________________
उद्देशकः १, मूलं : २०, [भा. ६८७]]
२३५ अन्नेसिंगच्छाणंइमाइंकजाइंजायाई ।। वृ- यस्मात्स पारिहारिकः सूत्रार्थविशारदः सम्यक् सूत्रार्थ तदुभयकुशलः तथा स लब्धिकोऽनेकलब्धिसम्पन्नस्ततः सूत्रार्थप्रतिपृच्छाप्रदाननिमित्तंतदान्येषांगच्छादीनांषष्टीसप्तम्यर्थेप्राकृतत्वादन्येषु गच्छेषु इमानि वक्ष्यमाणानि कार्याणि जातानि । ततः साधनार्थं च गच्छेत् । इदं तुमहत् प्रवचनस्य वैयावृत्यंयत्सूत्रार्थप्रदानादिकरोति ।अथकान्यन्येषुगच्छेषुजातानिकार्याणियदर्थंस व्रजेत्अतआह[भा.६८८] अकिरियजीए पिट्टणसंजमबंधेयभत्तमलभंते ।
भत्तपरिणगिलाणेसंजमतीएयवादीय ।। वृ-अक्रियावादी नास्तिकवादी स राजसमक्षं वादं याचते । जीए त्ति जीविते साधूनां प्राणेषु वा राजा केनापि कारणेन प्रद्विष्टः । 'पिट्टण' त्ति पट्टियति वा लकुटादिभिः साधून् । ‘संजम'त्ति संयमाद्वाच्यावयति उत्प्रव्राजयतीति भावः । बंधत्ति बध्नाति वा साधून बन्धे च कृते साधवो राज्ञः सकाशाद्भक्तपानं लभन्ते वा न वा किमुक्तं भवति । बन्धयित्वा स्वयं ददाति वा अथवा वारयति एतेभ्यो हिण्डमानेभ्यः कोऽपिमाभिक्षांदद्यादितिभावभत्तित्तिदुर्भिक्षेवा समापतितेभक्तमतीवदुर्लभं जातमिति गत्वा स संपादयति, परिणत्तिभक्तप्रत्याख्यानं वा केनापि साधुना कृतं स च परिहारिकः शोभनोनिर्यामकः, । गिलाणत्तिग्लानोवाकोऽप्याचार्यादिकः प्रवचनाधारभूतोजातःसच पारिहारिकः सम्यग्वैद्यकलाकुशलः, ।संजमतीतेतिसंयमातीता उत्प्रव्रजितास्तेराज्ञा कृताः कृत्वा चधृता वर्तन्ते इतितन्मोचनार्थंगच्छति,वादीत्तिनास्तिकवादिव्यतिरिक्तोदर्शनान्तरस्थः कोऽपिवादंयाचते । एतेषां कारणानामन्यतरस्मिन्नपि कारणे जाते अन्यगच्छवर्तिभिः सङ्घाटकः प्रेषितः । तेन च सङ्घाटकेन आचार्यस्य निवेदितम् । तत आचार्यस्तस्यपरिहारिकस्य माहात्म्यमवगच्छन्निदमाह[भा.६८९] नविय समत्थो अन्नो अहियं गच्छामि निक्खिवियभूमिं ।
सरमाणोहिं विभणियं, आयरिया जाणिया तुझं ।। वृ- परिहारिकं मुक्त्वा नैव अपिशब्दोऽवधारणार्थः अन्यः कोऽपि तं वादिनं निवारयितुं अन्यद्वा प्रयोजनं साधयितुं समर्थः । यदि वा स एव परिहारिको ब्रूते । प्रचण्ड स वादी ना मां मुक्त्वा अन्यः कोऽपिनिवारयितुंसमर्थः । न वा राजानांपिट्टनादिकारयंतंततो यदिगुरवोऽनुजानतेततोऽहंगच्छामि एवं स्वयं तन्माहात्म्ये ज्ञातेऽन्येन वा कथिते तैराचार्यैरेष परिहारतपोवहतीतिस्मरद्भिस्तं प्रतिभणितं कर्तव्यं, एतत् बूयात्तंप्रतीत्यर्थः । यथा-आर्य! निक्षिपभूमिं आत्मीयां भूमिकां यावत्प्रत्यागममिह भवतितावत्मुच्यतांपरिहारतपइति । एवमुक्ते यदिनिक्षिपतिततोनिक्षेपकार्यते । अथब्रूतेपरिहारिको भगवन् शक्नोमि प्रायश्चित्तं वोढुं तदपि च प्रयोजनं कर्तुं तत आचार्योर्वक्तव्यम् । आयरिणा जाणगा तुज्झमिति तव आचार्याज्ञकाः विमुक्तं भवति? यत्रत्वं गच्छसि तत्र से आचार्यास्ते तत् ब्रुवते तत् कुर्या इतिअत्र यदुक्तं नि त्थियसमत्थो अन्नो अहियं गच्छामित्ति तद्विभावयिषुरिदमाह[भा.६९०] जाणंता माहप्पं, कति सो वा सयंपरिकहेइ ।
तत्थसवादीहुमए, वादेसु पराजितोबहुसो ।। वृ-तस्य परिहारिकस्य माहात्म्यमद्भुतां शक्ति स्वयं जानाना इदं तस्मै कथयन्ति । यथा नान्यः कोऽपि समर्थस्त्वां मुक्त्वा अथवा स एव पारिहारिकः स्वयं गुरुभ्यः परिकथयति । यथा तत्र तस्मिन् गन्तव्ये स्थाने यो वादी वर्तते स मया हु निश्चितं बहुशो अनेकवारं वादेषु अक्रियावादादिषु पराजितः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org