________________
४२४
व्यवहार - छेदसूत्रम्-१-३/७३ गुणनिधिः । किमुक्तं भवति? । प्रवचनमधीत्यात्मनो हितं चरत्यन्येषां च हितमुपदिशतीति तथा प्रवचनस्याहिताअवर्णभाषिणस्तन्निग्रहेसमर्थःप्रवचनाहितनिग्रहसमर्थः पाठान्तरं-पवयणहियनिगम समत्थोप्रवचनायहितःस्वशक्त्यनिगूहुनेनप्रभावकइत्यर्थः । निर्गमआत्मनः परस्यचसंसारान्निस्तारणे समर्थः ।अत्रैव कतिपयपदव्याख्यानार्थमाह[भा.१४९२] नयभंगाउलयाए दुद्धर इव सद्दोत्ति उवमे ।
· धारियमविघणटुंगुणियं परियत्तियंबहुसो ।। [भा.१४९३] पुव्वावरबंधेणंसमीहियं वाइयंतुनिजवियं ।
बहुविय वायणकुसलोपवयणअहियए निगिणहो ।। वृ-गाथाद्वयमपिगतार्थं । नवरंवाचितमापेक्षपरिहारपूर्वकतयासम्यक्गुरुपादान्तिकेनिर्णीतार्थीकृतं निर्यापितं विपुलवाचनासमृद्ध इत्यस्या व्याख्यानं बहुविधया वाचनया कुसलो दक्षो बहुविधवाचनाकुशलः, उक्तः प्रवचनकुशलः ।सम्प्रतिप्रज्ञप्तिकुशलमाह[भा.१४९४] लोगेवेएसमए तिवग्गसुत्तत्थ गहियपेयालो ।
धम्मत्थ काममीसग कहासुकहवित्थरसमत्थो ।। [भा.१४९५] जीवाजीवंबंधमोक्खंगतिरागतिसुहंदुक्खं ।
पन्नत्तीकुसलविऊ परिवादकुदंसणेमहणो ।। वृ-लोके वेदे समये वात्मीये प्रवचने यानि शास्त्राणि तेषु सूत्रार्थयो र्गृहीतं पेयालं परिमाणं येन स सूत्रार्थगृहीतपेयालः सम्यविनिश्चितसूत्रार्थइतितात्पर्यार्थः ।तथाधर्मकथासुअर्थकथासुकामकथासु मिश्रकथासुचद्वित्रिसंयोगतोधर्मार्थकामकथासुकथयितव्यासु,कहवित्थरत्तिविस्तरेणकथनेसमर्थः धर्मार्थकाममिश्रकथासु विस्तरकथाकथनसमर्थः, तथा जीवमजीवं बंधमोक्षं गतिमागति सुखं दुःखमधिगत्य प्रज्ञप्तौ कुशलः ।कुत इत्याह-यतो विदूविद्वान् । एतदुक्तंभवति-यतोलोकवेदसमयाचाराणां सम्यग्वेत्ता ततो जीवानां नारकादिभेदभिन्नानामजीवानां धर्मास्तिकायादीनां बन्धस्य मिथ्यात्वाविरतप्रमादकषाययोगप्रत्ययकस्य मोक्षस्य सकलकर्माशापगमरुपस्य ज्ञानदर्शनचारित्रहेतुकस्य तथा येन येन कर्मणा कृतेन नरकतिर्यग्देवभवेषूत्पत्तिर्भवति । तद्रूपयोगतो येन च कर्मणा कृतेनमनुष्यभवेसमुत्पत्तिस्तद्रूपायाआगतेस्तथासुखंयथा प्राणिनामुपजायतेतथाभूतस्य,यथा दुःखं तथादुःखस्यप्ररुपणायांकुशलः तथापरवादिनोयत्कुदर्शनंतस्मिन्मथनः किमुक्तंभवति । परवादिनः
प्रथमंभाषन्तेयथायुष्माभिःकुदर्शनमग्राहिततस्तेनसहमानाविप्रतिपद्यन्तेतांश्च विप्रतिपद्यमानान् युक्तिभिस्तथा मथ्नाति यथा स्वदर्शनपरित्यागंकुर्वन्तीति । एष इत्थंभूतः प्रज्ञप्तिकुशलः ।
साम्प्रत-मत्रैवदृष्टान्तमाह[भा.१४९६] पनत्ती कुसलोखलुजएखुड्डुगणी मुरुंडरायस्स ।।
पुठो कहनवि देवा, गयंपिकालं नयाणंति ।। . [भा.१४९७] तो उठितो गणधरो, रायाविय उठितोससंभंतो ।
अहखीरासवलद्वी कहतिसो खुड्डगगणीतो ।। [भा.१४९८] जाहे यपहरमेत्तं कहियं न य मुणइकालमहराया।
तोवेतिखुड्डगगणी रायाए एव जाणाहि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org