामनर्हाः यदि पुनर्बहुश्रुतो भवेत् । अवमोऽपि त्रिवर्षपर्यायोत्तीर्णः प्रतिसेवकोऽप्यप्रतिसेवको यतोप्ययतनातः प्रतिविरतो निरपेक्षः सापेक्षीभूतः प्रमत्तोऽप्यप्रमत्ततामुपगतस्तदाभवन्त्येतेऽप्याचार्यत्वादिपदानांयोग्याः । Page #454 -------------------------------------------------------------------------- ________________ उद्देशक H 3, मूलं: 94, [भा. 1644] 453 सम्प्रतिसप्तानामपिसत्राणांसंभवविषयमाह[भा.1645] अहवा जो आगाढं वंदनआहारमादिसंगाहितो । __कप्पंकुणइअकप्पंविविहेहिंय रागदोसेहिं । / [भा.1646] माईकुणइअकजं को माईजोभवे मुसावाई। कोपुन मुसावाईअसुईपावसुयजीवी । / * वृ- अथवेति सूत्रव्याख्याप्रकारान्तरोपदर्शने यो वन्दनादिभिः । वन्दनवैयावृत्यादिना आहारादिभिराहारोपधिशय्यादिभिरागाढमत्यर्थं संगृहीतः सन् विविधैश्च रागद्वेषैः प्रागुक्तस्वरूपैः कल्प्यमप्याभाव्यमप्यकल्प्यमनाभाव्यं करोति |स्प्तानाम्पि सूत्राणां विषयःमाईकुणैइत्यादिकः । पुनरेवमकार्यं कल्प्यमप्यनाभाव्यमप्पाभाव्यमित्यर्थः करोति । एवं शिष्यस्य प्रश्रमाशङ्कतसूत्रकृदाहमायीमायावान्कोमायीततआह-योभवेत्मृषावादीकः पुनर्मूषावादीततआह-अशुचिःकोऽशुचिः । सूत्रकृदाह-पापजीवी एतस्य व्याख्यानं पापश्रुतोपजीवी इत्यर्थः । कोण्टलादिशास्त्रोपजीवीत्यर्थः । [भा.1647] किह पुन कज्जमकज्जंकरेज्ज आहारमादिसंगहितो । जह कम्मिविनगरम्मी उप्पणं संघकज्जंतु । / वृ-कथं पुनराहारादिसंगृहीतः सन्कार्यमकार्यमुपलक्षणमेतत् अकार्यमपि कार्यं करोति । अत्रसूरि निदर्शनमाह-यथाकस्मिन्नगरेकिमपिसङ्घकार्यमुत्पन्नंसचित्तादिनिमित्तं वास्तव्यसङ्घस्यव्यवहारो जात इत्यर्थः |scvaastvysNdhencchettuNnshkyte / [भा.1648] बहुसुयपरिवारोय आगतो तत्थ कोइआयरितो । तेहिंयनागरगेहिंसौनियत्तौववहारे । / वृ-अन्यदा कोऽप्याचार्यो वहुश्रुतो बहुपरिवारस्तत्रनगरेसमागतः । स चतैनागरकैर्नगरवास्तव्येन सङ्घनेत्यर्थः । नियुक्तो व्यवहारे बहुश्रुतस्त्वमत एतंव्यवहारंच्छिंद्धि । [भा.1649] नाएणच्छिन्नेववहारे कुलगणसंघेण कीरैपमाणं । तोसेविउंपवत्ताआहारादीहिं कज्जिया । / वृ- एवमुक्ते तेन न्यायेन श्रुतोपदेशेन व्यवहारच्छिन्नस्ततः कुलगणसङ्घन सप्रमाणं क्रियते । एष बहुश्रुतोनच श्रुतोत्तीर्णं किमपिवदति, तस्माद्यदेषभाषते तत्प्रमाणमिति । एवं च प्रमाणीकृतेतस्मिन् श्रावकसिद्धपुत्रादयः कार्यिकादयस्तत्कार्यार्थिनःसन्तस्तमाहारादिभिः सेवितुंप्रवृत्ताः सेवनान्याहारादीनि दीयमानानि गृह्न्नाति। [भा.1650] tocchiMdiu~pautto निस्साएतत्थसौववहारं । पच्चत्थीहिंनायंजहिंच्छिंदइएस निस्साए । / वृ-ततः आहारादिग्रहणानन्तरं स तत्र नगरे व्यवहारं निश्रया पक्षपातेन च्छेत्तुं प्रवृत्तः । ततो ये आहारादिकंनदत्तवन्तस्ते तस्य प्रत्यर्थिनस्तैः प्रत्यर्थिभितिं यथाएष व्यवहारंनिश्रयाच्छिनत्ति । [भा.1651] कोनुहुहवेज्ज अन्नोजो नाएणंनएज्ज ववहारं । अह अन्नयसमवाओघुठो वा आयोयतत्थ विद । / वृ-ततस्ते प्रत्यर्थिनश्चिन्तयन्ति को नु हु निश्चितं भवेदन्यो गीतार्थो यो न्यायेन व्यवहारं नयेत् । अथान्यदा सचित्तादिव्यवहारच्छेदार्थं सङ्घसमवायो घुष्टो घोषितः सङ्घसमवायघोषणं श्रुत्वा तथा सङ्घसमवायविदः (दू) विद्वान् सूत्रार्थतदुभयकुशलोऽन्यः प्राघूर्णकः कोऽपि समागतः । इह समवायघोषणामाकर्ण्य धूलीधूसरैरपि वादैरवश्यमागन्तव्यमन्यथा प्रायश्चित्तमित्येतदधुना प्रतिपादयति Page #455 -------------------------------------------------------------------------- ________________ [भा. 1652] व्यवहार - छेदसूत्रम् - 1-3/94 घुट्ठमि संघकज्जे धूलीजंघो विज्जो न एज्जाहि । कुलगणसंघसमवाए लग्गति गुरुगे चउम्मासे । / न कहिंति अकज्जं तं पावै सइ बाले आगच्छंतो । अनाइं ताव तो हानमादिजं कुज्ज तं पावे । / [भा. 1653 ] वृ- घुष्टे घोषिते सङ्घकार्ये संघसमवाये धूलीजंघोऽपि आस्तामन्य इत्यपि शद्वर्धाः । धूल्या धूसरे जङ्घे यस्य स धूलीजंघः शाकपार्थिवादिदर्शनात्मध्यपदलोपी समासः । संघसमवायघोषणामाकर्ण्य प्राधूर्णकेनापि पादलग्रायामपि धूलावप्रमत्ततया त्वरितमवश्यमागन्तव्यमिति ज्ञापनार्थं धूलीजंघोऽपीत्युपादानं सति बले यो न आगच्छेत् कुलसमवाये गणसमवाए सङ्घसमवाए वा गुरुके चतुर्मासे लगति तस्य गुरुकाश्चत्वारो मासाः प्रायश्चित्तमिति भावः । न केवलमेतत् किन्त्वन्यदपि । तथा चाह-जं काहिंत्यादि सति बले आगच्छन् व्यवहारोच्छेदकार्यकरणतो वान्यैरन्यथाच्छिन्ने व्यवहारे यदकार्यं ते व्यवहारार्थिनः करिष्यन्ति तत् प्राप्नोति तन्निमित्तमपि प्रायश्चित्तं तस्यापद्यते इत्यर्थः । अन्यदपि चापमानवशतो यदवधावनादि कुर्यात्तदपि प्राप्नोति । [ भा. 1654 ] तम्हाउ संघसद्दे घुट्टे गंतव्व धूलि जंघेण । धूलीजंघनिमित्तं ववहारो उट्ठितो सम्मं । / वृ- यत एवमनागमने दोषास्तस्मात् सङ्घशद्धे घुष्टे घोषिते धूलीजंघेनाप्यवश्यं सति बले गन्तव्यं । यतः कदाचित् धूलीजंघनिमित्तं व्यवहारः सम्यगुत्थितो भवेत् । यथा प्राघूर्णको गीतार्थो धूलीजङ्घः समागतः सन् यदि भणिष्यति तत्प्रमाणमिति । [भा. 1655 ] 454 तेन य सुयं जसो तेन घयादीहिं संगहीतो उ । जाइ इवितहंमाई पावोवजीवो (वी) उ । / वृ- तेन च धूलीजङ्केनागच्छतैव कथकस्यापिपार्श्वे श्रुतं यथैष वास्तव्योव्बवहारच्छेत्ता तैलघृतादिभिः संगृहीतः सन् मायी अभीक्ष्णं मायाप्रतिसेवी पापोपजीवी कोण्टलाद्युपजीवी वितथमुत्सूत्रं कार्याणि नयति । [ भा. 1656 ] सो आगतो उसंतो वितहं दद्दूण तत्थ ववहारं । समएण निवारेई कीस इमं कीरै अकज्जं । / वृ- एवं श्रुत्वा समागतः सन् तृष्णीकस्तावदास्ते यावत्सूत्रेण निर्दिश्यमानं व्यवहारं पश्यति तं च तथाभूतं वितथं व्यवहारं दृष्ट्रा समयेन सिद्धान्तेन निवारयति । यदकस्मादिदमकार्यं क्रियते, न केवलमेवं निवारयति किन्त्वेतदपि वक्ति, / [ भा. 1657 ] निद्धमहुरं निवायं, वीणियमवि जाणएसुजंपतो । सचित्तखेत्तमीसे अठधर निहोडणा (णं) विहिणा । / वृ- सचित्तनिमित्तव्यवहारे स्वेत्तत्ति क्षेत्रनिमित्ते व्यवहारे य दुर्व्यवहारिणस्तेषां प्रतिदिवसनिमित्तं अविजाणएसुत्ति येऽपि च साधवो न जानन्ति । यथा घृतादि अनुवृत्ता वितथमेते व्यवहरन्ति तेष्वविजानत्सु विज्ञाननिमित्तमेवं जल्पति । अहो स्निग्धो व्यवहारः । किमुक्त भवति ? तैलघृतादिसंगृहीत एवमेते अन्यथा व्यवहरन्तीति । अथ गुडशर्करादिभिः गृहीता वितथव्यवहारिणः ततो जल्पति अहो मधुरो व्यवहारः । यदि पुनरुपाश्रयो निर्वाती लब्धः शीतप्रावरणानि वेति वितथं व्यवहरन्ति । तत आह निर्वातो व्यवहारः । अथ कृतिकर्मविनयादिभिः संगृहीतास्ततो ब्रूते । अहो विनीतो व्यवहारः । एवं स्निग्धं मधुरं निवातं व्यवहारं जल्पन् सोऽर्थधरस्तेषां दुर्व्यवहारिणां विधिना सूत्रोपदेशन निहोडणं निवारणं करोति । Page #456 -------------------------------------------------------------------------- ________________ उद्देशक : 3, मूलं : 94 [ भा. 1658 ] [भा. 1658 ] एवं चैव य सुत्तं उच्चारेडं दिसं अवहरति । पावरह आउट्टदान इयरे उजा जीवं । / वृ एवं निहोडणं कृत्वा एतदेवाधिकृतं सूत्रं सप्तसूत्रात्मकमुच्चार्य दशिमाचार्यत्वादिकमपहरन्ति उदालयन्ति, अथ सोऽल्पापराधः प्रत्यावृत्तश्च तदा दाणत्ति तस्य दिक पुनर्दीयते । इयरे उ इति सप्तमी पष्ठ्यर्थे इतरस्य त्वनावृत्तस्य आवृत्तस्य वा बहुदीपस्य यावज्जीवमाचार्यत्वादिकं न दीयते । एवं नाव बहुसुं मज्झन्थेसुं तु हौ ववहति । अह होज्ज बली इयरो, टावेइ उतत्थिमंवयणं । / [भा. 1659 ] 455 वृ- एवमनन्तरोदितेन प्रकारेण तावद्बहुषु मध्यस्थेषु सत्सु सोऽर्थधरो व्यवहरति । अथ भवेयुरितरे दुर्व्यवहारिणां बहुत्वेन बलीयांसः । ततस्तत्रान्यथा व्यवहारच्छेदे क्रियमाणे इदं वक्ष्यमाणं ब्रूते तदेवाह [ भा. 1660 ] गगेण व दोसेण व पक्खग्गहणेण एकमेक्कस्स । कज्जमि वीरमाणे, किं अत्थति संघीमज्झत्थां । / गण व दोसण व पक्खग्गहणेण एकमेक्कस्स, कज्जमि कीरमाणे अणो विभणउता किंचि । / वृ- गगेण वा एकस्य पक्षस्य ग्रहणन द्वेषेण एकस्य पक्षाग्रहणेन द्वेपेणा वा कार्ये क्रियमाणे वितथे व्यवहार च्छिद्यमाने किं संघो मध्यस्थस्तिष्ठति । [भा. 1661] - बृ- रागेण च एकस्य पक्षग्रहणेन द्वेपेण वा एकस्य पक्षाग्रहणेन कार्ये क्रियमाणे ततस्तस्मात् किञ्चिदन्योऽपिभणतु, / [भा. 