________________
उद्देशक : १, मूलं:३५, [भा. ९४०]
__.. २९७ पुरिसा कयवित्तिया वसतिसामंतनगरेसु ।। [भा.९४१] सूयग तहानुसूयगपडिसूयगसव्वसूयगाचेव। .
महिला कय वित्तीयावसंतिसामंतनगरेसु ।। वृ- इदं गाथाद्वयमपि पूर्ववद्यथा च परराज्येषु परनगरेषु च पुरुषास्त्रयश्च वसन्ति तथा निजराज्ये निजनगरे अन्तःपुरेच ।। तथा चाह[भा.९४२] सूयगतहानुसूयगपडिसूयगसव्वसूयगा चेव ।
पुरिसा कय वित्तीया वसंति निययंमिरज्जंमि ।। [भा.९४३] सूयगतहानुसूयग, पडिसूयग सव्वसूयगाचेव;
महिला कय वित्तिया, वसंति निययंमिरज्जंमि [भा.९४४] सूयग तहानुसूयग पडिसूयगसव्वसूयगाचेव ।
पुरिसा कय वित्तीयावसंति निययंमि नगरंभिम ।। [भा.९४५] सूयगतहानुसूयग, पडिसूयग सव्वसूयगाचेव;
महिला कय वित्तीया, वसंतिनिययंमि नगरंमि [भा.९४६] सूयग तहानुसूयग पडिसूयगसव्वसूयगा चेव ।
पुरिसा कय वित्तीयावसंतिअंतेउरेरनो ।। [भा.९४७] . सूयगतहानुसूयगसव्वसूयगाचेव ।।
महिला कय वित्तीया वसंति अंतेउरे रनो।। वृ- गाथा षट्कस्यापि व्याख्या पूर्ववत् । तत एवं निजचारपुरुषमहिलाभ्यो राज्ञःपुरोधसश्च निशिवृत्तममात्यो ज्ञातवान् । तदेवं राज्ञोऽपियः शिक्षाप्रदानेऽधिकारी सोऽमात्य इति उक्तममात्यस्य स्वरूपम् ।। अधुना कुमारस्याह[भा.९४८] पञ्चंतेखुब्भंतेदुइंते सव्वतोदवेमाणो ।
संगामनीति कुसलो कुमार एयारिसो होइ ।। वृ- प्रत्यन्तान् सीमासन्धिवर्तिनः क्षुभ्यतो अन्तर्भूतण्यर्थत्वात् समस्ता अपि सीमापर्यन्तवर्तिनीः प्रजाः क्षोभयतो दुर्दान्तान्दुःशिक्षितान् संग्रामनीतिकुशलः सर्वतः सर्वासु दिक्षुयो दमयन् वर्तते । ।स एतादृशः कुमारोभवति । तदेवं राजयुवराजादिव्याख्यातंपञ्चकं सम्प्रति राजवैद्याधिपञ्चकं ।।
तत्रराजस्वरूपमुक्तमिदानी वैद्यस्वरूपमाह[भा.९४९] अम्मापिईहि जाणियस्स आयंकपउरदोसेहिं ।
विज्जादेतिसमोहिं, जहिं कया आगमा होति ।। वृ- मातापितृभ्यां जनितस्य तस्याधिकृतस्य वगिज आतङ्कात रोगात् ये समुत्थाः प्रचुरा दोषास्तैरुपेतस्येति गम्यते वैद्या ददतिकुर्वन्तिसमाधिस्वास्थ्यं नीरोगतामित्यर्थः । यैः कृता अभ्यस्ता आगमावैद्यकशास्त्रलक्षणाभवन्तिवर्तन्ते । उक्तंवैद्यस्वरूपम् ।। अधुनाधनवतांस्वरूपमाह[भा.९५०] कोडिग्गसो हिरणंमणिमुत्तसिलप्पवालरयणाई।
अज्जयपिउपज्जागय एरिसयाहोतिधनावत्ता ।। वृ- येषां आर्यः पितामहः, पिता प्रतीतः । प्रायः प्रपितामहः तेभ्य आगतं विद्यते कोट्यग्रशः, Jain Education International
For Private & Personal Use Only
www.jainelibrary.org