________________
४१९
उद्देशकः ३, मूलं:६८, [भा. १४७०] संगहकुसले उवग्गहकुसले अक्खयायारे अभिन्नायारे असबलायारे असंकिलिट्ठायारचित्ते बहुस्सुए बब्भागमे जहन्नेणंआयारपकप्पधरेकप्पइ उपज्झायत्ताएउद्दिसित्तए ।।
मू.(६९) सच्चेवणंसेतिवासपरियाएसमणेनिगन्थेनोआयारकुसलेजावनोउवगहकुसलेखयायारे भिन्नायारे सबलायारे संकिलिठ्ठायारचित्ते अप्पसुएअप्पागमेनो कप्पइ उवज्झायत्ताएउद्दिसित्तए।
मू.(७०)पंचवासपरियाएसमणेनिगंथे (जहा ६८) जहन्नेणंदसकप्प ववहारधरेकप्पइआयरिय उवज्झायत्ताएउद्दिसितए। __ मू.(७१) सच्चेवणंसेपंचवासपरियाएसमणेनिगंथे(जहा६९)नोकप्पइआयरियउवज्झायत्ताए उद्दिसित्तए। .
मू.(७२) अट्टवासपरियाएसमणेनिग्गंथे(जहा६८)जहन्नेणंठाणसमवायघरेकप्पइआयरियत्ताए जाव गणावच्छे इत्यत्ताएउद्दिसित्तए ।
मू. (७३) सच्चेवणं से अट्ठवासपरियाए समणे निणंथे (जहा ६९)नो कप्पइ आयरियत्ता जाव गणावच्छेइयत्ताएउद्दिसित्तए ।।।
वृ-'तिवासपरियाएसमणे' इत्यादिसूत्रषट्कम् । अथास्य पूर्वसूत्रेण सह कः सम्बन्धस्तत आह[भा.१४७१] भावपलिच्छयस्स उपरिणामठाए हो इमंसुत्तं ।
सुयचरणे उपमानंसेसाउ हवंतिजालद्धी ।। वृ- द्रव्यभावपरिच्छदोपेतः स्थविरैरनुज्ञातो गणं धारयति तद्विपरीतो न धारयतीति उक्तं । तत्रेदं सूत्रषट्कम् । भावपरिच्छेदस्य परिमाण) परिमाणप्रतिपादनार्थं भवति वर्तते यथा चानेन सूत्रषट्केन श्रुतेन चरणे च प्रमाणमभिधीयते, । शेषाश्च या लब्धय आचार्याणामुपाध्यायादीनां योग्या याभिः समन्विताः आचार्यतया उपाध्यायादितया वा उद्दिश्यन्ते । ता अपि प्रतिपाद्यन्ते, । तत्र श्रुतपरिमाणं जहन्नेण आयारपकप्पधरे इत्यादिना चारित्रपरिमाणं ति वासपरियाए इत्यादिना र्यायः । श्राम्यति, तपस्यतीति श्रमणः । स च शाक्यादिरपिभवति ततस्तद्वच्छेदार्थमाह निग्रंथः निर्गतोन्थात् द्रव्यतः सुवर्णादिरुपात्, भावतोमिथ्यात्वादिलक्षणादिति निर्ग्रन्थः आचारकुशलःज्ञानादिपञ्चविधाचारकुशलः । तत्र कुशल इति द्विधा-द्रव्यतो भावतश्च । तत्र यः कुशं दर्भ दात्रेण तथा लुनाति न क्वचिदपि दात्रेण विच्छिद्यतेस द्रव्य कुशलः ।यः पुनः पञ्चविधेनाचारेण दात्रकल्पेन कर्मकुशलुनातिसभावकुशलः । तत्रएवमत्र,समासःआचारेणज्ञानाद्याचारेणकर्मकुशलः कर्मच्छेदकःआचारकुशलः । आचारविषये सम्यक्परिज्ञानवान् इतितात्पर्यार्थः । अन्यथा तेन कर्मकुशच्छेदकत्वानुपत्तेः । एवं सर्वत्र भावनीयं, संयम सप्तदशविधं योजानात्याचरति च स संयमकुशलः । समासभावना सर्वत्र तथैव । अथवा यः कुशं लुनन्क्वचिद्वात्रेणाच्छिद्यतेस लोके तत्वतः कुशलो नन्युस्य स्तेन कुशलशब्दस्य प्रवृत्तिनिमित्तं दक्षत्वं । तच्च यत्रास्तितंत्रकुशलशब्दोऽपिप्रवर्ततेइति दक्षवाचीकुशलःशब्दस्ततएवं समास आचारे ज्ञातव्ये प्रयोक्तव्ये प्रयोक्तव्येवाकुशलोदक्ष आचारकुशलः एवसंयमकुशलः प्रवचनेज्ञातव्ये कुशलः प्रवचनकुशलः प्रज्ञप्तिनामस्वसमयपरसमयप्ररुपणा ।तत्रकुशलः, संग्रहणंसंग्रहः ।
सद्विधा-द्रव्यतोभावतश्च । तत्रद्रव्यतआहारोपध्यादीनांभावतः सूत्रार्थौ .तयोढिविधेऽपिसङ्ग्रहे कुशलः । उपसामीप्येनग्रहणमुपग्रहः ।सोऽपि द्विधा-द्रव्यतोभावतश्च । तत्रयेषामाचार्यउपाध्यायो वा न विद्यते तान् आत्मसमीपे समानीय तेषामित्परां दिशं बध्वा तावद्धारयति यावन्निष्याद्यन्ते । एष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org