1662 ] बलवंत सव्वं वा भणाति, अणोवि लभति को एत्थ । वोत्तुं जुत्तमजुत्तं उताहु नवि लब्भते आणस्स । / वृ- बलवत्सु सर्वेषु वाहुर्व्यवहारेष्वेवं वक्ष्यमाणरीत्या भणति तामेवाह, - अत्र अस्मिन् सङ्घसमवाये युक्तमयुक्तं वा वक्तुमन्याऽपि कञ्चिल्लभते उताहोऽन्यस्य वक्तुं न लभ्यते अन्यो न लभते इत्यर्थः । जति वति लभते ऊवि हेतुमं जंतु जानसी जुत्तं । [भा. 1663 ] तो अनुमाऊणं विंति तहिं नायती सौ । / वृ- यदि ब्रुवते लभ्यतेऽन्येनापि वक्तुमतस्त्वमपि यज्जानासि वक्तुं तद्ब्रूहि । तत एवमुक्ते तां पर्पदमनुमान्य सम्यक् क्षमयित्वा तत्र न्यायतः स ब्रूते कथमनुमान्येत्यनुमानप्रकारमाह [ भा. 1664 ] संघो महानुभागो अहं च वेदसिओ इहं भयवं । संघसमितिं न जाणे तं भे सव्वं खमावेमि । / [ भा. 1665 ] से से ठवणा अनत्था अनत्थ होइ समितीणं । गीयत्थी होइण अदेसिओ तं न जाणामि । / वृ- सङ्ग्रो महानुभागोऽचिन्त्यशक्तिरस्येति महानुभावः अहं च वैदेशिको विदेशवर्ती इह अस्मिन् स्थाने भगवतीं सङ्घसमितिं सङ्घमर्यादां न जाने ततां युक्तमयुक्त वा वक्तुं सर्वं भे भवतः क्षमयामि । यतः वृ- समितीनां सङ्गमर्यादानां स्थापना गीतार्थैराचीर्णा अत्र जगति देशे देशेऽन्यान्या भवन्ति । ततोऽहमदेशिक इहत्यां सङ्घमर्यादां स्थापनां न जानामि, ततः क्षमयतः श्रुतोपदेशेनाहमपि किञ्चिद्वक्ष्ये अनुमाने उं संघ परिसग्गहणं करेइ तो पच्छा । [भा. 1666 ] - किह पुन गेहै पुरिसं इमेण वाएण सो कुसलो । / वृ- एवं सङ्घमनुमान्य सम्यक् क्षमयित्वा ततः पश्चात्पर्पद्ग्रहणं करोति । शिष्यः प्राह कथं पुनः Page #457 -------------------------------------------------------------------------- ________________ 456 व्यवहार - छंदसूत्रम् - 1-3/94 पर्पदं गृह्णाति । सूरिगह- कुशली दक्षोऽनेनोपायेन गृह्णाति समीचीनासमीचीनां वा जानाति तमेवोपायमाह [ भा. 1667 ] वृ- पर्यन्नाम व्यवहार्यौ द्वावपि पक्षौ तौ ब्रूते यदि द्वावपि पक्षी मध्यस्थौ भवतो मध्यस्थता रागद्वेपाकरणतो भवति । तत आह-निभृतौ निर्व्यापारी रागद्वेषौ ययास्तां रागद्वेपनिभृतौ क्लान्तस्य पाक्षिकः परनिपातः मुखादिदर्शनात् । ततः सुखं व्यवहरितुं व्यवहरणं भवति । एवं पर्पद्ग्रहणं कृत्वा ये दुर्व्यवहारिणस्तान्निक्षिपन्निदमाह [भा. 1668 ] उसन्नचरणकरणे सच्चव्ववहारया दुसद्दहिया । चरणकरणं जहंतो सच्चववहारयं जहै । / वृ- अवसन्ने शिथिलतां गते चरणकरणे व्रतश्रमणधर्मादिपिण्डविशाधिसमित्यादिरूपं यस्य सोऽवसन्नचरणकरणः तस्मिन् सत्यव्यवहारता यथावस्थितव्यवहारकारिता दुःश्रद्धेया यतञ्चरणकरणं जहन् त्यजन् सत्यव्यवहारतामपि जहाति [ भा. 1669 ] परिसाववहारिया मज्झत्था रागदोसनीहूज्जा (या) / जह होति दोविपक्खा ववहरिडं तां सुहं होइ । / जइया नेणं चत्तं अप्पाणतो नाणदंसणचरितं । तैया तस्स परसुं अनुकंपा नत्थि जीवसु । / वृ- यदानेनात्मनः सम्बन्धिज्ञानदर्शनचारित्रं त्यक्त तदा तस्य परेपु जीवेष्वनुकम्पा नास्ति यस्य ह्यात्मनो दुर्गतौ प्रपततां नानुकम्पा तस्य कथं परेष्वनुकम्पा भवेदिति भावः । भवसयसहस्सलद्धं जिनवयणं भावतां जहंतस्स । जस्स न जायं दुक्खं न तस्स दुक्खं परे दुहितं । / [भा. 1670 ] वृ- यस्य भवशतसहस्त्रैः कथमपि लब्धं जिनंवचनं भावतः परमार्थती जहतस्त्यजतां दुःखं न जातं न तस्य परं दुःखिते दुःख यस्य ह्यात्मन्यपि दुःखिते न पीडा तस्य परं दुःखिते कथं स्यादिति भावः । [ भा. 1671] आयारे वहुती, आयारपरुवेणा असंकेउं । आयारपमिठ्ठो सुद्धचरणदेसणे भइतो । / बृ- आचारे वर्तमानः खल्वाचारः प्ररूपणा अशक्योऽशङ्कनीयो भवति, यः पुनराचारपरिभ्रष्टः सशुद्धचरणदेशनं यथावस्थितचरणप्ररूपणा सभक्तो विकल्पितः शुद्धचरणप्ररूपणाकारीति वा न वेत्यर्थः । एवं दुर्व्यवहारिणामाक्षेप कृते ते ब्रूयुर्वयमप्रमाणीकृता युष्माभिः । ततः स गीतार्थः प्राह[भा. 1672] तित्थयरे भगवंते, जगजीववियाणए तिलोगगुरु । जोन करेइ पमाणं, न सो पमाणं सुबहराणं । / वृ- तीर्थकरान् भगवती जगज्जीवविज्ञापकान् सर्वज्ञानित्यर्थः । त्रिलोकगुरुन् यो न करोति प्रमाणं न स प्रमाणं श्रुतधराणां । / [ भा. 1673 ] तित्थयरे भगवंते जगजीववियाणए तिलोकगुरु । जो उकरेइ पमाणं, सो उपमाणं सुयहराणं । / वृ- तीर्थकरान् भगवती जगज्जीवविज्ञायकान् त्रिलोकगुरुन् सर्वज्ञानित्यर्थः यस्तु करोति प्रमाणं, स प्रमाणं श्रुतधराणां । एवं धूलीजङ्घन दुर्व्यवहारिष्वपालब्धेषु ते ब्रूयुंखं सङ्घमप्रमाणीकुरुथ यूयमिति । ततः प्राह [भा. 1674 ] संघी गुणसंघाता संघायविमोयगोय कम्माणं । रागद्दोसविमुक्की hor3a समोसव्वजीवाणं । / Page #458 -------------------------------------------------------------------------- ________________ उद्देशकः3, मूलं: 94, [भा. 1674] 457 वृ-संघोमयो गुणानांमूलगुणानामुत्तरगुणानांच सङ्घातः सङ्घातात्मकः गुणसंघातात्मकत्वादेवच कर्मणांज्ञानावरणीयादीनांसंघाताद्विमोचयतिप्राणिनैतिसंघातविमोचकः रागद्वेषविमुक्तआहारादिकं ददत्सुरागाकारीतद्विपरीतेषुद्वेषाकारीत्यर्थः । अतएवभवतिसमःसर्वजीवानांसइत्थंभूतो नाप्रमाणीकर्तुं शक्यते श्रुतोपदेशेन व्यवहरणात् किंचान्यत् । / / [भा.1675] परिणामियबुद्धीए उववेतो होइसमणसंघाओ । कज्जे निच्छयकारीसुपरिच्छियकारगो संघो । / वृ-पारिणामिकीचासौबुद्धीश्चपारिणामिकबुद्धिस्तया उपेतोयुक्तोभवति श्रमणसंधः । तथा कार्ये दुर्गेऽपि समापतिते यत् श्रुतोपदेशबलेन सम्यग्निश्चितं तत्करणशीलः कार्ये निश्चितकारी तथा सुष्टु देशकालपुरुषौचित्येन श्रुतबलेनचपरीक्षितंसुपरीक्षितंतस्य कारकः संघोन यथाकथञ्चन्कारी । [भा.1676] किहसुपरिच्छियकारी एक्कसि दो तिन्निवावि पेसविए । नवि उक्खियए सहसा को जाणाइनागतो केन्॥ वृ-कथंकेनप्रकारेणसुपरीक्षितकारी? उच्यतेइहार्थिनासङ्घप्रधानस्यसमीपेसङ्घसमवायोचितस्तेन वाज्ञप्तःसङ्घमेलापककारीसङ्घस्त्वयामेलनीयः, तत्रच प्रत्यर्थी कुतश्चित्कारणान्नागच्छतिततो मानुषं प्रेषणीयं सङ्घस्त्वां शब्दयति, / स नागतस्ततो द्वितीयमपि वारं मानुषं प्रेषयति, तथापि नागच्छति । तत्रापरिणामिका ब्रूवते-उद्घाट्यतामेष गीतार्थास्त्वाहुः । पुनः प्रेष्यतां गीतार्थं मानुषं केन कारणेन नागच्छति? किंपरिभवेनौतभयेन । तत्रयदिभयेन नागच्छतिततोवक्तव्यमाभैस्त्वं परित्राणकारी खलुभगवान् श्रमणसङ्घैति, अथ परिभवेनततउद्घाट्यते, |एव्ण् सुपरीक्षितकारी तथा चाहएवंद्वौ त्रीन् वारान् मानुषे प्रेषितेऽपि तमनागच्छन्तं सहसा सङ्घो न क्षिपति न सङ्खबाह्यं करोति यत एवं पर्यालोचयतिकोजानातिन ज्ञायतेइत्यर्थः |केन् कारणेन नागत इति । / [भा.1677] नाऊणपरिभवेण, नागच्छंतेततो उनिनुहणा । आउट्टे ववहारोएवं सुविन्नित्थ्कारीओ॥ वृ-परिभवेन नागच्छतीतिज्ञात्वातस्मिन्नागच्छतिततः सङ्घान्नि!हणा निष्काशनं कर्त्तव्यम् । अथ शठतामपिकृत्वास प्रत्यावर्ततेप्रत्यावृत्तश्च संघं प्रसादयति ततस्तस्मिन्नावृत्ते व्यवहारो दातव्यः । एवं सुविनिश्चितकारी सङ्घः । यस्तुभीतो नागच्छतितंप्रतीदंवक्तव्यम्[भा.1678] आसासो वीसासोसीयधरसमोय होइमाभाहि । अम्मापितिसम्माणो संघोसरणंतुसव्वेसि । / वृ-आश्वासयतीतिआश्वासोभीतानामाश्वासनकारीभगवान् श्रमणसङ्घः विश्वासयतीति विश्वासो व्यवहारे वञ्चनाया अकर्ता सर्वत्र समतया शीतगृहेण समः शीतगृहसमः । तथा मातापितृभ्यां समानो मातापितृसमानः पुत्रेषुमातापितराविव व्यवहारार्थि(दि)ष्वविषमदर्शी, / तथा सर्वेषां प्राणिजांशरणं भगवान सङ्घस्तस्मान्याभैस्त्वमिति इदंचपरिभावयन संघोऽव्यवहारं न करोति । [भा.1679] सीसोपडिच्छओवा आयरियो वा नसोग्गइनेति । सेसच्च करणयोगाते संसारा विमोएंति । / / वृ-शिष्यः स्वदीक्षितः प्रतीच्छकः परगणवर्ती सूत्रार्थतदुभयग्राहकः आचार्योवाचनाचार्यादिको नसुगर्तिनयति कितुयेसत्यकरणयोगाः संयमानुगत व्यापारास्तेसंसाराविमोचयंति । [भा.1680] सीसो पडिच्छओवाआयरिओवा विएतेइह्लोए। . जेसच्चकरणजोगातेसंसारा विमोएंति । / वृ- शिष्यः प्रतीच्छको वा आचार्यो वा एते सर्वेऽपि इहलोके, परलोके पुनः सत्यकरण योगास्ते Page #459 -------------------------------------------------------------------------- ________________ 458 व्यवहार - छेदसूत्रम्-1-3/94 संसाराद्विमोचयन्ति । / [भा.1681] सीसो पडिच्छओवा कुलगणसंघो नसोग्गतिंनेति । जेसच्चकरणजोगातेसंसारा विमोएंति । / वृ-शिष्यः प्रतीच्छको वा कुलं वा गणा वा सङ्घो वा नसुगर्ति नयति, किन्तु ये सत्यकरणयोगास्ते संसाराद्विमोचयन्ति । / [भा.1682] सीसोपडिच्छतोवाकुलगणसंचो वा एतेइहलोए । जेसच्चकरणजोगातेसंसारा विमोएंति । / वृ-सुगमाः शीतगृहसमः सङ्घ इत्युक्त |ttrshiitgRhsmtaaN व्याख्यानयति[भा.1683] सीसे कुलब्विएवा गणब्विय संघब्विए यसमदरिसी । ववहारसंथवेसुयसोसीयधरोवमो संघो । / वृ-शिष्ये स्वदीक्षिते कुलव्विएत्ति स्वकुलसम्बन्धिनि गणसम्बन्धिनो सङ्घसम्बन्धिनि च जाते समदर्शी । किमुक्तंभवति? शिष्याणां कुलगणसङ्घसम्बन्धिनांच परस्परंव्यवहारे जाते समदर्शी तथा संस्तवेषु पूर्वसंस्तुतेषु पश्चात्संस्तुतेषुचान्यैः समंव्यवहारे जाते समदर्शी अतः स सङ्घः शीतगृहोपमः । यथा शीतगृहमाश्रितानां स्वपरविशेषाकरणतः परितापहारी तथा व्यवहारार्थमागतानां सङ्घोऽपि स्वपरविशेषाकरणतः परितापहारीतिभावः । सम्प्रतिसङ्घशब्दस्य व्युत्पत्तिमाह[भा.1684] गिहिसंघायं जहिउंसंजमसंघायगंउवगएणं । नाणचरणसंघायंसंघायततो हवैसंघो । / वृ- गृहिणां संसारिणां मातापित्रादीनांसङ्घातं हित्वा परित्यज्य संयमसङ्घातमुपगतः सन् नमिति वाक्यालङ्कारे । यो ज्ञान चरण सङ्घातं सङ्घातयति आत्मनि स्थितं करोति । स ज्ञानचरणे सङ्घातयन्भवति सङ्घः । सङ्घातयतीति सङ्घ इतिव्युत्पत्ते विपरीतस्तुसङ्घो नभवति । [भा.1685] नाणचरणसंघायं रागद्दोसेहिंजो विसंघाए । - अबुहो गिहिसंघायंमि अप्पाणंमेलितोनसोसंघो । / वृ-योज्ञानचरणसंघातंरागद्वेषैः अनेकैर्व्यक्त्यपेक्षयाबहुवचनंविसंघातयतिविघटयति |सोऽबुधो मूर्यो गृहिसङ्घाते आत्मानं संघातयति मेलयति स परमार्थतो न सङ्घः, / ज्ञानचरणसङ्घातनलक्षणप्रवृत्तिनिमित्ताभावात् । तस्यापायरुपंफलमाह[भा.1686] नाणचरणसंघायं रागद्दोसेहिंजो विसंघाए । सोभमिहिसंसारंचौरंगतंअणवदग्गं । / वृ-यो ज्ञानचरणसङ्घातं रागद्वेषैर्विसंघातयति विघटयति संसारे चतुषु अङ्गेषु नारकतिर्यङ्नरामरगातिरुपेष्वन्तः पर्यन्तो यस्य स चतुरङ्गांतः । तंअणवदगंकालतोऽपरिमाणंभविष्यति, तस्य च संसारंपरिभ्रमतो वितथव्यवहारकारित्वोन्मार्गदशनया तीर्थकराशातनयाचबोधिरपिभवान्तरेदुर्लभा । तथा चाह[भा.1687] दुक्खेन लहइबोहिं, बोद्धोवियनलभत्ते चरितंतु । उम्म्ग्ग्देस्न्नाएतित्थ्क्रासाय्न्न्याएय्॥ वृ- वितथं हि व्यहारं कुर्वता तेनोन्मार्गोदेशितः तीर्थकरश्चाशातितस्तत उन्मार्गदशनया तीर्थकराशातनयाचसंसारंपरिभ्रमन् दुःखेन लभतेबोधि,बुद्धोऽपिचन लभतेचारित्रं, / कस्मानलभतेइत्याह[भा.1688] उम्मगदेसणाए संतस्सयच्छायणाए मग्गस्स । Page #460 -------------------------------------------------------------------------- ________________ 459 उद्देशकः3, मूलं: 94, [भा. 1688] बंधतिकम्मरयमलंजरमरणमनंतकंघोरं । / वृ- उन्मार्गदेशनया सन्तो मार्गस्याच्छादनया स्थगनेन वध्नाति कर्म किं विशिष्ट मित्याह-रज इव रजः संक्रमणोद्वर्तनापवर्तनादि योग्यं मल इव मलो निधत्तनिकाचितावस्थां तथा जरमरणान्यनन्तानि यस्मात्तत्जरामरणानन्तकंप्राकृतत्वाद्विशेषणस्य परनिपातोमकारोऽलाक्षणिकः |अतेव् घोररौद्रमतो नलभतेबोधिनापिचारित्रमिति, कीदृशेन पुनर्व्यवहारच्छेत्तव्यस्ततआह[भा.1689] पंचविहं उवसंपय नाऊणंखेत्तकालपव्वजं । तोसंघमज्झगारेववहरियव्वं अनिस्साए । / वृ-यत एवं वितथव्यहारकरणे दोषास्ततस्तस्मात्पञ्चविधां ज्ञानदर्शनचारित्रतपोवैयावृत्त्यभेदतः पञ्चप्रकारामुपसम्पदं क्षेत्र कालं प्रव्रज्यां च ज्ञात्वा संघमध्ये व्यवहर्तव्यम । किमुक्तं भवति? यः पञ्चविधायामुपसम्पदिआभवन्तमनाभवन्तंजानाति, यश्चक्षेक्षमक्षेत्रंवाबुध्यते, क्षेत्रेऽपिचक्षेत्रिकस्य यदा पवति तत् जानाति, |त्था क्षेत्रे यावन्तं कालमवग्रहो नुव्र (ष) जति, तावन्तं कालमवबुध्यते, तथा प्रवाजयितुंयोजानाति प्रव्राजितोऽपिकेनापितस्य यत् आभवति यच्च नाभवति, तत्जानाति, तेन सङ्घमध्ये अनिश्रया आहारप्रदायिषु स्वकुलसम्बध्यादिषु रागाकरणत इतरेषामद्वेषाकरणतो व्यवहर्तव्यं, अत्रपरस्याशङ्कामाह[भा.1690] उस्सुत्तंववहरंतउवारितो नेव होइववहारो । बेतिजैबहुसुएहिं, कत्तोत्तितोभणइइणमो । / वृ- उत्सूत्रं सूत्रोत्तीर्णं व्यवहरतो बहुश्रुतस्य बहुश्रुतैः कृत इति व्यवहारो नैवान्यैर्वारितस्ततः सप्रमाणमिति यदिब्रुते तत इदं भण्यते,-द्विविधाः खलु व्यवहारच्छेदकास्तद्यथा-प्रशंसनीया अप्रशंसनीयाश्च । तथाचोभयानेवसनिदर्शनमभिधित्सुराह[भा.1691] तगराए नयरीएएगारियस्सपासे निप्पणा । सोलस सीसातेसिं, अव्ववहारीउ अठ्ठइमे । / वृ-नगर्यांतगरायामेकस्याचार्यस्य पार्श्वे षोडशशिष्या निषणास्तेषांचमध्येऽष्टौ व्यवहारिणोऽष्टौ चाव्यवहारिस्तत्र व्यवहारिणोऽष्टाविमे । तानेवाह[भा.1692] मा कित्तेकंकटुकं, कुणिमं पक्खुत्तरंव व्च्चाई। बहिरंचगुंठसमणं, अंबिलसमणंच निधम्मं । / . वृ-मा कीर्तय प्रशंसय, व्यवहारिणं कं कमित्याह-कंकटुकं? कुणपंकुनपनखं 2 पक्वं 3 उत्तरं4 - चाकिं 5 बधिर 6 गुण्ठसमानलाटमायाविसमानं, अम्लसमानंच निर्धर्माणं 8 / तत्रकंकटुकं कुणपञ्च प्रतिपादयंति[भा.1693] कंकडुओविवमासो, सिद्धिं न उवेइजस्स ववहारो । कणिम नहोवन सुज्झिदुच्छेजोज्स्स्व्व्हारो॥ वृ-यस्यव्यवहारःकांकटुकमाषैवन सिद्धिमुपयातिसकांकटुकव्यवहारयोगातृकांकट्रकः यस्य पुनर्व्यवहारो दुच्छेज्जो(द्यो)भवति, न च च्छिन्नोऽपि सर्वथा निरवशेषः शुद्ध्यति, यत्तथा कुणपे मांसे सूक्ष्मोनखोनकावयवः |skunnpnkhaavyvH |skunnpnkhaavyvtulyH व्यवहारकरणयोगात्, कुणपं पक्कमुत्तरंचाह[भा.1694] फलमिव पक्कं पडए पक्कस्सह वानगच्छए पागं । ववहारो तज्जोगाससिगुत्तसिरिव्व ,सन्नासे । / [भा.1695] पक्कुल्लोव्व भयावा कजंपिन सेसयाउदीरेंति । Page #461 -------------------------------------------------------------------------- ________________ 460 व्यवहार - छेदसूत्रम् - 1- 3 / 94 पाएण अहातोन्निव उत्तरिसो वाहणेणंति । / वृ-पक्वस्य व्यवहारः फलमिव पक्कं पतति न पुनः स्थिरोऽवतिष्ठति, अथवा तद्योगात् व्यवहारः पाकं न गच्छति । यथा चाणाक्यस्य सन्यासे शशीगुप्तश्रीचन्द्रगुप्तस्य लक्ष्मीः । अत एव एतेन पाको गमनेन वा पक्कफलसदृशव्यवहार करणात् स पक्व इति व्यवह्रियते । अथवा यस्य पक्ककोल्लापभयात् कार्यमपि न शेषका उद्दीरयन्ति ब्रुवते स पक्वः । किमुक्त भवति ? पक्वपक्वानि तादृशानि संभाषते यैः भाषिताः सन्ती अन्ये सद्वादिनस्तूष्णीका आसते, ततः पक्कोल्लापयोगात्सपक्व इति पादेन सोपानहा आहत इत्युत्तरसदृशोत्तरकारी उत्तरः । इयमत्र भावना - केनापि क्वचित्सोपानहा पादेनोपहतः तेन च गत्वा राजकुले निवेदिते कारिणिकैश्च स आकारितः । किं त्ययैष आहतः सप्ताह नमयैस आहत, किन्तु सोपानहा पादेन एवं सोऽपि दुर्व्यवहारं कुर्वनगीतार्थेन सुत्रोपदेशतः उपालब्धः सन्नेताद्दशैः छलवचनैरुत्तरं ददाति । ततः कदुत्तरकरणात् स उत्तर इति । सम्प्रति चार्वाकिबधिरं चाह [भा. 1696 ] मंथयते वच्चागी नीरसं च विसनेतिं । कहिते कहिते कजे भणाति बहिरोवन सुर्यमे । / वृ- यथा वृषनेत्रंवृषसागारिकंनीरसमपरो वृषभश्चर्वयति एवं यः कार्यं रोमन्थायमाणो निष्फलं रचयन् तिष्ठन् चर्वणशीलः चार्वादिकः, / तथा यः कथिते कार्ये बधिर इव ब्रूते, न सुष्ठु मया श्रुतमिति स बधिर इव बधिरः; गुण्ठ समानमम्लसमानं चाह [भा. 1697 ] मरहट्ठलास्पुच्छा केरिसिया लाडगुंठसाहिंसु । पावारभंडिछुभणं दसिया गणणे पुनो दानं । / गुंठाहिं एवमादीहिं हरति मोहित्तु तंतु ववहारं । अंबफरिसेहिं अंबो, न तेहिं सिद्धिं तु ववहारं । / [भा. 1698 ] , वृ- एको लाटो गन्त्र्या किमपि नगरं व्रजति अपान्तराले च पथि महाराष्ट्रिको मिलितस्तेन लाटस्य पृच्छा कृता कीदृशाः खलुलाटा गुण्ठामायाविनोभवन्ति । स प्राह-पश्चात्साधयिष्यामि । मार्गे च गच्छतां शीतवेलाऽपगता ततो नष्टे शीते महाराष्ट्रिकेण प्रावारो गन्त्र्यां क्षिप्तः, / तस्य च प्रावारस्य दशका लाटेन गणितास्ततो नगरप्राप्तौ महाराष्ट्रिकेण प्रावारो ग्रहीतुमारब्धः । लाटो ब्रूते किं मदीयं प्रावारं गृह्णासि ? / एवं तयोः परस्परं विवादो जातो महाराष्ट्रिकेण लाटो राजकुले कर्षितो विवादे लाटोऽवादीत् । पृच्छत महाराष्ट्रिक यदि तव प्रावारः तर्हि कथय, कति दशास्य सन्ति । महाराष्ट्रिकेण न कथितास्तेन च लाटेन कर्षिता इति महाराष्ट्रिको जितस्ततो राजकुलादपसृत्य लाटेन महाराष्ट्रकमाकार्य प्रावारं च तस्मै दत्वा ब्रूते, - वर मित्र यत्त्वया पृष्टं कीद्दशा लाटगुण्ठा भक्तीति तत्रेदृशालाटगुण्ठा भवन्तीति । एवमादिभिर्गुण्ठाभिर्मायाभिर्यो मोहयित्वा तं प्रस्तुतं व्यवहारं हरति अपनयति स गुण्ठसमानः । तथा येषुवचनेषूक्तेषु परस्य शरीरं विडविडायतेतानि अम्लानि अम्लैः पुरुषश्चवचनैर्व्यवहारं न सिद्धिं नयति, सोऽम्लवचनयोगादम्ल इति उपसंहारमाह 1 [भा. 