________________
उद्देशकः २, मूलं: ४७, [भा. ११४३]
३४५ तस्यामुयांकृतायां, गाथायांपुंस्त्वं प्राकृतत्वात्मानस्वरूपप्रदर्शनेन कश्चिदल्पकर्मा निर्विणोभवति, तद्विषयं विरागमुपपद्यते । तत एतत्कर्तव्यम्-- [भा.११४४] पणवियाओ विरूवाउम्मंडिज्जती एतस्स पुरतोउ ।
रूववतीएउभत्तं दिज्जइजेणंतुंछेडुइ ।। वृ- अन्यच्च च यदि सा नटीस्वरूपतो विरूपा भवति ततः सा पूर्वं प्रज्ञाप्यते प्रज्ञापिता च सती तस्याधिकृतस्य तां दृष्टा उन्मादप्राप्तस्य पुरत उन्मद्यते । यत्तस्या मण्डनं तत्सर्वमपनीयते । ततो विरूपरूपदर्शनतस्तस्य विरागो भवति । अथ सास्वभावतोऽपि रूपवती अतिशायिनोद्भटेन रूपेण युक्ताततस्तस्यास्तद्भक्तंमदनफलमिश्रादिदीयते । येन तस्यपुरतश्छर्दयति उद्धमनंचकुर्वतीसा किल जुगुप्सनीया भवति ततः सतां दृष्ट्रा विरज्यतेइति ।। [भा.११४५] गुन्झंगनमि य वियडं पज्जावेऊणखदियमाईणं ।
तदायणा विरायो होज्ज जहासाढभूतिस्स ।। वृ- यदि पुनः कस्यापि गुह्याङ्गविषयउन्मादो भवति, । न रूपलावण्याद्यपेक्षितस्ततः क्षरकादिनां विकटं मद्यं पाययित्वा प्रसुप्तीकृतां तां प्रभूत मद्योद्गालिखरण्टितसर्वशरीरा(वयवा)नामत एव मक्षिकाभिर्भिणिभिणायमानानां तद्दावणत्ति तस्य गुह्याङ्गस्य मद्योगालनादिना बीभत्सीभूतस्य दर्शना क्रियते । ततोभवतिदर्शनान्तरंकस्यापिमहात्मनोविरागः ।यथा आषाढभूतेः क्षुल्लकस्य, वातेनपित्तेन चोन्मादयतनामाह[भा.११४६] वाते अभंगसिनेहपज्जणादी तहा निवाएय।
सक्करखीरादि हियपित्त गिच्छा उकायव्वा ।। वृ- वाते वातनिमित्ते उन्मादे तैलादिना शरीरस्याभ्यङ्गः क्रियते, स्नेहपायनं घृतपायनमादिशब्दात्तथाविधान्यचिकित्सा परिग्रहः तत्कार्यते । तथा निवाते स्थाप्यते, पित्तवशादुन्मत्तीभूतस्य शर्कराक्षीरादिभिस्तस्य चिकित्सा कर्तव्या
मू.(४८) उवस्सग्गपतं भिक्खं गीलायमाणं नो कप्पइ तस्स गंणावच्छेदितस्य निज्जूहित्तए अगिलाएकरणिज्जवेयावडियंजाव रोगातंकातो विप्पमुक्के ।ततो पच्छातस्सअहालहस्सगेनामंववहारे पट्टवियव्वे सिया इति ।।
वृ-अथास्यसूत्रस्यकःसम्बन्धः? [भा.११४७] मोहेन पित्ततो वा आया संचेयतो समक्खातो ।
एसो उज्वस्सग्गो इमो उअनो परसमुत्थो ।। वृ-मोहेन मोहनीयोदयेन वेदोदयेनेत्यर्थः पित्ततोवा पित्तोदयेनेत्यर्थः । उन्मत्तःसआत्मासंचेतकः आत्मनैवात्मनोदुःखोत्पादकः समाख्यातः यच्चात्मनैवात्मनोदुःखोत्पादनमेष आत्मसंचेतनीय उपसर्गः ततः पूर्वमात्मसंचेतनीय उपसर्गउत्कृष्टतउपसर्गाधिकारादयमन्यः परसमुत्थउपसर्गोऽनेन प्रतिपाद्यते इत्यनेन सम्बन्धेनायाततस्यास्यव्याख्या साच प्राग्वत् । तत्रोपसर्गप्रतिपादनार्थमाह[भा.११४८] तिविहो य उवस्सगो दिव्वो मानुस्सितो तिरिच्छोय ।
दिव्यो.उपुव्वभणितो मानुसतिरिए अतोवोच्छं ।। वृ-त्रिविधः खलु परसमुत्थ उपसर्ग । तद्यथा-दैवो मानुपिकस्तैरश्चश्च । तत्र देवो देवकृतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org