________________
पीठिका - [भा. ६३ ]
२९
बारसहिं संचच्छरेहि न अहियाणि ताव तेन आयंबिलाणि कयाणि, ततो से नाणवरणिज्जं कम्मं खीणं ।
-एवं जहा असगडपियाए आगाढजोगो अनुपालितो, तहा सड्डे [व्वे ] हिं सव्वमुवहाणं पालेयव्वं, तथा अनिण्हव इति गृहीतश्रुतेनानिह्नवः कार्यः, तत् यस्य सकाशे अधीतं, तत्र स एव च कथनीयो नान्यः, चित्तं कालुष्यापत्तेरत्रदृष्टांतः एगस्स व्हावियस्स छुभंडं विज्जासामत्थेणं आगासे अच्छेइ तं च एगो य परिव्वायगो बहूहिं उवसंपज्जणाहिं उवसंपचिऊण तेन सा विज्जलद्धा, ताहे अन्नत्थ गंतुं तिदंडेण आगासगएण महाजनेन पूइज्जइ, रणा पुच्छिओ भयवं! किमेस विज्जाइसओ उत तवातिसओ ! सी भाइ, विज्जाइसओ कस्स सगासातो गहितो, सो भणइ हिमवंते फलाहारस्स रिसिणी सगासे अहिज्जितो एवं वृत्ते समाणे संकिलेसदुट्टयाए तं तिदंडं खडत्ति पडियं एवं जो अप्पागमं आयरियं निन्हवेउण अन्नं, तस्स अविहिसंकिलेसदोसेण सा विज्जा परलोए न हवइ इति तथा व्यंजनार्थं तदुभये इति समाहारत्वादेकवचनं भेदो न कार्य इति वाक्यशेषः एतदुक्तं भवति, श्रुतप्रवृत्तेन तत्फलमभिप्सता व्यंजनभेदोऽर्थभेद उभयोर्भेदश्च न कार्य इति, तत्र व्यंजनभेदो यथा धम्र्म्मा मंगलमुत्कृष्टं इति वक्तव्येषु पुनं कल्लाणमुक्कोसमित्याह अर्थभेदो यथा अवंती केयावंती लोगंसिविप्परामुसंती इत्यत्र आचारसूत्रे यावंतः केचन लोके अस्मिन् पाषंडिलोके विपरा मृशंतीत्येवंविद्यार्थाभिधाने अवंतीजनपदे केयारकुर्वंलकूपे पतिता लोकाः परामृशंतीत्याह, उभयमेदो द्वयोरपि यथात्मोपमर्देन धम्र्म्मो मंगलमुत्कृष्टोऽहिंसापर्वतमस्तके इत्यादिदोषश्चात्र व्यंजनभेदे अर्थभेदस्तद्भेदे क्रियाभेदे च मोक्षाभावस्तदभावे च निरर्थका दीक्षेति एवं कालादिभेदप्रकारेणाष्टविधोष्टप्रकारो ज्ञानविनयः, दर्शनविनयोप्यष्टप्रकारस्तामेवाष्टप्रकारतामुपदर्शयति निस्संकियं निक्कंखिय निव्वितिगिच्छा अमूढदिट्ठीय । उववूहथिरीकरणे वच्छल्लपभावणे अट्ट ।।
[ भा. ६४ ]
वृ- शंकनं शंकितं शंका इत्यर्थः निर्गतं शंकितं यस्मादसौ निःशंकितः, देशसर्वशंकारहितं इत्यर्थः, तत्र देशशंका समाने जीवित्वे किमेको भव्यो, अपरस्त्वभव्य इति, सर्वशंका प्राकृतनिबद्धत्वात् सकलमेवेदं प्रवचनं परिकल्पितं भविष्यति इत्येवं नपुनरालो चयति यथा भावा हेतुग्राह्या अहेतुग्राह्याश्च, 'तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या अस्मदाद्यपेक्षया भव्यत्वादयः प्रकृष्टज्ञानगोचरत्वात्तद्हेतूनामिति प्राकृतनिबंधोपि बालादिसाधारणमुक्तं च
-
119 11
बालस्त्रीमूर्खमूढानां नृणां चारित्रकांक्षिणं; ।
अनुग्रहाय तत्वज्ञैः, सिद्धांतः प्राकृतः स्मृतः ।।
वृ- एतश्च न परिकल्पितो दृष्टेष्टाविरुद्धत्वात् निःशंकितो जीव एवार्हच्छासनप्रतिपन्नो, दर्शनं प्रतिविनीतत्वादृर्शनप्राधान्यविवक्षया दर्शनविनय उच्यते एतेन विनयविनयवतोरभेदमाह एकांतभेदे त्वविनयवत इव तत्फलाभावान्मोक्षाभाव एवं शेषपदेष्वपि भावना कार्या, तथा निःकांक्षितो देशसर्वकांक्षारहितः तत्र देशकांक्षा यदेकं दिगंबरादिदर्शनं कांक्षति, सर्वकांक्षा यथा यः सर्वाण्येव दर्शनान्याकांक्षति, न पुनरालोचयति षट्जीवनिकायपीडामसत्प्ररूपणां च विचिकित्सा मतिविभ्रमः निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः साध्वेव जिनदर्शन किंतु प्रवृत्तस्य सतो ममास्मात्फलं भविष्यति न वा कृष्यादिक्रियाया उभयथाप्युपलब्धेरिति चिकित्सयारहितः नह्यविकलः उपायउपेयवस्तुपरिप्रापको भवतीति, संजातनिश्चयो निर्विचिकित्स उच्यतेः एतावता अंशेन निःशंकिताद् भिन्नः उदाहरणं चात्र विद्यासाधको यथावश्यके इति, यद्वा निर्विशुद्धजुगुप्सः साधु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org