1699 ] एए अकज्जकारी तगराए आसिं तंमि उजुगंमि । जेहिं कया ववहारा खोडिज्जंत अणकजेसु । / वृ- एते अनन्तरोक्तस्वरुपा अष्टौ कार्यकारिणो दुर्व्यवहारिणस्तस्मिन् गुणे तस्मिन् विवक्षिते काले तगरायामासीरन् । यैः कृता व्यवहारा अन्येषु राज्येषु खोद्यन्ते, दुर्व्यवहारिणामिह परलोके च फलमाहैह लोएय अकित्ती, परलोए दुग्गती धुवा तेसिं । [ भा. 1700 ] अणाणा जिणेंदाणं जे ववहारं ववहरति । / वृ-ये जिनेन्द्राणामनाज्ञया व्यवहारं व्यवहरन्ति तेषामिह लोकेऽकीर्तिः परलोके ध्रुवा दुर्गतिः । Page #462 -------------------------------------------------------------------------- ________________ 461 उद्देशकः3, मूलं : 94, [भा. 1701] [भा.1701) तेन न बहुस्सुतोवी होइप्मान्ननाय्कारिओ। नाएणववहरतो, होईपमाणं जहाउइमे । / वृ-यतएवंदुर्व्यवहारिणइहलोकेऽपकीर्तिः परलोकेदुर्गतिस्तेन कारणेनबहश्रुतोऽप्यन्यायकारीन भवति प्रमाणं, न्यायेन पुनर्व्यवहरन् भवति प्रमाणं यथा इमे वक्ष्यमाणाः तगरायां तस्यैवाचार्यस्याष्टौ शिष्यास्तानेवाह. [भा.1702] कित्तेहि पूसमित्तं वीरं सिवकोट्ठगस्स अज्जासं । अरहन्नगधम्मणगरवंदिल गोविन्ददत्तंय । / वृ-कीर्त्तय प्रशंसय, सुव्यवहारकारितया पुष्पमित्रं 1 वीरं 2 शिवकोष्टकं 3 आर्यासं 4 अर्हतकं 5 धर्मान्वगं6 स्कन्दिलंगोपेन्ददत्तंच 8 / / [भा.1703] एतेउकज्जकारी तगराए आसितंमिजुगम्मि । जेहिंकया ववहारा अक्लोमा अगरञ्जेसु । / / वृ- एते अनन्तरोदितास्तस्मिन् युगे तस्मिन् काले कार्यकारिणः सुव्यवहारिणः तगरायामासीरन् । यैः कृताव्यवहारा अक्षोभ्याऽचाल्यान्यराज्येषु सुव्यवहारिणानिह परलोकेच फलमाह[भा.1704] इह लोगंमिय कित्ती परलोगेसोगतीं धुवातेसिं । आणाएजिणिंदाणंजेववहारंववहरंति । / वृ-येजिनेन्द्राणामाज्ञयाव्यवहारंव्यवहरन्तिंतेषामिहलोकेकीर्तिः परलोके सुगतिः ध्रुवा । [भा.1705] केरिसतो ववहारी आयरियस्स जुगप्पहाणस्स । जेणेसकासेग्गहियं, परिवाडीहि तिहिं असेसं । / वृ-कीशोननुव्यवहारीभवति, एवं शिष्येण प्रश्नेकृते सूरिराह-येन युगप्रधानस्याचार्यस्य सकाशे समीपेतिसृभिः परिपाटीभिरशेषं श्रुतंव्यवहारादिकमवगृहीतं । ता एव परिपाटीराह. [भा.1706] सूयपारायणं पढम, बीए पदुब्भेदितं । तैयंच निरवसेसं-जति सुज्झातिगाहगे । / वृ- प्रथमं सूचकपारायणं अर्थपरिसमाप्त्या पदच्छेदेन सूत्रोच्चारणं, संहितेति भावार्थः । द्वितीयं पदोभेदकं पारायणं पदविभागः पदार्थमात्रकथनपदं विग्रहफला द्वितीया परिपाटीति भावः । तृतीयं पारायणं निरवशेषं चालना प्रत्यवस्थानात्मिका तृतीया परिपाटीत्यर्थः, / एवं श्रुते यदि शङ्का भवति तर्हि ग्राहक आचार्यः शोधयति परीक्षते इत्यर्थः । कथमिति चेदुच्यते-तिसृभिः परिपाटीभिः श्रुतेऽपि व्यवहारादिकेग्रन्थेसूरिणास विचारणीयः किंसम्यक्गृहीतंनवा, गृहीतेऽपिपुनः परीक्षणीयः किंव्यवहारी अव्यवहारीवा, तत्रयदिव्यवहारी तर्हि योग्यः |अथाव्य्व्हारीअयोग्य्ः, अथवाग्राहकोनामशिष्यः, सयदितिसृभिः परिपाटीभिःशुद्ध्यतिभावतोनिःशेषसूत्रार्थपारगोभवति, ततःसव्यवहारो क्रिय्ते,| एतदेवव्याख्यानद्वयं विवदिषुराह- .. [भा.1707] गाहगो आयरिओऊ, पुच्छइसो जाणि विसमठाणाणि । जैनिव्वहतीतहियं, तस्सहिययं तुतोसुज्झे । / वृ-ग्राहक आचार्यः ग्राहयतीति ग्राहक इतिव्युत्पत्तेः, सयानि विषमाणिस्थानानि पृच्छति । तत्र यदि निर्वहति । किमुक्तं भवति ? तस्य हृदयं सम्यगभिप्रायं जानाति ततः शुध्यति व्यवहर्तुं व्यवहारकरणयोग्यः । द्वितीयंव्याख्यानमाह[भा.1708] . अहवा गाहगोसीसो, तिर्हि परिवाडीहिंजेन निस्सेसं । गहियं गुणियं अवधारियंचसोहोइववहारी । / Page #463 -------------------------------------------------------------------------- ________________ 462 - व्यवहार - छेदसूत्रम्-1-3/94 __vR-अथवाग्राहको नाम शिष्यः गृह्णातीतिग्राहकः इतिव्युत्पत्तेर्येन तिसृभिः परिपाटीभिः निर्विशेषं व्यवहारादिकंगृहीतंपरिपाटया प्रथमतः पश्चाद्गुणितमने कवारमभ्यस्सी कृतमवधारितं तात्पर्यग्रह्णतो हृदयं विश्रामितंसभवति व्यवहारी । / [भा.1709] पारायणेसम्मत्ते, थिरपरिवाडी पुनो उसंविग्गे । जोनिग्गओ वितिओगुरुहिंसो होइववहारी । / वृ-पारायणे सूचकादि लक्षणेत्रिविधेसमाप्तेऽपि पुनर्यः संविग्ने संविग्नसमीपे स्थिरपरिपाटीरभूधश्च गुरुभिर्वितीर्णोऽनुज्ञातः सन् निर्गतो विहारक्रमेणसभवति व्यवहारी, नशेषस्तथा चाह[भा.1710] पडिनीयमंदधम्मो, जो निगतो अप्पणो सकम्मेहिं । नहसो होइपमाणं.असंभतोदेस निग्गमने । / वृ-आत्मनः परेषांच प्रतिकूलः प्रत्यनीको धर्मे मन्दो मन्दधर्मः राजदन्तादि दर्शनात् धर्मशद्वस्य परनिपातः, संवमे शिथिल इत्यर्थः । तथा य आत्मनः स्वकर्मभिः स्वव्यापारर्निगतो विहारक्रमेण नतु गुरुभिग्नुज्ञातः सन्हुनैवभवतिप्रमाणमसमाप्तश्चभवतिदेशनिर्गमनेन देशेषु विहारक्रमकरणे । / [भा.1711] आयरियादेसाधारिएणात्येणगुणियक्खरिएण । तोसंघमज्झयारेववहरियव्वं अनिस्साए । / वृ-यत एवं विपक्षे दोषास्तस्मात्सङ्घमध्यकारेकारशरोऽत्रस्वरुपमात्रेसङ्घमध्ये व्यवहर्त्तव्यमर्थेन किं विशिष्टेनेत्याहाचायदिशात् आचार्यकथनादवधारितेन एतेन सम्प्रदायागतत्वमावेदितं, / तथा गुणितेन अनेकशः परावर्तित्वेन अक्षरितेन कस्मल क्षणतः स्थिरतयावस्थितसारेण । एवं भूतेनाप्यर्थेन व्यवहर्तव्यमनिश्रया रागद्वेषाकरणे नान्यथा अर्थस्य त्त्व्तोऽक्स्स्रित्त्वानुप्प्त्तेः। [भा.1712] आयरिय आन्नादेसाधारिएन्न्स्च्छ्ण्द्बुद्धिरिएन्न्। सचित्तखेत्तमीसे जोववहरतिनसोधनो । / व- यः सचित्त व्यवहारे क्षेत्रव्यवहारे मिश्रव्यवहारे च प्रागुक्तस्वरुपोऽर्थे न व्यवहरति आचार्यानादेशात् धारितेन आचार्योपदेशमृते धारितेन कथमित्याह-स्वच्छन्दबुद्धिरचितेन स्वेच्छया निजबुद्ध्या निजबुद्धिकलितेनन सधन्यः श्रेयान् इति । यतः[भा.1713] सोभिमुहेइलुद्धोसंसारकडिल्लगंमि अप्पाणं । उम्मग्गदेसणाए तित्थयरासायणाएय । / दृ-स उन्मार्गदशनया तीर्थकराणामाशातनया चात्मानं संसारगहनेऽभिमुखयत्यभिमुखं करोति पातयतीत्यर्थस्तस्मान्नसधन्यः । अधुनास्यैव प्रायश्चित्तमाह[भा.1714] उममगदेसणाएसंतस्स छायणाएमग्गस्स, ववहरिओमवायंते, मासा चत्तारिभारिया । / वृ- उन्मार्गदेशनया सतो मार्गस्याच्छादनया च व्यवहरन् गीतार्थेः प्रतिषिध्यंते प्रतिषेधितश्च व्यवहरितुमशक्नुवति प्रायश्चित्तंचत्वारो गुरुकामासाः । [भा.1715] गारवरहिएणतहिंववहरियव्वं तुसंघमज्झमि । / कोपुन गारवैणमो प्रिवारादीम्न्नेय्व्वो॥ वृ-तत्रापि गौरवरहितेन संघमध्ये व्यवहर्तव्यं । किंपुनर्गोरखमिति चेत् सूरिराह-इदं वक्ष्यमाणं परिवारादिकंपरिवारादिविषयंज्ञातव्यम् । तदेवाह[भा.1716] परिवार इड्डीधम्मकहवादिखमगातहेव नेमित्ती । . . विजा रायनियाएगारवोइति अठहाहोइ । / Page #464 -------------------------------------------------------------------------- ________________ उद्देशकः 3, मूलं : 94, [भा. 