________________
८८
व्यवहार -छेदसूत्रम्-१-१/१ समाख्यातातत्रापियदिजिनानांस्थविराणां च स्वकल्पस्थित्यनुरुपसामाचार्यतिक्रमस्ततोभवति मासोमासलघुप्रायश्चित्तंतथाचाह अमेरतोसोअनिष्पन्न स्तस्याप्यस्मिन्नादिसूत्रेदानमालोचनाविधिश्चोक्तः । अतोर्थमासिकंप्रायश्चित्तमधिकृत्यादिसूत्रोपनिबंधः कृतः एषःसूत्रार्थः अधुनानियुक्तिकृत्विस्तरं वक्तुकामआह - [भा.१८७] जेत्तिवसेत्तिकेत्तिवनिद्देसाहोतिएवमादीया ।
भिक्खस्सपरुवणयाजेत्ति कएहोइ निद्देसी ।। वृ-जेइतिवासेइतिवाकेइतिवा कियंतोनामनामग्राहदर्शयितुंशक्यंते,ततआह - एवमादिकाआदिशब्दादेगेइत्यादिपरिग्रहानिर्देशाभवंति । सामान्यार्थेइतिगम्यते तत्र जे इति निर्देशो यथा अत्रैवसूत्रेअथवा जेणंभंते, अपरं असंतएणं अब्भक्खाणेणं अब्भक्खाइज्जाइत्यादि से इति निर्देशो यथासे गामंसि वा । नगरंसिवा । इत्यादि, के इति यथाके आगच्छइ दित्तरुवेइत्यादि सामान्यंचविशेषनिष्टमतोजे इति निर्देशेकृतेभिक्षोभवति निर्देशो, योभिक्षुर्नान्यइतितस्यचभिक्षोस्तथानिर्दिष्टस्य-प्ररुपणानामादिनिक्षेपरुपकर्तव्या सूत्रस्पर्शिकनियुक्तरवसरप्राप्तत्वात् तामेवाह ।। [भा.१८८] नामंठवणाभिक्खूदव्वभिक्खूभावभिखूय ।
दव्वेसरीरभवितोभावेणयसंजतोभिक्खू ।। वृ-भिक्षुशब्दस्यनिक्षेपश्चतुष्कोनामंतिभिक्षुशब्दस्यात्रापिसंबंधात्नामभिक्षुः द्रव्यभिक्षुश्चचशब्दो स्वगतानेकभेदसूचकौतत्रयस्यपुरुषस्यभिक्षुरितिनामसनाम्नाभिक्षुर्नामभिक्षुर्यदिवानामनामवतोरभेदोपचारात्नामासौभिक्षुश्चनामभिक्षुरितिव्युत्पत्तेर्नामभिक्षुः स्थापनयाआकारमात्रेणअसत्कल्पनयभिक्षुस्थापनाभिक्षुः चित्रकर्मादिलिखितोबुद्धिकल्पितोवाऽक्षादिः द्रव्यभिक्षुर्द्विधा आगमतोनोआगमतश्चतत्रागमतोज्ञातातत्रचानुपयुक्तोऽनुपयोगोद्रव्यमितिवचनात्नोआगमतस्त्रिविधस्तद्यथाज्ञशरीरं,भव्यशरीरं,तदव्यतिरिक्तश्चतत्रभिक्षुपदार्थज्ञस्ययत्शरीरंव्यपगतजीवितंतत्शरीरंद्रव्यभिक्षुर्भूतभावत्वात्, यस्तुबालको नेदानींभिक्षुशब्दार्थमवबुध्यते । अथचायत्यांतेनैवशरीरेणभोत्स्यते, तस्ययत् शरीरं तत्भव्यशरीरं द्रव्यभिक्षुः भाविभावत्वात् । तद्व्यतिरिक्तस्त्रिधा तद्यथा एकभविकोबद्धायुष्कः अभिमुखनामगोत्रश्च तत्रएकभविकोनामयोनिरयिकस्तिर्यङमनुष्योदेवोवाऽनंतरभवेभिक्षुर्भावी, बद्धायुष्कोनामयेनभिक्षुपर्यायनिमित्तमायुर्बद्धं, अभिमुखनामगोत्रो यस्यभिक्षुपर्यायप्रवर्त्तनाभिमुखेनामगोत्रकर्मणीसचार्यक्षेत्रेमनुष्यभवेभाविभिक्षुपर्याय समुत्पद्यमानः । यदिवास्वजनधनादिपरित्यज्यगुरुसमीपेप्रव्रज्याप्रतिपत्त्यर्थंस्वगृहात्विनिर्गच्छन्तथाचाहदव्वेसरीरभवितोत्ति द्रव्येइतिद्वारपरामर्शः । द्रव्यभिक्षु!आगमतोइतिगम्यतेइति,शरीरत्तिशरीरग्रहणेनज्ञशरीरंभव्यशरीरंचपरिगृहीत भवियत्तिभव्योभावीत्यनांतरं भावीचत्रिविधपर्यायइतितद्ग्रहणेएकभविकादित्रिभेदपरिग्रहः । भावभिक्षुद्धिधाआगमतोनोआगमतश्च ।आगमतोभिक्षुशब्दार्थस्यज्ञातातत्रचोपयुक्तः उपयोगोभावनिक्षेपइतिवचनात्नोआगमतः संयतस्तथाचाह ।।भावेनउसंजतीभिक्खूभावेन भिक्षुस्तुशब्दोविशेषणार्थः । सचामुं विशेषद्योतयतिनोआगमतः संयतः सम्यक् त्रिविधंत्रिविधेनसमस्त सावद्यादुपरतः । अत्रैवनोआगमतो भावभिक्षुर्भिक्षणशीलोभिक्षुरितिव्युत्पत्तिमधिकृत्याक्षेपपरिहारावभिधित्सुराह - [भा.१८९] भिक्खणसीलोभिक्खू, अनेविनतेअननवित्तित्ता ।
निप्पिसिएणंनायंपिसियालंभेणसेसाउ ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org