________________
उद्देशक : १, मूलं : १४, [भा. ३६६]
१३१ एतावत्येवचारोपणापदानि उत्तरभइए उत्युक्तंतत्रकस्मिन्स्थानेकिमुत्तरमित्युत्तरविभागकरणार्थमाह[भा.३६७] ठवणा रूवणाणतिण्हं उत्तरंतुपंच पंच विन्नेया ।
एगुत्तरिया एगासव्वाविहवंतिअट्टेव ।। वृ-तिसृणाभाद्यानां स्थापनानां तिसृणाभाद्यानाभारोपणानांच पदचिंतायामुत्तरं पंच पंच विज्ञेयाः तिसृष्वपि पदानां यथोत्तरं पंचोत्तरवृद्धया प्रवर्धमानत्वात्, एका चतुर्थी आरोपण एकोत्तरवृद्धया प्रवर्धमानाततस्तत्रोत्तरमेकंजानीयात्,सर्वसंख्ययाचसर्वाअपिस्थापनारोपणा अष्टौभवंति, चतस्रः स्थापनाश्चतस्त्र आरोपणा इत्यर्थः ।। संप्रतिकरणवशात्यल्लब्धं पदपरिमाणंतत्दर्शयति ।। [भा.३६८] तीसा तेत्तीसावि य पणतीसा अउनसीयसयमेव ।
एएठवणाणपया, एवइया चेवरुवणाणं ।। .. वृ- एतानि च तिसृणामपि स्थापनानां यथाक्रमं पदानि तद्यथा, प्रथमायास्त्रिंशत् द्वितीयायास्त्रयस्त्रिंशत्, तृतीयायाः पंचत्रिंशत्, चतुर्थ्या एकोनाशीतं शतं, एतावत्येव चतसृणाभप्यारोपणनां यथाक्रमं पदानि तद्यथा प्रथमायास्त्रिंशत् द्वितीयस्याः त्रयस्त्रिंशत् तृतीयस्याः पंचत्रिंशत् चतुर्थ्या एकोनाशीतंशतमिति, अथ का स्थापना का आरोपणाचकतिषुमासेषुप्रतिसेवितेषुद्रष्टव्येत्येतत्परिज्ञानार्थमाह - [भा.३६९ ठवणारोवणा दिवसेमाणाउ विसोहइत्तुजंसेसं ।
इच्छियरुवणाए भए असुज्झमाणे खिवइज्झोसं ।। वृ- मानात् षण्णां मासानां दिवसपरिमाणादशीत्यधिकशतरूपात् विवक्षितायाः स्थापनाया विवक्षितायाश्चारोपणाया ये दिवसास्तान् विशोधयेत्, विशोध्य च यच्छेषमुपलभ्यते, तत् ईप्सितया अधिकृतया यस्या दिवसाः पूर्वं विशोधितास्तया इत्यर्थः ।। आरोपणयाभजेद्भागं हियातभागेचहृते यदिराशिर्निर्लेपः शुध्यति, ततोन किमपि प्रक्षिप्यते, केवलं सा आरोपणा कृत्स्नभागहरणात् कृत्स्नेति व्यवह्रियते, ।। यदिपुनर्निर्लेपो न शुद्धयति, ततः क्षिपतिझोषां यस्मिन्प्रक्षिप्ते समो भागहारोभवति, स राशिः समकरणो झोष उक्तंच, झोसित्ति वा समकरणत्ति वा एगठं ।। सा च आरोपणा अकृत्स्नभागहरणात् अकृत्स्नेतिव्यवहर्तव्या, तथाच यथोक्तस्वरूपमेव झोषमुपदर्शयति । [भा.३७०) जेत्तियमेत्तेणंजो,सुद्धं भागंपयच्छती रासी ।।
तत्तियमेत्तं पक्खिव अकसिणरूवणाए झोसगं ।। वृ-यावन्मात्रेण प्रक्षिप्तेन सोऽधिकृतराशिः शुद्धं निर्लेपंभागं प्रयच्छति, तावन्मात्रंप्रक्षिप, एतत् अकृत्स्ना,आरोपणायाउक्तशब्दार्थाझोषाग्रंझोषपरिमाणं; यथाकेनापिपृष्टं, विशिकास्थापनापाक्षिकी चारोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना ? उच्यते, त्रयोदशभिर्मासैः; कथमेतदवसीयते, इति चेदुच्यते, इह षण्णां मासानामशीतं दिवसशतमित्यशीतं शतं ध्रियते ततो विंशिकायाः स्थापनाया विंशतिदिनानि पाक्षिक्याश्चारोपणायाः पंचदशदिनानि शोध्यंते, ठवणारोवणादिवसे माणाइ विसोहइ तु इति वचनात्, शेषं जातं, पंचचत्वारिशं शतं इच्छियरुवणाए भइए इति वचनात् अधिकृतया पंचदशदिनयाआरोपणायाभागो हियते, तत्रचोपरितनोराशिः शुद्धंभागंनप्रयच्छति, पंचसुप्रक्षिप्तेषु प्रयच्छतीति पंचपरिमाणोऽत्र झोषः प्रक्षिप्यते, ततो भागे हृते लब्धा दशमासाः तथा दिवसाः पंचहि भइयादुरूवहीणाउतेभवेमासाइतिवक्ष्यमाणवचनात् । स्थापनादिवसानां विंशतः पंचभिर्भागोहियते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org