________________
१२०
व्यवहार - छेदसूत्रम्-१-१/१४ लभ्यते, ततो येऽनुद्घातिते त्रिकसंयोगेदशभंगास्ते पंचभिर्गुण्यंत जाता सूत्रंभंगाः पंचाशत् ।।
चतुष्क संयोगे भंगाः पंचपंचभिगुणिता जाताः पंच सर्वसंख्यया उद्घातितेक संयोगेन अनुद्घातिद्विकसंयोगेभंगाः पंचाशत्इह एकैकस्मिन् अनुयातितसंयोगेउद्घातितमासिकद्वैमासिकादिक्रमेण पंच पंच भंगा लभ्यंते, ततो ये ऽनुद्घातिते त्रिकसंयोगे दशे भंगास्ते पंचभिर्गुण्यंते जाता सूत्रं भंगाःपंचाशत, सर्वसंख्ययाउद्घातेद्विकसंयोगेभंगानांत्रीणिशतानि दशोत्तराणि । तथापंचानां पदानां त्रिकसंयोगेपिभंगा दशेत्युक्त्वातत्रत्रिकसंयोगेचिंतायामप्येकैकस्मिन् उद्धातितसंयोगभंगादशदशेत्येक कसंयोगे पंच, द्विकसंयोगे दश, त्रिकसंयोगे दश, चतुष्कसंयोगे पंच, पंचकसंयोगे एक; प्रत्येक दशभिर्गुण्यंते जाता क्रमेणेयं भंगानां संख्या पंचाशत्, शतं, शतं, पंचाशत्दश । अत्रापि सर्वसंख्यया भंगानां त्रीणि शतानि दशोत्तराणि । पंचानां चतुष्कसंयोगे भंगाः पंच, तत उद्घातिते चतुष्कसंयोगचिंतायामकैकस्मिन् अनुद्घातितसंयोगे भंगाः पंच पंच लभ्यते इति, तत्रैकैक संयोगजा:पंच, द्विकसंयोगे एक; प्रत्येकं दशभिर्गुण्यंते जाता क्रमेणेयं भंगानां संख्या पंचाशत्, शतं, शतं पंचाशत्दश । अत्रापि सर्वसंख्यया भंगानां त्रीणि शतानि दशोत्तराणि । पंचानां चतुष्कसंयोगे भंगा:पंच,तत उद्घातितेचतुष्कसंयोगचिंतायामेकैकस्मिन् अनुद्घातितसंयोगेभंगाः पंचपंच लभ्यते इति. तत्रैकैक संयोगजाः पंच, द्विकसंयोगजा दश, त्रिकसंयोगजा दश, चतुष्कसंयोगजाः पंच, पंचकसंयोगजएकः प्रत्येकं पंचभिर्गुण्यंते ततो जाता क्रमेणेयं भंगानां संख्या पंचविंशतिः पंचाशत पंचाशत् पंचविंशतिः पंच । सर्वसंख्यया उद्घातिते चतुष्कसंयोगे भंगानां पंच पंचाशदधिकं शतां १ पंचसंयोगेपंचानां पदानामेकोभंग इत्युद्घातितेपंचकसंयोगचिंतायामनुद्घातिते एकैकसंयोगाःपंच, द्विकसंयोगाःदश, त्रिकसंयोगादश, चतुष्कसंयोगाःपंच, पंचसंयोगएकः, प्रत्येकमेकेनगुण्यंते एकेन च गुणितंतदेव भवतीति सैवं भंगसंख्या तद्यथा पंचदश दश पंचएक। ___ सर्वसंख्यया उद्घातिते पंचकसंयोगा एकत्रिंशत् मूलत आरभ्य भंगानां सर्वसंख्या नवशतान्येकपष्ठधिकानि एतावंति किल सूत्राणि पंचस्वादिमेषु सकलसूत्रेषघातानुद्धातसंयोगतो जातानि एतावंत्ये व बहुशः शब्दविशेषितेष्वपि पंचसु सूत्रेष्वेतेनैव विधिना सूत्राणि द्रष्टव्यानि ।। सर्वसंख्यापिंडनेन मिश्रकसूत्राणिद्वाविंशत्युत्तराण्येकोनविंशतिशतानि । एतानिचतृतीयचतुर्थसूत्राभ्यामुत्पन्नानीतितत्रपृथकमिश्रकसूत्राणांसंभवः तदेवममीषां मिश्रकसूत्राणा-मेकोनविंशति-शतानि द्वाविंशति । षडशीतंशतंप्राक्तनंसूत्राणामितिसर्वसंख्यया सूत्राणामेकविंशतिशतान्यष्टोत्तराणि। तथा यस्मादपराधो द्विधा तद्यथा मूलगुणे उत्तरगुणे च तत एतानि सर्वाण्यप्यनंतरोदितानि सूत्राणि मूलगुणापराधाभिधानेनाप्यभिघातव्यान्युत्तरगुणापराधाभि-धानेनापीत्येषराशिर्वाभ्यांगुण्यतेजातानि चत्वारि सहस्त्राणि द्वे शते षोडशोत्तरे । अपराधोपि च यस्मान्मूलगुणेपूत्तरगुणेषु च दर्पतः कल्पतो वाप्पयतनया ततएषराशिभूयोद्वाभ्यांगुण्यते जातान्यष्टौसहस्त्राणि चत्वारिशतानि द्वात्रिंशदधिकानि। एतावतीसंक्षेपतःसूत्रसंख्याभणिताइयंचैतावती मंगकवशात्प्रायेणजाताततोमंगकपरिज्ञानार्थमाह[भा.३४७] एत्थ पडिसेवणाओ, एक्कक्कदुगतिगचउक्कपनगेहिं ।
दसदसपंचगएक्कग अदुवअनेगाउएवाओ ।। वृ- अत्र च एतस्मिन् सूत्रसमूहे एतावत्यः प्रतिसेवना एवं संख्याकाः प्रतिसेवनाप्रकाराः पंचानां पदानां एकक द्विक त्रिक चतुष्क पंचकैरेककद्विक त्रिक चतुष्कंपचकसंयोगैर्ये भवंतिभंगाः ।। क्रमेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org