1716] 463 वृ-परिवारगौरवं 1 ऋद्धिगौरवं 2 धर्मकथी अहमिति गौरवं 3 वाद्यहमितिगौरवं 4 क्षपकोऽहमिति गौरवं 5 नैमित्तिकोऽहमिति गौवं 6 विद्यागौरवं 7 रत्नाधिकतागौरव 8 मित्येवममुना प्रकारेणाष्टधा प्रकारं गौवंभवति । [भा.1717] बहुपरिवारमहिड्डी निक्खंतो वाविध्म्म्ख्वादी। जइगारवेणजंपिज्जइ अगीतोभणइइणमो । / वृ-बहुपरिवारो 1 महर्द्धिकोवा निष्क्रान्तो 2 धर्मकथी 3वादी 4 उपलक्षणमेतत्क्षपको नैमित्तिको विद्यावान् रात्निको वा यदि गोरवेणा गीतार्थः सन् जल्पेत यूयमस्मानेव प्रमाणीकुरुथेति, तर्हि स इदं वक्ष्यमाणंभण्यते । तदेवाह[भा.1718] जत्थ उपरिवारेणं पयोयणंतत्थभणिहह तुझे । इट्टीमंतेसुतहाधम्नकहा वायकज्जे वा । / [भा.1719] . पवयणकज्जेखमगोनेमित्तीचेव विज्जसिद्धेय । रावनिएवंदनायंजहिं दायव्वंतहिं भणेज्जा । / वृ-परिवारगौरवानिदंभण्यते-यत्रसङ्घस्यप्रेषणादिकेकार्यसमुत्पन्नेपरिवारेणप्रयोजनं भविष्यति, तत्र यूयं भणिष्यथ, / तत्र प्रमाणी करिष्यध्वे यूयं नात्र प्रस्तुते व्यवहारे इतिभावः, | तथा ऋद्धिमत्सु वक्तव्यं धर्मकथा प्रयोजने वादी वादकार्ये । इयमत्रभावना-ऋद्धिगौरवोपेतो महार्द्धिक एवमुच्यते । यदिलोकेन कृत्यं भविष्यति, तदा त्वं प्रमाणीकृत्य तत्पार्थात्लोकोऽनुवर्तिष्यते, धर्मकथी भण्यते । यदि राजादीनां धर्मः कथयितव्यो भविष्यति, तदा युष्मान्वयमभ्यर्थयिष्यामो, यथा कथय कथानकं सम्प्रति राजादीनामिति, वादी भण्यते यदा परवादी कश्चनाप्युत्थास्यति तदा तवोपरोधः करिष्यते यथा निगृह्णीथ कथमप्येनंवादिनमिति । तथाक्षपको नैमित्तिको विद्यासिद्धोवा प्रवचनकार्ये उपालम्भनीयो यथा क्षपकःयदा संघस्य कृत्ये देवतया प्रयोजनं भविष्यति, तदा त्वं कार्योत्सर्गं कारयित्वा सा आकम्पयिष्यते, / नैमित्तिको भण्यते यदि सङ्घस्य निमित्तेन प्रयोजनं भविष्यति, तदात्वमभ्यर्थयिष्यसे, / विद्यासिद्धो भण्यते,-यदा संघस्य कार्य विद्यया साधनीयं भविष्यति, तदा त्वत्पार्धात्साधयिष्यते, रात्निकेरत्नाधिके पुनरेवंभण्यते-यत्र पाक्षिकादिवन्दनकंदातव्यंभविष्यति तत्रयूयंभणिष्यत । किमिदानीमायासंकुरुतेति । एतच्चसतान्प्रतिमाह-- [भा.1720] नहुगारवेणसक्का ववहरिउंसंघमज्झयारंमि, नासेइ अगीयत्थो,अप्पाणंचेवकज्जंतु । / वृ- बहुनैव संघमध्ये गौरवेण शक्यं व्यवहर्त्तव्यमन्यैर्जिनाराधकैर्गीताफर्निवारणात्केवलं सोऽगीतार्थस्तथा दुर्व्यवहारं कुर्वन् आस्मीयमेव कार्य नाशयति । उत्सूत्रप्ररूपणातोऽबोधिफलनिविडकर्मबन्धनात्तथाचाह[भा.1721] नासेइअगीयत्थो, चौरंगंसव्वलोएसारंगं । नठमि उचौरंगे, नहुसुलभं होइचौरंगं । / वृ-अगीतार्थोगौरवेनयोव्यवहरनबोधिफलकर्मबन्धनाच्चतुर्णामङ्गानांसमाहारश्चतुरङ्गमानुषत्वं श्रुतिः । श्रद्धासंयमे च वीर्यमित्येवं रूपं कथंभूतमित्याह-सर्वस्मिन्निपि लोके सारमङ्गं स्वरूपं यस्य तत्सर्वलोकसारांगं नाशयति । नष्टे च तस्मिन् चतुरंगेन बहुनैव भूयो भवति । सुलभं चतुरंगं Page #465 -------------------------------------------------------------------------- ________________ 464 निबिडकर्मणाऽनर्वाक पारे संसारे क्षिप्तत्वात् । [भा. 1722] थिरपरिबाडीएहिं संविगोहिं अनिस्सियकरेहिं । कज्जेसु जंपियव्वं अनुओगियं गंधहत्थीहिं । / वृ- स्थिराः सूत्रार्थपरिपाट्यो येषां ते स्थिरपरिपाटीकास्तैः संविग्नैः मोक्षाभिलाषिभिरनिश्रितकरैः रागद्वेषपरिहारतो यथावस्थित व्यवहारकारिभिः आनुयोगिक गन्धहस्तिभिरनुयोगधरप्रकागडेः कार्येषु जल्पितव्यं, नशेषैरिति । एतदेव भावयति [भा. 1715] व्यवहार - छेदसूत्रम् - 1- 3 / 94 गुणसंपत्तो ववहरई संघमज्झयारंमि । एयगुणविप्पमुक्के आसायण सुमहती होति । / वृ- एतैरनन्तरगाथयोक्तैः स्थिरपरिपाटीकत्वादिभिर्गुणैः सम्प्रयुक्तः सङ्घमध्ये व्यवहरति । एतद्गुणविमुक्ते पुनर्व्यवहरति सुमहती आशातनाभवति । न केवलमाशातना व्रतलोपश्च तथा चाह[भा. 1716] आगाढमुसावादी वितियतईएय लोवति वएऊ । माईय पावजीवी असुईकने कणगदंडे । / वृ- आगाढे कुलकार्ये गणकार्ये सङ्घकार्ये वा अनाभाव्यस्या भावस्या वा नाभाव्यस्य ज्ञानतया रागद्वेषाज्ञानस्य वा भणनात् मृषा वदतीत्येवं शील आगाढे मृषावादी द्वितीयतृतीयमृषावादादत्तादानविरतिरूपे व्रते लोपयति । तत्र द्वितीयव्रतलोपो मृषावादभणनात् तृतीयव्रतलोपो ना भाव्यं ग्राहयतोऽनुमतिदोषभावात् तु शुद्धात् शेषाण्यपि व्रतानि लोपयति । एकव्रतलोपे सर्वव्रतलोप इति वचनात् । मायी सूत्रमुल्लङ्घ्य शठोत्तरैर्व्यवहारकरणात् पापजीवी दुर्व्यवहारादिकरणात्परदत्तापराहाराद्युप जीवनात अत एवाशुचिर्मृषावादित्वादिदोषदुष्टत्वात् । अशुचित्वादेव यथा कनकदण्डः संज्ञालिप्तः स्पृष्टुं न कल्पते । एवमेषोऽपि न कल्पते । यावज्जीचमाचार्यत्वादि परेषु स्थापयितव्यमिति । उद्देशक-3 : समाप्त मुनि दीपरत्नसागरेण संशोधिता सम्पादिता व्यवहारसूत्रे तृतीचोद्देशकस्य संधदासगणि विरचितंभाष्यं एवं मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता । 36/1 तृतीयं छेदसूत्रं " व्यवहारं" समाप्तम् Page #466 -------------------------------------------------------------------------- ________________ [1] भावभरी वंदना जेमना dvA2A सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन ''AgamasAhitya''mAM प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओने पंचम गणधर श्री सुधर्मा स्वामी दश पूर्वधर श्री शय्यभवसूरि देववाचक गणि देवर्द्रिगणि क्षमाश्रमण संघदासणि जिनदास गणि महत्तर शीलांकाचार्य मलयगिरिसूरि हरिभद्रसूरि द्रोणाचार्य वादिवेताल शांतिचंद्र सूरि शांतिचंद्र उपाध्याय गुणरत्नसूरी आनंद सागरसूरिजी जिन विजयजी जंबु विजयजी लाभसागरसुरिजी बाबु धनपतसिंह 50 भगवानदास चौद पूर्वध2 श्री भाहु स्वामी (अनामी) सर्वे श्रुत स्थवी2 महर्षिओ श्री श्यामाचार्य वीरभद्र ऋषिपाल ब्रह्ममुनि तिलकसूरि - सूत्र-निर्युक्ति - भाष्य - चूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्ता सर्वे श्रुतानुरागी पूज्यपुरुषोने क चंद्रसागर सूरिजी जिनभद्र गणि क्षमाश्रमण सिद्धसेन गणि अगस्त्यसिंह सूरि अभयदेवसूरि क्षेमकीर्तिसूरि पुन्यविजयजी अमरमुनिजी आचार्य तुलसी स्मरणांजलि आर्यरक्षित सूरि (?) चंद्र सूरि मल्लधारी हेमचंद्रसूरि धर्मसागर उपाध्याय विजय विमलगणि पं. बेचरदास 50 रूपेन्द्रकुमार श्वेत प्रकाशक सर्वे संस्थाओ मुनि माणेक चतुरविजयजी कनैयालालजी चंपक सागरजी पं जीवराजभाई 50 हीरालाल Page #467 -------------------------------------------------------------------------- ________________ [2] 900 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) क्रम आगमसूत्रनाम मूल वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण 1. आचार 2554 शीलाङ्काचार्य 12000 2. सूत्रकृत 2100 शीलाङ्काचार्य 12850 3. स्थान 3700 अभदेवसूरि 14250 4. समवाय 1667 अभयदेवसूरि 3575 5. भगवती 15751 अभयदेवसूरि 18616 6. ज्ञाताधर्मकथा 5450 अभयदेवसूरि 3800 7. उपासकदशा 812 | अभयदेवसूरि 800 8. अन्तकृद्दशा 900 अभयदेवसूरि 400 | 9. अनुत्तरोपपातिकदशा 192 | अभयदेवसूरि 100 10. प्रश्नव्याकरण 1300 अभयदेवसूरि 5630 |11. |विपाकंश्रुत 1250 अभयदेवसूरि 12. औपपातिक 1167 | अभयदेवसूरि 3125 13. राजप्रश्निय 2120 मलयगिरिसूरि 3700 |14. जीवाजीवाभिगम 4700 मलयगिरिसूरि 14000 15. प्रज्ञापना 7787 मलयगिरिसूरि 16000 | 16. सूर्यप्रज्ञप्ति 2296 मलयगिरिसूरि 9000 17. चन्द्रप्रज्ञप्ति 2300 मलयगिरिसूरि 9100 18. जम्बूद्वीपप्रज्ञप्ति 4454 शान्तिचन्द्रौपाध्याय 18000 19थी निरयावलिका 1100 | चन्द्रसूरि 600 | 23. (पञ्च उपाङ्ग) 24. चतुःशरण 80 विजयविमलयगणि (?) 200 25. आतुर प्रत्याख्यान 100 गुणरलसूरि (अवचूरि) (?) 150 26. महाप्रत्याख्यान 176 आनन्दसागरसूरि (संस्कृतछाया) | 176 27. भक्तपरिज्ञा 215 आनन्दसागरसूरि (संस्कृतछाया) | 215 28. |तन्दुल वैचारिक 500 विजयविमलगणि (?) 500 29. संस्तारक 155 गुणरत्न सूरि (अवचूरि) 110 30. गच्छाचार* 175 | विजयविमलगणि 1560 31. गणिविद्या 105 आनन्दसागरसूरि (संस्कृतछाया) 105 Page #468 -------------------------------------------------------------------------- ________________ क्रम आगमसूत्रनाम 32. | देवेन्द्रस्तव 33. मरणसमाधि 34. निशीथ 35. बृहत्कल्प 36. व्यवहार 37. दशाश्रुतस्कन्ध 38. जीतकल्प 39. महानिशीथ 40. आवश्यक 41. ओघनियुक्ति पिण्डनिर्युक्ति 42. दशवैकालिक 43. उत्तराध्ययन 44. नन्दी 45. अनुयोगद्वार वृत्ति-कर्ता 375 आनन्दसागरसूरि (संस्कृत छाया) 837 आनन्दसागरसूरि (संस्कृत छाया) 821 जिनदासगणि (चूर्णि) सङ्घदासगणि (भाष्य ) * [3] मूल श्लोक प्रमाण 473 मलयगिरि + क्षेमकीर्ति सङ्घदासगणि (भाष्य ) 373 मलयगिरि सङ्घदासगणि (भाष्य) 896 - ? - (चूर्ण) 130 सिद्धसेनगणि (चूर्ण) 4548 130 हरिभद्रसूरि नि. 1355 द्रोणाचार्य नि. 835 मलयगिरिसूरि 835 |हरिभद्रसूरि 2000 शांतिसूर 700 | मलयगिरिसूरि 2000 मलधारीहेमचन्द्रसूरि * वृत्ति श्लोकप्रमाण 375 837 28000 7500 42600 7600 34000 6400 2225 1000 22000 (?) 