________________
३५२
व्यवहार - छेदसूत्रम्-१-२/५२ [भा.११७८] तहवि अलुते ठवियं विभीसणा ववहारनिक्खमंतेनं ।
घेतूणं निज्जइतस्ससइएइमकुज्जा।। वृ-तथापिच एवमपिवानुशासने कथनेचकृतेइत्यर्थः अतिष्ठतिस्थापितंचदेयंभीषणंवाकरणीयं व्यवहारेवासमाकर्षणीयः । तत्रस्थापितंभावयति । तेन पित्रानिष्क्रामयताकिमपिस्थापितंद्रव्यमस्ति तत्गृहीत्वातस्मैदातव्यम् उपलक्षणमेतत्, तेनेदंद्रष्टव्यमभिनवः कोऽपिशैक्षक उपस्थितः । तस्य यत् किमप्यर्थजातं स्थापितमस्ति । यदि वा गच्छान्तरे यः कोऽपि शैक्षिक उपस्थितस्तस्य हस्ते यत द्रव्यमवतिष्ठते तद्गृहीत्वा तस्मै दीयते । तस्य द्रव्यस्यासति अभावे इदं वक्ष्यमाणं कुर्यात् । तदेवाह[भा.११७९] नियल्लगाणतस्य वभीसणंराउले सयं वावि ।
अवरिक्कामो अम्हे कहंवलज्जानतुज्झति ।। [भा.११८०] ववहारेण अहयंभागं पिच्छामि बहुतरागंस ।
अच्चिय लिंगंवकरे पन्नवणा दावणट्ठाए ।। वृ- निजकानामात्मीयानां स्वजनानां भीषणं कर्तव्यं । यथा वयमविरिक्ता अविभक्तरिक्ता वर्तामहे । ततो मोचयत मदीयं पुत्रं, कथं वा कारणेन युष्माकं न लज्जा अभूत्ततो यदेवं मदीयपुत्रो दासत्वमापन्नोऽद्यापीह धृतोवर्तते, ।अथैवमप्युक्तेतेद्रव्यंनप्रयच्छन्ति, ।ततइदमपिवक्तव्यंराजकुलं गत्वाव्यवहारेणाप्यहंभागंबहतरकंप्रभूततरकंग्रहीष्यामिभवतांपार्श्वे तद्वरमिदानींस्तोकंप्रयच्छथ, । एवं तेषां भीषणं कर्तव्यम् । यदिवा येन गृहितो वर्तते तस्य भीषणं विधेयं यदि मोचनीयं मर्हि मोचय । अन्यथा भवतस्तं शापं दास्यामि येन न त्वं नेदं वा तव कुटुम्बकमिति । एवं भीषणेऽपि कृते यदि न मुञ्चति यदि वा ते स्वजनाः किमपि न प्रयच्छन्ति तदा स्वयं राजकुले गत्वा निजकैः सह व्यवहारः करणीयः । व्यवहारं च कृत्वा भाग आत्मीयो गृहीत्वा तस्मै दातव्यः । यदि वा स एव राजकुले व्यवहारेणाकृष्यते तत्र च गत्वा वक्तव्यं यथाऽयमृषिपुत्रो व्रतं जिघृक्षुः । केनापि कपटेन धृतो वर्तते यूयं च धर्मव्यापारनिष्पन्नाः ततो यथायं धर्ममाचरति यथा वामीषामृषीणां समाधिरुपजायते तथा यतध्वमिति ।अस्यापिप्रकारस्याभावेयत्यत्रलिङ्गमर्चितंतत्परिगृह्णाति । परिगृह्यंदापनार्थं, विवक्षित बालकमोचनार्थमित्यर्थः । तल्लिङ्गधारिणांमध्ये येमहान्तस्तेषांप्रज्ञापना कर्तव्या । येन ते मोचयन्ति सम्प्रतिदूराभोगेत्यादिव्याख्यानार्थमाह[भा.११८१] पुट्ठा वा अपुट्ठा वाचुयसामिनिहिं कहि तितोदाही ।
. घेत्तूण जावदठ्ठा पुनरविसा खखणा जयणा ।। वृ-यदि वा अवध्यादयो अवधिज्ञानेन आदिशब्दात् विशिष्ट श्रुत ज्ञानिपरिग्रहः पृष्टा वा अपृष्टा तथाविधं तस्य प्रयोजनं ज्ञात्वा च्युतस्वामिकं निधिमुत्स(च्छ)नस्वामिकं निधिं कथयन्ति । तदानीं यस्य तेषां तत्कथनकस्योपचितत्वात् ततो यावदर्थः यावता प्रयोजनं तद्गृहीत्वा पुनरपि तस्य निधेः संरक्षणकर्तव्यं, प्रत्यागच्छताचयतना विधेया ।सा चाग्रेस्वयमेव वक्ष्यते[भा.११८२] सोऊण अठ्ठजायं अटुं पडिजगएआयरिओ ।
संघाडगंचदेति पडिजगइणं गिलाणंपि ।। वृ-निधिग्रहणायमार्गेगच्छन्तमर्थजातंसाधुंश्रुत्वासांभोगिकोऽसांभोगिको वाचार्योर्थप्रतिजागर्ति उत्पादयति । यदि पुनस्तस्य द्वितीयः संघाटको न विद्यते ततः सङ्घाटकमपिददाति । अथ कथमपिस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org