________________
उद्देश : २, मूलं : ५२, [भा. ११८२]
३५३
ग्लानोजायते ततो ग्लानमपि संतंप्रतिजागर्ति न तूपेक्षते, जिनाज्ञाविराधनप्रसक्तेः, यदुक्तमनन्तरंयतना प्रत्यागच्छता कर्तव्या तामाह-
[भा. ११८३ ]
वृ- यत्रान्यगणे स प्राचूर्णक आयाति, तत्रनैषेधिक कृत्वा नमः क्षमाश्रमणेभ्य इत्युदित्वा च मध्ये प्रविशति प्रविश्य च यदर्थजातं तद्गुरभ्य आवेदयति कथयति । आवेद्य च तदर्थजातं गुरुहस्ते दत्वा प्रतिक्रामतिकस्मात् गुरुहस्ते दत्वा प्रतिक्रामति । निस्वपार्श्व एव स्थिते इति चेद्यत आह-माप्रेक्षमाणा मृगा इव मृगा अगीतार्था क्षुल्लकादयः पश्येयुर्गुरुहस्ते च स्थितं निरीक्षन्ते । अस्मद्गुरूणां समर्पितमिति विरूपसंकल्पेऽप्रवृत्तेः सम्प्रति जयणा य जाजत्थेति तद्व्याख्यांनार्थमाह
[ भा. ११८४ ]
सन्नीव सावको वा वारिए देज्ज अट्टजातस्स । पच्चुप्पन्ननिहाणे कारणजाए गहणसोही ।।
वृ-यत्र संज्ञी सिद्धपुत्रः श्रावको वा वर्तते तत्रगत्वा तस्मै स्वरूपं निवेदनीयं प्रज्ञापना च कर्तव्या । ततो यत्तत्र तेन प्रत्युत्पन्नं नवं निधानं गृहीतं वर्तते । तस्यार्थजातस्य मध्यात्कतिपयान् भागान् दद्यात् स्वयं तदानीं प्रज्ञापितो वा गीतार्थ त्वात् अस्यप्रकारस्याभावे यन्निधानं दूरमवगाढं ततस्तेन उत्खन्य दीयमानमधिकृते कारणजाते गृह्णानोपि शुद्धः भगवदाज्ञया वर्त्तते, वर्तमानात् ।
गतमवमद्वारमिदानीमापन्नद्वारमाह[ भा. ११८५ ]
काउं निसीहियं अट्ठजाय भावेयणं गुरुहत्थे । दाउण पडिक्कम मापेता मिगा एस्सी ||
थोपि धरेमाणो कत्थइ दासत्तमेअ दलंते । परदेसंमि वि लब्भति वाणियधम्मो मगेसत्ति ।।
वृ- स्तोकमपि ऋणं शेषं धारयन् क्वचिद्देशे कोऽपि पुरुषस्ततः अदलंतेत्ति अददानः कालक्रमेण प्रवृद्ध्या दासत्वमेवं प्रतिपद्यते, तस्यैवं दासत्वमापन्नस्य स्वदेशे दीक्षा न दातव्या, । अथ कदाचित्परदेशे गतः सन्नविदितस्वरूपो अशिवादिकारणतो वा दीक्षितो वा भवेत् । तत्र वणिजा परदेशे वाणिज्यार्थं गतेन दृष्टो भवेत् तत्रायं किल न्यायः परदेशमपि गता वणिज आत्मीयं लभन्ते । तत एव वणिग्धर्मे व्यवस्थिते स एवं ब्रूयात् मम एष दास इति न मुञ्चिष्ये (मुंचामि) अमुमिति तत्र आत्मीयं लभन्ते । तत एवं वणिग्धर्मे व्यवस्थितेस एवं ब्रूयात् मम एष दास इति न मुञ्चिष्ये (मुचामि) अमुमिति तत्रयत्कर्तव्यं तत्प्रतिपादनार्थं
द्वारगाथामाह
[ भा. ११८६ ]
Jain Education International
नाहं विदेस आहरणमाइ विज्जायमंतजोगाय । मत्तयधम्मोपासंडगणे धने चेव ।।
वृ- यस्तावद्दासत्वमापन्नो वर्तते, न सोऽहं किं त्वहमन्यस्मिन् विदेशे जातस्त्वं तु सादृक्ष्यतया विप्रलब्धोऽसि । अथ स प्रभूतजनविदितो वर्तते तत एवं न वक्तव्यं किन्तु स्थापत्या पुत्राद्युदाहरणं कथनीयं । यद्यपि कदाचित्तत् श्रवणतः प्रतिबुद्धो मुत्कलयति । आदिशब्दात् गुटिकाप्रयोगतः स्वरभेदादिकर्तव्यमिति परिग्रहः । एतेषां प्रयोगणामभावे विद्यामन्त्रो योगा वा ते प्रयोक्ताव्या यैः परिगृहीतः सन् मुत्कलयति, तेषामप्यभावे निमित्तेनातीतानागतविषयेण राजा उपलक्षणमेतदन्यो वा नगरप्रधान आवर्जनीयो येन तत्प्रभावत् स प्रेर्यते धर्मो वा कथनीयो राजादीनां येन ते आवृत्ताः सन्तस्यं
21 23
For Private & Personal Use Only
www.jainelibrary.org