7500 00060 7000 16000 7732 5900 नोंध : (1) (ऊत 45 भागम सूत्रोभां वर्तमान आणे पहेलां 1 थी 11 अंगसूत्रो, 12 थी 23 उपांगसूत्रो, 24थी 33 प्रकीर्णकसूत्रो 34थी u8 छेदसूत्रो, 40 थी 43 मूळसूत्रो, 44-45 चूलिकासूत्रो ना नाभे हाल प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जो के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) 31 वृत्ति-जाहि 4 नोंध छे ते समे रेल संपाहन भुषनी छे. ते सिवायनी पा वृत्ति-चूर्णि सहि साहित्य मुद्रित } अमुद्रित अवस्थामा हाल उपलब्ध छे 4. (4) गच्छाचार जने मरणसमाधि नाविडये चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे सभे "आगमसुत्ताणि" भां भूज 3ये जने "सागमद्दीय" मां अक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज नीतत्त्व जेना विकल्प रूपे che e che. Page #469 -------------------------------------------------------------------------- ________________ पंथकन्वनुं मार्ग अने "kAmasud"mAM संपादीत कर्युं छे. (5) गोध अने विष्णु ए बंने निवृत्ति विकल्प छे. जे हाल mUchaqtra रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माळनी गाथाओ पण समाविष्ट थई छे. (9) चार प्रक्री सूत्रो अने महानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. कक्की नी संस्कृति छाया उपलब्ध छे तेथी मूकी छे. निशीथ-शा-नितप ए त्रणेनी पू आपी छे. जेमां दशा अने नीतब्रुप ए बंने उपरवृत्ति मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशीथ उपर तो मात्र वीसमा देशनी ज वृत्ति नो उल्लेख मळे छे. ( वर्तमान काळे 45 आगममां उपलब्ध निर्युव: ( दमणे निवृत्ति । श्लोकप्रमाण । क्रम । नियुक्ति श्लोकप्रमाण 9. कावा-निवृत्ति । 40 | 6. झाव-निवृत्ति । ra600 सूत्रकृत-नियुक्ति । 265 ओघनियुक्ति 1355 बृहत्कल्प-नियुक्ति में पिण्डनियुक्ति 835 व्यवहार-नियुक्ति में ___9. दशवैकालिक-नियुक्ति 500 छे. दशाश्रुत -निधित्त । 180 | 10. उत्तराध्ययन-निर्युक्ति ! 700 | 8. 5 नोंध:(1) अहीं आपेल स्नोवा प्रमाण ए गाथा संख्या नथी. "3र अक्षरनो एक श्लोक" ए प्रमाणथी नोंधायेल स्नवा प्रमाण छे. (2) वृद्धत्व अने व्यवहार ए बंने सूत्रोनी निवृत्ति हाल भाष्य मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिवार मां ए पाथ उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) योग अने ब्लिनिर्युक्ति स्वतंत्र मूनाम स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन लीम-41 रूपे थयेल छे. (तेमज आ संपादनमां पण छे.) (4) बाकीनी छ निवृत्तिमांथी कशाकृतऋन्य निर्युक्ति उपर पूर्ण अने अन्य पांच नित्ति उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ निविज्ञ स्पष्ट अलग जोई शकाय छे. (5) निविज्ञकर्ता तरीके पंकवादुस्वामी नो उल्लेख जोवा maLe che. Page #470 -------------------------------------------------------------------------- ________________ [5] - वर्तमान आणे 45मागममा 50 भाष्यं क्रम भाष्य । श्लोकप्रमाण क्रम भाष्य । गाथाप्रमाण 1. | निशीषभाष्य । 7500 / 6. आवश्यकभाष्य * 483 बृहत्कल्पभाष्य 7600 ओघनियुक्तिभाष्य * 322 व्यवहारभाष्य 6400 8. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य 3185 दशवैकालिकभाष्य * 5. | जीतकल्पभाष्य । 3125 10. उत्तराध्ययनभाष्य (?) 46 6. 63 नोध:(1) निशीष , बृहत्कल्प भने व्यवहारभाष्य न त सङ्घदासगणि सोपान 49॥y छे. अभा2॥ संपानमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तनी वृत्ति साथे समाविष्ट थयुं छे. (2) पञ्चकल्पभाष्य अभा2आगमसुत्ताणि भाग-38 witzIta यु. (3) आवश्यकभाष्य भो ॥ प्र्भा॥ 483 सयुंभा. 183 ॥ 5 ॥ मूळभाष्य 3 छे भने 300005. अन्य में भाष्यनी छ. नो समावेश आवश्यक सूत्रं-सटीकं भै 4o छ. . विशेषावश्यक भाष्य pU54 प्रसिध्ध थयु छ 5 ते समय आवश्यकसूत्र- 752नु भाष्य नथी भने अध्ययनो अनुसार नी मसा मसग वृत्ति आदि पेटा विवरणो तो विशय अने नीतत्त्व ए बंने उपर मळे छे. जेनो अत्रे उल्लेख अमे करेल नथी.] (4) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो. समावेश तेन तेनी वृत्ति भां थयो. 4 छे. 59 ॥ तेनो त विशेनो पसभाने मणेर नथी. [ओघनियुक्ति 752 3000 28 प्रमाण भाष्यनो 6 सेवा भणे छे.] (5) उत्तराध्ययनभाष्यनी ॥ नियुक्तिमा मणी गयान संभणायछ (?) (5) मारीत अंग - उपांग - प्रकीर्णक - चूलिका मे 35 आगम सूत्रो 752नो भाष्यनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि sva35 भाष्यगाथा वा भणे. छे. (7) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा मणेत छ. तेम4 जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो 59 25 भणे छ. 32cix भाष्यनता अज्ञात ja che. Page #471 -------------------------------------------------------------------------- ________________ krama चूर्णि 1. आचार-चूर्ण 2. सूत्रकृत - चूर्णि 3. भगवती - चूर्णि 4. जीवाभिगम-चूर्णि 5. जंबूद्वीपप्रज्ञप्ति - चूर्णि 6. निशीथचूर्णि 7. वृहत्कल्पचूर्णि 8. व्यवहारचूर्णि [6] वर्तमान अणे 45 खागभभां उपलब्ध चूर्णिः श्लोकप्रमाण क्रम चूर्णि 8300 9. दशाश्रुन्चूर्णि 10. पञ्चकल्पचूर्णि 9900 3114 11. जीतकल्पचूर्णि 1500 12. आवश्यकचूर्णि 1879 13. दशवैकालिकचूर्णि 28000 14. उत्तराध्ययनचूर्णि 16000 15. नन्दीचूर्णि 1200 16. अनुयोगदारचूर्णि श्लोकप्रमाण 2225 3275 1000 18500 7000 नोंध : (1) (18 चूर्णिमांथी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प भे भए चूर्णि अमारा जा संपादनमां समावाई गयेल छे. 5850 1500 2265 (2) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात पूर्णि पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकनी जी ने चूर्णि ने अगत्स्यसिंहसूरिकृत छे तेनुं प्रकाशन पूभ्य श्री पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरासास अयडीया अश्रार्थयित भुंकुरे छे.. भगवती चूर्णि तो भजे छे, पर हक प्राशीत थर्म नथी. तेभ4 वृहत्कल्प, व्यवहार, वद्यत्त्व ए त्रण हस्तप्रतो अमे जोई छे पण प्रकाशीत थयानुं जाणमां नथी. ( 4 ) चूर्णिकार तरी 3 जिनदासगणिमहत्तरन्तुं नाम मुख्यत्वे संभजाय छे. डेटलाउना भते अमुक वृद्दिना कर्तानो स्पष्टोल्लेख मळतो नथी. "भागम-पंथांगी" खेड यिन्त्य जाजत" 1 वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी वातो डेटसी यिन्त्य छे. अंग- उपांग- प्रकीर्णक-चूलिका से उप भागभो पर माघ्य नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे उपलब्ध निवृत्ति फक्त छ छे. एटले 39 आगमोनुं एक अंग अप्राप्य ज बन्युं. खारीते ज्यांड भाष्य, ज्यांड नियुक्ति खाने ज्यांङ चूर्णिन । सभावे वर्तमान अणे सुव्यवस्थित पंचांगी खेड मात्र आवश्यक सूत्र भी गएशाय. नी 2 नंदीसूत्र भां पंचांगीने पहले संग्रहणी, प्रतिपत्ति जो वगेरेना पास se che. Page #472 -------------------------------------------------------------------------- ________________ [7] 45 Agama अंतर्गत वर्तमान काळे उपलब्ध विभागो [सूचना :- अमे संपादीत करेल बामसुत्ताळि-सटी मां बेकी नंबरना पृष्ठो उपर जमणी बाजु आगमसूत्र ना नाम पछी अंको Apela che. jemake 1/3/6/2/54 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके खावामां प्रथम अंक श्रुतन्यनो छे तेना विभाग रूपे बीजो अंक वृत्ता छे तेना पेटा विभाग रूपे त्रीजो अंक गध्ययन नो छे. तेना पेटा विभाग रूपे चोथो अंक उद्देश नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूळनो छे. आ मूत्त गद्य के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छूटुं लखाण छे अने A/पद्य ने पद्यनी sTAIlathI I - II goThavela che. pratyeka Agama माटे आ रीते ज ओब्लिकमां () पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (/-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (1) भावार् श्रुतस्कन्धः/चूला/अध्ययनं/उद्देशकः /मूलं पूजा नामक पेटा विभाग बीजा श्वेतस्कन्धमां ज छे. (र) सूत्रत - श्रुत न्य:/अध्ययन/द्देश:/मूनुं स्थानं/अध्ययनं । मूलं (3) स्थान [ - (4) समवाय समवायः /मूलं (1) भगवती - शत/व:-अंतरशत/द्देश:/मूर्त अहीं शरुना पेटा विभाआगमां बे नामो छे. (1) वत्त्त: (2) अंतीत केमके शत 21, 22, 23 मां शतद्द ना पेटा विभागनुं नाम वर्ल्ड ज शावेल छे. शत - rU3,34,39,36,40 ना पेटा विभागने अंतरशत अथवा शतशतज नामथी ओळखावाय छे. (6) ज्ञाताधर्मज्या- श्रुत न्य/वन्:/अध्ययन/मूर्छा पहेला श्रुतन्य मां गवन ज छे. बीजा श्रुतत्त्व नो पेटाविभाग वत्त्त नामे छे अने ते वर्ल्ड ना पेटा विभागमां अध्ययन छे. (7) तपासवा अध्ययन/मूर्त (8) अन्त: शा- वन्:/अध्ययन/मूर्त (1) अनुत्तोपपत्तिवा-वन्:/अध्ययन/मूर्त्त (10) प्राव्याण- द्वार/अध्ययन/मूर्त आश्रव अने संवत् एवा स्पष्ट बे भेद छे जेने श्रवदार् अने संवरद्वार कह्या छे. (कोईक दार ने बदले श्रुतन्य शब्द प्रयोग पण करे छे) (11) विपाश्रुत-श्रुतत्व/अध्यवन मूर्त (12)औपाति- मूर्छा (13) राजप्रश्नीय- मूलं Page #473 -------------------------------------------------------------------------- ________________ 181 (14) जीयाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं सासाराम 6s अ विलो छ तो 5 समास भाटे प्रतिपत्तिः पछी पेटविलास नोधनीय छ. 34 प्रतिपत्ति -3-भा नेरइय, तिरिक्खजोणिय, मनुष्य, देव मेवा y॥