________________
उद्देश : २, मूलं : ४७, [ भा. ११५३ ]
मन्त्रो दुर्जनस्यौषधं विवर्जना तद्गामनगरपरित्यागेन परित्यागः । ततो विद्याद्यभियोगेसाधुसाध्वीरक्षणार्थं
प्रति विद्यादिप्रयोक्तव्यमिति ।
[ भा. ११५४ ] जति पुन होज्जगिलाणो निरुज्झमाणो ततो से तिगिच्छं । संवरियमसंवरिया उवालभंते निसिं वसभा ।
वृ-यदि पुनर्विद्याद्यभियोजितस्तदभिमुखं गच्छन् निरुध्यमानो ग्लानो भवति ततः स तस्य साधोः चिकित्सां संवृत्तां केनाप्य लक्ष्यमाणां कुर्वन्ति तथा असंवृत्ता यया विद्याद्यभियोजितं तस्या प्रत्यक्षीभूय निशि रात्रौ तामुपालभन्ते, भेषयन्ति पिट्ट्यंति च तावत् यावत् सा मुञ्चतीति; खमए महुरत्ति ।
अस्य व्याख्यानमाह
[भा. ११५५ ]
धूभमसहि समणी बोहियहरणं य निवसूय तावे । मज्झेण य अक्कंदे कयम्भि जुद्धेण मोएत्ति ।।
वृ- महुरानयरीए थूभो देवनिमित्तो । तस्स महिमा निमित्तं सड्डीतो समणीहिं समं निग्गयातो रायपुत्तो य । तत्थ अदूरे आयावंतो चिट्ठेइ । ततो सड्डी समणीतो बोहिएहिं गहियातो । तेनं आनीयातो बाहिं तं साहुं हुं अक्कंदो को । ततो रायपुत्तेण साहुणा जुद्धंदाऊण मोइयातो । अक्षरगमनिका त्वियम् स्तूपस्यमहे महोत्सवे श्राद्धिकाः अमर्णाभिः सह निर्गतास्तासां बोधिकैश्चौरैर्हरणम् । नृपसुतश्च तत्रादूरे आतापयति बोधिकैश्च तास्तस्य मध्येन नीयन्ते । ताभिश्च तं दृष्ट्वा आक्रन्दे कृते स युद्धेन स्तेनेभ्यश्चस्ता मोचयति । उक्तो मानुषिक उपसर्गः । सम्प्रति तैरश्चमाह[भा. ११५६ ]
गामेणान्नेवा अभिभूयं संजयं तु तिरिएणं । थद्धं पकंपिया वा रक्खे अरक्खणे गरुगा ।।
३४७
वृ- गामेनारण्येन वा तिरश्चा अभिभूतमापादिताभिभवं संयतं च यदि वा स्तब्धं तद्भयात् स्तंभीभूतं प्रकम्पितं वा तद्भयतः प्रकम्पमानशरीरं रक्षेत् । यदि पुनर्नरक्षति सत्यपि बले ततोऽरक्षणे प्रायश्चित्तं गुरुकाश्चत्वारो गुरुका मासाः ।
मू. (४९) साहिगरणं भिक्खुं गिलायमाणं नो कप्पइ तस्स गणावच्छेयस्स निज्जूहित्तए अगिलाए करणिज्जं वेयावडियं । जाव रोगायंकातो विप्पमुक्के ततो पच्छा अहालहुस्सगे नामं ववहारे पट्टवियव्वे सिया इति ।
वृ- अथास्य सूत्रस्य कः सम्बन्ध इति सम्बन्धप्रतिपादनार्थमाह[भा. ११५७ ]
अभिभवमाणो समणो परिग्गहो वासे चारितो कलहो ।
उवसामेयव्वो उततो अह कुज्जा दुविहभेयं तु ।
वृश्रमणं साधुमभिभवन् गृहस्थो यदि वा से तस्य गृहस्थस्य परिग्रहः परिजनश्चा वारितः सन् कलहं कुर्यात्ततःस कलह उपशमयितव्यः । एतत्प्रदर्शनार्थमधिकृतसूत्रारम्भः अस्य व्याख्या प्राग्वत् । अथ सोऽनुपशान्तः सन् कुर्यात्तद्विविधं द्विप्रकारं संयमभेदं जीवितभेदं चेत्यर्थ तत आह
[भा. ११५८ ]
संयमजीवियभेदे सारक्खण साहुणोय कायव्यं ।
पडिवक्खनिराकरणं तस्स ससत्तीए कायव्वं । ।
बृ- संयमभेदे जीवितभेदे वा तेन क्रियमाणे संरक्षणं साधोः कर्तव्यम् । तथा तस्य साधीर्यः प्रतिपक्षस्तस्य निराकरणं स्व शक्त्या कतव्यं कथं कर्त्तव्यमित्यत आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org