________________
व्यवहार - छेदसूत्रम् - १-३/६६ सुत्तानुनातो विहु होइ कयाई अनरिहोउ ।। तेन पराच्छा कीरइ सुवणगस्सेव ताव निहसादी । तत्थ इमो दिट्टंतो रायकुमारेहिं कायव्वो ।।
[भा. १४२७]
वृ- चोदक श्रृणु मदीयं वचः । सन्ति हि स्फुटं तानि शास्त्राणि यान्याचार्यद्वितीयकानि किमुक्तं भवत्याचार्यपरम्परायातसम्प्रदाय विशेष परिकलितानि ततो यद्यप्यर्हानर्हपरीक्षालक्षणार्थः । सूत्रे साक्षान्नोपनिबद्धस्तथापि सूचनात्सूत्रमिति सोपसूत्रेण सूचित इति सम्प्रदायादवगम्यते इति न कश्चिद्दोषः । तथाच सूत्रानुज्ञाऽपि हु निश्चितं कदाचिदनर्हो भवति । न च सूत्रमन्यथा सर्वज्ञप्रणीतत्वात् तेन परीक्षापि सूचितेति तापनिकषादिभिः सुवर्णस्येव सूत्रानुज्ञातस्यापि क्षुल्लकादिभिः परीक्षा क्रियते । तत्रायं वक्ष्यमाण लक्षणो दृष्टान्तो राजकुमारैः कर्तव्यः । तमेवाह
7
[भा. १४२८ ]
४१०
सूरे वीरे सत्तिए ववसायथिरे चियाय धितिमंते । बुद्धी विनयकरणे सीसे वि तहा परिच्छाए ।। निब्भयउरस्सबली अविसायि पुणो करेति संठाणं । विसम्मत्ति देति अनस्सितो चउहा नुवित्तीय ।।
[भा. १४२९]
-
वृ- इत्याद्यगाथापदानां द्वितीयगाथापदैर्व्याख्यानं तद्यथा शूरो नाम निर्भयः । स च कुतश्चिदपि न भयमुपगच्छति । वीर ऊरसबलवान् तेनाक्लेशेन परिबलं जयति । सात्विको नाम यो महत्यप्युदवे गर्व नोपयाति । नच गरिष्टेऽपि समापतिते व्यसने विषादं । तथा चाह-अविषादी उपलक्षणमेतत् । अगवी वा व्यवसायी अनलस उद्योगवानित्यर्थः । तथा चाह-पुनः करोति संस्थानं किमुक्तं भवति प्रमादतः कथंदचिध्यवसायविकलोऽपिभूत्वा पुनः करोति संस्थानं कर्तुमुद्यच्छति स्वोचितंव्यवसायमितिभावः, 1 स्थिरो नाम उद्योगं कुर्वन्नपि न परिताम्यति । तथा चाह-विश्राम्यतीति चियायत्ति दानरुचियथौचित्यमाश्रितेभ्योऽन्येभ्यश्च ददातीत्यर्थः । धृतिमान् राज्यकार्याणि कुर्वन् परनिश्रामऽनिक्षेपमाणः तथा चाह- अनिस्सिते इति, बुद्धित्ति औत्पत्तिक्यादिबुद्धि चतुष्टयोपेतः, विनीतो गुर्वादिषु विनयकारी यथौचित्यं गुर्वादीनामनुवर्तक इत्यर्थः, करणे इति यद्राज्ञः कर्तव्यं तत्करणे कुशलः । एतेषु परीक्षा क्रियते । किमेते गुणाः सन्ति न वा तत्र यः एतैर्गुणैरूपेतो भवति स राज्ञो राज्येऽभिषिच्यते । दानशीलोऽत्र यः स्थिरः सोऽपरिभ्रान्तः सन् कर्तव्यं करोति । कृत्वापि पश्चादननुपतापी त्यागवान् नाम दानशीलः स च स्तोकादपि स्तोकं ददानो गणस्य बहुमानभाग्भवति ।।
[भा. १४३० ]
परवादी उवसग्गे उप्पन्ने सूरयाइतंतरवि ।
[ भा. १४३१]
अद्धाने तेणमादी उरस्सबलेण संतरति ।। अल्भुदए वसणे वा अखुब्भमाणो उ सत्ति होति । आवति कुलादि कजेसु चैव ववसायवं तरति ।। कायव्वमपरितं तो दातुं वि थिरो अनानुभाविउ ।
[भा. १४३२]
[भा. १४३३ ]
थोवा तो विदलतो चियाग वंदन सीलोउ ।। उवसग्गे सोढव्वे झाए किच्चेसु यावि (साइ) धीमंतो । बुद्धिचक्क विनीतो अहवा गुरुमादि विनीतो उ ।।
वृ- धृतिमान् उपसर्गान् सोढव्यान् ध्यायति, कृत्येष्वपि कार्येष्वविषादं प्रवर्त्तते, बुद्धिविनीत इत्यत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
.