2 पेटविलायो 54 . तेथी तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं भेरीत स्पष्ट मल पाउदा छ, मेरा भी प्रतिपत्ति ना उद्देशकः नवनयी ते पेटविला प्रतिपत्तिः ना 4 छे. (15) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मलं pdn। peTa qieuni suis uddezakaH cha, sais dvAraM che 50 pd-28n| पेट विमा उद्देशकः अने तेना पेटा विभागमां तारुं पण छे. (16) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (17) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं मारा 16-17मा प्रामृतप्राभृत ना 55 प्रतिपत्तिः नाम पे विमौन् छ. 59 ॥ उद्देशकः हि मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (19) निरयावलिका - अध्ययन/मूलं (20) कल्पवतंसिका - अध्ययनं/मूलं (21) पुष्पिता - अध्ययन/मूलं (22) पुष्पचूलिका - अध्ययन/मूलं (23) वण्हिदशा - अध्ययनं/मूलं मागम 18 थी 23 निरयावलिकादि नामथी साथे कोमणे छ भतेने पांगना पाय वर्ग तरी सूत्रधारे भोगावेदाछ. bhaial-1, निरयावलिका, l-2 कल्पवतंसिका... वगैरे. 4 (24 थी 33) चतुःशरण (आदि दशेपयत्रा) मूलं (34) निशीथ - उद्देशकः/मूलं (35) बृहत्कल्प - उद्देशकः/मूलं (36) व्यवहार - उद्देशकः/मूलं (37) दशाश्रुतस्कन्ध - दशा/मूलं (38) जीतकल्प - मूलं (39) महानिशीथ - अध्ययनं/उद्देशकः/मूलं (40) आवश्यक - अध्ययन/मूलं (41) ओघ/पिण्डनियुक्ति - मूलं (42) दशवैकालिक - अध्ययनं/उद्देशकः/मूलं (43) उत्तराध्ययन - अध्ययनं//मूलं (44- 45) नन्दी-अनुयोगद्वार - मूलं Page #474 -------------------------------------------------------------------------- ________________ [9] अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा क्रम आगमसूत्र । मूलं । गाथा । क्रम । आगमसूत्र मूलं । गाथा 1. आचार 552 70 3. । 142 | 142 27. सूत्रकृत 806 स्थान 1010 समवाय 383 भगवती 1087 ज्ञाताधर्मकथा 241 7. | उपासक दशा 73 अन्तकृद्दशा 9. | अनुत्तरोपपातिक । 172 172 161 | 139 133 133 137 | 137 62 82 82 307 307 10. प्रश्नव्याकरण 47 664 664 11. 47 1420 77 | 147 | 24. | चतुःशरण 723 | 25. / आतुरप्रत्याख्यान 169 / 26. | महाप्रत्याख्यानं भक्तपरिज्ञा 114 | 28. | तंदुलवैचारिक 57 | 29. | संस्तारक 13 / 30. / गच्छाचार 12 | 31. गणिविद्या 4 | 32. | देवेन्द्रस्तव 14 | 33. | मरणसमाधि 3 | 34. / निशीष । 35. | बृहत्कल्प 36. / व्यवहार । 37. | दशाश्रुतस्कन्ध 231 / 38. जीतकल्प 103 | 39. | महानिशीथ । 40. | आवश्यक 131 41. ओघनियुक्ति - 41. | पिण्डनियुक्ति 1 | 42. | दशवैकालिक उत्तराध्ययन 1 | 44. | नन्दी । अनुयोगद्वार 215 13. राजा । 85 285 398 114 622 103 | 103 214 विपाकश्रुत 12. | औपपातिक राजप्रश्निय 14.| जीवाभिगम 15. प्रज्ञापना 16. सूर्यप्रज्ञप्ति 17. चन्द्रप्रज्ञप्ति 18. जम्बूदीपप्रज्ञप्ति 19. निरयावलिका 20. कल्पवतंसिका 21. पुष्पिता पुष्पचूलिका 23./ वण्हिदशा 1528 218 92 21 365 1165 1165 21 712 / 712 540 515 11 22. 3 1731 / 1640 | 168 / 93 350 / 141 नोध :- 65 गाथा संध्यानो समावेश मूलं मां 25 deg4 सय छे. ते मूल सिपायनी सस गाथा सम4वी नही. मूल शब्द से सभी सूत्र भने गाथा बने भाटे नो मापेलो. संयुक्त मनुभछे. गाथा Mi4 संपानीमा सामान्य . 52वती होवाथी तेनो मतपत्र आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #475 -------------------------------------------------------------------------- ________________ [1] [2] 06554 [17] [18] [19] [20] [21] [22] [23] [24] [25] [2] [27] [28] [29] [30] [31] [32] [33] [34] [35] [10] -: अमारा प्रकाशनो : -- - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 1 अभिनव हेम लघुप्रक्रिया - 2 अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् * सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया 4 सप्ताङ्ग विवरणम् शत्रुञ्जय भक्ति [आवृत्ति - दो ] [10] अभिनव जैन पञ्चाङ्ग - 2046 - [12] [11] अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 16 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे) [13] * [14] [15] समाधि मरण [विधि - सूत्र - पद्य - आराधना-मरणभेद-संग्रह] [16] चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह] तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथी [आवृत्ति - बे] चैत्य परिपाटी कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति - बे] श्री नवकारमंत्र नवलाख जाप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बारव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार] अभिनव जैन पंचांग - 2042 सर्वप्रथम 13 विभागोमां] श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना [आवृत्ति त्रण] वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-2 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-4 Page #476 -------------------------------------------------------------------------- ________________ [11] [35] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-5 [37] तत्वाथधिगम सूत्र अभिनव टीका - अध्याय[38] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-7 [3] तत्वाधिगम सूत्र अभिनव टीका - अध्याय-8 [40] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-9 41] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-10 प्रकाशन 1 थी 41 अभिनवश्रुत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढमं अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] बीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ [आगमसुत्ताणि-4] चउत्थं अंगसुत्तं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुत्तं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छठं अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुत्तं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अट्ठमं अंगसुत्तं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूयं [आगमसुत्ताणि-11] एकरसमं अंगसुत्तं [53] उववाइयं [आगमसुत्ताणि-12 ] पढम उवंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13 ] [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14] तैयं उवंगसुत्तं [56] पनवणासुत्तं [आगमसुत्ताणि-15] चउत्थं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16] पंचमं उवंगसुत्तं [58] चंदपन्नत्तिः [आगमसुत्ताणि-17 ] छर्दू उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तमं उवंगसुत्तं [60] निरयावलियाणं [आगमसुत्ताणि-19] अठ्ठमं उवंगसुत्तं [61] कप्पवडिंसियाणं [आगमसुत्ताणि-20] नवमं उवंगसुत्तं [62] पुप्फियाणं [आगमसुत्ताणि-21] दसमं उवंगसुत्तं [63] पुप्फचूलियाणं [आगमसुत्ताणि-22 ] एक्चरसमं उवंगसुत्तं [64] वण्हिदसाणं [आगमसुत्ताणि-23 ] बारसमं उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24 ] पढमं पईण्णगं [66] आउरपच्चक्खाणं [आगमसुत्ताणि-25] बीअं पईण्णगं [67] महापच्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27] चउत्यं पईण्णगं बीअं उवंगसुत्तं Page #477 -------------------------------------------------------------------------- ________________ [12] [69] तंदुलवेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छठं पईण्णगं [71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईण्णगं-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईण्णग-2 [73] गणिविजा [आगमसुत्ताणि-31] अट्ठमं पईण्णगं [74] देविंदत्थओ [आगमसुत्ताणि-32] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1 ] दसमं पईण्णगं-1 [76] वीरत्थव [आगमसुत्ताणि-33/2 ] दसमं पईण्णगं-2 [77] निसीह [आगमसुत्ताणि-34] पढमं छेयसुत्तं [78] बुहत्कप्पो [आगमसुत्ताणि-35] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36] तैयं छेयसुत्तं [80] दसासुयक्खंधं [आगमसुत्ताणि-37 ] चउत्थं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1 ] पंचमं छेयसुत्तं-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2] पंचमं छेयसुत्तं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छठं छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढमं मूलसुत्तं [85] ओहनिजुत्ति [आगमसुत्ताणि-41/1] बीअं मूलसुत्तं-1 [86] पिंडनित्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरज्झयणं [आगमसुत्ताणि-43] चउत्थं मूलसुत्तं [89] नंदीसूर्य [आगमसुत्ताणि-44] पढमा चूलिया [90] अनुओगदारं [आगमसुत्ताणि-45] बितिया चूलिया प्रकाशन 42 थी 90 आगमश्रत प्रकाशने प्रगट करेल छे. [81] माया2 - गुजराती अनुवाद [आगमदीप-1] पहेलुं अंगसूत्र [2] sU413 गुजराती अनुवाद [आगमदीप-1] बीजुं अंगसूत्र [8] - गुजराती अनुवाद [आगमदीप-1] त्रीजुं अंगसूत्र [4] समवाय गुजराती अनुवाद [आगमदीप-1] चोथुं अंगसूत्र [5] विवाहपन्नत्ति - गुजराती अनुवाद [आगमदीप-2) पांचमुं अंगसूत्र [एस्] नायाधम्म- गुजराती अनुवाद [आगमदीप-3] छठुं अंगसूत्र [87] सहसा - गुजराती अनुवाद (आगमदीप-3 सातमुं अंगसूत्र [8] मंतगह- गुजराती अनुवाद [आगमदीप-3] आठमुं अंगसूत्र [9] अनुत्तरोपपातिकदसा- गुजराती अनुवाद (आगमदीप-3] नवमुं अंगसूत्र [100] 59हावाग29- गुजराती अनुवाद (आगमदीप-3 दशमुं अंगसूत्र Page #478 -------------------------------------------------------------------------- ________________ [101] विवागसूय - [102] उववाइय [103] रायप्पसेणिय - [104] जीवाजीवाभिगम - [105] पन्नवज्ञासुत्त [106] सूरपत्त - [107] चंदपन्नति - [108] जंबुद्दीवपन्नति - [19] निरयावलिया - [110] कप्पवर्डिसिया - [111] पुल्फिया - [112] पुचूलिया - [113] वर्णाइदसा - [114] चउसरण - [115] आउरपच्चक्खाण - [117] महापच्चक्खाण - [117] भत्तपरिणा - [118] तंदुलवेयालिय - [119] संथारग - [120] गच्छाया2 - [121] चंदावेर्जाय - [122] गणिविज्जा - [123] देविंदत्यओ - [124] वीरत्थव - [125] निसीह - [12] बुहतकल्प - [127] ववहार - [128] दसासुयबंध - [129] जीयकप्पो - [130] महानिसीह - [131] आवस्सय [132] ओहनित्ति - [133] पिंडनिज्जुत्ति - [134] दसवेयालिय - [13] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-3] [आगमदीप-4] [आगमदीप-4] [आगमदीप-4] [आगमदीप-4] [आगमदीप-5] आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] आगमदीप-6] आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-7] [आगमदीप-7] [आगमदीप-7] [आगमदीप-7] अगियारमुं अंगसूत्र पहेलुं उपांगसूत्र बीजुं उपांगसूत्र त्रीजुं उपांगसूत्र चोथुं उपांगसूत्र पाचमुं उपांगसूत्र छठ्ठुं उपांगसूत्र सातमुं उपांगसूत्र आठमुं उपांगसूत्र नवमुं उपांगसूत्र दशमुं उपांगसूत्र अगियारमुं उपांगसूत्र बारमुं उपांगसूत्र पहेलो पयज्ञो बीजो पयो त्रीजो पयज्ञो चोथो पयज्ञो पांचमो पयज्ञो छठ्ठो पयज्ञो सातमो पयज्ञो-1 सातमो पयज्ञो-2 आठमो पयो नवमो पयज्ञो दशमो पयज्ञो पहेलुं छेदसूत्र बीजुं छेदसूत्र त्रीजुं छेदसूत्र चोथुं छेदसूत्र पांचमुं छेदसूत्र छठ्ठुं छेदसूत्र पहेलुं मूलसुत्र बीजुं मूलसुत्र-1 बीजुं मूलसुत्र-2 त्रीजुं मुलसूत्र Page #479 -------------------------------------------------------------------------- ________________ [14] [135] uttraay| - gujarAtI अनुवाद (आगमदीप-7] चोथुं मूलसुत्र [13] नंदीसत्त - गुजराती अनुवाद [आगमदीप-7] पहेली चूलिका [17] मनुयोगद्वार - गुजराती अनुवाद [आगमदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [13] 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-2 [142] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-3 [143] समवायाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-4 [144] भगवतीअङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [146] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [149] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [150] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [151] औपपातिकौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-12 जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 पुष्पिताउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [162] वण्हिदसाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [157] [160] [161] Page #480 -------------------------------------------------------------------------- ________________ [15] [167 ] तंदुलवैचारिक प्रकीर्णकसूत्रं सटीकं [ 168 ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [169] गच्छाचारप्रकीर्णकसूत्रं सटीकं [170 ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [172 ] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [173 ] निशीथछेदसूत्रं सटीकं [174 ] बृहत्कल्पछेदसूत्रं सटीकं [175] व्यवहारछेदसूत्रं सटीकं [176] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [177] जीतकल्पछेदसूत्रं सटीकं [ 178 ] महानिशीथसूत्रं ( मूलं ) [179 ] आवश्यकमूलसूत्रं सटीकं [180] ओघनिर्युक्तिमूलसूत्रं सटीकं [181] पिण्डनिर्युक्तिमूलसूत्रं सटीकं [182 ] दशवैकालिकमूलसूत्रं सटीकं [183] उत्तराध्ययनमूलसूत्रं सटीकं [184 ] नन्दी - चूलिकासूत्रं सटीकं [185] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 15-16-17 आगमसुत्ताणि सटीकं - 18-19-20 आगगम सुत्ताणि सटीकं - 21-22 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 24-25 आगम सुत्तामि सटीकं - 26 आगमसुत्ताणि सटीकं - 26 आगमसुत्ताणि सटीकं - 27 आगमसुत्ताणि सटीकं-28-29 आगमसुत्ताणि सटीकं - 30 आगमसुत्ताणि सटीकं - 30 प्रकाशन 139 थी 185 आगमश्रुत प्रकाशने प्रगट करेल छे. आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 -: संपर्ड स्थण : 'सागभ आराधना डेन्द्र' शीतसनाथ सोसायटी-विभाग- 1, इसेट नं -13, 4थे भाजे श्री नमिनाथ जैन देरासरजी पाछळ, न्हाई सेन्टर, खानपुर अमदावाद-1 Page #481 -------------------------------------------------------------------------- ________________ [16] | "आगमसुत्ताणि-सटीकं" ॥ ॥ 1. थी 30 नुविव्25॥ | आगमसुत्ताणि समाविष्टाआगमाः भाग-1 आयार भाग-2 सूत्रकृत भाग-3 स्थान भाग-4 समवाय भाग-5-6 भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-8 विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-9 जीवाजीवाभिगम भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13 जम्बूद्वीपप्रज्ञप्ति । भाग-14 निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा. तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-15-16-17/नीशीथ भाग-18-19-20 बृहत्कल्प भाग-21-22 व्यवहार भाग-23 दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-24-25 आवश्यक भाग-26 ओघनियुक्ति, पिण्डनियुक्ति भाग-27 दशवैकालिक भाग-28-29 उत्तराध्ययन भाग-30 नन्दी, अनुयोगद्वार Page #482 -------------------------------------------------------------------------- ________________ भाप्यं FORPrivate &Personal use only