________________
पीठिका - [भा. ४५] मूलगुणे मूलगुणविषया पंचविघा प्रतिसेवना तस्याश्च पंचविधायाः प्रतिसेवनायाः संरंभादिभेदतः प्रतिभेदंत्रिरुपाया इयं वक्ष्यमाणप्ररुपणा संरंभादिव्याख्यानरुपा भवति तामेव दर्शयति ।। [भा.४६] संकप्पो संरंभो परितावकारी भवे समारंभो ।
आरंभाउद्दवउ, सव्वनयाणपिसुद्धाणं ।। वृ- प्राणातिपातं करोमीति यः संकल्पोऽध्यवसायः स संरंभो यस्तु परस्य परितापको व्यापार ससमारंभः अपद्रावयतो जीवितात्परं व्यपरोपयतो व्यापारः आरंभाः आह च चूर्णीकृत् पाणाइवायं करोमीतिजोसंकप्पंकरेइचिंतयतीत्यर्थः संरंभेवट्टइपरितावणंकरेइसमारंभे वट्टइतिएतच्चसंरंभादित्रितयं सर्वनयानामपि शुद्धानां सुम्मतं अथ शुद्धाणमित्यत्र प्राकृतत्वात् पूर्वस्याकारस्य लोपी द्रष्टव्यः ततोऽयमर्थः सर्वनया नामप्यशुद्धानामे तत् संरंभादि त्रितयंसम्मतं न तु शुद्धानामिति, अथके नयाः शुद्धाः केवाऽशुद्धाः इतिशुद्धाशुद्धनयप्रतिपादनार्थमाह - [भा.४७] सव्वेतिहोतिसुद्ध, नत्थि असुद्धोनयोउसठाणे।
पुव्वावपच्छिमाणयउसुद्धचउपच्छिमातेसिं ।। वृ-नयाः सप्ततद्यथा, नैगमः, संग्रहो, व्यवहारः, ऋजुसूत्रः, शब्द, समभिरुढ, एवंभूत इति, एतेच सर्वे नया स्वस्थाने निजनिजवक्तव्यतायां शुद्धा नास्ति सकश्चिन्नयो यः स्ववक्तव्यतायामप्यशुद्धः सर्वेषामपिपरिपूर्णस्ववक्तव्यताभ्युपगमपरत्वात उक्तंचनिययवयणिजसव्वासव्व नयापरवियालणे मोहा यद्यप्पेतदस्ति तथापि नैतत् प्रस्तुतोपयोगि, सर्वनयानां संरंभादित्रितयानभ्युपगमात्; ततः प्रकारांतरेण शुद्धाशुद्धनयप्ररुपणामाह पुव्वावेत्यादि पूर्वां आदिना वा शब्द: प्रागुक्तपक्षापेक्षया पक्षांतरताद्योतनार्थः पश्चिमानां चतुर्णां ऋजुसूत्रादीनां नयानांये नैगमसंग्रहव्यवहाररुपास्त्रयस्तेशुद्धाः शोधयंति कर्मामलिनं जीवमिति शुद्धाशुद्धरंतरभूत ण्यऽर्थात् क्तप्रत्ययः, न उ पच्छिमातेसिं न तुयेतेषामादिमानांपश्चिमाञ्जुसूत्रादयस्तेशुद्धाः अनुयायिद्रव्याऽनभ्युपगमस्तेषांविशोधकत्वायोगात् कथं पुनराद्यास्त्रयोनयाः शुद्धा इत्यत आह[भा.४८] वेणइए मिच्छत्तं ववहारनयउजं विसोहिति।
तम्हातेव्वियसुद्धा भइयव्वं होइइयरेहिं ।। वृ- वैनयिको नाम मिथ्यादृष्टिस्तस्मिन् यन् मिथ्यात्वं यत् व्यवहारनया एवतुरेवकारार्थः, नैगमसंग्रहव्यवहारः शोधयंति अपनयंति, तेह्यनुयायिद्रव्याभ्युपगमपरा स्ततः कृतकर्मफलोपभोगोपपत्तेः सद्धर्मदेशनादौ प्रवृत्तियोगतो भवति तात्विकी शुद्धिः तस्मात्तएव शुद्धः भइयव्यं होइ इयरेहिति, इतर जुसूत्रादिभिर्नर्मिथ्यात्वशोधिमधिकृत्य भजनीयं, शुद्ध्यतीति भावः, तेहि पर्यायमात्रमभ्युपगच्छंति,पर्यावाणां परस्परमात्यंतिकंभेदं, ततः कृतविप्रणाशादिदोष प्रसंगः, तथाहि मनुष्येणकृतंकनेकिलदेवोभुंक्तो, मनुष्यावस्थातश्चदेवावस्था भिन्ना,ततोमनुष्यकृतकर्मविप्रणाशो, मनुष्येण सता तस्योपभोगाभावात् देवस्य च फलोपभोगोऽकृताभ्यागमः, देवेन सता तस्य कर्मणोऽकरणात् कृतविप्रणाशादि दोषपरिज्ञाने च न कोऽपि धर्मश्रवणे अनुष्ठाने वा प्रवर्तेत, इति मिथ्यात्वशुद्ध्यभावस्तदभावाच्चनतेशुद्धा इति, एतदेवस्पष्टतरंविभावविपुराह ।। [भा.४९] ववहारनयस्साया कम्मकाउंफलं संमणुहोइ ।
इय वेणइएकहणं विसेसणे माहुमिच्छत्तं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org