________________
४१४.
व्यवहार -छेदसूत्रम्-१-३/६६ चार्यस्य यत्कृत्यं तत्स्थविरा अन्येऽपिचनहायन्ति।सर्वमपिकृत्यं कुर्वन्तीतिभावः।
सम्प्रत्यन न् प्रतिपिपादयिषुरिदमाह[भा.१४४८] एयद्दोसविमुक्का विअनरिहा होति से उअने वि ।
अव्वाबाधादीया तेसि विभागो उकायव्यो ।। वृ- एतैरनन्तरोदितैषैिर्विमुक्ता अपि भवन्त्यन्ये इमे अनर्हाः । केते इत्याह-इत्यबाधादयस्तेत· स्तषामत्याबाधादीनां विभागपार्थक्येन स्वस्वरूपवर्णनं कर्तव्यं ।प्रतिज्ञातमेव निर्वाहयति[भा.१४४९] अच्चाबाधअवार्थतेनेच्छईअप्पचेतए ।
एगपुरिसे कहं निंदूकगव'भा कहंभवे ।। वृ- इत्याबाधा आवाहंतोत्ति अशक्नुवत् नेच्छतित्ति नेच्छति अनिच्छन् तथा आत्मचिन्तकः एते चत्वारोऽपिपुरुषाअनर्हाः । न केवलमेतेऽनर्हाः किन्त्वेकपुरुषादयोऽपितत्रशिष्यःप्राह-कथमेकपुरुषो भवति?, कथं वा निंदू: ? कथं वा काकी कथं वा बन्ध्येति ? । एवं शिष्येण प्रश्ने कृते सूरिः सकलविनेयजनानुग्रहप्रवृत्तःसर्वानप्यव्याबाधादीन् व्याख्यानयति[भा.१४५०] अचाबाधेबाहेइन मन्नइ बितिधरेउमसमत्थो।
तइओनचेवइच्छइतिनिएएअनरिहातो ।। वृ- अतिशयेन आबाधा यस्य सोऽत्याबाधः । स गच्छस्य द्विविधेप्युग्रहे वस्त्रपात्रादिज्ञानाधुपष्टम्भरूपे कर्तव्ये बाधांमन्यते, द्वितीयोऽशक्तवद्गणंधारयितुमसमर्थः द्विविधगप्युपग्रहंगच्छस्य कर्तुमशक्तः इत्यर्थः, तृतीयोऽनिच्छन्समर्थोऽप्लालस्येनगणंधारयितुनेच्छति, एतेत्रयोऽप्यनर्हाः। आत्मचिन्तकमाह[भा.१४५१] अल्भुज्जयमेगयरंपडिवज्जिस्संतिअत्तचिंतोउ।
जो वागणेवसंतोन वहतितत्तीतो अन्नेसिं ।। वृ-य आत्मानमेव केवलं चिन्तयन्मन्यते, यथाहमभ्युद्यतं जिनकल्प यथालन्दकल्पानामेकतरं विहारं प्रतिपत्स्ये इति आत्मचिन्तकः योऽपि गणोऽपि गच्छेऽपि वसन् तिष्ठन् न वहति न करोति तप्तिमन्येषांसाधूनांसोप्यात्मचिन्तकः । एतो द्वावप्यात्मचिन्तकावनीं । [भा.१४५२] एवं मगतिसिस्संपणथट्टेमरंति विद्धसंतेवा।
अन्नमयस्स विय एवं, नवरंपुन ठायएएगो ।। .. वृ-पणत्तिपञ्चमएकपुरुषएकं शिष्यं मृगयतेसह्येवंचिन्तयतिकिमप्येकमात्मनःसहायं मृगयामि येनसुखंतिष्ठाभीति, तथाकष्टे निन्दूतुल्ये शिष्याम्रियन्ते, विध्वंसन्तेवाप्रतिभज्यन्तेचेतिभावार्थः, । इयमत्रभावना-यथा निन्दूमहेला यद्यदपत्यं प्रसूतेतन्मियते । एवं योऽपियंयंप्रव्राजयति,सस म्रियते, अपगच्छतिवा ।ततःस निन्दूरिवनिन्दूसत्तमस्यापिकाकीतुल्यस्यएवमेवद्रष्टव्यं । नवरंपुनरेकं तिष्ठति किमुक्तं भवति ? यस्यापि यः शिष्यः स म्रियते विध्वंसते वा केवलमेकस्तिष्ठति उपलक्षणमेतत् । तेनैतदपि द्रष्टव्यम् । यस्यैकस्मिन् प्रव्राजिते सति द्वितीयविषये लब्धिरेव नास्ति स काकीव काकी काक्यपिहि किलैकंवारं प्रसूतेइतिप्रसिद्धिः ।वंध्यातुल्यः सुप्रतीतइतिनव्याख्यातस्तदेवेदंव्याख्यातं वन्ध्या किलाप्रसवधर्मा । एवं यस्यनैकोऽजंप शिष्य उपतिष्ठतेसवन्ध्येववन्धयेति ।
पुनरन्यानर्हान्प्रतिपिपादयिषुरिदमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org