________________
४४८
व्यवहार -छेदसूत्रम्-१.३/८७ लप्स्य ते। [भा.१६१६] गुरुआपुच्छपलायणपासुत्तमिगेसुअमुगदेसंमि ।
मग्गणवसभादिट्ठभणंतिमुत्तामोसेसस्स ।। वृ-रात्रौमृगेष्वज्ञेषुबालशैक्ष्यकादिषुप्रसुप्तेषुगुरुमाचार्यमापृच्छय अमुकंदेशंगच्छामीतिपलायते । प्रभाते च वृषभा ब्रुवते नष्टः स पिशाचो न दृश्यते इति मार्गयित्वा तस्मिन्नदृष्टे वसतौवागत्य भणन्ति । नष्टः पिशाचो च क्वापि दृष्ट इति मुक्ताः स्म च्छुट्टा वयं शेषस्य तद्वेषणाद्यायासस्य; तेन च परदेशं गच्छता यानिस्थानानि परिहर्तव्यानि, तान्यभिधित्सुराह[भा.१६१७] विहरणवायणखमणवेयावच्चे गिहत्थधम्मकहा ।
वज्जेज्जसमोसरणंपडिवयमाणो हियडिओ।। वृ-हितार्थिकः प्रवचनविराधनाया आत्मन उड्डाहस्य च संरक्षणपरायणो यत्र विहरणेति साधुत्वेन विहृतवान् यत्र वाचना दत्ता, यत्रचक्षपकत्वमकार्षीदातापनावा कृता येषुचगच्छेषुवैयावृत्यं कृतंते यत्र विहरन्ति यत्रच गृहस्थत्वेन । स्थितवान् यत्र वा धर्मकथाप्रबन्धेनानेकशः कृत यत्र वा रथयात्रादिनिमित्तमनेकेषामाचार्याणां समवसरणंमेलक एतानिस्थानानि प्रतिपन्न प्रतिसेवितुकामो वर्जयेत् । [भा.१६१८] गंतूण अन्नदेसंवज्जित्ता पुव्व वणिएदेसे।
____लिंगविवेकं काउंस सड्ढि किट्ठीपणवित्ताणं ।। वृ- गत्वा अन्यदेशं परदेशं वर्जयित्वा पूर्ववर्णितान् अनन्तरगाथोपात्तान् देशान् लिङ्गविवेकं कृत्वा आत्मीयमाचारभाण्डं समस्तमपि क्वचिनिक्षिप्यान्यलिङ्ग गृहलिङ्ग वा गृहीत्वा सड्डित्ति अविरतसम्यग्दृष्टिकायथाभद्रिका वाप्रज्ञाप्यसंभोगोचितरीत्याबोधयित्वा किट्टीत्तिकृष्यतेसंभोगोयः प्रतिरिक्ते स्थाने नीयते । तदभावे विध्यन्तरमाह[भा.१६१९] पणपनगादि पदिसुकिंवि अतो उअहवअदसादी ।
- अपया एत्थगुरुगा वाहिंतुचउगुरुनिसेगो।।। [भा.१६२०] सपया अंतोमूलंच्छेदो पुन होइबाहिरनिसेगे ।
अनुपुट्विं पडिसेवइवज्जंतो सदेसमादीनि ।। वृ- पञ्च कपर्दादयः पण्यं यस्या एकवारप्रतिसेवने सा पञ्चपण्यिका | आदिशद्वात् दशपण्यकादिपरिग्रहस्तासुकृष्टासुप्रतिरिक्तस्थानं नीतासुप्रतिसेवनांवाकरोति । कथंभूतः सन्नित्याह-किञ्चित् अददान एतच्चाविरतसम्यगदृष्टिकाया यथाभद्रिकायावा विषये द्रष्टव्यम | साहिलज्जातो न किञ्चिदपि याचते ।अथपञ्चकपण्यिकादिभाटीं विना नेच्छतिप्रतिसेवनांतत आह-अथवाभाटीं विनानिच्छायां अदसादीनि वस्त्राणि प्रयच्छति प्रथमतोऽदशानि ददाति तान्यनिच्छन्त्या योग्यान्यपितस्या दीयन्ते । सा च प्रतिसेवितुमिष्यमाणा द्विधा संभवति-अप्रजा सप्रजा च । अनपत्या सापत्या चेत्यर्थः । तत्राप्रजाया ग्रामस्यान्तर्यदिशुक्रनिषेकं करोति ततः प्रत्यागतस्य प्रायश्चित्तं षट् गुरु । अथ बहिस्तर्हि ततश्चतुर्गुरु । अथ सप्रजाया ग्रामस्यान्तः करोति ततो मूलमथ बहिस्तर्हिच्छेदः । तथानुपूर्व्या क्रमेण प्रथमतोभाटीविनातदभावेभाट्यपीत्यर्थः । अथवाप्रथमतोबहिस्तदसंभवेऽन्तरपिप्रतिसेवनेवर्जयन् सदेशादिकाः समानदेशशिष्यिण्यादिका । [भा.१६२१] फासुपिंडोयारेणंनय अभिक्खनिसेथे जावच्छम्मासा ।
चउगुरु छम्मासाणंपरतो मूलंमुणेयव्वं ।। वृ-सच तत्रतथा तिष्ठन् प्रासुकप्रत्यवतारेण तिष्ठति यथाशक्ति अशनादिकं स्नानादिकं च(चा) प्रासुकं वर्जयतीत्यर्थः । न च अभीक्ष्णनिषेवणमभीक्ष्णप्रतिसेवनं करोति । स च तथा प्रतिसेवमानो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org