________________
४२९
उद्देशकः३, मूलं:७३, [भा. १५२३] [भा.१५२३] आयारपकप्पो ऊनवमे पुव्वंमिआसिसोधीय।
तत्तोच्चिय निजूढोइहाहि तो किंनसुद्धिभवे ।।। वृ-आचारप्रकल्पः पूर्वं नवमे पूर्वं आसीत् शोधिश्च ततोऽभवत् । इदानीं पुनरिहाचाराने तत एव नवमात्पूर्वान्नियूह्यानीतः ततः किमेष आचारप्रकल्पो न भवति किं वा ततः शोधिर्नोपजायेत । एषोऽप्याचारकल्पः शोधिश्चास्मादवशिष्टाभवतीतिभावः । अधुना स्तेनकदृष्टान्तबावनार्थमाह[भा.१५२४] तालुग्धाडिणिउसोवणादि विजाहितेनगा आसि ।
इण्हितेउनसंतीतहवि किंतेनगानखल ।। वृ-पूर्वस्तेनकाश्चौरा विजयप्रभवादयस्तालोद्घाटिन्यवस्वापिन्यादिभिरुपेताआसीरन् । ताश्चविद्या इदानीं न सन्ति । तथापि किं खलु स्तेनका न भवन्ति भवत्येव । तैरपि परद्रव्यापहरणादिति भावः । अधुना गीतार्थदृष्टान्तंभावयति । [भा.१५२५] पुव्वं चउदसपुव्वी इण्हंजहन्नोपकप्पधारी उ ।
मज्झिमग पकप्पधारी किंसो उनहोइगीयत्थो ।। वृ-पूर्वगीतार्थश्चतुर्दशपूर्वी अभवत् । इदानींस किंगीतार्थोजधन्यःप्रकल्पधारीनभवतिभवत्येवेति भावः । शस्त्रपरिज्ञादृष्टान्तमाह[भा.१५२६] पुव्व सत्थपरिणाअधीयपढियाइ होउउवट्ठवणा।
इण्हेिंच्छजीवणया किंसाउन होउ उवट्ठवणा ।। वृ- पूर्वंशस्त्रपरिज्ञायामाचाराङ्गान्तर्गतायामर्थतोज्ञातायां पठितायांसूत्रत उपस्थापना अभूदिदानी पुनः सा उपस्थापना किं षटजीवनिकायां दशवैकालिकान्तर्गतायामधीतायां पठितायां च न भवति भवत्येवेत्यर्थः । पिण्डदृष्टान्तभावनार्थमाह[भा.१५२७] बितितंमिबंभचेरेपंचमउद्देस आमगंधम्मि ।
सुत्तमि पिंडकप्पी इहपुन पिंडेसणाएओ ।। वृ- पूर्वमाचाराङ्गन्तर्गते लोकविजनम्नि द्वितीयेऽध्ययने यो ब्रह्मचर्याख्यः पञ्च उद्देशकस्तस्मिन् यदामगन्धिसत्रंसव्वामगंधं परिचयंइतितस्मिनसूत्रतोऽर्थतश्चाधीतेपिण्डकल्पीआसीत, इह इदानीं पुनर्दशवैकालिकान्तर्गतायां पिण्डैषणायामपि सूत्रतोऽर्थतश्चाधीतायां पिण्डकल्पिकः क्रियते सोऽपि चभवति ताशइति, उत्तराध्ययने दृष्टान्तंभावयति ।। [भा.१५२८] आयारस्स उउवरिं उत्तरज्झयणाउआसि पुव्वंतु ।
दसवेयालिय उवरिंइयाणिं किंतेनहोतिउ ।। वृ- पूर्वमुत्तराध्ययनानि आचारस्याप्याचारङ्गस्योपर्यासरिन् इदानीं दशवैकालिकस्योपरि पठितव्यानि । किंतानि तथारुपाणिनभवन्तिभवन्त्येवेतिभावः वृक्षदृष्टान्तभावनामाह[भा.१५२९] मत्तंगादीतरुवर नसंति इण्हिन होति किंरुक्खा।
महजूहाहिवदप्पिय पुट्विं वसभाणपुन इण्हं ।। वृ-पूर्वंसुखमसुखमादिकालेमत्तङ्गादयोदशविधास्तरुवराः कल्पद्रुमाआसीरन् । इदानींतेन सन्ति । किन्त्वन्ये चूतादयस्ततः । किं ते वृक्षा न भवन्ति तेऽपि वृक्षा भवन्तीति इदानीं ते तथाभूता न संतिकिन्तुपञ्चदशादिगोसंख्यातास्ततः किंतेयूथानभवन्तिकिंतुभवन्त्येवेतिभावः । अधुनागोदृष्टान्तमाह[भा.१५३०] पुट्विंकोडीबद्धाजूहाओ नंदगोवमाइणं ।
. इण्हनसंतिताइंकिंजूहाइंन होतिउ ।। वृ- पूर्वं नन्दगोपादीनां गवां यूथाः कोडीबद्धाः कोटीसंख्याका आसीरन् । इदानीं ते तथाभूता न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org