________________
उद्देशकः २, मूलं: ४०, [भा. १०२९]
३२१ कृते सति तद्वहतो ग्लानिमुपगतस्य अन्यतरदकृत्यस्थानं प्रतिसेव्यते न संस्तरतः प्रथमसूत्रेणविधिरभिधीयते । द्वितीयसूत्रेणपुनस्तेनाप्यसंस्तरत इतिसूत्रद्वयस्य परस्परं पूर्वानन्तरसूत्राच्च नानात्वं विशेष इति अत्र पर आह[भा.१०३०] उभयबले परियागंसुत्तत्थाभिग्गहे यवणेत्ता ।
. नहुजुज्जइवोत्तुंजेजंतदवत्थोवि आवज्जे ।। वृ-ननुतस्यपारिहारिकस्यपूर्वमुभयंधृतिसंहननरूपंबलंवर्णितंपर्यायश्चगृहियतिपर्यायरूपउभयतो वर्णितः सूत्रार्थावपि तस्य यावत्प्रमाणौ भवतस्तावत् प्रमाणौ वर्णिताघभिग्रहा अपि च तस्य क्षेत्रादिविषयाः पूर्वमभ्यस्ता व्यावर्णितास्ततउभयबलमुभयंपर्यायं सूत्राविभिग्रहांश्चवर्णयित्वानहु नैव युष्माकं युज्यते वक्तुं जे इति पादपूरणे यत्तदवस्थोपिपरिहारतपः प्रतिपन्नोऽप्यापद्यते प्रायश्चित्तस्थानमितिउभयबलयुक्तस्यभूयः प्रायश्चित्तस्थापनापत्तिसम्भवाभावादत्रसूरिराह[भा.१०३१] दोहि विगिलायमाणेपडिसेवंतेमएण दिटंतो ।
आलोयणा अफरिसे जोहे वसहेय दिठंते ।। वृ-द्वाभ्यामाद्याभ्यांपरीषहाभ्यांक्षुत्पिपासालक्षणाभ्यांग्लायन्ग्लानिमुपगच्छन् गुरुलाधवचिन्तया अनेषणादिकमपि प्रतिसेवेत तस्मिंश्च तथा प्रतिसेवमाने दृष्टान्तो मृगेण वेदितव्यः । स च तथा प्रतिसेव्यालोचयेत् । आलोचनायां च तेन दीयमानायां अपरुषंभाषणीयं । यदि पुनः पुरुषं भाषन्ते प्रायश्चित्तं चत्वारोगुरुकामासाआज्ञाअनवस्था मिथ्यात्वविराधनाश्चदोषाः ।अत्रार्थेयोधान्दृष्टान्ती कुर्याद्यदिवावृषभेण दृष्टान्तः कर्तव्य इति । तत्रमृगदृष्टान्तोऽयम्- एगो मिगो गिम्हकालेसंपत्ते तन्हाए अभिभूतो पाणियत्थाणंगतो पासति । कोदंडकंधरियहत्थंवाहं ततो मिगोइमंचिंतेइ । जइन पियामि तो खिप्पं मरिहामि, पीतेसुहेण मरिहा[जा]मि अवि य पीए कयाइ वलियत्तणगुणेण पलाइजांवि एवं चिंतिऊणंसोअन्नेणउगासेणं खिप्पंपानियंपाउंलग्गो । जावसोवाहतंउगासंपावतिताव कइविपोटे [घोट्टे] करितापलातो ।एवं सोविपारिहारितोचिंतेइ ‘जइनपडिसेवामितोमरामि; अबूढे चपायच्छिते
अन्नमविकम्मनिज्जरणंन काहामिपडिसेविएपुन पच्छित्तंच अबूढंच वहिस्सामि अन्नंचकम्मनिजरणं चिरंजीवंतो करिस्सामि | लवसत्तमदेवदिटतेनं कयाइसिजेहामि विज्जुतवेयंजतो भणियं[भा.१०३२] अप्पेणबहुमेसेज्जा एवं पंडियलक्खणं ।
. सव्वासुपडिसेवासु एवं अठावयं विद् ।। वृ-अत्रोत्तरार्धाक्षरगमनिका-सर्वासु प्रतिसेवनासु एतदनन्तरोदितमल्पेन बढेषणामर्थपदं सार्थकमपवादपं विदुर्जानन्तिपूर्वमहर्षयः एनमेव मृगदृष्टान्तंभावयति[भा.१०३३] गिम्हेसमोक्खिएसुदळुवाहम्मतो जलोयारो ।
चिंतेइजहन पाहतोयं तोमेधुवंमरणं ।। [भा.१०३४] पाउंमरिउंपिसुहे कयाइ विसचिठतो पलाएज्जा ।
इति चिंतेउंपाउंनोल्लेउंतोगतोवाहं ।। वृ-ग्रीष्मे ग्रीष्मकाले समृगोजलावतारेगतो व्याधं मोक्षितेषुमोक्षितो मोक्तुमिष्ट इषुर्बाणो येनस तथातंदृष्ट्रा चिन्तयति । यदिनपास्यामितोयंजलंततोमेध्रुवं मरणं, अपिच पानीयं पीत्वामर्तुमपिमे 217
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org