________________
उद्देशकः १, मूलं : १४, [भा. ५१७]
१८१ सातिरेकपाश्चमासिकं मायानिष्पन्नस्य गुरुमासस्याधिकस्य दानात् पाश्चमासिकप्रतिसेवकस्य सातिरेकपाश्चमासिकप्रतिसेवकस्य षएमासिकं षण्मासात परस्य भगवद्वर्धमानस्वामितीर्थे तपोदानस्यासंभवात् । तेन परमित्यादिततः पाञ्चमासिकात्स्थानात्परस्मिन्षाण्मासिकेसातिरेकेवा षाण्मासिकेप्रतिसेवितेआलोचनाकालेप्रतिसेवितेप्रतिकुंचितअप्रतिकुञ्चितेवातएवस्थिताः षण्मासाः प्रदातव्याः । परतस्तपोदानस्य निषेधनात्तदेवं त्रयोदशमसूत्रमुक्तम् ।
इदानीं चतुर्दशं सूत्रमाह-एवं बहुसो विनेयव्वं, एवममुना प्रकारेण बहुशोऽपि बहुशः शब्देन विशिष्टमपिसूत्रंचतुर्दशं वक्तव्यम् ।तच्चैवम्-जेभिक्खूबहुसोचाउम्मासियंबहुसोसातिरेगचाउम्मासियं वा बहुसो पञ्चमासियं वा बहुसो सातिरेगपञ्चमासियं वा एएसि परिहारठाणाणं अन्नयरं परिहारठाणं पडिसेवित्ताआलोएजा । अपलिउंचियआलोएमाणस्सचाउम्मासियवासाइरेगचाउम्मासियंवापञ्चमासियंवासाइरेगपञ्चमासियंवापलिउंचियंआलोएमाणस्सपञ्चमासियवासातिरेगपञ्चमासियंछम्मासियं वा तेन परंपलिउंचिए वा अपलिउंचिए वातेचेव छम्मासा इतिअस्याक्षरगमनिका पञ्चमसूत्रानुसारतः कर्त्तव्या ।नवरंबहुशोऽपिचातुर्मासिके प्रतिसेवितेयद्येकंचातुर्मासिकंदत्तं तत्बहुशोपिप्रतिसेवनाया मन्दानुभावकृतत्वात्आलोचनावेलायामप्येककालंसर्वेपामालोचितत्वात् ।एवंसातिरेकरूचातुर्मासादावपिभावनीयम् । सम्प्रति वक्तव्यविशेषमभिधित्सुराह-आलोचनायांदन्तपुरकथानकम् । [भा.५१८] एत्तोनिकायणा मासियाणजहघोसणंपुहविपालो ।
दंतपुरे कासीया, आहरणंतत्थ कायव्वं ।। वृ-इतइतितृतीयार्थे पञ्चमी ।ततोऽयमर्थः । एतैरनन्तरोदितैः सर्वैरपिसूत्रैर्मासिकानांमासनिष्पन्नानां मासिकद्वैमासिकत्रैमासिक यावत् षण्मासिकानां निकाचनोक्ता । निकाचना नाम यत्मासिकादि प्रतिसेवितंतत्यावदद्याप्यालोचनार्हस्य पुरतोनालोच्यतेतावदनिकाचितमवसेयमालोचितंतुनिकाचित् ततआलोएज्जा आलोचनाhण अपरिश्राविणा भवितव्यं, धनमित्रोदाहरणमत्र । इत्यादि पदैनिकाचना भाविता द्रष्टव्या । तत्र आलोचनार्हे आहरणं ज्ञातं कर्तव्यं । किं तदित्याह-जह घोसणमित्यादि, यथेत्याहरणोल्लेखोपदर्शने दन्तपुरे पत्तने पृथिवीपालो राजा, दन्तवक्त्रनामा घोषणामकार्षीत्-‘दन्तान केनापिक्रेतव्याः स्वगृहेचसन्तः समर्पणीयाः । इत्येवंरूपामित्यादि । तच्चेदं
दन्तपुरं नयरं, दन्तवक्त्रो राया । तस्स सच्चवती देवी । तीसे दोहलो जातो-'जइ अहं सव्वदंतमए पासाएकीलिज्जामि' ।रन्नो कहियं । रन्नाअमच्चोआणत्तो । सिग्धमेवंतेउवट्टवेसि ।तेननगरेघोसावियं 'जो अन्नो दंतं किणेइन देइ वा घरेसंते तस्स सारीरो दंडो' । तत्थ नगरे घणमित्तोसत्थवाहो । तस्स दो भज्जाओ-धनसिरी । पउमसिरी य । अन्नया तासिंदुन्हवि कलहो जाओ । तत्थ धनसिरीए पउमसिरी भणिया-'किमेवं गव्वमुव्वहसि, न किं ते सच्चवतीए विवदंतमओ पासाओ कतो' । ताहे पउमसिरीए असग्गाहोगहितो 'जइमेदंतमओपासादो न किजइतोअलंमेजीविएणंनदेइधनमित्तस्स वि उल्लावं। तस्सवयंसोदढमित्तोनामतस्स कहियं । तेनभणियं अकालहीनं अहंतेइच्छंपूरेमि, उड्डाविया अस्सगाई ताहेसो दढमित्तो वणयरदाणमणिसंगाहए करेइ तेहिं भणियं किं आणेमो किंवा पइच्छामो तेन भणियं दंतेमोदेह, तेहिंय ते दंता खडपूयमेहिंगोविया, सगडंभरियं, नगरदारे पवेसिजंताण एगो खडपूयगोत्ति गोणेणाकड्डितो दंतोपडिओ, चोरो त्ति योरायपुरिसेहिं वणयरोगहितो ।पुच्छितो कस्सेतेदंता? ।सोन साहइ । एत्यंतरेदढमित्तेणभणियं-ममेतेदंता । एस कम्मकरो । ततोवणयरो मुक्को । दढमित्तो गहितो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org