________________
३४६
व्यवहार -छेदसूत्रम्-१-२/४८ पूर्वमनन्तरसूत्रस्याधस्ताद्भणितः ।अतो मानुषं तैरश्चंच वक्ष्ये ।प्रतिज्ञातमेव निर्वाह्यत्ति[भा.११४९] विज्जाए मंतेनव चुणेणवजोइतो अणप्पवसो ।
अनुसासना लिहावणखमएमहरा तिरिक्खादी ।। वृ- विद्यया वा मन्त्रेण वा चूर्णेन वा योजितः सम्बन्धितः सन् कश्चिदनात्मवशो भूयात् । तत्रानुशासनेतियथारूपो लुब्धया विद्यादिप्रयोजितंतस्यानुशासना क्रियते । यथा तपस्वीएषन वर्तते तवतंप्रतीदृशंकर्तुंएवं करणे हि प्रभूतपापोपचयसंभव इत्यादि । अथैवमनुशासितापिन निवर्तते तर्हि तस्यास्तंप्रतिप्रतिविद्यया विद्वेषणमुत्पाद्यतेअथसानास्तितादृशीप्रतिविद्या,तर्हि लिहावणत्तिशुन्याः सागारिकंविद्याप्रयोगतस्तस्यपुरतआलेखाप्यतेयेनसतत्दृष्ट्रासागरिकमिदमतिबीभत्समितिजानानो विरागमुपपद्यते । एषा मानुषिक उपसर्गः; । खमगे महुरा इति मधु(थु)रायां श्रमणीप्रभृतीनां मानुष उपसर्गोऽभूत् ।तंक्षपको निवारितवान् । एषोपिमानुष उपसर्गः ।तैरश्चमाह-तिरिक्खोय इतितिर्यञ्चो ग्रामेयकाआरण्यका वा श्रमणादीनामुपसर्गान् कुर्वन्तिते यथाशक्तिनिराकर्तव्याः ।
साम्प्रतमेनामेवगाथांविवरीषुराह[भा.११५०] विज्जामंते चुणेअभिजोइवोहियादिगहिएवा ।
अनुसासना लिहावणमहराखमकादिव बलेन ।। वृ-विद्यामन्त्रेणचूर्णेवा अभियोजितो बोधिकास्तेना,आदिशब्दात्म्लेच्छादिपरिग्रहस्तैर्वा गृहीते यया विद्ययायोजितं तस्याः प्रागुक्तप्रकारेणानुशासना क्रियते । तथा प्रतिष्ठंत्यांप्रतिविद्या प्रयोगतस्तं प्रतिविद्वषेणमुत्पाद्यतेतस्याभावेपूर्वप्रकारेणलेखापनंकार्यते,बोधिकादिगृहीतेपुनःमथुराक्षपकादिनेव बलेन यथाशक्तिबोधिकादेर्निवारणं कर्तव्यं विद्याद्यभियोगमेवभेदतः संप्रतिप्रतिपादयति[भा.११५१] विद्यादभियोगो पुनदुविहो मानुस्सितोय दिव्वोय ।
तंपुनजाणंति कहंजइनामं गिण्हएतेसिं ।। वृ-विद्यादिभिरभियोगोऽभियुज्यमानता पुनद्विविधो द्विप्रकारस्तद्यथा-मानुषिको दैवश्च । तत्र मनुष्येण कृतो मानुषिको देवस्यायं तेन कृतत्वाद्देवः । तत्र देवकृतो विद्यादिभिरभियोगः । एष एव यत्तस्मिन् दूरस्थितेऽपि तत्प्रभावात्स तथारूप उन्मत्तोजायते । अथतं विद्याद्यभियोगदैवं मानुषिकं वा कथं जानन्ति । सूरिराह तयोर्देवमनुष्ययोर्मध्ये यस्य नाम गृह्णाति तत्कृतः स विद्याधभियोगो ज्ञेयः साम्प्रतमनुसासना लिहावणेत्येतद्व्याख्यानयति[भा.११५२] अनुसासियंमि अहिए, विदेसंदेति तहविय अट्टिते ।
. जक्खीएकोवीणंतस्स उपुरओ लिहावंति ।। वृ-येन सामान्यतः स्त्रिया पुरुषेण वा विद्याद्यभियोजितंतस्यानुशासना क्रियते । अनुशासितेप्य तिष्ठति विद्याप्रयोगतस्तं विवक्षितंसाधुंप्रति तस्य विद्याद्यभियोक्तुं विद्वेषं ददत्युत्पादयन्ति वरवृषभाः तथापि च तस्मिन्नतिष्ठति यक्ष्याः शुन्याः कौपीनं तस्य पुरतो विद्याप्रयोगतो लिखापयन्ति । येनस तत् दृष्ट्रातस्याइदंसागारिकमिति जानानो विरज्यते । सम्प्रति विद्याप्रयोगेदृढादरताख्यापनार्थमाह[भा.११५३] विसस्स विसमेवेह उसहं अग्गिमग्गिणो।
मंतस्स पडिमंतो उदुज्जनस्स विवज्जणा ।। वृ-विषस्यौषधंविषमेव, अन्यथाविषानिवृत्तेः । एवमग्नेर्भूतादियुक्तस्यौषधमग्निः,मन्त्रस्य प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org